SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् | || 223 // यथा च-येन च प्रकारेण पारम्पर्येण- मोक्षसाधकत्वलक्षणेन निर्वर्त्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषामात्रार्थः, बोधिलाभम्, यथा च परित्तीकुर्वन्ति- ह्रस्वतां नयन्ति संसारसागरमिति योगः, किंभूतं?- नरनिरयतिर्यक्सुरगतिषु यज्जीवानां गमनं- परिभ्रमणं स एव विपुलो- विस्तीर्णः परिवर्तो- मत्स्यादीनां परिवर्तनमनेकधा संचरणं यत्र स तथा, तथा अरतिभयविषादशोकमिथ्यात्वान्येव शैला:- पर्वतास्तैः सङ्कट:- सङ्कीर्णो यः स तथा ततः कर्मधारयोऽतस्तम्, इह च विषादो- दैन्यमानं शोकस्त्वाक्रन्दनादिचिह्न इति, तथा अज्ञानमेव तमोऽन्धकारं- महान्धकारं यत्र स तथा अतस्तम्, चिक्खिल्लसुदुत्तारं ति: चिक्खिल्लं-कर्दमः संसारपक्षे तु चिक्खिल्लं-विषयधनस्वजनादिप्रतिबन्धस्तेन सुदुस्तरो- दुःखोत्तार्यो यः स तथा तम्, तथा जरामरणयोनय एव संक्षुभितं-महामत्स्यमकराधनेकजलजन्तुजातसम्मन प्रविलोडितं चक्रवालं- जलपारिमाण्डल्यं यत्र स तथा तम्, तथा षोडश कषाया एव स्वा(श्वा)पदानि- मकरग्राहादीनि प्रकाण्डचण्डानि- अत्यर्थरौद्राणि यत्र स तथा तम्, अनादिकमनवदग्रमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि, ततश्च कालान्तरेण च्युतानां इहेव त्ति तिर्यग्लोके नरलोकमागतानामायुर्वपुर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च एवं वपुः- शरीरं तस्य स्थिरसंहननता वर्णस्योदारगौरत्वं रूपस्यातिसुन्दरता जातरुत्तमत्वं कुलस्याप्येवं जन्मनो विशिष्टक्षेत्रकालनिराबाधत्वं आरोग्यस्य प्रकर्षः बुद्धिरौत्पत्तिक्यादिका तस्याः प्रकृष्टता मेधा अपूर्वश्रुत अपूर्वश्रुत- ग्रहणशक्तिस्तस्या विशेषः प्रकृष्टतैवेति, तथा मित्रजन:- सुहृल्लोकः स्वजन:- पितृपितृव्यादिः धनधान्यरूपो यो विभवोलक्ष्मीः स धनधान्यविभवस्तथा समृद्धेः- पुरान्तःपुरकोशकोष्ठागारबलवाहनरूपायाः सम्पदो यानि साराणि-प्रधानवस्तूनि // 223 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy