SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 13 // सूत्रम् 2 २समवायः दण्डराशिबन्धनानि नक्खत्ते दुतारे प०, उत्तराभद्दवया नक्खत्ते दुतारे प०, इमीसे णं रयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं दो पलिओवमाई ठिई प० दुच्चाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाई ठिई प० असुरकुमाराणं देवाणं अत्थेगइयाणं दो पलिओवमाइंठिई प० असुरकुमारिंदवजियाणं भोमिजाणं देवाणं उक्कोसेणं देसूणाईदो पलिओवमाइं ठिईप०, असंखिज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिआणं अत्थेगइयाणं दो पलिओवमाइं ठिईप० असंखिज्जवासाउयसन्नि० माणुस्साणं अत्थेगइयाणं देवाणं (च) दोपलिओवमाइंठिई प० सोहम्मे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाई ठिई प० ईसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाई ठिई प० सोहम्मे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं दो सागरोवमाइं ठिई प० ईसाणे कप्पे देवाणं उक्कोसेणं साहियाई दो सागरोवमाइं ठिई प० सणंकुमारे कप्पे देवाणं जहण्णेणं दो सागरोवमाई ठिई प० माहिंदे कप्पे देवाणं जहण्णेणं साहियाई दो सागरोवमाई ठिई प० जे देवा सुभं सुभकंतं सुभवण्णं सुभगंधं सुभलेसं सुभफासंसोहम्मवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं दो सागरोवमाइंठिई प० ते णं देवा दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं दोहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ / अत्थेगइया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति॥सूत्रम् 2 // दो दंडे त्यादिसुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिबन्धनार्थं सूत्राणां त्रयं नक्षत्रार्थं चतुष्टयं स्थित्यर्थं त्रयोदशकमुच्छ्रासाद्यर्थं त्रयमिति, तत्रार्थेन- स्वपरोपकारलक्षणेन प्रयोजनेन दण्डो-हिंसा अर्थदण्डः, एतद्विपरीतोऽनर्थदण्ड इति, तथा 1 रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटे मध्यमा, द्वितीयायां द्वे सागरोपमे स्थितिःषष्ठप्रस्तटे मध्यमा ज्ञेया, तथा असुरेन्द्रवर्जितभवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया, यत आह- दो देसूणुत्तरिल्लाणं ति, तथा
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy