SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् | // 88 // सूत्रम् 30 ३०समवायः मोहनीयस्थानादिः वेढेण जे केई, आवेढेइ अभिक्खणं / तिव्वासुभसमायारे, महामोहं पकुव्वई॥२॥पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं। अंतोनदंतं मारेइ, महामोहं पकुव्वई॥३॥जायतेयं समारब्भ, बहुं ओरंभिया जणं / अंतो धूमेण मारेइ(ज्जा), महामोहं पकुव्वई॥ 4 // सिसम्मि जे पहणइ, उत्तमंगम्मि चेयसा। विभज मत्थयं फाले, महामोहं पकुव्वई॥५॥पुणो पुणो पणिहिए, हरित्ता उवहसे जणं / फलेणं अदुवा डंडेणं, महामोहं पकुव्वई॥६॥ गूढायारी निगूहेजा, मायं मायाएँ छायए। असच्चवाई निण्हाई, महामोहं पकुव्वई॥७॥धंसेइ जो अभूएणं, अकम्मं आतकम्मुणा। अदुवा तुममकासित्ति, महामोहं पकुव्वई॥८॥जाणमाणो परिसओ, सच्चमोसाणि भासई। अज्झीणझंझे पुरिसे, महामोहं पकुव्वई॥९॥अणायगस्स नयवं, दारंतस्सेव धंसिया। विउलं विक्खोभइत्ताणं, किच्चा णं पडिबाहिरं // 10 // उवगसंतंपि झंपित्ता, पडिलोमाहिं वग्गूहिं। भोगाभोगे वियारेइ, महामोहं पकुव्वई॥११॥ अकुमारभूए जे केई, कुमारभूएत्तहं वए। इत्थीहिं गिद्धे वसए, महामोहं पकुव्वई॥१२॥अबंभयारी जे केई, बंभयारीत्तहं वए। गद्दहेव्व गवां मज्झे, विस्सरं नयई नदं॥१३॥ अप्पणो अहिए बाले, मायामोसंबहुं भसे। इत्थीविसयगेहीए, महामोहं पकुव्वई॥१४॥१२॥ जं निस्सिए उव्वहइ, जससा अहिगमेण वा / तस्स लुब्भइ वित्तम्मि, महामोहं पकुव्वई // 15 // 13 // ईसरेण अदुवा गामेणं, अणिस्सरे ईसरीकए। तस्स संपयहीयस्स, सिरी अतुलमागया॥१६॥ ईसादोसेण आविटे, कलुसाविलचेयसे / जे अंतरायंचेएइ, महामोहं पकुव्वई॥१७॥१४॥सप्पी जहा अंडउडं, भत्तारंजो विहिंसइ / सेणावई पसत्थारं, महामोहं पकुव्वई॥१८॥१५॥जे नायगंवरट्ठस्स, नेयारं निगमस्स वा। सेटिं बहुरवंहंता, महामोहं पकुव्वई॥१९॥१६॥ बहुजणस्सणेयारं, दीवं ताणंच पाणिणं। एयारिसं नरं हता, महामोहं पकुव्वई॥२०॥१७॥उवट्ठियं पडिविरयं, संजयंसुतवस्सियं / वोक्कम्म धम्मओभंसेइ, महामोहं पकुव्वई॥ 21 // 18 // तहेवाणतणाणीणं, जिणाणं वरदंसिणं / तेसिं अवन्निमंबाले, महामोहं पकुव्वई॥२२॥१९॥नेयाउयस्स मग्गस्स, // 88 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy