SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ राशि प्रज्ञापना // 236 // श्रीसमवायाङ्गस्थलचरा द्विधा- चतुष्पदपरिसर्पभेदात्, तत्र चतुष्पदाश्चतुर्द्धा- एकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते श्रीअभय० अश्वगोहस्तिसिंहादयः, परिसा द्विधा- उरःपरिसर्पभुजपरिसर्पभेदात्, उर:परिसाश्चतुर्की- अहिअजगराशालिकामहोरगवृत्तियुतम् भेदात्, तत्राहयो द्विधा- दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा- चर्मपक्षिणो लोमपक्षिणः समुद्गपक्षिणो विततपक्षिणच, तत्राद्यौ द्वौवल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेवस्तः, सर्वे च पञ्चेन्द्रियतिर्यचो मनुष्याश्च द्विधा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाच, तत्र संमूर्छिमाः नपुंसका एव, इतरे तु त्रिलिङ्गा इति, गर्भव्युत्क्रान्तिकमनुष्यास्त्रिधा-कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेति, कर्मभूमिजा द्विविधाः- आर्या म्लेच्छाश्च, आर्या द्वेधा- ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः- क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात्, देवाश्चतुर्विधाः भवनवास्यादिभेदाद्भवनपतयो दशधा असुरनागादयः, व्यन्तरा अष्टविधा पिशाचादयः, ज्योतिष्काः पञ्चधा चन्द्रादयः, वैमानिका द्वेधा- कल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा- ग्रैवेयका अनुत्तरोपपातिकाच, ग्रैवेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं जाव से किं तं अणुत्तरे त्यादि, पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह- दुविहे त्यादि सुगमम्, नवरं 'दण्डओ'त्ति नेरइया 1 असुराई 10 पुढवाई 5 बिंदियादओ 4 मणुया 1 / वंतर 1 जोइस 1 वेमाणिया य 1 अह दंडओ एवं ॥१॥अथानन्तरप्रज्ञापितानां नारकादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह- इमीसे ण मित्यादि, अवगाहनासूत्रादर्वाक् सर्वं कण्ठ्यम्, नवरं ते णं निरया इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यतेकिल द्विविधा नरका भवन्ति आवलिकाप्रविष्टा आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, ते च 0 अष्टधा (प्र०)। 8 // 236 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy