SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सत्रम 149 श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 235 // प्रज्ञापना यतंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा नरगा असुभाओ नरएसुवेयणाओ।सूत्रम् 149 // दुवे रासी त्यादि, इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वं तदक्षरमध्येतव्यम्, किमवसानमित्याह- जाव से किं त मित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह दुवे रासी पण्णता इत्यभिलापः, तत्र तु दुविहा पण्णवणा पण्णत्ताजीवपण्णवण्णा य अजीवपण्णवणा य'त्ति, अतिदिष्टस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदर्श्यते-तत्राजीवराशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धर्मास्तिकायस्तद्देशस्तत्प्रदेशाश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपिवाच्यावेवं नव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुर्द्धा-स्कन्धा देशाः प्रदेशाः परमाणवश्चेति, तेच वर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति / जीवराशिर्द्विविधःसंसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकारा इति, संसारसमापन्नास्तुपञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनः प्रत्येकं द्विविधाः-सूक्ष्मबादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रिया अपि, पञ्चेन्द्रियाश्चतुर्द्धा नारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथिवीभेदात्, पञ्चेन्द्रियतिर्यश्चस्त्रिधा- जलस्थलखचरभेदात्, तत्र जलचराः पञ्चविधा मत्स्यकच्छपग्राहमकरसुंसुमारभेदात्, पुनर्मत्स्या अनेकधा-शूक्ष्णमत्स्यादिभेदात्, कच्छपा द्वेधा अस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमद्पुलकसीमाकारभेदात् मकरा- मत्स्यविशेषा द्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, 0 मकरा द्विधा- शुण्डामकरा मष्टकराश्च (दंष्ट्रामकराश्च प्र०) (प्र०)। // 235 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy