SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् सूत्रम् 154 आयु बन्धादि // 259 // सामान्यगत्यपेक्षया द्वादश मुहूर्ता उक्ताः, तथा एवं करणाद्यत्तिर्यमनुष्यगत्योः सामान्येन द्वादश मुहूर्ता उक्ताः तद्गर्भव्युत्क्रान्तिकापेक्षया, दैवगतौ तु सामान्यत एव, सिद्धिवज्जा उव्वट्टण त्ति नारकादिगतिषु द्वादशमुहूर्तो विरहकाल उद्वर्त्तनायामिति, सिद्धानां तूद्वर्त्तनैव नास्ति, अपुनरावृत्तित्वात्तेषामिति, 'इमीसेणं रयणप्पभाए पुढवीए नेरइया केवइकालं विरहिया उववाएणं पण्णत्ता?, एवं उववायदंडओ भाणियव्वो'त्ति,सचायं- गोयमा! जहण्णेणं एक्कं समयं उक्कोसेणं चउवीसं मुहत्ताइ (प्रज्ञा०५/५६९) अनेनाभिलापेन शेषा वाच्याः , तथाहि-सक्करप्पभाए णं उक्कोसेणं सत्त राइंदियाणि वालुयप्पभाए अद्धमासं पंकप्पभाए मासं धूमप्पभाए दो। मासा तमप्पभाए चउरो मासा अहेसत्तमाए छमास'त्ति असुरकुमारा 'चउवीसई मुहुत्ता' एवं जाव थणियकुमारा, पुढविकाइया अविरहिया उववाएणं एवं सेसावि, बेइंदिया अंतोमुहुत्तं, एवं तेइंदियचउरिदियसमुच्छिमपंचिंदियतिरिक्खजोणियावि गब्भवक्कंतिया तिरिया मणुया य बारस मुहुत्ता समुच्छिममणुस्सा चउवीसई मुहुत्ता विरहिआ उववाएणं, वंतरजोइसिया चउवीसं मुहुत्ताई, एवं सोहम्मीसाणेवि, B सणकुमारे णव दिणाई वीसा य मुहुत्ता, माहिंदे बारस दिणाई दस मुहुत्ता बंभलोए अद्धतेवीसं राइंदियाई लंतए पणयालीसं महासुक्के असीइं सहस्सारे दिणसयं आणए संखेज्जा मासा एवं पाणएवि आरणे संखेज्जा वासा एवं अचुएवि गेवेज्जपत्थडेसु तिसु तिसु कमेणं संखेज्जाई वाससयाई वाससहस्साई वाससयसहस्साई विजयाइसु असंखेज्जं कालं, सव्वट्ठसिद्धे पलिओवमस्सासंखेजइभागं ति एवं उव्वट्टणादंडओवि त्ति / उपपात उद्वर्त्तना चायुर्बन्धे एव भवतीत्यायुर्बन्धे विधिविशेषप्ररूपणायाह- नेरइए त्यादि कण्ठ्यम्, नवरं आकर्षो नाम कर्मपुद्गलोपादानम् , यथा गौः पानीयं पिबन्ती भयेन पुनः पुनः आवृंहति, एवं जीवोऽपितीव्रणायुर्बन्धाध्यवसानेन सकृदेव जातिनामनिधत्तायुः प्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिर्मन्दतमेन चतुर्भिः पञ्चभिः षड्भिः (r) नाम पुद्गलो० (प्र०)। 0 पुणो पुणो (प्र०)। // 252
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy