Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
Catalog link: https://jainqq.org/explore/004313/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- _ Page #2 -------------------------------------------------------------------------- ________________ ग्रन्थाङ्कः-८ आचार्यवर्य-श्रीमुनिभद्र-सूरिवर-विरचितं श्री-शा-न्ति-ना-थ-म-हा-का-व्य-म् ('प्रबोधिनी'वृत्त्या गूर्जरभाषानुवादेन च समन्वितम् ) द्वितीये विभागे [ पञ्चमतः अष्टमसर्गपर्यन्तश्चतुस्सर्गात्मकः] प्रथमः खण्डः / --- वृत्तिकाराः - सासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु-कदम्बगिरि-प्रमुखतीर्थोद्धारक तपागच्छाधिपति भट्टारकाचार्य-महाराज श्रीविजयनेमिसूरीश्वरमहाराज-प्रधानपट्टधरशाबविशारद-न्यायवाचस्पति-पज्यपादाचार्य-महाराज श्रीविजयदर्शनसूरीश्वरमहाराजाः - प्रकाशिका - श्री-ने-मि-द-र्श-न-ज्ञा-न-शा-ला पालीताणा ( सौराष्ट्र ) श्री वीर नि. संवत् 2492 मूल्यम् 10 रूप्यकाणि ( श्री विक्रम संवत् 2022 Page #3 -------------------------------------------------------------------------- ________________ प्रकाशको झवेरी चुनीलाल उकालाल श्री नेमिदर्शनज्ञानशाला पालीताणा ( सौराष्ट्र) - प्राप्तिस्थानम् - श्री सरस्वती पुस्तक भण्डार पंडित भूरालाल कालिदास हाथी खाना, रखनपोल, अहम्मदाबाद -मदक पं० परमेष्ठीदास जैन न्यायतीर्थ जैनेन्द्र प्रेस, ललितपुर (जिला-मांसी) 70 प्र०. Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકીયમ્ આચાર્યપ્રવરશ્રી મુનિભદ્ર સૂરિવર્ય રચિત શ્રી શાન્તિનાથ મહાકાવ્ય ઉપર પૂજ્યપાદ આચાર્ય શ્રી વિજયદર્શન સૂરીશ્વરજી મહારાજે સુન્દર “પ્રબંધિની' નામે ટીકા રચી છે. ને તેથી તે કાવ્ય પઠન-પાઠનમાં ઉપયોગી બને એવું થયું છે. તેઓ પૂજ્યશ્રીની હયાતીમાં જ વૃત્તિ સહિત આ કાવ્યનું મુદ્રણ શરૂ કર્યું હતું—પણ તેઓશ્રીનો સ્વર્ગવાસ થયો એ કારણે પ્રથમથી ચાર સગ સુધીને પ્રથમ ભાગ અમે તુરત જ પ્રકાશિત કર્યો. ત્યાર બાદ અન્ય અન્ય અનેક વ્યવધાનને કારણે આગળનું મુદ્રણ રોકાઈ રહ્યું હતું. ટીકાકાર પૂજ્યપાદ આચાર્ય મહારાજ શ્રીજીએ પૂર્ણ વિશ્વાસ સાથે આ કાવ્યના પ્રકાશનને ભાર સમર્થ વિદ્વાન પૂજ્યપાદ આચાર્ય શ્રી ધર્મધુરન્ધરસૂરિજી મહારાજને સોંપ્યો હતો. તે જ કારણે તેઓશ્રીજીએ અનેક અગત્યના કાર્યો છતાં આ ગ્રંથનાં સંશોધન આદિ કાર્ય કરીને અમને ઉપકૃત કર્યા છે. બીજા વિભાગના પ્રથમ ખંડ રૂપ આ ગ્રંથ બહાર મુકતા અમને આનંદ થાય છે. આ ખંડમાં પાંચમાથી આઠમા સર્ચ સુધી ચાર સર્ગો છે. આ બીજા વિભાગનો બીજો ખંડ અને ત્રીજે વિભાગ પણ અનુક્રમે હવે પછી અમે પ્રકાશિત કરીશું. એમ ત્રણ વિભાગમાં અને ચાર પુસ્તકમાં આ કાવ્ય ટીકા સાથે પૂર્ણ થશે. વૃત્તિકાર પૂજ્યપાદ આચાર્ય મહારાજશ્રીજીના શિષ્યરત્ન પન્યાસ શ્રીપ્રિયંકરવિજય ગણિવ અને તેમના શિષ્ય મુનિશ્રી હર્ષચન્દ્ર વિજયજીએ આ ગ્રંથમાં સહાયકને ઉપદેશ આપી અમારે આર્થિક બે હળવે કર્યો છે, ને અમને અનુગ્રહીત કર્યા છે. આ ગ્રંથના વાચનથી વ્યુત્પત્તિ સાથે અરિહંત પરમાત્માની કથાથી જીવનની સાર્થકતા થાય છે. ભવ્ય જી એવા ઉત્તમ લાભ લેવા તત્પર બને એ જ ભાવના. લિ. શ્રી નેમિદશન જ્ઞાન થાલા. ચુન્નીલાલ ઉકાભાઈ ઝવેરી Page #5 -------------------------------------------------------------------------- ________________ શાન્તિનાથ ચરિત્ર મહાકાવ્યના બીજા ભાગમાં - મદદના આવ્યા તેની યાદી 1000) શ્રી ઘાટકોપર તપાગચ્છ શ્વેતાંબર મૂર્તિ પૂજક 20) હિરાલાલ જી શાહ જૈન સંઘ તરફથી જ્ઞાનખાતા માંથી 10) વસંતલાલ રતીલાલ શ્રી પારલા જેન સંઘના સભ્ય તરફથી- 10) મેહનલાલ હેમચંદ પંડિતજી 100) શેઠ રતીલાલ મણીલાલ નાણાવટી 10) છોટુભાઈ મગનલાલ વડોદરાવાળા 50) શેઠ ભોગીલાલ જેઠાલાલ 10) સમુબેન 50) શેઠ નાથાલાલ રીખવચંદ વખારીયા 10) કેશરબેન માંગલ્યમ 50) કમલજી મહાવિર સ્ટાર્સ 10) દિવાળી બેન 50) શા કાન્તિલાલ મણીલાલ ખંભાતી 10) શશીકાંત લીલાભાઈ 100) શી રમણલાલ ડાહ્યાભાઈ 10) શતા બેન હિમતલાલ ખંભાતવાળા 50) શા દેવચંદ પુનમચંદ 10) લખમશી રામજી : 50) શેઠ ખુશાલભાઈ ખેંગારભાઈ 10) વિમલા બેન શેઠ 50) ચંદુલાલ ટી શાહ 10) શશી બેન ઝવેરી 40) શનીભાઈ શેઠ 10) નાથાલાલ વનમાલીદાસ 40) મણું બેન નાણાવટી 10) કલાબેન બરડીયા 40) ચંદુલાલ જેશીંગભાઈ 10) કન્તિલાલ ધરમચંદ શાહ 30) નેમચંદ ડુંગરશી મહુવાવાળા 10) અમૃતલાલ મણુલાલ ખજાનચી ટ્રસ્ટી 20) જશવંતલાલ કસ્તુરચંદ 10) હિંમતલાલ ચીમનલાલ દીક્ષીત રોડ 20) પન્નાલાલ ચંદુલાલ ખંભાતિ નિવાસ 10) સુમતિલાલ નગીનદાસ 20) વિનોદચંદ વાડીલાલ 10) નવનીતભાઈ મોતીલાલ 20) સૂરજમલ નગીનદાસ 10) હિમતલાલ કેશવલાલ શાહ 20) દેવચંદ નાગરદાસ 10) રમણલાલ ચંદુલ લ પટવા મેસાણામેન્સન 20) કેશરિયા ટી કંપની હા વાડીલાલ ચીનવાળા 10) જીવરાજ ફોજમલ શાહ ખડાલાવાળા 20) બાપુબેન ભોગીલાલ ચુનીલાલ 10) ધન પતરાજ સંપતરાજ ભંડારી સાજતવાળા 20) જી આર પટેલ હા. છોટુભાઈ 10) હરિલાલ શાંતિલાલ શાહ 20) માણેકલાલ રાયચંદ મહેતા સેક્રેટરી 10) સહનલાલ ભૂરાલાલ જી કોઠારી 20) ચીમનલાલ ઉજમશી 10) માણેકચંદ પાનાચંદ ખંભાતી નિવાસ 20) શા અંબાલાલ મોહનલાલ 10) તારાચંદ અંબાલાલ 20) ઉમેદમલજી મારવાડી 10) મહાસુખલાલ લલ્લુભાઈ સોહિની નિવાસ 20) ધન્યકુમાર 10) એક સહસ્થ તરફથી હા, રમણલાલ પટવા 20) ગગલભાઈ ટોકરશી શાહ પાલણપુરવાળા Page #6 -------------------------------------------------------------------------- ________________ [ 5 ] 10) એક સદ્દગૃહસ્થ તરફથી હા. અમૃતલાલ છગનલાલ 20) પોપટલાલ ચીમનલાલ શાહ - વડગામ પાર્લા ગુજરાત સોસાયટી 10) પ્રભા બેન ખંભાતી નીવાસ 20) ચીમનલાલ ભીખાભાઈ ગુ. સ. બી. બ્લોક 28 10) કાન્તા બેન સી ટી શાહની નજીક 20) શાંતિલાલ હીરાલાલ કસુમગર છે 10) પારવતી બેન ઠેછગન મિસ્ત્રીની ચાલ 20) રમેશચંદ ચંદુલાલ શાહ 10) બાબુભાઈ કાપડીયા શીહોરવાળા 10) ચુનીલાલ ગોપાલજી વસા 10) શા કાન્તિલાલ મોહનલાલ વડોદરાવાળા 10) શા બાબુલાલ તેજમલ 10) વીરજી હિરજી કરી 30) શેઠ માણેકલાલ હરખચંદ ગુલાલવાડી મુંબઈ 10) કાંતીલાલ શંકરલાલ ગોધરાવાળા 10) શેઠ જીવણભાઈ નગીનદાસ સુરતવાળા 10) છગનલાલ નિહાલચંદ બારામતીવાળા ઠે. પારસીગલી 10) અંબાલાલ પ્રભુદાસ 10) બાલાભાઈ મગનલાલ 10) સુબોધભાઈ મનસુખલાલ 10) મુલચંદ વાડીલાલ 10) મૂલજી રતનશી નિજાનંદ રોડ 10) શેઠ નગીનદાસ કરમચંદ સંઘવી 10) કંચન બેન પુનમચંદ જોટાણુ 10) મણીલાલ અંબાલાલ લીમડીવાળા 10) પ્રભાવતી શંકરલાલ ગીરધરલાલ 10) બાબુલાલ વાડીલાલ શાહ અધેરી 10) ચંદન બેન પાલશુખરવાળા 10) દીપચંદ મોતીચંદ તાસવાળ 30) ભચી બેન હરગણુ કરછી 10) અમૃતલાલ છોટાલાલ રાજપુરાવાળા : 10) કાતિલાલ ગભરચંદ * છે. ભાયખલા 10) રાજેન્દ્રકુમાર મનસુખલાલ ચીતરંજન રોડ 10) માણેક બેન વાડીલાલ માટુંગા 10) અરવિંદકુમાર મનીલાલ હીરા બકેર સેનેટરીયમ 10) લીલાબેન 10) સેવંતિલાલ લલુભાઈ 10) વાડીલાલ કીલાભાઈ માટુંગા 10) શા કાંતીલાલ શીવલાલ બજાજ રોડ 10) જગજીવનદાસ ત્રીભોવનદાસ રાજપરાના 10) દેવેન્દ્ર મુક્તિલાલ પટેલ રેઝ 10) કંચનલાલ કચરાલાલ શાહ 1) કાંતિલાલ લહેરચંદ , બોરિવલી રમણલાલની ચાલ 10) કેશરીચંદ નગીનદાસ કીરીટકુંઝ 10) જમનાદાસ હંસરાજ ખાણ ગોરેગામ 10) સૂરજમલજી હિક રજતગામ 10) ધીરજલાલ મણીલાલ ગોરેગામ 10) અદાઈ અમીચંદજી હા. રતનચંદ 10) અરવીંદ કલોથ સ્ટાર્સ , 10) મણીલાલ નરસિંહદાસ ઘાટકોપર 10) ત્રીકમભાઈ દલસુખ 10) નટવરલાલ સુંદરજી ગુજરાત સોસાયટી 10) ભોગીલાલ નાગરદાસ 10) ઉમેદચંદ દોલતરામ બોડિયા , 1) સોહનલાલ છોટાલાલ 50) કાન્તા બેન જૈન મહેતા ઘાટકોપર દેશાઇવાડી 10) કાતિલાલ ડાયાભાઈ આગરા રોડ 10) લક્ષ્મીચંદ ગાવીદજી શાંતાકઝ ખાર 20) ચીનુભાઈ વ્રજલાલ શાહ ઘાટ પર 10) જવાહરનગર એક ભાઈ તરફથી મોતીભાવ નવરોઝલેન 10) પ્રતાપમલ કાછ કરજતવાળા Page #7 -------------------------------------------------------------------------- ________________ 100) શા લખમશી ઉમરશી ગાલા ભગવાન નિવાસ ગોરેગામ 50) રામજીભાઈ શાહ ઈંડસ્ટ્રીટ નિવાસ છે 20) વસુલાલ ગુલાબચંદજી 250) શા ડીદાસ રૂપચંદ ભડકવાવારા 100) સાંગલી જૈન સંધ મહારાષ્ટ્ર 250) શેઠ કેશવલાલ બુલાખીદાસ દેવકરણમેન્સનના જ્ઞાન ખાતા તરફથી 10) ખાન્તિલાલ ભાયચંદ 10) શાંતિલાલ કું. હારતીલાલ વાડીલાલ મલાડ 10) જયંતિલાલ વાડીલાલ કૃષ્ણભુવન 10) પ્રવિણચંદ નાગરદાસ સોનેરીરોડ 10) ચંપા બેન હિરાલાલ ખંભાતવાળા 10) ચંદન બેન ઠે વલભનિવાસ માલવીયા રોડ 10) પ્રાવણચંદ ફકીરચંદ જગદીશ નીવાસ મલાડ 10) સા હિમતલાલ મણીલાલ પારલા જુહું 10), હિરાભાઈ દમણુયા મુંબાઈ 10) બાપુલાલ શંકરલાલ બારામતી 10) અમૃત બેન દેવકાબાઈ સાવલા બોરીવલી 10) પ્રીતમલાલ મોતીચંદ મુંબઈ 10) વીરચંદ રત્નાજી દોલતનગર 10) ઠાકરશી નાગશી લેડીયા કરછી મુલંડ સં. 2020 ના શ્રાવણ વદિ 12 - બોરીવલી સંઘના સભ્યો 10) માસ્તર જગજીવનદાસ ત્રીકમલાલ બોરીવલી 10) ચુંબકલાલ ફતેચંદ મહુવાવાળા છે 10) ભાઈલાલ જેઠાલાલ દત્ત પાડા હા. નાથીબાઈ 20) મોહનલાલ હસ્તીમલ 10) જયંતિલાલ રતનચંદ સારદા સ્ટેટ 10) મણીલાલ જુઠાભાઈ 10) છગનલાલ જેઠાલાલ 10) બાબુલાલ ખુબચંદ કે વાઘવાડી 10) જયંતિલાલ નગીનદાસ કે સારદા સ્ટેટ 10) રણછોડ દામે દર દહિસર , 20) દેવજી કેશવજી ટી 10) દેવજી આણંદજી 10) હકિસિંગ છગનલાલ 10) નાનજી વેલજી 10) ચીમનલાલ ગંભીરદાસ 10) ગીરધરલાલ રતનજી 20) શાન્તિલાલ પુનમચંદ ટ્રસ્ટી 10) મનસુખલાલ મુલચંદ 10) જુહારમલજી ઉત્તમાજી પ્રમુખ 10) રતીલાલ લક્ષ્મીચંદ 10) ચંપાલાલ ચુનીલાલ કાટન રોડ 10) લાલભાઈ ભોગીલાલ 10) પોપટલાલ હીરાલાલ 20) પિપટલાલ માણેકચંદ 10) હરગોવિનદાસ જેઠાલાલ રમણલાલની ચાલ 10) સેવંતિલાલ ચીમનલાલ 10) રતીલાલ ત્રીભોવનદાસ 10) સાકરચંદ કંકચંદ. 50) શા ચીમનલાલ મુળચંદ દહેગામવાળા 10) નેમચંદ મણીલાલ તેજપ્રકાશ 20) ગંભીરદાસ હરજીવનદાસ વોરા 20) હરગોવનદાસ પુનમચંદ વાઘવાડી 10) ભાઈલાલ વકીલ ફેકટરી ગલી 10) પુનમચંદ શંકરલાલ 10) રસીકલાલ ચીમનલાલ રાજડાનગર 10) સકળચંદ ઈશ્વરલાલ સાંગલા ગોતમભવન 10) સેવંતિલાલ નાનાલાલ 10) ભુરાલાલ પુનાલાલ શાહ રજવાડી ચાલ 10) કાંતિલાલ ધીરજલાલ 10) મણીલાલ જગજીવન છે 2) મોહનલાલ નથચંદ કાર્ટન રોડ 1) જુગલકિશોર મણીલાલ 10) મફતલાલ ચુનીલાલ .. " 1) કાન્તીલાલ માનચંદ Page #8 -------------------------------------------------------------------------- ________________ [] 10) કાન્તીલાલ ઠાકરશી 10) દામજી રાઘવજી કાર્ટન રોડ મેકંજ 10) છોટાલાલ અમૃતલાલ 10) સાંકરલાલ કાનજી. 10) બાબુલાલ મૂલચંદ માધવજી દયાળ પોલીસ ચોકી 10) સુરેશભાઇ ચોકશી 10) વરસી પદમશી 20) શાહ ખાતે હા વૃદ્ધિચંદ્ર મણીલાલ જયેષ્ટા રામરોડ 10) કાન્તિલાલ હિરાલાલ સમર સદન 10) રામજી વાલજી બાબઈ 10) પન્નાલાલ ડી શાહ 10) દામોદર રાયચંદ ચાર બંગલા 10) દામોદર રાયચંદ બોટાદ 1) વાડીલાલ મંગલદાસ 10) દલસુખ ભીખાચંદ 10) વિનોદરાય જેઠાલાલ પાયનગર 10) આણંદજી કુંવરજી 10) ચત્રભુજ રાયચંદ 10) કેશવલાલ માધવલાલ સિંધીનગર 10) રતીલાલ લહેરચંદ 10) પ્રેમજી કુંવરજી દહિસર 10) ખીમજી હેમરાજ 10) માણેકલાલ ન્યાલચંદ કોઠારી 10) બાબુલાલ ભગવાનદાસ 10) દેવજી મેઘજી ગંગર જુની પોસ્ટ ઓફિસ 10) ગુલાબ બેન નાનાભાઈ સૂરતવાળા 10) ભેગીલાલ પાનાચંદ દેના બેંક 10) વેરાઈટીઝ સ્ટાર 10) વીઠલદાસ પિપટલાલ 10) હા કાન્તાબેન કોઠારી દીલીપકુમાર છોટાલાલ 10) સૂરજમલ મૂલતાનમલ કાટર રેડ નં૦ 2 10) હિરજી ગોવા દત્તપાડા 10) નરભેરામ ગેર્ધનદાસ 10) હેમરાજ નાગશી 10) શી રમણલાલ છોટાલાલ સાંડેસરા 10) માણેકલાલ ન્યાલચંદ શંકર મન્દિર બાબુની ચાલ 10) નાનાલાલ અમ્રતલાલ મણીયાર શાંતિનગર 10) પ્રેમચંદ રાયચંદ સૂરા 10) શાહ દલસુખ ભાયચંદ સિંધી નગર બ્લેક-૧ 10) વેલજી ખેરાજી 10) ભગવાનદાસ પૂનમચંદ ધનપત્રી બંગલે 10) સા રતીલાલ ભીખાભાઈ ટ્રસ્ટી ) પ્રવિણચંદ્ર ગાંગજી છેડા સીપોલી 10) ભેગીલાલ પાનાચંદ 10) વિર ચનાભાઈ પિયસર 10) વાડીલાલ ચીમનલાલ 2) મનહરલાલ વ્રજલાલ કાર્ટર રોડ નં. 1 10) કાન્તિલાલ ડાયાલાલ 10) અમૃત બેને જામનગરવાળા 10) રીખવચંદ ઘેલાભાઈ 10) મૂલજી પાસ 10) ચંપકલાલ છોટાલાલ 5040) કુલ 10) જયંતિલાલ જમનાદાસ Page #9 -------------------------------------------------------------------------- ________________ 907 Page #10 -------------------------------------------------------------------------- ________________ તિ " USE શાસન સમ્રાટ્ જગદગુરૂ તપાગચ્છાધિપતિ ભટ્ટારકાચાર્ય શ્રીમ વિજયનેમિસૂરીશ્વરજીના પટ્ટાલેકર આચાર્ય દેવશ્રીમાનું વિજયદર્શનસૂરીશ્વરજીના શિષ્યરત્ન વિવિદ્વય પંન્યાસ પ્રિયંકરવિજયજી ગણિવા જ તા. 01 - અ ' v2, ET જન્મ સં. 1970 શ્રાવણ સુદ 15 હરશાલી (દહેગામ) દીક્ષા સંવત 1989 માગસર સુદ 11 ઈડર ગણિપદ સં. 2007 ચૈત્ર વદ 14 અમદાવાદ વડી દીક્ષા સંવત 1989 મહા વદ 6 ઊંઝા પંન્યાસપદ સં. 2007 વૈશાખ સુદ 3 અમદાવાદ આ ફેટા શા. માણેકલાલ બુલાખીદાસે નંદાસણવાળા તરફથી દર્શનાર્થે ભેટ સં. 2019 છે Gal[voથાgિaloળIિSળાિછિલ્લીDિ A G Shree Laxmi Vijay Press, Bombay 2. Page #11 -------------------------------------------------------------------------- _ Page #12 -------------------------------------------------------------------------- ________________ * ओ ही अहं नमः * शान्तिनिशान्तश्रीशान्तिनाथाय नमः / सकलसमीहितपूरकश्रीगौतमस्वामिने नमः / नमो नमः श्रीगुरुनेमिसूरये / वन्दे वाणीं सदाऽहतीम् / श्री-शा-न्ति-ना-थ-म-हा-का-व्य-म् ( द्वितीयो विभागः ) [तच्चेदं महासाहित्यवादिशिरोमणि-धीपेरोजमहीमहेन्द्रसदसि प्राप्तप्रतिष्ठोदय-भीमनिभद्रसरिविरचितम्, प्रबोधिनीविवृतिविभूषितश्च न्यायवाचस्पति-शाखविशारद-बिरुवाचित-तपागच्छाचार्यप्रवरश्रीविजयदर्शनसूरीश्वरमहाराजः ] __ अथ पञ्चमः सर्गः विश्वं विश्वषोज्ज्वलं रचयितुं, यो वैश्वसेनिर्मुनिमा॑नाम्भोनिधिवर्धनाय विशदं, सत्यं मृगाकोऽभवत् / हन्तुं मोहमहारिपुं समदधच्चक्रं मुनीनां मतं, तं शान्तिं विहिताशिवप्रशमनं, वन्देऽचिरानन्दनम् // अथ पञ्चमसर्गादौ मंगलं करोति-यदितियन्नाममात्रश्रवणानराणा-मेनांसि नाशं झगिति प्रयन्ते / संविन्मणीरोहणरोहणाद्रिः, भीशान्तिनाथः स शुभाय वोऽस्तु / / 1 // यस्य नाममात्रस्य श्रवणाद्धेतोः / नराणाम् , एनासि-दुष्कृतानि / 'कलुषं वृजिनैनोऽधमंहो दुरितदुष्कृतमि'त्यमरः / झगिति-शीघ्रं / नाशं श्रयन्ते-गच्छन्ति, सः प्रसिद्धः संविद्-बानं मणी इव तस्य रोहणे-उद्भवनिमित्तम् / रोहणाद्रिः-रोहणाचल इव / श्रीशान्तिनाथः-तन्नामा तीर्थकरः / वामच्यापकानामध्येतृणां च / शुभाय अस्तु / लुप्तोपमालङ्कारः। उपजातिः छन्द // 11 // Page #13 -------------------------------------------------------------------------- ________________ કે જેનું નામ માત્રના સાંભળવાથી મનુષ્યોના પાપ તરત જ નાશ પામે છે, તે જ્ઞાનરૂપી મણિના અંકુરની ઉત્પત્તિમાં રહેણાચલુ ખાન એવા શ્રી શાન્તિનાથ તમારા વાચકેના) શુભ માટે થાય છે ___ अथ कथा प्रस्तौति अन्त इतिअन्तर्णिपत्येन्दुकराभिरामः, क्षेत्रं द्विधा यो भरतं चकार / विद्याधराणां भवनानि यस्मिन्, वैताढ्यनामा स धराधरोऽस्ति // 2 // यः धराधरः, इन्दुः चन्द्रः तस्य करः-मरीचिः 'भानुः करो मरीचिः स्त्री'त्यमरः / स इव अभिरामः-रमणीयः तदवत श्वेतवर्णः / अन्तः-मध्ये / निपत्य-स्थित्वा. भरतं तदाख्यं. द्विधा-विभागद्वयवत् चकार / यस्मिन् धराधरे; विद्याधराणां विद्याभृतां भवनानि महापुराणि पञ्चाशत् षष्ठिनगरा वासा इत्यर्थः / सन्तीति शेषः / “स्युस्तत्र दक्षिणश्रेणौ वृतानि विषयैः निजैः। महापुराणि पञ्चाशत् परस्यां षष्ठिरेव च" इत्युक्तं क्षेत्रलोकप्रकाशे / सः-तादृशः, वैतान्यनामा धराधरः पर्वतः अस्ति // 2 // ભરત ક્ષેત્રને જે વચ્ચે રહીને બે ભાગ કરે છે, અને જ્યાં વિદ્યાધરોનાં ભવને રહેલાં છે, તે વૈતાવે નામને ચન્દ્રમાના કિરણ જેવો મનહર પર્વત છે. રા अथ तत्र वर्णनीयं पुरमाह तस्मिन्नितितस्मिन् पुरं श्रीरथनूपुराधा-स्ते चक्रवालाभिधमुच्चवरम् / श्रेणेर्विभूषाकृति दक्षिणस्या, वमेव माहेश्वरमिद्धभूतिः // 3 // तस्मिन् धराधरे वैताढ्याख्ये दक्षिणस्याः-दक्षिणदिक्स्थायाः श्रेणेः 'विभूषा श्रीरभिख्याकान्ति विभ्रमाः लक्ष्मीश्च्छाया च शोभाया'मित्यमरोक्तेः विभूषा शोभा तच्छालिनी आकृति स्वरूपं यस्य तत्तादृशं दक्षिणश्रेणिमण्डनरूपम् श्रेण्यपूर्वशोभाकारकं महेश्वरस्य शिवस्य इदं माहेश्वरं शिवसम्बन्धि, वर्म-शरीरमिव, 'शरीरं वर्म विग्रह' इत्यमरः / इद्धा-समृद्धा, अथ च दीप्ता भूतिः-ऐश्वर्य, सम्पदिति यावत्. यत्र तादृशं पुरं, वर्मपक्षे इद्धा सुशोभना भूतिः भस्म यत्र तत्तादृशम्, 'भूतिर्माता शृङ्गारे जातो भस्मनि सम्पदी'ति मेदिनी। उच्चाः वप्रा:-प्राकाराः यत्र तत्। श्रीरथनूपुरादि-रथनूपुर इति शब्द आदौ यस्मिन् तत्तथा / एवम्भतं चक्रवाभिधं चक्रवालमित्यभिधा यस्य तत् तथाश्रीरथनूपुरचक्रवालाख्यमित्यर्थः / पुरमास्ते / ऋषभचरित्रोक्तमेतत् जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण क्षेत्रलोकप्रकाशे त्वेवमुक्तम् दक्षिणस्यां पुरं मुख्यं भवेद् गगनवल्लभम् / उदीच्यां रथनूपुरचक्रवालाह्वयं भवेत्-इति // भूतिरिति श्लेषानुप्राणितोपमालङ्कारः / शब्दसाम्येऽपि उपमायाः स्वीकाराव // 3 // ત્યાં દક્ષિણ શ્રેણીના ભૂષણ જેવું શિવના શરીરની જેમ પ્રચુર ભૂતિ ભસ્મ એશ્વર્યથી યુક્ત ચક્રવાલ નામના ઊંચા કેટથી વેષ્ટિત એવું રથનપુર નામનું નગર છે. શા अथ तत्रत्यं राजानं वर्णयति मापो जटीतिमापो जटी तज्ज्वलनाविताभः, प्रत्यर्थिकान्तारतिरोहितश्रीः / काष्ठान्तरावेशविगाहमानो, विद्याधरेन्द्रोऽन्वशिषद्बलीयान् // 4 // Page #14 -------------------------------------------------------------------------- ________________ ज्वलनेन अग्निना अविता रक्षिता आमा यस्य, स तादृशः, अग्न्यनुगृहीतकान्तिरित्यर्थः। अग्नितुलितकान्तिरिति यावत् / 'त्राणं रक्षितमवित'मित्यमरः। अत एव प्रत्यर्थिनः शत्रवः कान्तारं वनमिव / तच्चादः तिरोहिता अदृश्यतां नीता, नाशिता श्रीः लक्ष्मीः यस्य तत्तादृशं येन स तथाभूतः विनाशितशत्रुवनलक्ष्मीकः, अग्नितुल्यस्य हि कान्तारतुल्यशत्रुश्रीतिरोधानमुचितमेव / प्रत्यर्थिन एव कान्तारं (प्रत्यर्थिनः कान्तारं वनमिव ) प्रत्यर्थिकान्तारम्, तस्य तिरोहिता अदृश्यतां नीता नाशिता श्रीलक्ष्मीर्येन स तथाभूतः / अथवा प्रत्यर्थिनां कान्तासु या रतिः-रमणं तया कृत्वा रोहिता संवर्धिता श्रीः यस्य स तादृशः, यद्भयेन प्रत्यर्थिनः सदा कान्तास्वेव रममाणास्तिष्ठन्ति, नतु ते कदाचिदपि तेन हेतुना रणेऽभिनिविशन्ते इति भावः। तथा काष्ठानां दिशां य अन्तरावेशः मध्यप्रदेशः तं विगाहमानः व्याप्नुवन् , दिगन्तख्यात इति यावत् / बलीयान् बलवत्तरः, विद्याधरेन्द्रः जटी ज्वलनजटी नाम क्षमापः महीपतिः तत्पुरम् अन्वशिषत् शासति स्म / अत्र ज्वलनाविताभत्वेन वर्णनं प्रत्यर्थिकान्तरश्रीतिरोधाने विशेषणगत्या हेतुभावं वहतीति पदार्थहेतुकं काव्य लिङ्गम् // 4 // તે નગરમાં જવલનજી નામને વિદ્યાધરેન્દ્ર રાજા શાસન કરતો હતો. તે બલવાન, શત્રુરૂપી વનની લક્ષ્મીને ઢાંકવા વાળે અને દિગન્ત સુધી પહોંચવાવાળો પ્રસિદ્ધ હતો. જા अथ तत्पत्नी वर्णयतिपत्नी तदीयाऽजनि वायुवेगा, यलोचनानां सुषमामवेक्ष्य / आसन् कुरङ्गा हरिणाः प्रसिद्धो, सा शब्दशास्त्रेश्वधुनाऽपि संज्ञा // // पायुवेगा तन्नाम्नी तदीया पत्नी अजनि, यस्याः लोचनानां नेत्राणाम, लोचने द्वे एव यदपि, तथापि बहुवचनं तद्विभ्रमाधिक्यमपेक्ष्येति समाधेयम् / सुषमा परमा शोभाम् अवेक्ष्य विलोक्य 'सुषमा परमा शोभा' इत्यमरः / कुरङ्गाः मृगाः 'मृगे कुरगवातायु' इत्यमरः / हरिणाः पाण्डुवर्णाः, विवर्णा इति यावत आसन् / 'हरिणः पाण्डुरः पाण्डु' रित्यमरः / स्वनेत्राधिकशोभादर्शनेन ग्लानेः, सर्वोऽपि हि स्वापकर्षे ग्लायति इति भावः / सा तद्धेतुका एव संज्ञा नाम, हरिणीभावात् हरिण इति संझेति भावः। अधुनाऽपि शब्दशास्त्रेषु कोशादिषु प्रसिद्धा वत्तते इति शेषः / अत्र सुषमावलोकनेन हरिणता, संज्ञायास्तद्धेतुकत्वश्चाध्यवसितमेवेत्यसम्बन्धे सम्बन्धरूपातिशयोक्तिः // 5 // તેની વાયુવેગા નામની પત્ની હતી. તેના નેત્રની પરમ શોભા જોઈને જાણે હરણો-રંગ-કુત્સિત રંગ વાળા થયા. માટે હમણાં પણ વ્યાકરણ દેશ વગેરે શાસ્ત્રમાં તે સંજ્ઞા પ્રસિદ્ધ છે. પા अथ तत्पुत्रं वर्णयतिसूनुस्तदीयोऽभवदर्ककीर्ति-र्धाम्नोऽर्करूपः शरदिन्दुकीर्तिः / यो यौवराज्यं जनकोपनीतं, लीलापरः पालितवानशङ्कः // 6 // धाम्ना तेजसा अर्करूपः सूर्यतुल्यः शरदिन्दुरिव निर्मला कीर्तिर्यस्य स तादृशः, अर्ककीर्तिः अर्ककीर्तिनामा तदीयः सूनुः पुत्रः अभवत् / यः अशङ्कः निर्भयः अत एव लीलापरः क्रीडापरायणः / यद्वा सौकर्येण, जनकेन पित्रा उपनीतं प्रदत्तं यौवराज्यं युवराजस्य कर्म पालितवान्-निरवाहयत् // 6 / / Page #15 -------------------------------------------------------------------------- ________________ તેને અર્કકીર્તિ નામને પુત્ર હતો. તે તેજથી સૂર્ય જેવો અને શરદ ઋતુના ચન્દ્રમા જેવી કવિતવાળો હતો, જે પિતાએ આપેલ યુવરાજ પણાને શંકા વિના અનાયાસે પાલન કરતો હતો. દા अथ तस्य स्वसारं वर्णयति' श्रीपोतनेशः प्रथमो हरिस्तां, शस्तामुदहेऽवयवैस्त्रिपृष्ठः // अस्यानुजासीत् स्वयमादिभूता, ख्याता प्रभाल्या रतिरम्यरूपा // 7 // - अस्यार्ककीर्तेः स्वयमितिशब्द आदिभूतो यस्यां सा तथा प्रभाख्या प्रभेत्याख्या यस्याः सा प्रभाख्या, स्वयम्प्रभेत्यर्थः / रतिरिव रम्यं रूपं यस्याः सा तादृशी ख्याता प्रसिद्धा अनुजा कनिष्ठा / स्वसा, आसीत् , अवयवैः शस्ता प्रशस्ता तो स्वयंप्रभा श्रीपोतनेशः श्रीपोतनपुराधीशः, त्रिपृष्ठः तन्नामा प्रथमः हरिर्वासुदेव उदूहे परिणीतवान् // 7 // તેને લોકમાં પ્રસિદ્ધ રતિ જેવા મનહર રૂપવાળી સ્વયંપ્રભા નામની નાની બહેન હતી. પ્રશંસનીય એવી તે સ્વયંપ્રભાને તેવા અવયવો હોવાને લીધે ત્રિપૃષ્ઠ નામને પિતનપુરના નૃપ પ્રથમ વાસુદેવે પરણી ती. // 7 // ___ अथ श्वशुराय राज्यदानमाहविश्राणयामास स च प्रसाद-प्रासादचित्तः श्वशुराय तस्मै / भेण्योर्द्वयोरप्यसमानलक्ष्म्यो, राज्यं विरज्यन्निव राजकान्तिः // 8 // स च हरिः, 'राजा मृगाङ्के क्षत्रिये नृपे' इत्यमरोक्तेः राजा चन्द्रः स इव कान्तिर्यस्य स तादृशः तथा "प्रसादस्तु प्रसन्नता" इत्यमरोक्तेः प्रसादे प्रसन्नतायां "प्रासादो देवभूपानां" इति हैमोक्तेः देवमन्दिरे इव चित्तं यस्य स तथा प्रसादे प्रसन्नतायां प्रासाद इव चित्तं विशालत्वाद् यस्य स तथा प्रसादस्य अनुपमकन्याप्राप्तिजन्यप्रसन्नतायाः प्रासाद इवास्पदमिव चित्तं यस्य सः, अतिप्रसन्नचित्त इत्यर्थः / तस्मै श्वशुराय ज्वलनजटिने, विरज्यन्निव विरागमापद्यमान इव / यथा विरक्तः कश्चित्सवस्वमन्यस्मै ददाति, तथेत्यर्थः / असमाना अनुपमा लक्ष्मीः सम्पत्तिर्ययोस्तयोः द्वयोरपि श्रेण्योः, दक्षिणोत्तरश्रेण्योः राज्यं विश्राणयामास ददौ // 8 // . પ્રસન્નતાથી ઊચા મનવાળ, ચન્દ્ર જેવી કાન્તિવાળા, જાણે વૈરાગ્ય પામતે હેય તેવા તે ત્રિપૃષ્ઠ પ્રસન્નતાથી ઉદાર મનવાળા થઈ તે શ્વસુરને અતુલ્ય લક્ષ્મીથી યુક્ત એવી તે શ્રેણિઓનું રાજ્ય આપ્યું હતું. આ अयार्ककीर्दयिताप्राप्तिमाहश्रीअर्ककीर्तेर्दयिताजनिष्ट, मालाभिधा मेघवनस्य पुत्री / विद्याधरेन्द्रस्य यदीयनाम्नि, ज्योतिःपदं पूर्वमभूदपूर्वम् // 9 // विद्याधरेन्द्रस्य मेघवनस्य तदाख्यस्य पुत्री मालाभिधा श्रीअर्ककीर्तेः नामत्वादसन्धिः, दयिता पत्नी अजनिष्ट, यदीयनाम्नि अपूर्व श्रेष्ठं ज्योतिः पदं पूर्व पूर्वावयवमभूत् , ज्योतिर्मालेति सम्पूर्ण नाम तस्या इत्यर्थः / / 9 / / Page #16 -------------------------------------------------------------------------- ________________ - વિલા ધરેન્દ્ર મેધવનની જ્યોતિર્માલા નામની પુત્રી શ્રી અકકીર્તિની પત્ની હતી. પલા अथ तस्याः स्वप्नविलोकनमाहपल्यङ्कपर्यङ्कमधिश्रिता सा, किश्चित्प्रबुद्धा वदनारविन्दे / आलोकयामास विशन्तमक, ध्वान्तप्रचारच्छिदुरं कदाचित् // 10 // पल्यङ्कस्य खट्वायाः पर्यवं पर्यस्तिकाम् 'मञ्चमञ्चकपर्यङ्कपल्यवाः खट्वा समाः' “पर्यस्तिका परिकरः पर्यश्चावसक्थिका", इति च हैमः / दाचित् अधिश्रिता अध्यासिता सा ज्योतिर्माला किश्चित्प्रबुद्धा जागरितकल्पा सती, तदवस्थायामेव स्वप्नावलोकनसम्भवादिति भावः / ध्वान्तस्य तमसः प्रचारस्य विस्तारस्य संचारस्य वा छिदुरं नाशकम् , अर्क सूर्यम् , वदनं मुखम् अरविन्द कमलमिव तस्मिन् विशन्तं प्रविशन्तम् , आलोकयामास // 10 // એકદા પલંગ ઉપર સૂતેલી તે તિર્માલાએ સ્વપ્નમાં પોતાના મુખમાં અધકારને નાશ કરનાર એવા સૂર્યને પ્રવેશ કરતો જોયો. ૧૦ના : अथ तस्या गर्भधारणमाहस्वप्नं समाकर्ण्य हृदीवरेण, प्रोक्तं फलं सा प्रतिपद्यमाना। श्रीषणजीवेन भवे चतुर्थे, च्युत्वाऽऽधकल्पादथ संश्रितारम् // 11 // अथानन्तरं स्वप्नं समाकर्ण्य श्रुत्वा हृदीश्वरेण पत्या प्रोक्तं फलं प्रतिपद्यमाना स्वीकुर्वन्ती अवगच्छन्ती सा ज्योतिर्माला श्रीषणजीवेन चतुर्थे भवे जन्मनि आद्यकल्पात् सौधर्मकल्पात् च्युत्वा अरं शीघ्रं 'अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुत'मित्यमरः / संश्रिता, श्रीषणजीवः तद्गर्भस्थोऽभूदित्यर्थः॥११॥ પછી પતિવડે સ્વપ્ન સાંભળીને કહેલા કુલને સ્વીકાર કરતી તે જ્યોતિર્માલા શીઘ જ ચોથા ભાવે પ્રથમ કલ્પથી ઍવીને શ્રીષેણના છ વડે આશ્રિત થઈ, તેના ગર્ભમાં શ્રીષેણનો જીવ અવતર્યો. 11 अथ पुत्रप्रसवाद्याहजातस्य पुत्रस्य शुभ मुहूर्ते, जन्मोत्सवं ऋद्धथचितं विधाय / स्वप्नानुसाराद्विदधे पितृभ्या-माख्या यथार्थाऽमिततेजसेति // 12 // शुभे मुहूर्ते जातस्य उत्पन्नस्य पुत्रस्य ऋद्धथुचितं सम्पदनुरूपं जन्मोत्सवं विधाय, स्वप्नानुसारात् स्वप्नमनुसृत्य पितृभ्यां मातापितृभ्याम् अमिततेजसेति यथार्था अन्वर्था आख्या नाम विदधे कृता // 12 // શુભ લગ્નમાં ઉત્પન્ન થયેલા પુત્રને સમૃદ્ધિને અનુરૂપ જન્મોત્સવ કરી પિતા માતાએ સ્વપ્નના અનુસારે અમિતતેજ એવું યથાર્થ નામકરણ કર્યું. 12aa अथ ज्वलनजटिनः दीक्षाग्रहणमाहराज्येऽर्ककीर्ति विनिवेश्य पुत्रं, विद्याधरेन्द्रज्वलनो विरक्तः / जग्राह दीक्षामभिनन्दनस्य, पार्वे जगन्नन्दनसंश्रितस्य // 13 // Page #17 -------------------------------------------------------------------------- ________________ विद्याधाराणामिन्द्रो ज्वलनो ज्वलनजटी विरक्तः जातवैराग्यः सन् पुत्रम् अर्ककीर्ति राज्ये विनिवेश्य स्थापयित्वा जगन्नन्दनेन साधुना संश्रितस्य सेवितस्य अभिनन्दनस्य तदाख्यमुनेः पावें दीक्षा आहती दीक्षा जग्राह / / 13 / * વૈરાગ્યને પામેલા વિદ્યાધરેન્દ્ર જ્વલનજીએ પુત્ર અર્ક કીર્તિને રાજ્યાભિષેક કરીને સંસારને આનંદ આપનાર એવા દે આદિથી સેવિત શ્રી અભિનંદન મુનિ પાસે દીક્ષા લીધી. 13 ___जीवः पुनः सत्यकिकन्यकायाः, सौधर्मकन्पाच्च्यवनोपपत्या / विद्याभृतो मेघवनस्य पुत्र्या, पुत्रीत्वमापत् सुकृतानुभावात् // 14 // पुनः सत्यकिकन्यकायाः सत्यभामायाः जीवः सौधर्मकल्पात् च्यवनोपपत्त्या च्यवनेन च्यवनं कृत्वा उपपत्या जन्मना सुकृतस्य पुण्यस्यानुभवात् प्रभावाद, विद्याभृतः विद्याधरस्य मेघवनस्य पुत्र्याः ज्योतिर्मालायाः पुत्रीत्वम् आपत् प्राप्तवती // 14 // તથા સત્યકિની કન્યા (સત્યભામા)ને જીવ સૌધર્મ કલ્પથી અવને પુણ્યપ્રભાને વિલાધરેન્દ્ર મેઘવનની પુત્રી (જ્યોતિર્માલા)ની પુત્રીપણાને પામે. 14 अथ तस्या नामकरणमाहस्वप्ने सुतारां रजनीं निदध्यो, गर्भ श्रितायां जननी यदस्यां / . आख्या पितृभ्यां द्युतिभासिताया-चक्रे सुतारेति ततः सुतायाः / / 15 / / अस्यां सत्यभामायां गर्भ श्रितायां सत्याम् , जननी माता स्वप्ने, यत् यतः, सुतारा शोभनतारकयुक्तां रजनी रात्रिं निदध्यौ ददर्श, ततस्तस्माद्धेतोः पितृभ्या, द्युत्या कान्त्या भासितायाः प्रकाशितायाः भास्वरकान्तियुक्तायाः इत्यर्थः, सुतायाः पुत्र्याः सुतारा इति आख्या नाम, चक्रे // 15 // જ્યારે તે ગર્ભને આશ્રય કર્યો ત્યારે માતાએ સ્વપ્નમાં ઉત્તમ તારાઓથી યુક્ત એવી રાત્રિને જોઈ હતી. તેથી માતા પિતાએ કાન્તિથી પ્રકાશિત એવી તે પુત્રીનું સુતારા એવું નામકરણ કર્યું. ૧પ श्रीषेणपत्न्या अभिनन्दितायाः, प्रच्युत्य जीवस्तत एव नाकात् / जज्ञे त्रिपृष्ठस्य हरेर्महिष्याः, सूनुः प्रसूनायुधरूपमूर्तिः // 16 // श्रीषेणपन्याः अभिनन्दितायाः जीवः, तत एव नाकात् स्वर्गात् सौधर्मकल्पादेवेत्यर्थः / प्रच्युत्य, त्रिपृष्ठस्य तन्नाम्नः हरेः वासुदेवस्य, महिष्याः स्वयम्प्रभाख्यपट्टराज्याः, प्रसूनायुधः कामः तद्रूपा तत्तुल्या मूर्तिः स्वरूपं यस्य स तादृशः, कामाभिरामः, सूनुः पुत्रः जज्ञे जातः // 16 // શ્રીષેણની પત્ની અભિનેન્દિતાને જીવ તે સ્વગ (સૌધર્મ ક૯૫)જ થી ચ્યવીને પ્રથમ વાસુદેવ એવા ત્રિપૃષ્ઠની પટરાણીને કામદેવ જેવા સુન્દર સ્વરૂપવાળા પુત્ર થયે. 16 . अथ तस्य नामकरणमाहगर्भस्थितेऽस्मिन्नपि साभिषेका, स्वप्नेऽम्बया श्रीः समवैक्षि यच्च / तेनैष पित्राऽप्यभिधीयते स्म, नाम्ना सुतः श्रीविजयः स्वकीयः // 17 // Page #18 -------------------------------------------------------------------------- ________________ [7 अस्मिन् अभिनन्दिताजीवेऽपि गर्भस्थिते, अम्बया जनन्या स्वप्ने साभिषेका कृताभिषेका श्रीः लक्ष्मीः, यच्च यतश्च, समवैशि विलोकिता, तेन हेतुना पित्रा एष स्वकीयः निजः सुतः नाम्ना श्रीविजयः इति अभिधीयते कथ्यते स्म / श्रीविजयेति नाम कृतमित्यर्थः // 17 // તે ગર્ભમાં રહે તે માતાએ સ્વપ્નમાં અભિષેક કરાતી લક્ષ્મીને જોઈ હતી. માટે પિતાવડે પોતાને તે પુત્ર વિજયના નામે બેલાવ્યો. ૧છા - तस्यानुजोऽभूद्विजयादिभद्रा, भद्राकृतिर्ध्वस्तसमस्ततन्द्रः / ज्योतिःप्रभाख्या शिखिनन्दिताया, जीवस्तथाजन्यनुजा तदीयो // 18 // तस्य श्रीविजयस्य अनुजः कनिष्ठो भ्राता, भद्राकृतिः सुरूपः, ध्वस्ता नाशिता समस्ता तन्द्रा निद्राया आदौ अन्ते च यदालस्यं तल्लक्षणा येन स तादृशः। एतच्च सातिशयोत्साहसम्पन्नत्वसूचनायेति बोध्यम्। विजयादिभद्रः विजय आदिर्यस्मिन् भद्रशब्दे स तादृशः, विजयभद्र इति नामा अभूत् तथा शिखिनन्दितायाः श्रीषेणद्वितीयपल्या जीवः ज्योतिःप्रभाख्या तदीया विजयभद्रस्य अनुजा कनिष्ठस्वसाऽजनि // 18 // તેને શુભ સ્વરૂપવાળા અમાદી એ વિજયભદ્ર નામને ભાઈ થશે. અને શિબિનન્દિતાને જીવ જોતિઃપ્રભા નામની તેની નાની બહેન થઈ. 18iaa अथ कपिलस्य भवान्तरग्रहणमाह युग्मेनविप्रवः सोऽपि च सत्यभामा-पत्नीवियोगात कपिलस्तदाः / मृत्वा भ्रमित्वा सुचिरं भवौघं, चश्चानगर्यां चमराश्चितायाम् // 19 // विद्याधरेन्द्रोऽशनिघोषनामा, द्वेषिक्षमापालमहीध्रपक्षान् / भिन्दन् समग्रानशनीयमानः, स्वौजोभिरासीदसमानभावः // 20 // विप्रब्रुवः विप्रदासीपुत्रः सः कपिलः अपि, सत्यभामानाम्नी या पत्नी तस्याः वियोगात्, सदातः तत्पीडितः, मृत्वा, सुचिरं दीर्घकालं भवौघं जन्मान्तरसमूहं भ्रमित्वा चमराश्चितायां चश्चानगर्यां चमरचश्चापुर्यां समग्रान् सकलान्, द्वेषिणः प्रतिपक्षाः क्षमापालाः राजानः महीध्राः पर्वता इव तेषां पक्षान् इव पक्षान् बलादीन, भिन्दन अशनीयमानः, वज्रमिवाचरन् स्वस्य ओजोभिः प्रतापैः, असमानभावः अद्वितीयः अशनिघोषनामा विद्याधरेन्द्रः आसीदभूत् // 19 // 20 // દિજાધમ તે કપિલ તે વખતે સત્યભામાં પત્નીના વિયોગથી પીડાયેલે મરીને દીર્ધકાલ સુધી અનેક ભવોમાં ભમી અમરેન્દ્રથી યુકત એવી ચંપા નગરીમાં બધા શત્રરાજ રૂપી પર્વતની પાંખોને વજની જેમ ભેદવાવાળો પોતાના બળથી અતુલનીય એવો અશનિષ નામનો વિદ્યાધરેન્દ્ર થયો. ૧૯-૨વા भूपार्ककीस्तनयामुद्हे, प्रज्योत्सवैः श्रीविजयः सुताराम् / श्रीमत्रिपृष्ठप्रभवा प्रभाढ्या, ज्योतिःप्रभाख्याऽमिततेजसा च // 21 // Page #19 -------------------------------------------------------------------------- ________________ श्रीविजयः त्रिपृष्ठाख्यवासुदेवपुत्रः प्राज्यैः प्रचुरैः उत्सवैः, भूपस्य अर्ककीर्तेः तनयां पुत्री सुतारां तन्नाम्नीम् उदूहे परिणीतवान् , अमिततेजसा अर्ककीर्तिपुत्रेण च प्रभाकान्तिस्ताभिराख्या सम्पन्ना श्रीमत्रिपृष्ठप्रभवा त्रिपृष्ठाख्यवासुदेवपुत्री ज्योतिःप्रभाख्या, उदूहे इति सम्बन्ध्यते // 21 // શ્રી વિજય રાજા અકીતિની કન્યા સુતારાને મહત્સવપૂર્વક પર, અને અમિતતેજ શ્રીમાન ત્રિપુષ્ટની કન્યા ઉત્તમ કાન્તિવાળી એવી જ્યોતિ પ્રભાને પરણ્યો. 21 मापार्ककीर्ते गरे कदाचित् , तातो व्रती स्वैर्गुरुभिः सहैव / अभ्यागमद्वयोमविहारकारी, संहारकारी जनपातकस्य // 22 // कदाचिदेकदा, क्षमापस्य भूपस्य अर्ककीर्तेः नगरे, स्वैः स्वकीयैः गुरुभिः सह एव, जनानां पातकस्य पापस्य संहारकारी नाशकः उपदेशादिनेतिभावः / विद्याबलेन व्योम्नि विहारं करोतीत्येवं. श्रील: विद्याधरो व्रती गृहीतव्रतः, तातः अकंकीतिपिता ज अककीर्तिपिता ज्वलनजटी अभ्यागमत् // 22 // એક સમયે રાજા અકીર્તિના નગરમાં લેકના પાપ નાશ કરનાર આકાશચારી એવા તે રાજાના પિતા (જ્વલનજી) પોતાના ગુરુઓની સાથે જ આવ્યા. ચિરાગ गत्वार्ककीर्तिः प्रणिपत्य भक्त्या, सर्वान् विशालाख्यवनस्थितान् तान् / सद्देशनां गुर्वभिनन्दनस्य, शुश्राव स श्रावकवनरेन्द्रः // 23 // श्रावकवत् श्रावकतुल्यः स नरेन्द्रः अर्ककीर्तिः गत्वा, विशालाख्यवनस्थितान् , तान् सर्वान् मुनीन् भक्त्या प्रणिपत्याभिवन्द्य, गुरोः अभिनन्दनस्य, सतों वैराग्यवाहिनी मोक्षमार्गप्रवर्जिनों देशनाम् उपदेशगिरं शुश्राव // 23 // તે રાજા અર્ક કીર્તિએ જઈને વિશાલાનામના ઉદ્યાનમાં રહેલા તે સર્વમુનિઓને ભક્તિપૂર્વક નમીને ગુશ્રી અભિનંદનની ઉત્તમ દેશના શ્રાવકની જેમ સાંભળી. ઘરેણા अथ तद्देशनामेवाहआलोक्यते शर्म न भूमिलोके, नामैव तस्यापि यथा सुधायाः / तन्नाममिच्छुर्यदि तर्हि जैनी, दीक्षां समादत्स्व विशेषवेदिन् // 24 // भूमिलोके शर्म सुखं न आलोक्यते तस्यापि शर्मणोऽपि, नाम एव श्रूयते, यथा सुधायाः, भूमिलोके नामैव श्रूयते इति शेषः / यदि तस्य शर्मणः लाभम् (स्थायिलाभं) इच्छुः, असीति शेषः, विशेषवेदिन् ! विज्ञ ! तर्हि, जैनी दीक्षां समादत्स्व गृहाण / नान्यथाऽखण्डानन्तशर्मलाभसंभव इत्याशयः // 24 // ભૂલેકમાં કલ્યાણ જોવામાં આવતું નથી, અમૃતની જેમ તેનું પણ નામ જ (છે) ! હે વિજ્ઞ લોકો! જે તેને લાભ ઇરછતા હે તે જૈનધર્મની દીક્ષા લે.. પારકા मi aradha n | 24 ते Page #20 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / वाचंयमानामधिपस्य वाचं, तस्यैवमाकर्ण्य स मानवेन्द्रः / राज्ये निवेश्यामिततेजसं तं, पुत्रं प्रपेदे पदवीं मुनीनाम् // 25 // स मानवेन्द्रः नृपः अर्ककोतिः, तस्य वाचंयमानां वतिनामधिपस्याभिनन्दनस्य सूरेः, एवं पूर्वोक्ता वाचमाकर्ण्य, राज्ये तममिततेजसं पुत्रं निवेश्य, मुनीनां पदवी, प्रपेदे प्राप, दीक्षा गृहीतवानित्यर्थः।।२५।। મુનિઓના અધિપ તે શ્રી અભિનંદનની આવી વાણી સાંભળીને રાજાએ પુત્ર અમિતતેજને રાજ્ય ઉપર સ્થાપન કરી મુનિપદને સ્વીકાર કર્યો. પરપા शौरित्रिपृष्ठस्य मृतेरितश्च, शोकप्लुतान्ताकरणोऽचलोऽपि / नीलाम्बरः प्रव्रजति स्म राज्ये, दोद्धतं श्रीविजयं निवेश्य // 26 // इतश्च शौरिर्विष्णुः "शौरिः श्रीपतिः पुरुषोत्तमः" इत्यमरः / स चासौ त्रिपृष्ठस्तस्य मृतेः परलोकगमनाद्धेतो शोकप्लुतान्तःकरणः शोकेन प्लुतं व्यापृतमन्तःकरणं चित्तं यस्य स तादृशः / अचलः तन्नामापि नीलाम्बरः नीलमम्बरं यस्य स तथा, बलदेव इत्यर्थः 'हलायुधः नीलाम्बरः' इत्यमरः / विरज्येति शेषः। राज्ये दर्पोद्धतमतिप्रतापं श्रीविजयं त्रिपृष्ठपुत्रं निवेश्य / प्रव्रजति स्म-दीक्षा लाति स्म // 26 / / આ બાજુ વાસુદેવ ત્રિપુષ્ટના મરણથી શોકમગ્ન મનવાળા અચલ બળભદ્ર પણ અત્યન્ત દર્પવાલા શ્રીવિજયને રાજ્ય ઉપર સ્થા પન કરીને દીક્ષા લીધી. 26 सिंहासनं पित्र्यमधिष्ठितौ तौ, विभ्र'जतुर्विक्रमसंभृतांसौ / कैलास शैलस्य विशालशृङ्ग, पञ्चास्यशावाविव मानवासौ // 27 // पित्र्यं-( पितुरिदं पितृसम्बन्धी ) पितुः प्राप्त, सिंहासनं राज्यासनम् अधिष्ठितौ, विक्रमेण पराक्रमेण सम्भृतौ सम्पूर्णौ अंसौ स्कन्धौ ययोस्तौ श्रोविजयामिततेजसौ कैलासाख्यस्य शैलस्य पर्वतस्य विशालं शृङ्ग शिखरम्, अधिष्ठितौ, मानः दर्पः वसति अत्रेति तौ दर्पोद्धरौ मानस्य दर्पस्य वासो यत्र तौ तथा पञ्चास्ययोः सिंहयोः शावौ शिशू इव विभेजतुः दीप्येते स्म // 27 // માનવીય સમ્માન યોગ્ય અને પરાક્રમથી પૂર્ણ કંધવાળા એવા તે બને (અમિતતેજ, શ્રીવિજય) પિતાના સિંહાસનને, કેલાશ પર્વતના વિશાળ શિખરને બે સિંહ શિશુની જેમ આશ્રિત કરીને શોભતા હતા. તેરા अथार्ककीर्तेः पुत्रस्यामिततेजसः पोतननगरगमनमाहराजाकीर्तिः पुरमेकदा चा-गात्पोतनं जामिदिदृक्षयोत्कः / प्रत्यट्टमूर्वीकृतवैजयन्ती-लक्षं महामश्चविपश्चितं च // 28 // एकदा च राजा आर्ककीर्तिः आर्ककीर्तेरपत्यममिततेजाः जामेः स्वसुः सुताराया दिदृक्षया द्रष्टुमिच्छया 'जामिस्तु भगिनी स्वसा' इति हैमः / उक. उत्कण्ठितः सर, प्रत्यहम् प्रतिइटम् 'अटो हट्टो विपणिरापगः' इति हैम. / ऊर्बोकृतम् उच्चैः स्थापितम् वैजयन्तीनां पताकानां लझं यस्मिन् तादृशम् 'वैजयन्ती पुनः केतुः पताका' इति हैमः / तथा, महद्भिः विशालैः मछः विपतिं समन्वितं पोतनं तदाख्यं पुरमगात् // 28 // Page #21 -------------------------------------------------------------------------- ________________ 10] श्रीशान्तिनाथमहाकाम्ये पुनः पुरमेव विशिनष्टिआम्रच्छदैरुद्ग्रथितैर्निवद्ध-स्फारीभवद्वन्दनमालिकं च / पौरैः प्रमोदाकुलितैरनेकै-राधीयमानोत्सवमादरेण // 29 // ऊर्ध्व यथा स्यात्तथा प्रथितैः, आम्रच्छदैराम्रपत्रैः निबद्धं समन्वितम् , अत एव, स्फारीभवन्त्यः विलसन्त्यः वन्दनमालिकाः तोरणद्वारस्रजः यत्र तत्तादृशम् , तथा, प्रमोदेन प्रहर्षेण आकुलितैः व्याप्तैः सम्भृतैः अनेकः पौरः, आदरेण साग्रहम् , आधीयमानाः क्रियमाणा उत्सवा यत्र तत् तादृशं च, पोतनं पुरमगादिति पूर्वेणान्वयः // 29 // तत्पुरं दृष्ट्वा तद्भावमाहआनन्दसम्फुल्चविलोचनश्री-दृग्गोचरीकृत्य विसिष्मिये तत् / किं स्वर्गतः स्वर्गपुरं समागा-दत्यद्भतश्रीभिरिति श्रितोहः // 30 // . तत्पोतनपुरं दृग्गोचरीकृत्य दृष्ट्वा, आनन्देन संफुल्ला विकासं गता विलोचनयोः नेत्रयोः श्रीः शोभा यस्य स तादृशः अर्ककीर्तिसुतः, किमिति वितर्के, स्वर्गतः नाकात् , अत्यद्भुतश्रीभिः, सहेति शेषः, स्वर्गपुर समागाद्, इतीत्थं, श्रितः कृत उहः तर्कः येन स तादृशः सन् , विस्मिलिये चित्रीयते स्म, आश्चर्यम् आप्तवान् // 30 // એક સમયે બહેનને જોવાને ઉત્કંઠિત થયેલા રાજા આ કીર્તિ-અમિતતેજ પોતનપુર ગયા. પ્રત્યેક મહેલ ઉપર ઊભા કરાયેલા લાખે પતાકાથી યુક્ત મોટા અને મોવાળા ગુંથાયેલા આમ્રપત્રોથી રચાયેલી અને બંધાયેલી વન્દન માળાઓથી શોભાયમાન. આનંદમગ્ન અનેક પુરવાસી વડે આદરથી રચાતા ઉત્સવવાળા એવા તેનગરને જોઈને આનંદથી વિકસિત નેત્ર શોભાવાળા તે આર્કકીર્તિ અમિતતેજ સ્વર્ગથી અનન્ત અદ્દભુત લક્ષ્મીઓની સાથે સ્વર્ગ પુર આવ્યું છે કે શું એમ તર્ક કરતે વિસ્મય પામે. શર૮-૨૯-૩ના एतं समायान्तमपेतदोषं, भूमीपतिः श्रीविजयोऽभ्युदस्थात् / अन्योन्यमाश्लिष्य निषेदतुस्ता-वेकासने प्रेम निदर्शयन्तौ // 31 // अपेतः दूरीभूतो दोषो यतस्तं सद्गुणम् , एतममिततेजसं समायान्तम् , अभि अभिमुखम् , भूमीपतिः श्रीविजयः उदस्थात् अभ्युत्थानमकरोदित्यर्थः / तथा तौ अमिततेजःश्रीविजयौ प्रेम प्रीतिं . निदर्शयन्तौ प्रकटयन्तौ, अन्योन्यं परस्परमाश्लिष्यालिङ्गय, एकासने निषेदतुरुप विविशतुः // 31 // દોષોથી રહિત એવા તેને આવેલા જોઈને રાજા શ્રી વિજયે અભ્યસ્થાન કર્યું? તે બને પરસ્પર આલિંગન કરીને પ્રેમ બતાવતા એક જ આસન ઉપર બેઠા ૩જા ___ अथामिततेजसो जिज्ञासां श्लोकद्वयेनाहऊचेऽर्ककीर्तिप्रभवः क्षितीशः, स्मेराननः श्रीविजयं प्रहृष्टम् / एतत्पुरं ते ऋतुराजशक्र-सौराज्यसम्बन्धदिनं विनैव // 32 // आमोदसंकीर्णमुदित्वरांशु-प्रोत्फुलपाथोरुहवत् किमीदृक् ? / संजातमावेदय तन्ममापि, हेतुं तदत्र प्रियमित्र ! चित्रम् // 33 // Page #22 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [11 प्रहृष्टं सानन्दम् , एतेन प्रश्नावसरः समर्थितः, हृष्टादेव साधूत्तरलाभसम्भवात् / श्रीविजयम् क्षितीशः राजा, अर्ककीर्तिप्रभवः अमिततेजाः, स्मेरम् स्मितयुक्तमाननं मुखं यस्य स तादृशः स्मयमानः सन्। एतेन तस्य स्मितपूर्वभाषितं सूचितम् / ऊचे / किमित्याह-ते तवैतत्पोतनं पुरम् / क्रतूनां श्राद्भपञ्चमप्रतिमारूपाणां नियमविशेषाणां पूर्वभवे शतवारं कृतानां प्रतिपालकत्वात् तै राजते शोभते इति ऋतुराजः / स चासौ शक्रश्च / तादृशः, तस्य सौराज्येन उत्तमेन राज्येन स्वर्गेण सम्बन्ध एव दिनम् , तम् , ऋतुराजेति विशेषणमिन्द्रान्तरनिवृत्तये, नहि सर्वोऽपीन्द्रः ऋतुराज इति भावः / विनैव, उदित्वराः उदयं गच्छन्तः येऽशवः तैः प्रोत्फुल्लानि विकसितानि यानि पाथोरुहाणि कमलानि तैस्तुल्यम् उदित्वरांशुप्रोत्फुल्लपाथोरुहवत्, किम् कुतः. ईहक विलक्षणम् , आमोदेन प्रमोदेन, अथ सुगन्धिना संकीर्ण व्याप्तं संजातम् ? तस्माद्धेतोः प्रिय मित्र, अत्र विषयं चित्रमाश्चर्यकरं तस्य हेतुम् , ममापि निवेदय कथय, येन मत्कुतूहलनिवृत्तिः स्यात् // 32 // 33 // આકીર્તિના પુત્ર અમિતતેજ રાજાએ આનંદિત એવા શ્રી વિજયને કહ્યું કે શતતુ, ઈન્દ્ર, સૌરાજ્યના સંબંધવાળા દિન વિના જ (આજનો દિન રાજપદને કે ઈન્દ્રપૂજાનો અથવા સૌરાજ્ય લાભને નથી છતાંય) તમારું આ નગર ઉદય-સૂર્ય કિરણોથી વિકસિત કમળ જેમ અમદ-સુગંધિથી વ્યાપ્ત હોય તેમ અમોદ-આનંદથી આમ વ્યાપ્ત કેમ છે ? હે પ્રિય મિત્ર ! અહીં થયેલું અદૂભૂત એવું તેનું કારણ મને પણ જણાવો. 32-33 अथ कृतोत्तरमाहतस्योक्तमेतद्धृदये निधाय, प्राह स्म स श्रीविजयोऽतिवाग्मी / अस्मादिनादष्टमके दिनेऽत्र, ज्योतिर्विदेकः समुपाजगाम // 34 // तस्यामिततेजसः एतदुक्तं पूर्वोक्तं हृदि निधाय अवधार्य, अतिवाग्मी पटुवाक् , स श्रीविजयः प्राह स्म अवोचद् , किमित्याह अस्माद्वर्तमानाद् दिनाद्, अष्टमके व्यतीतेऽष्टमे दिने, अत्र नगरे, एका उत्तमः, ज्योतिर्विदैवज्ञः समुपाजगाम आगतवान् // 34 // તેનાં આ વચન હદયમાં ધારી અત્યંત (હિતમિત વચનવાળો) વાગ્મી તે શ્રી વિજય બોલે. અહી આ દિનથી ગયા આઠમે દિને એક તિષી આવ્યો હતો. 34 आशीःप्रदानैरभिनन्ध मां स, प्रत्तासनो वेत्रभृता निविष्टः / यत्कार्यमुद्दिश्य समागमस्त्वं, तन्मे द्विज ! ब्राहि मयेति पृष्टः // 3 // ___ आशी:प्रदानैः माम् अभिनन्द्याभिवर्ध्य, वेत्रभृता अङ्करक्षकेण प्रत्तं दत्तमासनं यस्य सः तादृशः, निविष्ट उपविष्टः सः, द्विज ! यत्कार्यम् उद्दिश्य त्वं समागमः आगतवानसि, तत्कार्य मम बहि, इतीत्थं मया पृष्टः प्रश्रपदीकृतः // 35 // તે આશીર્વાદ આપવા વડે મારુ અભિનંદન કરી દ્વારપાલ વડે અપાયેલા આસન ઉપર બેઠે. હે બ્રાહ્મણ ! જે કાર્યને ઉદ્દેશીને તમે આવ્યા છે, તે મને કહે. એમ મેં તેમને પૂછયું. 35 नैमित्तिकोऽजन्पदनल्पबोधः, क्षोणीसुनाशीर ! निबोध तस्वम् / अस्मादृशां यद्यपि याचितेन, वृत्तिर्विधात्रा परिकल्पिताऽस्ति // 36 // Page #23 -------------------------------------------------------------------------- ________________ 12 ] श्रीशान्तिनाथमहाकाव्ये अनल्पः महान् बोधः ज्ञानं यस्य स सुधीः, नैमित्तिकः ज्योतिर्विद् अजल्पद उवाच / किमित्याह-भोणीशुनासीर ! क्षितीन्द्र ! राजन् ! तत्त्वम् मदागमनोद्देश्य, निबोध अवधारय / यद्यपि विधात्रा विश्वसृजा 'विधाता विश्वसृद्विधि' रित्यमरः / अस्मादृशा वृत्तिः जीवनम् , 'वृत्तिर्वर्तनजीवने' इत्यमरः / याचितेन याचनेन कृत्वा, परिकल्पिता निर्मिता अस्ति भिक्षावृत्तिरयमित्यर्थः // 36 // મહાજ્ઞાની એ તે નૈમિતિક બોલ્યો- હે મહીન્દ્ર ! પરમાર્થ (રહસ્ય) સમજે. જો કે વિધાતાએ ભિક્ષાથી જ અમારા જેવાઓનું જીવનયાપન કપેલું છે. 36 ननु तहि भिक्षणीयं वदेति चेत्तत्राहत्वत्तस्तथाप्यर्थयितुं न चागां, किन्त्वागमं दर्शयितुं कलाः स्वार / युष्मादृशामग्रत एव धीराः, क्लान्ति कलानां शमयन्ति यस्मात् // 37 // तथापि त्वत्तः भवतः, अर्थयितुं याचितुं न च नैव आगामागमम् ननु तर्हि किमर्थमागमनं तवेति चेत्तत्राह-किन्तु, स्वाः कलाः कौशलानि दर्शयितुम् आगमम् / ननु किमित्यन्यत्र न गतमित्याशकथाह यस्माद्धेतोः, धीराः कलाकृतः, युष्मादृशाम् कलाज्ञानां अग्रतः एव न तु अकलाज्ञानामग्रतः नैष्फल्यादिति भावः / कलानां कलाभ्यासप्रदर्शनादिजन्याँ क्लान्ति श्रमं शमयन्ति दूरीकुर्वन्ति / अन्यत्र निर्गुणेषु तु क्लान्तिवृद्धिरेव, तैस्तन्महत्त्वस्यागणनात् / गुणिनि गुणज्ञो रमते इति भावः // 37 // છતાં તમારાથી કંઈક માંગવાને આવ્યો નથી. કિન્તુ પોતાની કલા બતાવવા આવ્યો છું. કેમકે કલાવતા તમારા જેવાઓની આગળ જ કલાના શ્રમને શમાવે છે. તેના ननु कतिपये कलाकृतोऽत्रागताः, कला प्रदर्शितवन्तश्च, एवं च सामान्यतो दृष्टस्य पुनः प्रदर्शन पिष्टपेषणमेवेति तव नात्रावसर इति चेत्तत्राह ज्योतिर्विदः सन्ति परःसहस्रा, येऽतीतमुद्भावयितुं क्षमन्ते / येऽनागतं किश्चन सम्प्रदर्य, कौतूहलं राजहृदां न तेऽत्र // 38 // परःसहस्राः सहस्रात्परे इति परःसहस्राः अनेके, ज्योतिर्विदः दैवज्ञाः सन्ति / के ते इत्याहये अतीतं भूतम् , उद्भावयितुं प्रकटयितुं कथयितुं वा क्षमन्ते अर्हन्ति, ये, अनागतं भविष्यत् किश्चत् सम्प्रदोद्भाव्य राजहृदां भवादृशनृपमनसां, कौतूहलं कौतुकं, तन्वन्तीति शेषः / ते तादृशाः अत्र . काले, न नैव सन्ति, एवं च नान्यैर्गतार्थ मदीयं कौशलम् , अत्र तत्राभिनवतायाः सद्भावात् इति भावः // 38 // એવા હજારે જ્યોતિષીઓ છે, જે ભૂતને પ્રગટ કરી શકે છે. જેઓ કંઈક ભવિષ્ય દેખાડીને રાજાના હૃદયમાં કોતુહલ ઉત્પન્ન કરે, તેવાઓ અહીં નથી. 38 अथ तस्य भविष्यत्कथनमाहतरिक विजानासि मयेति पृष्टे, तेनोक्तमाकर्णय भूमिपाल ! / घस्रादितः सप्तमकेऽपि घने, मध्याह्नकाले पतिताशनिर्द्राक् // 36 // Page #24 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / श्रीपोतनेशोपरि दैवयोगा-तद्वचो मे व्यभिचारि किश्चित् / आकर्ण्य तत्कर्णसुदुःश्रव मे-ऽमात्येन वैमत्यविसंस्थुलेन // 40 // आक्षिप्य नैमित्तिकमात्मनैव, क्रोधान्धतामाश्रयता न्यगादि / त्वन्मूर्ध्नि किं वा पतिता तदानी-माख्याहि मे पृच्छत एव तावत् // 41 // तत्तर्हि किं विजानासि ? त्वमिति शेषः / इतीत्थं मया पृष्टे, तेन नैमित्तिकेन उक्तम् / सदुक्तिमेवाह-भूमिपाल ! आकर्णय श्रृणु, इतः अस्मात् घस्रात् दिनात् 'घस्रो दिनाहनी' इत्यमरः / सप्तमके सप्तमे घस्र मध्याह्नकाले दैवयोगाव अकस्मात् श्रीपोतनेशस्य उपरि अशनिः वज्रम्, द्राक् शीघ्रमेव, पतिता पतिष्यति / ननु तवैतद्वचनं मिथ्येति चेत्तत्राहएतदुक्तं मे मम वचः किंचित् कथमपि, व्यभिचारि मिथ्या, न, भविष्यतीति शेषः / तत् नैमित्तिकोक्तम्, कर्णयोः सुदुःश्रवम् अतिकटु, आकर्ण्य, मे मम, अमात्येन सचिवेन, वैमत्यैनाप्रीत्या विसंस्थुलेन जडेन, क्रोधान्धताम् क्रोधेन विबेकशून्यताम् , आश्रयता अधिगच्छता, आत्मना स्वयमेव नैमित्तिकम आक्षिप्य भर्त्सथित्वा, न्यगादि ऊचे, किमित्याह-तदानीं अशनिपातसमये, त्वन्मूर्ध्नि त्वन्मस्तके, वा च किं पतिता पतिष्यति ? इति, मे मम पृच्छतः एव, न तु कालविलम्बः क्षम्य इति भावः / तावदिति वाक्यालङ्कारे, आख्याहि ब्रूहि / यः परस्य जानाति स स्वस्य त्ववश्यं .जानीयादिति भावः // 39 // 40 // 41 // તો તમે શું જાણો છે એમ મેં પૂછ્યું ત્યારે તેણે જે કીધું, તે હે રાજ સાંભળે. આ દિનથી સાતમે મધ્યાહ્નકાલે શ્રીપતિનેશ ઉપર દેવગે શીધ્રતા (ગ)થી વજ પડશે. આ મારું વચન કંઈ પણ ખોટું નથી. કાનને સાંભળતા અત્યંત કષ્ટ થાય એવા તે વચન સાંભળી વિરોધથી વ્યાકુળ એવા મારા અમાત્યે પોતે જ ક્રોધથી નૈમિત્તિકને તિરસ્કાર પૂર્વક કહ્યું કે તે વખતે તારા મસ્તક ઉપર શુ ૫ડશે ? તે 57i साथे / भने 4. 136-40-41 // अथ तदुत्तरमाहतद्वाचमन्तर्विनिवेश्य तेन, प्रोचे मयि स्वर्णमणिव्रजानाम् / वृष्टिः पतिष्यत्युदयं दिशन्ती, भानोरिव ध्वान्तभरं हरन्ती // 42 // तस्यामात्यस्य वाचम् , अन्तर्विनिवेश्य मनसि कृत्वा, तेन नैमित्तिकेन प्रोचे उक्तम् , तदुक्तिमेवाहमयि ममोपरि भानोः सूर्यस्येव, ध्वान्तस्य तमसः, लक्षणया दैन्यस्य भरमतिशयं हरन्ती उदयमभ्युन्नतिं दिशन्ती प्रकटयन्ती, स्वर्णानां मणीनां च व्रजानां राशीनां वृष्टिः पतिष्यति // 42 // તેનાં વચનને મનમાં ધારીને તે નિમિતિકે કીધું કે મારી ઉપર સૂર્યની જેમ અંધકાર સમૂહને નાશ કરતી ને મારી આબાદીને બતાવતી સુવર્ણ અને મણિ સમૂહની વૃષ્ટિ પડશે. જરા धैर्य समालम्ब्य मया ततोऽपि, स्वं धीसखं प्रत्युदितं यदस्मै / * न क्रुध्यतेऽमात्य विशिष्टशास्त्र-दृष्टार्थसार्थप्रतिपादकाय // 43 // Page #25 -------------------------------------------------------------------------- ________________ 14 ] श्रीशान्तिनाथमहाकाव्ये ततस्तदनन्तरं धैर्य समालम्ब्य धृत्वा, एतेन तस्य स्थितिप्रज्ञता सूचिता। तादृशाप्रियश्रवणेऽपि अक्षोभादिति भावः / मयाऽपि स्वं धीसखममात्यं प्रति उदितम् तदेवाह- यत् , अमात्य ! विशिष्टं यच्छास्त्रं तत्र दृष्टानामर्थानां सार्थानां समूहानां प्रतिपादकाय वक्त्रे, अस्मै नैमित्तिकाय न क्रुध्यते, क्रोधं मा कार्षीत्। शास्त्रदृष्टवक्त्रे क्रोधोऽनुचितः, तत्र तस्यानपराधादिति भावः // 43 // ત્યાર પછી મેં પણ વૈર્ય ધારણ કરી પોતાના સચિવને કીધું કે હે અમાત્ય ! વિશિષ્ટ એવા શાસ્ત્રમાં જેએલા અર્થે કહેનાર આ નૈમિતિક ઉપર ક્રોધ કરાય નહિં. 43 अथ तस्य विद्याप्राप्तिमाह युग्मेनदैवज्ञसंवेदनसम्प्रसिद्ध-माम्नायमावेदय मे पुरः स्वम् / इत्युक्तमात्रः स जगाद देव !, रामः प्रवव्राज यदाऽचलोऽसौ // 44 // शाण्डिल्यनामापि पिताऽनु तं मे, तं चानु दीक्षामहमग्रहीषम् / ' जज्ञौ निमित्तं तत एव सम्यक्, कालत्रयावेदनजागरूकम् // 45 // दैवज्ञस्य यत्संवेदनं ज्ञानं तत्र सम्प्रसिद्धम् ख्यातम् , स्वं स्वकीयम् , आम्नायं शास्त्रं मे मम पुरोऽने आवेदय कथय, इत्युक्तमात्रः स दैवज्ञः जगाद देव ! यदा, अचल: अचलनामा, असौ प्रसिद्धः, रामः बलदेवः प्रवव्राज दीक्षा जग्राह, तदेति शेषः, तं अवलाख्यं रामम् , अनु पश्चात् , मे मम शाण्डिल्यनामा पिता अपि प्रवत्राजेति सम्बध्यते। तं स्वपितरम् अनु पश्चाच, अहं दीक्षामग्रहीषम् / ततः दीक्षाग्रहणादेव, कालत्रयस्य अतीतानागतवतमानस्यावेदने ज्ञापने जागरूकम् साकाशम् , निमित्तं निमित्तज्ञानं जज्ञौ बभूव // 44 // 45 // હે દેવ ! મારી આગળ પિતાની અનુભવ પ્રસિદ્ધ એવી ગુરુ પરંપરા જણાવે. એમ કહેતા વેંત જ તે બોલ્યો કે, દેવ! જ્યારે બલભદ્ર તે અચલે પ્રવજ્યા લીધી ત્યારે તેને અનુસરી શા૩િય નામના મારા પિતાએ અને તેની પાછળ મેં પણ દીક્ષા લીધી હતી. તેથી જ સાચી રીતે ત્રણે કાલના જ્ઞાન કરાવવામાં જાગૃત એવું નિમિત્ત જ્ઞાન મને થયું. ૪૪-૪પ यत्पमिनीखण्डविराजमानं, श्रीपद्मिनीखण्डमिति प्रसिद्धम् / . अब्राजिषं तत्पुरमन्यदाऽहं, कुर्वन् विहारं जनपापदाहम् // 46 // अन्यदा एकदा, जमानां पापं दहतीति तं विहारं पर्यटनं कुर्वन्नहं पद्मिनी कमलिनी तासा खण्डैः समूहैः विराजमानं श्रीपद्मिनीखण्डम् इति यत्प्रसिद्धं, तत्पुरमब्राजिषमगमम् // 46 // - જે કમળાના સમૂહથી શોભતું. પદ્મિનીખરડ નામનું નગર પ્રસિદ્ધ છે. એક સમયે હું લોકના પાપને " નાશ કરનાર એવા વિહારને કરતો ત્યાં ગયો હતો. આજકા .. तस्मिन् मदीया जनकस्य जामि-र्नाम्नाऽहिरण्यापि हिरण्यलोमा / तत्पुत्रिका चम्पकपत्रगौरी, चन्द्रानना चन्द्रयशोऽमिधाऽभूत् // 47 // Page #26 -------------------------------------------------------------------------- ________________ आ. विजयदर्शन सूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [15 तस्मिन्पुरे मदीया, जनकस्य पितुः, जामिः भगिनी, अहिरण्या हिरण्य भिन्ना अपि, सादृश्यात् हिरण्यलोमा अभूदिति सम्बध्यते / चम्पकपत्रमिव गौरी गौरवर्णा, चन्द्रानना चन्द्रमुखी तस्याः हिरण्यलोमायाः पुत्रिका, चन्द्रयशोऽभिधाऽभूत् // 47 // ત્યાં મારા પિતાની બહેન સુવર્ણ રહિત–ગરીબ પણ નામે હિરણ્યમાં રહેતી હતી. તેની ચમ્પાના પત્ર સમાન ગૌરવર્ણવાળી ચન્દ્ર જેવા સુંદર મુખવાળી ચન્દ્રયશા નામની કન્યા હતી. શાળા आलोक्य तां मन्मथराजधानी, त्रैलोक्यसुभ्रसुभगत्वमेत्रीम् / कामेन लब्धाऽवसरेण बाणै-रुत्तेजितैः पञ्चभिराहतोऽस्मि // 48 // त्रयाणां लोकानां समाहारत्रैलोक्यं तस्य त्रैलोक्यस्य लोकत्रयस्य या सुभ्रवः सुन्दर्यः, तासां सुभगत्वस्य सौन्दर्यस्य भेत्रीम् अधःकारिकाम् , अत एव मन्मथस्य कामस्य राजधानी प्रधाननिवासरूपाम् तां कन्यकामालोक्य लब्धः प्राप्तः अवसरः येन तादृशेन कामेन कामदेवेन, उत्तेजितैः शाणीकृतैः एतेन वेधसौकर्यमुक्तम् , अतितीक्ष्णैः, पञ्चभिः बाणैः, अहम् आहतः विद्धः एकेनाऽपि अलं वेधः किमु तादृशैः पञ्चभिरिति भावः // 48 // ત્રણે લેકની સ્ત્રીઓની સુદરતાને પરાજિત કરનારી, કામદેવની રાજધાની જેવી તેને જોઈને હું અવસરને પામેલા કામદેવ વડે તીણ એવા પાંચ બાણથી આહત (ઘાયલ) કરાયો હતો. 48 अर्थीव मानं विजहाति लज्जा दूरीकरोत्येव पिशाच कीव / भिन्ते च चार्वाक इवात्मसिद्धिं, कन्दर्पबाणैरभिताड्यमानः // 49 // कन्दर्पस्य कामस्य बाणैः अभिताड्यमानः विध्यमानः जनः लज्जाम् , अर्थी याचकः मानं सन्मानमिव, विजहाति त्यजति तथा, आत्मसिद्धिम् आत्मज्ञानम् , पिशाचकी पिशाचाविष्टः, पिशाचपूजको वा स इव, दूरीकरोत्येव / पिशाचादेः दुष्टार्थसाधकत्वात् असदर्थिनश्चात्मज्ञानाऽसंभवादिति भावः / चार्वाकः लौकायतिकः स इव भिन्ते खण्डयति च / चार्वाका हि पिष्टोदकगुडादिभ्यो मदशक्तिवत् भूतेभ्य एव चेतनोत्पत्तिं मन्वते, न त्वात्मा चेतनः पृथक् तेषां मते इति भावः। तथा कामार्तोऽपि आत्मज्ञानं नाशयतीति भावः // 49 // કામબાણોથી પીડાતો જીવ યાચકની જેમ માનને ત્યાગ કરે છે, પિશાચ ગ્રસ્તની જેમ લજજા છોડી દે છે, અને ચાવાકની જેમ આત્મસિદ્ધિ, આત્માની સત્તા, આત્મવીર્યને તોડી નાખે છે, ગુમાવી બેસે છે. જલા दीक्षां प्रतिज्ञामिष हीनवादी, सन्त्यज्य तां प्रार्थ्य कथंचनापि / भव्ये मुहूर्ते परिणीय तत्रा-ऽवात्सं प्रजावत्सल ! निश्चलः सन् // 50 // प्रजावत्सल ! हीनं मिथ्या वदतीत्येवंशीलः, प्रतिज्ञामिव दीक्षां सन्त्यज्य, तां कन्यकाम् कथंचनापि केनाप्युपायेन, प्रार्थ्य याचयित्वा, भव्ये शुभे मुहूर्ते काले, परिणीय विवाह्य, निश्चलः सन् तत्रावात्सम् // 50 // Page #27 -------------------------------------------------------------------------- ________________ मोशान्तिनापमहाकाव्ये હે પ્રજાવત્સલ નૃપ (પોતાની) પ્રતિજ્ઞાને અધમવાદીની જેમ હું દીક્ષાને ત્યાગ કરીને કોઈપણ રીતે તેને માનવીને શુભ લગ્નમાં પરણીને સ્થિર થઇને ત્યાં જ રહેવા લાગ્યો. આપના अथ सचिवानां नृपरक्षणोपायान्वेषणमाहइत्येवमाख्याय गृहीतमौने, तस्मिन्नुपायं नृपरक्षणाय / संचिन्तयन् धीसख एक इत्या-चख्यौ स्वबुद्धिप्रभवं सुमन्त्रम् // 51 // इत्येवम् उक्तप्रकारम् आख्याय कथयित्वा गृहीतमौने कृतवाग्विरामे तस्मिन् नैमित्तिके सत्रि नृपरक्षणाय उपायं संचिन्तयन् , एकः धीसखः सचिवः स्वबुद्धिप्रभवं स्वबुद्धिस्फुरितम् इति वक्ष्यमाणं सुमन्त्रं सुविचारम् आचख्यौ जगाद // 51 // આમ આ કહીને તે નૈમિત્તિકે મૌન ધારણ કર્યું એટલે રાજાની રક્ષા માટે ઉપાય વિચારતો એ મંત્રી પોતાની બુદ્ધિમાં કરેલ ઉત્તમ વિચારને આ પ્રમાણે છે. 51 अथ तदुक्तोपायमेवाहस्वाम्यम्बुधौ तिष्ठतु यानपात्रं, संश्रित्य तस्मिन् पतिताऽशनि / अन्योऽब्रवीचत्र निवारणीयो, भ्रश्यन्नसौ केन विपश्चितापि ? // 52 // स्वामी नृपः यानपात्रं पोतं संश्रित्याधिष्ठाय, अम्बुधौ समुद्रे तिष्ठतु, यतः तत्र अशनिर्न पतिता, अन्यः सचिवः अब्रवीत् , किमित्याह तत्राब्धौ भ्रश्यन् पतन असावशनिः, केन विपश्चिता विदुषापि निवारणीयः ! न केनापि इत्यर्थः // 52 // રાજા વહાણને આશ્રયીને સમુદ્રમાં રહે, (કેમકે) ત્યાં જ પડશે નહિં! ત્યારે બીજો બોલે કે ત્યાં પડતાં વજને કયે વિદ્વાન રોકી શકશે? પરા तहि क उपायो रक्षणस्येति तत्राहवैताट्यशैले प्रवरेऽत्र काले, सौदामिनी नैव पतेततश्च / तत्कन्दरान्तःस्थितिमादधातु, स्वामी समाधाय दिनानि सप्त // 53 // अत्रकाले प्रवरे श्रष्ठे वैताढ्यशैले, सौदामिनी अशनिः नैव पतेत् , देवनिवासत्वात्तस्येति भावः / ततः तस्मात्कारणाच्च, स्वामी नृपः सप्त दिनानि यावत्, समाधायाप्रमत्तः सन् , तस्य शैलस्य कन्दरस्यान्तमध्ये स्थिति निवासमादधातु // 53 // (માટે) આ શ્રેષ્ઠ કાળમાં (અથવા આ કાળમાં શ્રેષ્ઠ) વૈતાઢય પર્વત ઉપર વિજળી પડશે નહિ. તેથી સ્વામી સાત દિન સુધી સ્થિરતા પૂર્વક તેની કન્દરામાં અંદર નિવાસ કરે. I53 मन्त्री तृतीयो निजगाद मन्त्रः, श्लाघ्योऽपि नैवेष विशेषदृष्टया / याविनो नैव विभङ्गहेतुः, कर्मानुभावेन हि मावि सर्वम् // 54 // Page #28 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्ग:।। तृतीयः मन्त्री निजगाद, एषः सद्यः कथितः मन्त्रः विचारः अपि विशेषदृष्टया सूक्ष्मबुद्धथा नैव इलाध्यः प्रशस्यः, तत्र हेतुमाह-यद् यस्माद् भाविनः भविष्यतः, कायस्येति शेषः विभङ्गस्य निवारणस्य हेतुः कारणं नैव, किश्चिदस्तीति शेषः / तत्रोपपत्तिमाह-हि यतः सर्व भावि, कर्मणः पूर्वकृतस्य अनुभावेन प्रभावेण, कृतस्य च भोगादेव क्षयादिति भावः // 54 // ત્રીજે મંત્રી બોલ્યો કે વિશેષ દષ્ટિએ આ વિચાર પણ પ્રશંસનીય નથી. કેમકે ભાવીને નાશ થાય એ કોઇ ઉપાયે નથી. કમના પ્રભાવે બધુ થવાનું જ છે. 54 भाविनो बलवत्त्वमेवाहमन्त्रैरनेकैरपि जप्यमानै-यन्त्रैरनेकैरपि यन्त्र्यमाणः / तन्त्रैरनेकरपि तन्त्र्यमाणे- भाव्यतां भाव्यमुपैति किञ्चित् // 55 // अनेकैः मन्त्र जप्यमानैः अपि सद्भिः, अनेकैः यन्त्रः यन्त्र्यमाणैः लिख्यमानैः अपि सद्भिः, अनेकैः तन्त्रैः तन्त्र्यमाणैः क्रियमाणैरपि सद्भिः किनिस्किमपि भाव्यं भावि अभाव्यताम् अभवनीयतां न उपैति, 'अवश्यमेव भोक्तयं, कृतं कर्म शुभाशुभ' मित्युक्तेरिति भावः // 55 // અનેક મંત્રો જપાતા છતાં, અનેક યંત્રો યોજાતા છતાં, અનેક તંત્રો કરાતાં છતાં કંઈ પણ ભાવી અભાવપણાને પામતું નથી. ભાવી રોકી શકાતું નથી. પપા भाविनी बलवत्त्वे दृष्टान्तमप्याहवातं तदेतन्नियतं तथाहि, क्षेत्रे पुरं श्रीविजयाख्यमत्र / यस्योच्चसौधेषु सुवर्णकुम्भ-च्छायं समास्कन्दति पूर्णचन्द्रः // 56 // तत्तस्मादेतद्वात भविष्यत्कथनं नियतं निश्चितं तथाहि-यथा, अत्र भरते क्षेत्रे श्रीविजयाख्यं पुरम् अस्तीति शेषः यस्य पुरस्य उच्चेषु सौधेषु प्रासादेषु पूर्णचन्द्रः सुवर्णकुम्भानां छायां कान्ति समास्कन्दति प्राप्नोति / एतेन प्रसादानां चन्द्रगमनमार्गपर्यन्तोच्चता सुवर्णकुम्भबाहुल्यं च सूचितं, नान्यथा चन्द्रस्य तत्कान्तिग्रहणसंभवः / अत्र चन्द्रस्य स्वगुणत्यागेन कुम्भगुणग्रहणवर्णनात् तद्गुणालङ्कारः तल्लक्षणं यथा-“तद्गुणः स्वगुणत्यागात् ताहगन्यगुणग्रहः” इति / स च चन्द्रस्य तथागुणग्रहणाऽभावेऽपि तथोक्तरसम्बन्धे सम्बन्धरूपातिशयोक्त्यनुप्राणितः // 56 // તેને વિષયે નિશ્ચિત આ વાત છે. જેમકે આ ક્ષેત્રમાં શ્રી વિજય નામનું નગર હતું. જેના ઊંચા મહેલે ઉપર પૂનમને ચન્દ્ર સુવર્ણ-ઘટની શોભાને પામતો હતો. સુવર્ણના ઘડા જેવો ભાસતો હતો. પદા तस्मिन्नवात्सीद्वसुधासुपर्वा, पुण्याधिपर्वा किल रुद्रसोमः / यं पूजयामास महेश्वराणां, वर्गः स किं नैव नवो द्विजेशः // 57 // तस्मिन् पुरे पुण्यम् अध्यधिकं पर्व उपासना कालविशेषः यस्य पुण्यस्याधिकं पर्व उपासनाद्वारा यस्य स तादृशः धर्मानुष्ठानपरायणः, वसुधायां सुपर्वा इन्द्रः इव, नृपः रुद्रसोमः तन्नामा अवात्सीत् किलेत्यैतिथे (किल संभावने) / यं नृपं महेश्वराणां राज्ञाम् अथ च शिवानां वर्गः Page #29 -------------------------------------------------------------------------- ________________ 18 ] श्रीशान्तिनाथमहाकाव्ये समूहः पूजयामास सेवते स्म, स तादृशः, नवः विलक्षणः द्विजेशः चन्द्रः नैव किम् ? अपि त्ववश्यं विलक्षणः, यतः एकमहेश्वरपूजित एव आकाशस्थः प्रसिद्धः, चन्द्रः शिवेन शिरसि धारणात् / अयं तु महेश्वरवर्गपूजित इत्यसौ विलक्षण एव भवितुमर्हतीत्यर्थः / अत्र च महेश्वरवर्गपूज्यत्वेन प्रसिद्धचन्द्रापेक्षयाऽस्याधिक्यवर्णनादुपमोज्जीवितो व्यतिरेकालङ्कारः / द्विजेशत्वेनाध्यवसायाच्चातिशयोक्तिस्तत्पुष्टा // 57 // તે નગરમાં પુણ્યના ઉત્તમ પર્વ જેવા રુસોમ નામનો મહીપતિ રહેતો હતો. જેને મહેશ્વર મહાદેવ, ધનાલ્યોનો સમૂહ પૂજતો હતે. (તે) શું તે નો દિનેશચન્દ્ર, બ્રાહ્મણને રાજા ન હતે? હતો જ. કેમકે પ્રસિદ્ધ ચન્દ્રને એક જ મહેશ્વર મસ્તક ઉપર ધારણ કરે છે, અને રાજા બ્રાહ્મણને પણ રાજા હોય છે. પેલો ચન્દ્ર છે તેવો નથી. આપણા कान्ता शिवाख्या ज्वलनादिरस्या-ऽऽसीतर्जयन्ती ज्वलनं स्वकान्त्या / लावण्यमुद्दाममधिश्रयन्ती, प्राणेशितुर्या मधुरा बभूव // 58 // * अस्य नृपस्य स्वकान्त्या, ज्वलनम् अग्निम्, तर्जयन्ती अधिक्षिपन्ती, ज्वलनादप्यधिकतेजस्विकान्तिमती, ज्वलनादिरम्या शिवाख्या ज्वलनशिखेति नाम्नी कान्ता आसीत् या ज्वलनशिखा उद्दाममुत्कटम् लोकातिशयम्, लावण्यम् सौन्दर्यम्, अधिश्रयन्ती सती, प्राणेशितुः पत्युः, मधुरा अतिप्रिया बभूव // 8 // (તેને) પિતાની કાન્તિથી અગ્નિને પણ જીતવાવાળી જવલનપ્રભા નામની પત્ની હતી. ઉત્કૃષ્ટ લાવણ્યને ધારણ કરતી જે પતિને અત્યન્ત પ્રિય હતી. પ૮ जज्ञे शिखी नाम तयोस्तनूजः, प्राप्तः प्रणीतैरुपयाचितौधैः / गार्हस्थ्यवृक्षः सफलः पितृभ्या-मज्ञायि यस्मिन् परिवर्धमाने // 58 // तयोः नृपराज्योः प्रणीतैः कृतैः उपयाचितौषैः देवगुरुप्रार्थनाभरैः, प्राप्तः तनूजः पुत्रः शिखी, नाम जज्ञे / यस्मिन् पुत्रे परिवर्धमाने सति, पितृभ्यां गार्हस्थ्यमेव वृक्षः, सफलः, अज्ञायि ज्ञायते स्म // 5 // તે બનેને શિખી નામનો પુત્ર ઉત્પન્ન થયો. જે અનેકે માનતા માનવાથી મળ્યો હતો. જે વૃદ્ધિ પામતે છતે પિતા-માતાએ ગાઈય્યરૂપી વૃક્ષને સફળ માન્યો હતો. પિલા तत्रान्यदा कश्चन यातुधानो, मानुष्यमांसादनलोलजिह्वः / ___एतः कुतश्चित् स नरानिहन्ति, नित्यं वहूनत्ति च तत्र किश्चित् // 60 // तत्र पुरे, अन्यदा मानुषस्य मनुष्यसम्बन्धिनः, मांसस्यादने भक्षणे लोला सलालसा जिह्वा यस्य स तादृशः, मनुष्यमांसभक्षकः कश्चन यातुधानः राक्षसः, 'कौणपयातुधानौ' इति हैमः / कुतश्चित्, एतः आगतः, स राक्षसः नित्यं बहून् नरान् निहन्ति मारयति स्म, तत्र किश्चित् अत्ति भक्षयति स्म च // 60 // Page #30 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 19 ત્યાં એક સમયે કયાંકથી મનુષ્યના માંસ ખાવાને તલસતી છઠ્ઠવા વાળો કઈ રાક્ષસ આવ્યો, જે ત્યાં નિત્ય ઘણા માણસોને મારી નાખો અને કંઈક જ ખાતો હતો. ૬ના ___ श्रीसागराणां गुरुनागराणां, विज्ञापनानन्तरमेव भपः / साम्ना तमाचष्ट निहंसि कस्मा-ज्जन्तूननेकांस्तनुमांसकार्ये // 61 // श्रीणां मणिरत्नादिसम्पत्तीनां सागराः रत्नाकरा इव तेषाम् , गुरूणां विद्यावित्तादिभिः श्रेष्ठानां नागराण। पौराणां विज्ञापनाया अनन्तरम् एव, एतेन राज्ञः प्रजावत्सलता सूचिता, सद्य एव तदुपप्लवप्रतीकारे प्रवृत्तेः / भूपः साम्ना सान्त्वनेन प्रियवचनादिना 'साम सान्त्वन' मिति हैमः। शान्तिमाश्रित्य, एतेन धीरोदात्ततोक्ता / तं राक्षसम् आचष्ट अचकथत्, किमित्याह-तनोरल्पस्य मांसस्य कार्य निमित्तम्, अनेकान् जन्तून् प्राणिनः, कस्मात्, निहंसि, आदौ मांसाशनमेवातिनिषिद्धम्, तत्रापि तनोरर्थे बहूना मारणं तु मांसभक्षकस्यापि न युज्यते इति // 6 // લક્ષ્મીના સમુદ્ર જેવા શિષ્ટ નાગરિકોની વિનંતી થતાં જ રાજાએ શાંતિથી તેને કીધું, શું કામ થડાક માંસ માટે અનેક પ્રાણિયોને તું હણે છે? માલા ननु मांसाशिनो मम बुभुक्षाशान्तिः कथमिति चेत्तत्राहस्थानस्थितस्यैव मयैव तत्त्वं, दत्तं बुभुक्षापगमाय मत्यम् / आस्वादकं सविधे समेतं, नित्यं स्वयं नृक्षय ! रक्षयान्यान् // 62 // नृक्षय ! मनुष्यनाशक ! तत्तस्माद् अल्पार्थे बहुनाशस्यानुचितत्वाद्धेतोः स्थानस्थितस्यैव, न तु कुत्रापि गमने प्रयोजनम् , अन्यथैवेष्टसिद्धेरिति भावः / बुभुक्षायाः तवाशनायायाः अपगमाय शान्तये 'अशनाया बुमुक्षा क्षुडित्यमरः' मया दत्तम् एकं मत्यै मनुष्यमेव, न त्वन्यमिति भावः / नित्यं प्रत्यहम्, स्वयमात्मनैव, न तु तत्रापि तवायासस्यावश्यकतेति भावः / सविधे समीपे, समेतमागतम् , आस्वादय भक्षय / अन्यान् मान् रक्षय मा हंसीः, तव प्रयोजनस्य सिद्धत्वादिति भावः // 62 // હે રાક્ષસ! પિતાના સ્થાનમાં રહેલા જ તને તારી ભૂખ દૂર કરવા માટે મારાથી મનુષ્ય અપાયેલા છે. જાતે જ પાસે આવેલા તે એક મનુષ્યને દરરોજ તું ખા. બીજાને મૂકી દે. ૬રા अस्त्वेवमित्यादृतवाचि तस्मि-नामानि सण्यिपि लेखयित्वा / . आरक्षकैराशु पुरौकसां रा , क्षिप्तानि नव्येषु करीरकेषु // 63 // एवमस्तु इतीत्थम् आहता स्वीकृता वाग् येन तस्मिन्, तस्मिन् राक्षसे सति, सर्वाण्यपि पुरौकसा पौराणां नामानि लेखयित्वा, राट् राजा, नव्येषु करीरकेषु घटेषु “वंशाङ्कुरे करीरोऽस्त्री, तरभेदे घटे च ना" इत्यमरः / आरक्षकः रक्षापुरुषैः करणैः क्षिप्तानि-विहितानि / अत्र राडिति प्रथमाविभक्तिः प्रमादात् , क्षिप्तानीति कर्माणि कृत्प्रत्ययात् तृतीयाया एवौचित्यात् / यद्वा आदिकर्मणि कर्तरि क्तः // 63 / / Page #31 -------------------------------------------------------------------------- ________________ 20 ] श्रीशान्तिनाथमहाकाम्ये इयन्मात्रमन्यथा विचारणीयम्-( सर्वाण्यपि पुरौकसां नामानि आरक्षकैः लेखयित्वा नव्येषु करीरकेषु आशु राट् क्षिप्तानि // 6 // एवमस्तु इतीत्थमादृता वाग् येन तादृशे तस्मिन् राक्षसे सति पुरौकसां पुरे नगरे ओकांसि गृहाणि येषां तेषां पुरजनानां सर्वाण्यपि नामानि आरक्षकैः लेनयित्वा नव्येषु करीरकेषु "वंशाङ्करे करीरोऽस्त्री भेदे घटे च ना" इत्यमरोक्तेः घटेषु राभिप्तानि इति समस्तं पदं राजा क्षितिपतिना स्वयमेव क्षिप्तानि स्थापितानि / ) એમ થાઓ' એમ કહીને તે રાક્ષસે તે વાત સ્વીકાર્યા પછી રાજાએ તરત જ આરક્ષકે (કેટવાલા) પાસે નગરવાસીઓનાં બધાં નામ લખાવી. તે નવા ઘડામાં નંખાવ્યા. 63 कन्या समाकर्ष यदेकमेकं. प्रातर्विनिर्गच्छति यस्य पत्रम् / पत्रं यमस्येव स तत्र तूर्ण, प्रस्थाप्यते साध्वसकम्पमानः // 64 // प्रातः, कन्या बालिका, एकम् एकं, पत्रं, समाकर्षयत्-गृहाति स्म, तथा सति, यमस्यान्तकस्य पत्रमिव, यस्य पत्रं नामाङ्कितपत्रम् , विनिर्गच्छति-समायाति, साध्वसेन-मरणभयेन कम्पमानः स जनः, तूर्णं शीघ्रमेव, तत्र रक्षःसमीपे प्रस्थाप्यते प्रेष्यते तथैव नियमादिति भावः // 64 // એક કન્યા સવારે તેમાંથી એક એક કાઢે છે. યમરાજના ખત જેવું જેનું પત્ર નીકળે છે. તે ભયથી કંપતો છતાં તરત જ રાક્ષસ પાસે મોકલાય છે. 64 अन्येधुराकर्षि करेण कन्या, तस्यैव पत्रं द्विजपुत्रकस्य / आरक्षण प्रहितास्तदानीं, भृत्यास्तमादातुमतत्वरंश्च // 6 // अन्वेयुः एकदा कन्या-कनीशब्दस्य तृतीयैकवचनम्-कयाऽपि बालिकया, करेण पाणिना, तस्य कस्यचित् द्विजपुत्रकस्य ब्राह्मणशिशोः पत्रं नामाङ्कितं पत्रमेव, आकर्षि निष्काशितम्, तदानों तत्काले च, आरक्षकेण नगररक्षण प्रहिताः प्रेषिताः, भृत्याः राजपुरुषाः, तम्, द्विजपुत्रम्, आदातुम्, प्रहीतुम, अतत्वरन्, शीघ्रतामकुर्वन्, बिलम्बभयात् // 65 // એક દિવસે કન્યાએ હાથ વડે તે બ્રાહ્મણના પુત્રનું પત્ર કાઢયું આરક્ષક વડે તે જ વખતે એકલાપેલા માણસે બ્રાહ્મણ-પુત્રને પકડવા ઉતાવળ કરવા લાગ્યા. ૬પા तैर्नीयमानं समवेक्ष्य पुत्रं, तारस्वरं तजननी रुरोद / सर्वे तदाऽऽसन्नगृहान्तरस्था, भूता यथा तत्करुणां प्रपमा // 66 // तैः भृत्यैः, नीयमानं पुत्रं समवेक्ष्य विलोक्य, तस्य बालस्य जननी माता तारस्वरम् उच्चैः रुरोद, यथा येन प्रकारेण, तस्य तद्गृहस्य आसन्नस्य समीपस्थस्य गृहस्य अन्तरस्थाः मध्यस्थाः सर्व भूताः, तत्तस्माद्रोदनात्करुणां दयां प्रपन्नाः प्राप्ताः // 66 // તે માણસો વડે લઈ જવાતા પુત્રને જોઈને તે સમયે તેની માતા પોક મૂકી તેવી રીતે રડવા લાગી કે જેથી પાસેના ઘરમાં રહેલા બીજા પણ બધા તેની ઉપર દયાવાળા થઈ ગયા. 66 Page #32 -------------------------------------------------------------------------- ________________ आ. विजयवर्मनसूरीश्वररचितवृत्तिसहिते पचमः सर्गः। [ 21 अथ तस्कृतमाश्वासनमाहतमूचिरे ब्राझणि ! मा रुदस्त्वं, पुत्रं पुरा ते वयमाहरामः / आच्छिद्य तस्मावरितं पलादाद, सोऽपि स्थितिं नैव तथा विमेत्ता // 67 // ताम् ब्राह्मणीम् ऊचिरे ते प्राप्तदयाः, किमित्याह-ब्राह्मणि ! त्वं मा रुदः, वयं ते तव पुत्रम, तस्मात्पलादात् मांसादाद्राक्षसाद्, पुरा अग्रतः, आच्छिद्य बलाद् गृहीत्वा त्वरितं शीघ्रमेव, आहरामः आनेष्यामः, तथा सति ततो बलाद् ग्रहणे च स मांसादोऽपि स्थिति व्यवस्था स्वयं समागतमातिरिक्त मोहननरूपनियमं नैव विभेत्ता भक्ष्यति, नियममनुरुध्य तत्समीपे मत्त्यस्य गमनात्, केनापि तद्ग्रहणस्य तु न नियमे प्रवेश इति भावः // 67 // તેઓ તેને કહેવા લાગ્યા કે, હે બ્રાહ્મણી તમે રડે નહિ. અમે તમારા પુત્રને તે માંસભક્ષક પાસેથી પહેલાં જ જલદીથી છીનવીને લઈ આવીશું, તેમ થતાં તે પણ તેવા કરારને તોડી શકશે નહિ. ૬ળા आरक्षभत्यास्तमथोपनिन्यु - वित्स तैस्तत्पुर एव तावत् / हृत्वार्पितस्तस्य जवात्सवित्र्य, क्षिप्तस्तथा सोऽपि गिरेगुहायाम् // 6 // अथ अनन्तरम् तं द्विजपुत्रम् आरक्षभृत्याः यावधवधि, उपनिन्युः राक्षस्य समीपं प्रापयामासुः, तावत्तदवण्येव, तस्य राक्षस्य पुर एव तैः प्राप्तदयैः दत्तसंकेतैर्भूतैः स द्विजपुत्रः जवात् वेगात् हृत्वा आच्छिद्य तस्य बालस्य सवित्र्य जनन्यै अर्पितः दत्तः, तया जनन्या अपि स, गिरेः पर्वतस्य गुहायां कन्दरायाम्, क्षिप्तः, पुनरपि ग्रहणभयादिति भावः // 8 // પછી આરક્ષકનાં નાકરોએ તે બ્રાહ્મણ પુત્રને તે રાક્ષસ પાસે લઈ જતાંવેંત જ તેઓ નગરવાસીઓએ વેગથી તે રાક્ષસની આગળથી ઉપાડીને તેની માતાને આપી દીધું. તે (માતા)ના વડે પણ તે ! દ્વિજપુત્રને પર્વતની ગુફામાં મુકી દેવાયો. 68 अथ कथामुपसंहरतितत्रोषितेनानगरेण दैवाद्, ग्राहीकृतः स द्विजदारकोऽपि / तद्वत् क्वचिद्राव्यमभाव्यभावं, नैव प्रयात्यन्यदपि त्रिलोक्याम् // 68 // तत्र गुहायामपि दैवात् भाव्यसंयोगात् उषितेन स्थितेन अजगरेण महासर्पण स क्षिप्तः द्विजदारकः द्विजपुत्रः ग्रासीकृतः कवलीकृतः, तद्वत् त्रिलोक्यां क्वचित्कुत्रापि, अन्यदपि भाव्यं भावि अभाव्यभावमभवनीयतां नैव प्रयाति // 69 / / દેવયોગે ત્યાં (ગુફામાં) રહેતા અજગરે તે બ્રાહ્મણ પુત્રને પોતાને ગ્રાસ બનાવી દીધે, તેની જેમ જ ત્રણે લોકમાં ક્યાંય ભાવીને અભાવ ન હોય. અભાવ ભાવી પણાને ન પામે. છેલ્લા टिप्पणी:--पुरा आहरामः आनेष्यामः तथा सति ततो बलाद् ग्रहणे सति स मांसादोऽपि स्थितिम् अस्मन्मर्यादां नैव विभेत्ता भक्ष्यति / Page #33 -------------------------------------------------------------------------- ________________ . 22 ] श्रीशान्तिनाथमहाकाव्ये तहि रक्षणाय कि कर्तव्यमिति चेत्तत्राहतस्मात्प्रचण्डाशनिपातघात-कार्याय सजीक्रियतां तपोऽस्त्रम / यद्भावशाणाश्रयणात् समस्त-प्रत्यूहमुच्छेत्तुमलंभविष्णु // 70 // तस्माद् भाव्यस्याभाव्यभावात् , प्रचण्डः अत्युग्रः यः अशनिः वजं तस्य पातस्य यो घातो निवारणं तस्मै कार्याय तपः ब्रताधनुष्ठानमेवास्त्रं तत्, सज्जीक्रियतां सन्धानयोग्यं क्रियताम्, यत्तपोऽस्त्रम्, भावः शाणः कषः "शाणस्तु निकषः कषः" इत्यमरः / शाणः शस्त्रतीक्ष्णधारकारियन्त्रं वा तस्याश्रयणात्, समस्तमेव प्रत्यूहं विघ्नम् उच्छेत्तुम् निवारयितुम् अलम्भविष्णु समर्थ स्यात् // 7 // ભારે પ્રચંડ એવા વજના નિપાતને નિવારવા માટે તત્પરૂપી અશ્વને તૈયાર કરે, જે ભાવરૂપી શાણ ઉપર ચડી સર્વ વિદનેને નાશ કરવા સમર્થ થશે. 70 अथ सचिवान्तरविचारमाहश्रुत्वेति तुर्यो वदति स्म मन्त्री, ज्योतिर्विदाख्यायि तडिभिपातः / श्रीपोतनेशस्य किलोपरिष्टाद् , भावी न तु श्रीविजयस्य राज्ञः // 7 // इति तृतीयमन्त्र्युक्तं, श्रुत्वा, तुर्यः चतुर्थः मन्त्री वदति स्म, किमित्याह-ज्योतिर्विद। श्रीपोतनेशस्य उपरिष्टात् तडितः वज्रस्य निपातः भावी, इतीति शेषः, आख्यायि कथितम्, किलेति स्मरणे, न तु श्रीविजयस्य राज्ञः, उपरि अशनिपातो भावीत्याख्यायीति सम्बध्यते // 71 // આ સાંભળી ચોથે મંત્રી બે-એષીએ શ્રીપતન નગરના રાજા ઉપર વજ પડશે એમ કીધું છે, કિંતુ શ્રીવિજય રાજા ઉપર નહિં. 71 नन्वेवमेतत् ततः किम्सप्ताहमन्यः क्रियतां तदस्य, स्वामी पुरस्य प्रयतैर्भवद्भिः। प्रज्ञाप्रधानत्वममंस्त तस्या-मात्यस्य दृष्टो गणकोऽथ शस्यम् // 72 // तस्माद्धेतोः प्रयतैः सावधानैः भवद्भिः सचिवैः सप्ताहं सप्तदिनं यावत् / अस्य श्रीपोतनाख्यस्य पुरस्य, अन्यः स्वामी क्रियताम, एवं च यः तदानीं पत्तनेशः स्यात्तस्योपर्येवाशनिः पतेन्नतु श्रीविजयस्योपरि इति तस्य रक्षणं सुकरमेवेति भावः / अथानन्तरं हृष्टः रक्षासुयुक्तिं वीक्ष्य प्रसन्नः गणकः दैवज्ञः “ज्योतिषिको दैवज्ञगणकावपी'त्यमरः / अस्य चतुर्थस्यामात्यस्य सचिवस्य, शस्यं प्रशंसनीयम् प्रज्ञा बुद्धिः प्रधानं यस्मिन् तस्य भावस्तत्त्वं बुद्धिमत्त्वम्, अमंस्त मेने // 72 // તે તમે બધા સાવધાન થઈ એક સપ્તાહ સુધી કોઈ બીજાને આ નગરને સ્વામી બનાવો. ત્યારે જોશીએ ખુશ થઈ તે મંત્રીને પ્રશંસનીય બુદ્ધિવાળા જામ્યો. Page #34 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [ 23 अथ सचिवोक्तमवषार्य राज्ञः विप्रतिपत्तिमाहतन्मन्त्रमाकर्ण्य मयाऽपि प्रोक्तं, यः स्थाप्यते राज्यपदे स्वरुच्या / तत्प्राणनाशं परिचिन्तयेत् कः, कन्याणमिच्छनिजजीवितस्य ? // 73 / / तेषां मन्त्रं विचारमाकर्ण्य मया श्रीविजयेनाऽपि च, उक्तम् / किमित्याह-स्वरुच्याच्छया, राज्यपदे-राज्यरूपे पदे राज्याधिकारे यः पुरुषः स्थाप्यते अधिक्रयते, निजजीवितस्य स्वात्मनः कल्याणं शुभम् इच्छन् कः नरः तस्य प्राणनाशं परिचिन्तयेत् / यो हि राजा स्यात्तस्मिन्नशनिपातः, एवश्च स्वप्राणरक्षणाय परप्राणनाश इत्यायातम्. परप्राणैः स्वप्राणरक्षिता च हिंसकत्वान्न शुभं लब्धुमहति, एवञ्च स्वस्य शुभमिच्छन् न कोऽपि परप्राणनाशं परिचिन्तयेदपि, अन्यथा हिंसादोषादिसद्भावादिति भावः // 73 // મેં પણ તેનો વિચાર સાંભળીને કીધું કે પોતાની રુચિએ રાજાને પદે જે સ્થાપિત કરાશે, પિતાના જીવનું ભલુ ઈરછત કોણુ. તે રાજાના પદે સ્થપાયેલાના પ્રાણના નાશની ચિન્તા કરે ? 73 विप्रतिपत्त्यन्तरमाहप्राणैः परस्यापि विनश्वरान् स्वान् , प्राणानवेयं यदि वस्तुवृत्त्या / न स्यात् कदाचिन्मरणं ममापि, मुक्तिं गतस्येव निरीहवृत्तेः // 74 // यदि वस्तुवृत्त्या वस्तुतः, परस्य प्राणैरपि स्वान्-स्वकीयान, विनश्वरान् अनित्यान, एतेन तेषां विनाशः ध्रुवः, न तु शक्यवारण इति सूच्यते / प्राणान् अवेयम्-रक्षेयम्, तदेति शेषः / निरीह वृत्तेः निष्तृषस्य, मुक्तिं गतस्य मुक्तस्य पुरुषस्येव, ममापि कदाचिदपि मरणं न स्यात्, यथा मुक्तस्य न मरणं तस्य जन्माभावात् / एवं मरणकाले समुपस्थिते परप्राणानां मारणेन स्वमरणनिवारणेऽयत्नसिद्धममरत्वम्, ममेत्युपलक्षणम् , अन्यस्याप्येवम् अमरत्वसंभवात् ; न चैवमद्यावधि क्वापि जातम् , जन्तोमरणावश्यभावात् , तनिवारणस्याशक्यत्वात्, एवं च राज्येऽन्यस्मिन्निवेशितेऽपि न म्रियमाणस्य मम रक्षणं संभवति / यदुक्तम्-"अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः” इति / "जातस्य हि ध्रवं मृत्यवं जन्म मतस्य च" इति च / एवश्च भवन्मन्त्रः न युक्तिमास्कन्दति पूर्वोक्तदोषादिति उपायान्तरं वा विचार्यताम् , भाग्यमवलम्ब्य वा स्थीयताम्, इति मदीयो मन्त्रः इति भावः // 74 / / જે બીજાના પ્રાણોથી નાશવંત એવા પોતાના પ્રાણોની રક્ષા ખરેખર કરી શકું તે મુક્તિને પામેલા વીતરાગની જેમ મારું પણ મૃત્યુ કદી થાય નહિ. 74aa अथ तेषामुपायान्तरमाहप्रावादिषुर्मन्त्रविदां धुरीणा-स्तेऽथ क्षणं चेतसि चिन्तयित्वा / अंदी निवेश्या प्रतिमैव राज्ये, नो जीवघातोऽपि भवेत्तथा ते // 7 // Page #35 -------------------------------------------------------------------------- ________________ 24 ] श्रीशान्तिनाथमहाकाव्ये . अथ पश्चात् मन्त्रविदा मन्त्रिणां धुरीणा अग्रेसराः ते सचिवाः, चेतसि झणं चिन्तयित्वा विचार्य प्रावादिषुः ऊचुः / किमित्याह-राज्ये, श्रीदस्य-यक्षस्य इयम् अदी-कौबेरी “यौकपिङ्गेलविलश्रीदपुण्यजनेश्वराः” इत्यमरः / प्रतिमा-बिम्बमेव निवेश्या, नृपत्वेन स्थाप्या, तथा एवं सति, ते-तव, जीवधातः-जीवधातजन्यदोषः, अपि, कार्य कारणोपचारः तदोषस्यातिमहत्वसूचनाय, न भवेत् / बिम्बस्य निर्जीवत्वेन तदुपर्यशनिपातेऽपि न जीवघात इति भावः // 75 / / ત્યારે વિચારવંતામાં અગ્રેસર એવા તે મંત્રીઓ ક્ષણવાર મનમાં વિચારીને બેલ્યા કે રાજાના પદે કુબેર યક્ષની પ્રતિમાને જ સ્થાપિત કરીએ, તેમ થતાં તમને જીવહિંસા પણ નહિ થાય. આપા श्रीविजयस्य कर्त्तव्यमाह-- एतत्सदालोचितमञ्जसा वो, मत्यानुमत्यायतनं जिनस्य / गत्वा कृताः कृतपौषधश्च, दर्भेर्विदृब्धाऽऽस्तरणोन्यधषीदम् / / 76 // वः युष्माकं, मत्या बुद्धया, एतत्पूर्वोक्तं सत् साधु आलोचितं विचारितम् , इति अनुमत्य अनुमोद्य, स्वीकृत्य वा, जिनस्य आयतनं प्रासादं गत्वा, कृता अर्चा जिनस्य पूजा येन स तादृशः सन् कृतं स्वीकृतं पौषधं तदाख्यव्रतं येन स तादृशः दर्भः कुशदृब्धम् विहितमास्तरणं शय्या येन स तादृशः सन् न्यषीदमुपाविशम् , जिनं संपूज्य पौषवं गृहीत्वा दर्भासनमास्तीर्य चोपाविश. मित्यर्थः / / 76 // આ બુદ્ધિપૂર્વકનો તમારો વિચાર સારો છે અને સરલ છે, એમ અનુમતિ આપીને હું જિનાલયમાં જઈ પૂજા કરી પિષધ લઈ દર્ભને સંથારે કરી બેઠે. 76o राज्ये धनेशप्रतिमाभिषिक्ता, तत्कालमेतैः सचिवैस्त्रिकालम् / आराध्यते स्म प्रभुनिर्विशेष, कुर्वन्ति किं नेशहितानुरक्ताः ! // 77 // राज्ये तत्कालमेव, एतैः पूर्वोक्तैः सचिवैः अभिषिक्ता कृताभिषेका धनशेस्य धनदस्य प्रतिमा त्रिकालं त्रिषु प्रातमध्याह्नसायंकालेषु प्रभुणा राज्ञा निर्विशेषं विशेषो न्यूनाधिक्यं तद्रहितं यथा स्यात्तथा प्रमरिवेत्यर्थः / आराध्यते सेव्यते स्म / तत्र हेतुमाह-ईशस्य स्वस्वामिनः हिताय अनुरक्ताः किं न कुर्वन्ति ? सर्वमेव कुर्वन्तीत्यर्थः / एवं चेशहिताय प्रतिमाया अपि तादृशमारावनं न विरुध्यत इति भावः // 7 // આ મંત્રીઓએ તત્કાલ રાજાના પદે યક્ષની પ્રતિમાને અભિષેક કર્યો અને રાજાની જેમ જ તેની આરાધના કરવા લાગ્યા. સ્વામીના ભલા માટે પ્રેમવાળાએ શું નથી કરતા? ૭ળા अर्हत्प्रभावान्नृणामुपसर्गभावो नेत्याहपूर्व हि धातोरुपसर्गभावो, यद्यप्ययं व्याकरणे प्रणीतः / प्रादुर्भवेन्नैव तथापि पुसा-महन्नमस्कारमहाप्रभावात् // 7 // Page #36 -------------------------------------------------------------------------- ________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / 25 __ यद्यपि धातोः तत्संज्ञकस्य क्रियावाचकस्य अथ च दैवस्य भविष्यतः, पूर्वम् आदावेव उपसगस्य तत्संज्ञकस्य अपरादेः, उपद्रवस्य च, भावः प्रयोगः, प्राकट्यश्च व्याकरणे शब्दशास्त्रे अयं नियमः प्रणीतः कथितः, व्याकरणे भ्वादिधातोः पूर्वम् प्रादिरुपसर्गः प्रयुज्यते प्रभवतीत्यादौ, एवम् भाव्यनिष्टसूचकमुत्पातादि लोकेऽपि पूर्वमेव जायते, यत्र च न जायते, तत्र नानिष्टं भावि इति मन्यते / तत्रावश्यंभाविनो भाविनः सूचकमुपसर्गाद्यपि शान्त्यादिकर्मणा प्रतिरुध्यते इत्याह-तथाऽपि व्याकरणे तथाप्रणीतेऽपि अर्हता जिनेश्वराणां नमस्कारस्य प्रभावात् सामर्थ्यात्पुसां नैव प्रादुर्भवत् उपसर्ग इति सम्बध्यते / शास्त्रे तथानियमेऽपि लोकेनायं नियमः शान्तिका दिना तद्वारणात् / एवञ्च भाव्यनिष्टसूचकं किमप्युपसर्ग ज्ञातं नेतिभावः। अत्र द्वयोर्धात्वोरुपसर्गयोश्वभेदेऽप्यभेदोक्तेरतिशयोक्तिः // 7 // જો કે વ્યાકરણ શાસ્ત્રમાં ધાતુથી પૂર્વ ઉપસર્ગ. (પ્ર, પરા. વગેરે જોડાય છે આ નિયમ છે, છતાં મનુષ્યોને અરિહંતના નમસ્કારના મહાન પ્રભાવ હેવાથી તેને ઉપસર્ગ (ઉપદ્રવ) થાય નહિં 78 ननु तनिपातोऽपि न जातः किमिति जिज्ञासायामाह-- सध्यानकाष्ठामधितस्थुषो मे, प्राप्ते ततः सप्तमकेऽपि घस्रे / मध्याह्नकाले दिवि वारिवाहः, कल्पान्तकालाब्दसुहृज्जगजै / / 79 / / ततस्तदनन्तरम् , सतोऽविचलस्य ध्यानस्य काष्ठामवस्थामधितस्थुषः प्राप्तस्य मे मम सप्तमके, अपिश्चार्थे, घस्रे दिने प्राप्ते, मध्याह्नकाले, दिवि गगने, कल्पान्तकाले योऽब्दः मेघस्तस्य सुहृन्मित्रम् , कल्पान्तकालाब्दतुल्यः वारिवाहः मेघः जगर्ज स्तनितवान् , एतेन वज्रपतनसंभावनोक्ता // 76 / ત્યાર પછી શુભ ધ્યાનાવસ્થામાં રહેલા મને સાતમો દિવસ આબે છતે મધ્યાહકાલે આકાશમાં કપાંતકાળના વાદળ જેવા વાદળો ગર્જના કરવા લાગ્યાં. ૭લા अथ फलितमाहशम्पा तटत्काररवैस्तु काष्ठाः, सम्पूरयन्ती निपपात यक्षे / अन्तःपुरीभिः प्रमदाद्विमुक्ता, मुक्तादिवृष्टिगणके तु तस्मिन् // 8 // शम्पा विद्युत् “तडिदैरावती विद्युच्चला शम्पाऽचिरप्रभा” इति हैमः। त्वित्यद्भते, तटत्काररवैः तटदित्याकारशब्दैः, काष्ठाः सर्वा दिशः सम्पूरयन्ती, व्याप्नुवन्ती, यक्षे राज्याभिषिक्तयक्षप्रतिमायाम् निपपात / तस्मिन्ननागतवक्तरि, गणके दैवज्ञे तु च अन्तःपुरीभिः अन्तःपुरस्त्रीभिः, प्रमदाद् हर्षात् , तत्कृतानागतकथनेन राज्ञः प्राणरक्षणं युक्त्या इति हेतोहर्ष इति भावः / अन्यथा तु वजपतने शोकेनैव भाव्यमिति भावः / मुक्तादीनां वृष्टिः, मुक्ता कृता / एवञ्च गणकस्योक्तिद्वयमपि सत्यमेव जातमिति भावः // 8 // વિજળી તડાકાના અવાજથી દિશાઓને ગજાવતી યક્ષ ઉપર પડી અને ત્યારે અંતઃપુરની રાણીએ હર્ષથી તે નવી ઉપર મોતી વગેરે વર્ષાવ્યાં. 18 Page #37 -------------------------------------------------------------------------- ________________ 26 11 श्री शान्तिनाथमहाकाव्ये अथ राजस्तोषात्तस्मै दानमाह-- तत्पमिनीखण्डमिवाधिलक्ष्मी-संवासितं तोषवशात्प्रदाय / श्रीपद्मिनीखण्डपुरं स वित्तै-दौर्विध्यमुच्छेद्य मया व्यसजि॥१॥ तस्माद्धेतोः तोषवशात् प्रसन्नतायाः, पद्मिनीखण्डं कमलाकरमिव, अधिकया लक्ष्म्या संवासितं परिपूर्ण श्रीपमिनीखण्डपुरं प्रदाय पारितोषिकं दत्त्वा वित्तैः, दौर्विध्यं-दारिद्रयम् , उच्छेद्य विनाश्य च, मया, स गणकः, व्यसर्जि, प्रैषि / / 81 // પછી મેં હર્ષને લીધે કમલવનની જેમ ઉત્કૃષ્ટ લક્ષ્મીથી સુવાસિત ધનધાન્યપૂર્ણ એવું શ્રી પદ્મિનીખંડ નગર આપી ધનથી દરિદ્રતાનો નાશ કરી તે જેશીને રજા આપી. 8 अथोत्तरमुपसंहरति-- अर्चा कुता रत्नकरस्य नव्या, भव्याशया रत्नमयी यदा / तेनैव पौराः परमप्रमोदात् , कुर्वन्त्यखर्व महमाचगवंम् // 2 // यद्यस्मात् भव्याशया शुभाशया रत्नकरस्य यक्षस्य "पौलस्त्य-वैश्रवण-रत्नकराः कुबरेयक्षा" विति हैमः। नव्या नूतनप्रकारा, अत एव अर्ध्या अर्चनीया रत्नमयी रानी अर्चा प्रतिमा कृता "अर्चा तु प्रतेर्मा यातना निधिः" इति हैमः / तेनैव हेतुना, पौराः, आत्तः प्राप्तः गर्वः नैतादृशोऽन्यत्र मह इत्यभिमानः यस्मिन् कर्मणि तद्यथा स्यात्तथा, अखर्व महान्तं महमुत्सवं कुर्वन्ति // 2 // યક્ષની શુભ આશયવાળી એવી અદભુત પૂજા કરવી જેની પ્રતિમા રનમયી હતી, તેથી જ નગરવાસીઓ અત્યંત હર્ષથી ગર્વ લઈ શકાય એ મહાન ઉત્સવ કરે છે. ૫૮રા इत्थं निशम्यासममय॑ते स्म, देवी सुतारामिततेजसाऽपि / तत्रैव कश्चित्समयं समानं, स्थित्वा ययौ स्वं स पुरं नरेन्द्रः॥८३।। इत्थं पूर्वोक्तप्रकारं निशम्य श्रुत्वा, अमिततेजसा राज्ञा देवी सुतारा स्वभगिन्यपि असमम् अनुपमं यथा स्यात्तथा, अय॑ते संमान्यते स्म, तथा तत्र श्रीपोतनपुर एव कंचित् समयं मानेन सत्कारेण सह समानं स्थित्वा, स नरेन्द्रः अमिततेजाः स्वं पुरं ययौ // 3 // આમ અદભુતતા સાંભળી તે અમીતતેજ રાજાએ દેવી સુતારાનો સત્કાર કર્યો. અને તે રાજા ત્યાં માનસહિત કેટલેક કાલ રહી. પિતાના નગરે ગયે. 83 ज्योतिर्वनं नाम वनं सुतारा-देव्यासमं श्रीविजयोऽन्यदाऽयम् / शच्या बिडोजा इव नन्दनाख्यं, रन्तुं जगाम प्रमदाभिरामः // 84| अन्यदा अयं केलिकुतुहली श्रीविजयः प्रमदानां स्त्रीणाम् अभिरामः कमनीयः प्रियः "प्रमदा सुन्दरी रामा" इति हैमः / एतेन सौभाग्यगुणवत्तोक्ता। यद्वा प्रमदः प्रमोदः तेनाभिरामो मनोमा आह्वा Page #38 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [ 27 दित इत्यर्थः "ह्लादः प्रमोदः प्रमदः" इति हैमः। सुतारादेव्या समं सह, ज्योतिर्वनं नाम वनमुपवनम् बिडोजा इन्द्रः शच्या इन्द्राण्या सह नन्दनाख्यं वनमिव, रन्तुंक्रीडयितुं जगाम ययो ।उपमालकारा८॥ એક સમયે સ્ત્રીઓને મનોહર એવા શ્રી વિજય રાજા સતારા દેવીની સાથે જ્યોતિર્વન નામના उधानमां----- साथे नन्न पननीम-31 ४२वा साम्यो. // 84 // / . तस्मिन् क्षणेऽसौ कपिलस्य जीवो, विद्याधरेन्द्रोऽशनिघोषनामा / विद्यां प्रतारण्यभिधां प्रसाध्य, व्योम्नाऽपतन् विक्रमशालिबाहुः // 8 // दृष्टव भर्तः सविधे सुतारां, प्राग्जन्मकान्तां कमनीयकान्तिम् / तां हर्तुमिच्छुः प्लवमानरूपं, सारङ्गमेकं विचकार सारम् (युग्मम्) // 86 // तस्मिन् क्षणे काले, असौ प्रसिद्धः कपिलस्य तदाख्यब्राह्मणब्रुवस्य जीवः विक्रमशालिनौ बाहू यस्य स तादृशः पराक्रमी, अशनिघोषनामा विद्याधरेन्द्रः, प्रतारणी अभिधा यस्यास्ताम् इन्द्रजालतुल्यां विद्याम् प्रसाध्य व्योम्ना आकाशमार्गेण आपतन् आगच्छन् / अत्र 'आगच्छत्' इति पाठो युक्तः, शान्तिचरित्रान्तरे 'समापतत्', इति पाठदर्शनात् / भर्तुः पत्युः सविवे समीपे, कमनीया कान्तिर्यस्यास्ताम् सुन्दरीम्, सुतारां प्रारजन्मनः कान्तां प्रियाम् सत्यभामारूपाम् , दृष्ट्वैव, तां हर्तुमिच्छुः, प्लव-- मानमुत्प्लवमानं रूपं यस्य तादृशम् , एकं सारं मनोहरं सारङ्गम् मृगम् “मृगः कुरङ्गः सारङ्गः” इति हैमः / विचकार विकृतवान , प्रतारणायेति शेषः // 8 // 86 // તે કાળે તે કપિલનો જીવ પરાક્રમી બાહુવાળા અશનિષ નામનો વિદ્યાધરેન્દ્ર પ્રતારણ નામની વિદ્યાને સિદ્ધ કરી આકાશમાર્ગે જતો મનહર કાંતિવાળી પૂર્વજન્મની સ્ત્રી એવી સતા ઇને જ તેનું હરણ કરવાની ઈચ્છાથી કુદતા શ્રેષ્ઠ એવા હરણનું રૂપ વિકલ્. 585 86 नीलाश्मसम्पादिततुङ्गशृङ्ग-भ्राजल्खुरं काश्चनचारुवर्णम् / व्यालोक्य तं श्रीविजयस्य देवी, साभ्यर्थयत् क्रीडनकैच्छयैव // 87 // नीलाश्मना इन्द्रनीलमणिना सम्पादितं निर्मितं तुङ्ग शृङ्ग विषाणं यस्य तं तादृशम् तथा भ्राजन्तः भास्वराः खुरा यस्य तं तादृशम्। काश्चनं सुवर्णमिव चारुः मनोहरः वर्णः यस्य तम् तं सारङ्गम् , व्यालोक्य दृष्ट्वा श्रीविजयस्य देवी सा सुतारा, क्रीडनकस्य क्रीडासाधनस्येच्छयैव नत्वन्येच्छया अम्यर्थयत्, इमं गृहाणेत्येवं प्रार्थयति स्म / यद्वा क्रीडनकस्येच्छया क्रीडार्थ अभ्यर्थयत् , इमं गृहाणेत्येवं प्रार्थयति स्मैव / एवकारेणात्याग्रहः सूच्यते // 87 // શ્રીવિજયની પત્ની તે સુતારાએ નીલમણિથી જાણે બનાવેલા ઉંચા શીંગડા અને મલકતી ખરી વાળા સુવર્ણની જેમ મનહર કાતિ વાળા તે (હરણ)ને જોઈને રમકડાની ઇચ્છાથી (પકડવા) પ્રાર્થના કરી. 87 एतां विमुच्यावनिवासवोऽपि, प्रख्यातशक्तिमृगमन्वधावत् / वीक्ष्यानुधावन्तममुं मृगोऽपि, तस्येययाऽधावदिव त्वरावान् // 48 // Page #39 -------------------------------------------------------------------------- ________________ 28 ] श्रीशान्तिनाथमहाकाव्ये प्रख्याता शक्तिः सामर्थ्य यस्य स तादृशः, अवनिवासवः श्रीविजयः अपि, एतां सुतारा विमुच्य त्यक्त्वा मृगमनु पृष्ठे, अधावत् ग्रहणायेति शेषः / अमुं श्रीविजयम् अनुधावन्तं वीक्ष्य, तस्य ईयया मत्सरेणेव, किमयं मत्तोऽधिकं वेगवानित्येवमिति भावः / मृगः अपि त्वरावान् वेगवान् अधावत् , यथाऽसौ मा मा ग्रहीदिति भावः // 8 // પ્રસિદ્ધ પરાક્રમી રાજા પણ આ (સુતારા)ને મુકીને મૃગ પાછળ દોડ્યો. મૃગ પણ તેને પાછળ દેડતા જોઈ તેની ઈર્ષાથી જાણે ઉતાવળથી દડવા લાગ્યો. 88 यश्चेतसाऽस्पर्शि न येन जातु, नो पाणिपद्म विधिनाऽप्यलेखि / भालेऽपि नो तं स कथं कुरङ्ग, लातुं प्रयासं कुरुतां सरङ्गम् // 89 // यः कुरङ्गः कुत्सितो रङ्गः कलङ्कादिः / अथ च यः कुरङ्गः सीतारामयोर्विरह इव सुताराश्रीविजययोः कुरनिष्टो रङ्गो विरहलक्षणो भवति येन यस्माद्वा एवंलक्षणो कुरङ्गो मृगः, “मृगः कुरङ्गः" इति हैमः / चन्द्रलान्छने वा प्रसिद्धत्वात् कुरङ्गशब्देन कलङ्कोऽभिधीयते / यद्वा यस्य अपूर्वत्वात् , तादृशस्य असम्भवाद्वा चेतसा न अस्पर्शि अकल्पि, येन हेतुना, पाणिपद्मन, नहि छत्रादिचिह्नमिव कुरङ्गचिह्न पाणौ भवतीति भावः / विधिना देवेन भाले कपालस्थलेऽपि, नो नैव, अलेखि, त्वं कुरङ्ग प्रहीष्यति इत्येवमिति भावः / तं सरङ्गं शोभनवर्ण कुरङ्ग लातुं प्रहीतुं स श्रीविजयः, कथं प्रयासं यत्नं कुरुताम् ? तत्रोद्योगो न युज्यते, कृतिसाध्यताज्ञानं विना बुद्धिमतः प्रवृत्ययोगादिति भावः // જે કુરંગ (કુત્સિત રંગ રાગ) મનથી કદી સ્પર્શ નહિ. જે કારણથી વિધાતાએ પણ કરકમલમાં (રેખ રૂપે) કે કપાળમાં (લેખરૂપે) લખ્યું નહિ તે સરંગ અશુભ આશય વાળા કુરંગ-હરણને પકડવાને તે રજા કેમ પ્રયાસ કરતો હશે? 89 एतं चतुष्पादमहं द्विपादः, प्राप्तुं कथं वा प्रभवेयमेवम् ? चित्ते परामृश्य स धावति स्म, स्त्रीणां ग्रहस्तत्र परं बलीयान् // 10 // अहं द्विपादः चरणद्वयवान् , एतं चतुष्पादं प्राप्तुं कथं वा प्रभवेयम् समथः स्याम् , द्विपादापेक्षया चतुष्पादस्य धावने स्वभावत एव वेगाधिक्यात् इति भावः / एवं पूर्वोक्तप्रकारं चित्ते परामृश्य विचार्यापि स श्रीविजयः धावति स्म, तस्य तदा धावनं न युज्यते इति चेत्तत्राहतत्र ताशाकार्यकरणे, परं केवलं स्त्रीणां प्रह आप्रहः बलीयान् स्त्रीप्रसादनाय हि धीमन्तोऽप्य कार्य प्रवर्तन्ते रामादिवदिति भावः // 8 // આ ચાર પગવાળાને બે પગવાળે હું કેવી રીતે પકડવા શક્તિમાન થઈશ. એમ મનમાં વિચારીને પણ તે રાજા દેડયો. તેમાં સ્ત્રીને હઠ જ સૌથી વધારે બળવાન છે. (તે સિદ્ધ થાય છે.) માં अथ मृगस्य प्रतारणप्रकारमाहभूत्वा कदाचित् किल सनिकृष्ट-स्तूर्ण भवत्येव च विप्रकृष्टः / फालं ददयो निकषान्तरिक्षं, केन ग्रहीतुं हरिणः स शक्यः // 11 // Page #40 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 26 __ हरिणः अन्तरिक्षं गगनं निकषा अन्तिके आकाशे इत्यर्थः / “निकषान्तिके” इत्यमरः / फालमुत्प्लतिं ददत कृदन् कदाचित किलेत्यलीके सन्निकृष्टः समीपस्थः भत्वा तर्ण शीघ्रमेव, विप्रकृष्टः दूरस्थः एव च भवति स तादृशः हरिणः केन ग्रहीतुं शक्यः ? न केनापि इत्यर्थः / स्थिरैकप्रवृत्तिर्हि गृह्यते न तु चञ्चललक्षणपरिवर्तमानगतिरिति भावः // 11 // જે હરણ કદી પાસે થઈ તરત જ દૂર થઈ જતો હતો, આકાશમાં કૂદકો મારતા તે હરણ કોનાથી પકડી શકાય ? 91 वेगः समीरस्य च सन्निधाना-देणेऽस्ति तद्वाहनमेव यस्मात् / तेनेव धावन् वसुधाधिपालो, निन्येऽतिदूरं स जवेन तेन // 92 / / समीरस्य वायोः सन्निधानात्सान्निध्याच्च, एणे मृगे वेगः अस्ति / कुतः सान्निध्यमित्यत आह-यस्माद्धेतोः, तस्य वायोः वाहनं यानमेव, एण इति सम्बध्यते, एवं च साधुसन्निधानमिति भावः / तेनैव मृगेनैव सह धावन् स वसुधाधिपाल: श्रीविजयः तेन हरिणेन, जवेन वेगेन, शीघ्रतया वा अतिदूरं निन्ये प्रापितः / वेगेन धावतो हि तादृशेन प्रेरकेणातिदूरप्राप्तिः सुकरेति भावः॥९२॥ પવન પાસે હેવાથી મૃગ તે (પવન)નું વાહન છે. તે પવનના વેગથી જ દેડતા રાજાને તે મૃગ વેગથી ઘણે દૂર લઈ લઈ જત (પવન વેગથી દોડતા મૃગ પાછળ તેવા વેગથી દોડતા રાજા ધણુ દૂર જતા રહ્યા.) 92 ऐरावणोऽम्भोरुहिणीमिवैतां, तारां म हृत्वाऽशनिघोषकोऽपि / वेगाज्जगाम स्वपुरीमरीण-स्वौजः पराभूतसमस्तभूतः // 93 // अम्भोरुहिणी कमलिनीम् ऐरावण ऐरावत इव, एतेन हरणसुकरतोक्ता / एता तारा सुतरां हृत्वा सः अरीणमक्षीणं यत् स्वौजः स्वबलं तेन पराभूताः पराजिताः समस्ताः भूताः प्राणिनः येन स तादृशः अशनिघोषकः अपि वेगात् स्वपुरी चमरचश्वानामकां जगाम // 93 // તે પોતાના મહાન પરાક્રમથી સર્વ પ્રાણીને જીતનારો (પીડનાર) તે દુષ્ટ અશનિષ પણ પેલી. સુતારાને કમલ–નાલને હાથીની જેમ ઉપાડી (હરણ કરી) વેગથી પિતાને નગર જતો રહ્યો. 93 क्लेशाब्धिनिस्तारतरी प्रणुन्ना, विद्या प्रतारिण्यपि तेन तत्र / . रूपं सुताराभ्रमकारि कृत्वा, पूच्चक्र उच्चैः स्वरमेवमेषा // 94 // तेनाशनिघोषण तत्र ज्योतिर्वने अपि पुनरर्थे, क्लेश एव दुस्तरत्वादब्धिः / तस्मानिस्तारे पारकरणे तरी नौकातुल्या प्रतारिणी विद्या प्रणुन्ना प्रयुक्ता, सुतारायाः भ्रमं करोतीत्येवंशीलं सुतारासशमित्यर्थः / रूपं कृत्वा निर्माय, एषा कल्पितसुतारा, उच्चैः स्वरं यथास्यात्तथा, एवं वक्ष्यमाणप्रकारं पूच्चक्रे पूत्कारं कृतवान् // 14 // Page #41 -------------------------------------------------------------------------- ________________ 30 ] भीशान्तिनाथमहाकाव्ये ત્યાં તે અશનિષ વડે પ્રેરિત કલેશરૂપી સમુદ્રને તરવામાં હેડી સમાન પ્રસારણી વિદ્યા પણ સુતારાનો ભ્રમ ઉત્પન્ન કરે એવું રૂ૫ બનાવી ઊંચા સ્વરે આ પ્રમાણે રડવા લાગી. 94 - तदेवाहप्राणेश ! हा कुक्कुटभोगिनाहं, दष्टास्मि दष्टास्मि समेहि तूर्णम् / श्रुत्वेति हित्वा हरिणं रणेच्छुः, क्षोणीपतिव्ववृते द्रुतं सः // 15 // हा प्राणेश ! कुक्कुटाख्येन भोगिना सर्पण अहं दष्टा अस्मि दष्टा अस्मि, सम्भ्रमे द्विरुक्तिः / तूर्ण समेहि, इति इत्थं श्रुत्वा. हरिणं हित्वा त्यक्त्वा, रणेच्छुः कुकुटेन युयुत्सुः स झाणीपतिः श्रीविजयः द्रुतं व्याववृते निवृत्तवान् / कुक्कुटाहि “कुक्कुटाभो, वर्णेन च रवेण च” इति हैमः / / 95 // હે પ્રાણેશ ! કર્યુટ નામના સર્વે મને ડંખ દીધો છે, જલદી આવો જલ્દી આવો. તે સાંભળીને હરણને છેડી તે રાજા સર્પ સાથે યુદ્ધ ઈચ્છતો જલદી પાછો ફર્યો પણ मन्त्रैर्विचित्रैमणिभिः पवित्र-स्तां प्रत्यका(न्नृपतिः स यावत् / सा तावदत्याजि निरीक्षमाण-स्याप्यस्य जीवेन कृतागसेव // 16 // स नृपतिः विचित्रः विषनाशकैः मणिभिः, पवित्रैः सिद्धैः मन्त्रैश्च, यावद , तां सुताराम, प्रत्यकार्षीत् चिकित्सतवान् , तावत् सा सुतारा, निरीक्ष्यमाणस्य पश्यतः एवास्य अपेरेवार्थत्वात् अग्रत इति शेषः / कृतागसा कृतापराधेन इव / यथा कृतापराधः कमपि जीवमपि त्यजति तथेत्यर्थः / जीवेन प्राणैरत्याजि, मृता इत्यर्थः // 16 // તે રાજા જેટલામાં પવિત્ર એવા અનેક મંત્રો અને મણિઓથી ચિકિત્સા કરે છે તેટલામાં તે રાજાના જોતાં જ જીવ અપરાધીની જેમ તે સુતારાને છોડી દીધે. સુતારાનો જીવ મરણ પામી ચાલ્યો ગયો. 96aaaa हंसेन मुक्ता नलिनीमिवासौ, तां प्रेयसी प्रेक्ष्य पपात भूमौ / आस्वादितोन्मत्तकवन्मुमूर्छ, पद्मोपलम्मे प्रथमं निदानम् // 97 // हंसेन राजहंसेन अथ च आत्मना, मुक्तां त्यक्ता नलिनी कमलिनीमिव, 'लक्ष्मीः पद्मा' इति हैमोक्तेः पद्मायाः राजलक्ष्म्याः पद्मस्य कमलस्य च उपलम्भे प्राप्तौ 'कमलं नलिनं पन' इति हैमः / प्रथमं निदानम् कारणं नलिन्यां सत्यामेव कमलोत्पत्तिः सुतारापरिणयानन्तरमेव च तस्य राज्यप्राप्तिरिति इलेषेणोभयविशेषणमिदम् / तां प्रेयसी प्रेक्ष्य, असौ श्रीविजयः भूमौ पपात, आस्वादितो भक्षित उन्मत्तकः धत्तुरः येन सः तद्वत् "उन्मत्तमुन्मादवति धत्तुरमचकुन्दयो" रिति विश्वप्रकाशः / मुमूर्छ मूछों गतः // 17 // તે રાજા હંસથી મુકી દેવાયેલી કમલિનીની જેમ હંસ-જીવથી રહિત તે પ્રિયતમાને જોઈ ભૂમિ ઉપર પડી ગયો. લક્ષ્મી મેળવવામાં મુખ્ય કારણ મનાતા એવા ધતુરા ખાધેલાની જેમ મૂછ પામી ગયે. ૯૭ના पद्माकरास्फालननित्यशैत्य - गन्धोधुरारामसमीरणेन / स प्राप्तचैतन्यभरो धरेन्द्र-श्चक्रे विलापानिति मुक्तधैर्यः // 98 // Page #42 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 31 पद्माकरस्तडागः "पद्माकरस्तडागोऽस्त्री"त्यमरः / तस्य आस्फालनेन सम्बन्धेन नित्यं शत्येन गन्धेन चोधुरः उदग्रः सारवानिति यावत् / आरामस्यीपवनस्य समीरणः वायुस्तेन प्राप्तः चैतन्यस्य भरः येन स तादृशः स्वस्थः, स धरेन्द्रः श्रीविजयः, मुक्तं त्यक्तं धैर्य येन स अधीरः सन् , प्रियावियोगादिति भावः / इति वक्ष्यमाणप्रकारान् , विलापान शोकाक्रन्दान् चक्रे // 28 // કમળના તળાવને તરંગિત કરવાથી હંમેશા શીતળ અને સુગંધ એવા ઉપવનના પવન લાગવાથી ખૂબ દેશમાં આવી ગયેલે તે રાજ ધર્મ છોડીને પ્રમાણે વિલાપ કરવા લાગ્યો. 1985 अथ तद्विलापमेवाहमद्विक्रमः किं कुरुतां प्रतापः, कं वा समाक्रामतु मामकोऽपि / दृश्योऽभविष्यद् यदि धर्मराजो, व्यज्ञास्यत स्फूर्तिरियं तयोस्तत् // 99 // मम विक्रमः पराक्रमः किं कुरुताम् ? मामकः प्रतापः तेजः अपि वा कं पुरुष समाक्रामतु पराभवतु ननु ? प्रिया हर्तर्येव तावुपयोज्याविति चेत्तत्राह-यदि धर्मराजः अन्तकः, दृश्यः नयनगोचरः अभविष्यत्, तत्तदा, तयोः पराक्रमप्रतापयोः, इयं बुद्धिस्था, स्फूर्तिः कौशल्यं व्यज्ञास्यत् / धर्मराजस्तु न दृश्यः, अदृश्यश्च न पराक्रमप्रतापयोर्विषयः उपायान्तराभावाचागतिरहं दीन इति नितरां शोकोहीपनम् // 19 // મારે પરાક્રમ શું કરે? પ્રતાપ પણ તેણે દબાવે ? એ ધર્મરાજ-યમરાજ દેખી શકાત તે તે બનેથી પ્રસિદ્ધ પ્રભાવ જણાત. 99 नो धीरुपायुक्ततमा क्वचिन्मे, धामापि मे निष्फलतां जगाहे / यन्मय्यपि प्राणति मत्प्रियाया, वैवस्वतोऽजायत जीवितेशः॥१०॥ मे मम धीः बुद्धिः नैव; क्वचिदपि, उपयुक्तताम् उपयोगिनी जाता, मे धाम तेजः यत्नो वा अपि निष्फलतां जगाहे प्राप्तम् / “धाम रश्मौ गृहे देहे, स्थाने यत्नप्रभावयो" रिति कोशः / ननु बुद्धेस्तेजसो वाऽनुपयोगवैफल्ये कुत इति चेत्तत्राह-यद्यस्माद्धेतोः मयि प्राणति जीवत्यपि, वैवस्वतः यमः, "वैवस्वतोऽन्तक" इत्यमरः / मत्प्रियायाः, जीवितेशः जीवनशासकः, अथ च पतिः अजायत / स्वपन्याः स्वस्मिन् सत्येव पुरुषान्तरपत्नीत्वं सुदुःसहम्, तत्रापि बुद्धितेजोभ्यां न किमपि कृतम् इति महान् निर्वेदः बुद्धौ तेजसि स्वस्मिश्चेति शोकपराकाष्ठेति भावः // 100 / મારી બુદ્ધિ કયાંય પણ ઉપયોગ કરતી નથી, મને કાંઈ સમજાતું નથી, મારૂં તેજ પણ નિષ્ફળતાને પામ્યું છે. કેમ કે હું જીવતે છતાં પણ યમરાજ મારી પ્રિયાને પ્રાણેશ થઈ ગયા-પ્રાણ હરી ગયે (પિતાની પ્રિયાને બીજો પતિ બને આ વાત કોઈ પણ પતિ, બુદ્ધિ અને તેજ હોય તો કેમ સાંખી લે? ધ્વનિ.) ૧૦ના हा ! श्राद्धदेवत्वममुष्य हासा-मिव्यजकं किं न यमस्य हन्तुः। स श्राद्धदेवः प्रथितोऽत्र लोके, सर्वत्र कारुण्यमुपादिशद्यः // 101 // Page #43 -------------------------------------------------------------------------- ________________ 32 ] भोलान्तिनाथमहाकाव्ये हा इति शोके उपालम्भे च, अमुष्य हन्तुः प्राणापहर्तुः यमस्य, श्राद्धदेवपदवाच्यत्वं हासाभिव्यञ्जकम हासजनकं किं न, अपि तु तद्धास्यजनकमेव 'हासो हास्यश्च' इत्यमरः श्रद्धायुक्ताः श्राद्धाः तेषां देवः कथं नाम हन्ता भवितुमर्हति, तथा च हन्तरि तथा प्रयोगः परिहासायैवेति भावः। ___ ननु तर्हि कः श्राद्धदेव इत्यत आह-स श्राद्धदेवः, अत्र लोके प्रथितः प्रसिद्धः कथितः, यः सर्वत्र उच्चनीच्चादिनिर्विशेषेण कारुण्यम् करुणाम् , “कारुण्यं करुणा घृणे"त्यमरः / उपादिशत् , यस्तु स्वयमेव हिंसकः, दूरे तेन कारुण्योपदेश इति तस्य श्राद्धदेवत्वं हास्यायैवेति // 101 / / હા હિંસા કરનાર-મારી નાંખનાર આ યમરાજનું શ્રાદ્ધદેવ, શ્રદ્ધાવાળાનો દેવ એવું નામ ઉપહાસ પ્રગટ કરનારૂં નથી શું ? છે જ. કેમકે આ જગતમાં તે શ્રાદ્ધદેવ પ્રસિદ્ધ છે જેણે સર્વત્ર કરુણાને ઉપદેશ કર્યો છે. 101 पश्यद्विना पण्डकपण्डितान् कः, को वा स्पृशेन्मामपहाय हा ! त्वाम् / यत्कुक्कुटाहिः प्रययौ विदश्य, ज्यायान्विधेः प्रक्रम एव सोऽयम् // 102 // त्वा सुताराम् , पण्डका अन्तःपुरमकाः क्लीवाः, “पण्डः षण्ढः क्लीबो नपुंसकम्” इति हैमः, पण्डिताश्च तान्विना, अन्यः, कः पश्येत् ? न कोऽपीत्यथः, अन्तःपुरे एताभ्यां द्वाभ्यामतिरिक्तस्य गमननिषेधात् , तव च बहिर्गमनाभावात् कुलीनत्वाच्चेति भावः। एतेन शीलसम्पन्नतोक्ता / मामपहाय को वाऽन्यः स्पृशेत् ? न कोऽपीत्यर्थः। पतिव्रतत्वादिति भावः / गुणस्मरणेन शोकस्य वेगाधिक्यादाह-हा, खेदे शोके वा / यत्कुक्कुटाहिः, विदश्य दृष्ट्वा प्रययौ, सोऽयम् / विधेर्भाग्यस्य ज्यायान् अनभिभवनीयः, प्रक्रमः प्रयत्न एव, प्रक्रमः प्रस्तावः "प्रक्रमः प्रस्तावः" इति हैमः / नान्यथैवं तादृश्यास्तव भवितुमर्हतीति भाग्यहीनोऽहमिति स्वनिर्वेदः // 102 // પંડક નપુંસક અંતઃપુરના રક્ષક અને પંડિત સિવાય તને કોણ જોઈ શકે? હા મારા સિવાય તને કોણ સ્પર્શી શકે છતાં કર્કટ સર્પ તને ડંખી જતો રહ્યો છે તે વિધાતાનું વિધાન બળવાન છે (એ જ કહેવાય). 102 संसारसर्वस्वमियं ममासी-ग्नतां विना जीवत एव लाभः / इत्थं विलप्यैव चिरं तयाऽमा, क्लृप्तां चितां प्राविशदेष भूपः // 103 // मम इयं सुतारा संसारे सर्वस्वं समग्रसम्पत् आसीत् एतां तां विना, जीवतः नैव लाभः विशेषप्राप्तिः, सर्वस्वापहारे बीजाभावात् कुतो लाभ इति भावः, इति जीवतनिवंदः, इत्थमनेन प्रकारेण, चिरं विटप्य, एष भूपः श्रीविजयः, तया सुतारया अमा सहैव क्लृप्ता रचितां चितां प्राविशत् // 10 // આ (સુતારા) મારે સંસારનું સર્વસ્વ હતું, તેના સિવાય જીવતાં મને કોઈ લાભ નથી. આમ લાંબા કાળ સુધી વિલાપ કરી તે શાખાએ તેની બનાવેલી ચિત્તામાં તેની સાથે પ્રવેશ કર્યો. 10 Page #44 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [33 जज्ज्वाल यावत्स चिताकृशानु-तिन दारूपचितः प्रणीतः। विद्याधरद्वन्द्वमुपाजिहीत, व्योम्नापि तावत्सहसा महिम्ना // 104 // यावत्स चितायाः कृशानुरग्निः, वातेन वायुना, दारुणि काष्ठे, उपचितः वृद्धः, प्रणोतः कृतः सन् जज्वाल, तावत्, महिम्ना प्रभावेण, व्योम्ना आकाशेन, सहसा झटित्येव विद्याधरद्वन्द्वं विद्या. धरयुगलम् उपाजिहीताऽगमताम् // 104 / / જેટલામાં લગાડાએલે અને લાકડાથી વૃદ્ધિને પામેલો તે ચિતાને અગ્નિ પવન લાગવાથી જવાળા વાળો થયો તેટલામાં એચિતા બે વિદ્યારે પોતાના પ્રભાવે આકાશ માગે આવી પહોંચ્યા. 104 अथ तयोः कृत्यमाहमन्त्रेण पावित्र्यमितेर्जलोधे-रेकोऽभ्यषिश्चचितिचित्रभानुम् / विद्या प्रतारिण्यपि साट्टहास्यं, निर्माय तत्कालमगात्प्रणश्य // 10 // एकः तयोरन्यतरः विद्याधरः, मन्त्रेण पावित्र्यमितैः पवित्रैः जलौघैः जलधाराभिः चिते. चितायाः चित्रभानुमग्निम् अभ्यषिश्चत् , सा प्रतारिणी विद्याऽपि अट्टहासं निर्माय कृत्वा, तत्कालं प्रणश्य अन्तर्धाय अगात् / अभिमन्त्रितजलसेकेन प्रतारिणी विद्या स्वरूपं प्राप्य ततोऽगादित्यर्थः // 105 // એક વિદ્યાધર મંત્રથી પવિત્ર કરાયેલા જળથી ચિતાની આગને ઠારવા લાગ્યા. પ્રતારણી વિદ્યા પણ તે જ વખતે અટ્ટહાસ્ય કરી નાસી ગઈ. ૧૦પા ___ अथ श्रीविजयस्य कौतुकाविज्ञासामाहएतत्किमाकस्मिकमेव नात-मित्यभ्यधात्तावपि भूमिपालः / व्याजहतुर्व्याजविवर्जितौ तौ, पत्ती नरेन्द्रामिततेजसो नौ // 106 // . भूमिपालः श्रीविजयः तौ द्वावपि एतत्किम् आकस्मिकम् अहेतुकं सहसा एव वा जातमभूत् , इत्येव - मभ्यधात्पप्रच्छ तौ द्वौ विद्याधरौ व्याजेन कपटेन 'कपटोऽस्त्री व्याजदम्भो-पधयाश्छद्मकैतवे' इत्यमरः / विवर्जितौ रहितौ, व्याजहतुरूचतुः, किमित्याह-नरेन्द्रस्य, यद्वा नरेन्द्रेति सम्बोधनम् , अमिततेजसस्तदाख्यस्य राज्ञः, नौ आवाम , पत्ती भृत्यौ, स्व इति शेषः / अत्र नाविति विभक्तिप्रतिरूकमव्ययम् // 106 // (ત્યારે) રાજાએ તે બન્નેને પૂછયું કે અકસ્માત આ શું થઈ ગયું? નિષ્કપટ એવા તે બન્ને બોલ્યા કે અમે બન્ને રાજ અમિતતેજના પત્તી-ભ્રત્ય–માણસ છીએ. 106 शेष कथनीयं वक्ति. मां विद्धि सम्बोधकरं विमिश्र, श्रोताभिधानं पुषसावधानम् / . पुत्रं परं दीपशिखं ततो नौ, तीर्थानि नन्तुं प्रयतौ प्रयान्तौ // 17 // Page #45 -------------------------------------------------------------------------- ________________ 34 ] श्रीशान्तिनाथमहाकाम्ये सम्बोधकरं वृषे धर्मे सावधानमप्रमादिनं विमिश्र संभिन्नं श्रोताऽमिधानं संभिन्नश्रोतनामानं परं द्वितीयं पुत्रं अर्थान्मम, दीपशिखं नाम विद्धि, ततस्तदनन्तरम् नौ द्वावपि पितापुत्रौ अत्रापि नौशब्दस्य पूर्ववत्प्रयोगः समर्थनीयः / तीर्थानि नन्तुं वन्दितुं प्रयतौ प्रयत्नशीलौ सन्तौ प्रयान्तौ गच्छन्ती, अस्याकर्णयामासिवेत्यप्रेतनेनान्वयः // 10 // हा प्राणनाथ ! प्रसरत्प्रताप ! श्रीमत्रिपृष्ठप्रभव ! प्रजेश ! हा शौर्यवर्यामितधामनाम-सौन्दर्यविद्योतितवंश्यकीतें ! // 18 // त्रायध्वमस्मादिमिकां सुतारां, विद्याधरादन्यकलत्रलोलात् / आकर्णयामासिव चेति वाच-मुच्चैस्तरां व्योम विगाहमानाम् / / 109 // हा प्राणनाथ ! जीवितेश ! प्रसरन् विस्तृतः प्राप्नुवन् प्रभावः प्रतापो यस्य तदामन्त्रणे, श्रीमत्रिपृष्टात् प्रभवः उत्पत्तिः यस्य तदामन्त्रणे, हा प्रजेश ! राजन् ! हा शौर्येण पराक्रमेण वयं ! श्रेष्ठ ! अमितं धाम तेजो यस्य तन्नाम्नः चन्द्रस्य सौन्दर्यमिव सौन्दर्य यस्य तत्संबोधने / विद्योतिता प्रकाशिता वंश्यानां वंशोद्भवानां कीर्तिर्येन तदामन्त्रणे / अन्यस्य कलो स्त्रियां लोलाल्लम्पटात् “लोलुपो लोलुभो लीलो लम्पटो लालसोऽपि चे" त्यमरः / अस्माद्विद्याधरात्, इमिकामिमा स्वप्रियां सुतारा त्रायध्वं रक्षत इतीत्थम् उच्चैःस्वरां तारस्वराम् , अत एव, व्योमाकाशं विगाहमाना पूर्यमाणां वाचम् आकर्णयामासिवाश्रीष्व, तीर्थ प्रयान्ताविति सम्बभ्यते // 108 / 10 / / તમને સચેતન કરનાર અને ધર્મક્રિયામાં સાવધાન એવા મને મિશ્રશ્રોત નામને જાણે. બીજે દીપશિખ નામને મારો પુત્ર છે. અને તીર્થનું વંદન કરવા નિયમ પૂર્વક જતાં અમે બને એ હા પ્રાણનાથ ! વિશાલ પ્રતાપી ત્રિપુછના પત્ર પ્રજાના સ્વામી શ્રેષ્ઠ શેય અપરિમિત તેજ નામ અને સૌંદર્યથી કલકીતિને પ્રકાશિત કરનાર ! આ સુતારાને પરસ્ત્રીલંપટ એવા આ વિદ્યાધરથી બચાવે, આવી આકાશમાં ફેલાતી ઉંચા સ્વરની વાણી સાંભળી. 10-108-109 ___ अथ तदनन्तरवृत्तमाहअस्मत्प्रभोर्जामिरनेन रूपा-ऽऽक्षिप्ताशयेन ह्रियते स्म नूनम् / व्यावर्चयावस्तदिमामिमं च, हत्वा दुराचारमपेतसारम् // 110 // अनेन, रूपेण आक्षिप्तो हृतः आशयः भावो यस्य तेन तादृशेन विद्याधरेण "मतभावाशया अपि" इति हैमः। अस्मत्प्रभोः श्रीअमिततेजसः जामिः भगिनी नूनमवश्यं ह्रियते स्म, नान्यथा सुतारायाः ईदृशं वचनं संभवतोति भावः / तत्तस्मात् , अपेतः दूरीभूतः सारः बलं यतस्तं निबलम् / 'सारो बले स्थिरांशे च' इत्यमरः / एतेन हननसौकर्य स्वस्य च ततोऽधिकबलवत्त्वमुक्तम् / अथ च दुराचारं परस्त्रीहरणादिति भावः / इमं विद्याधरं हत्वा, इमां सुतारां व्यावतयावः पश्चानिवतयावः // 110 // चित्ते विमृश्येति रुषारुणौ तौ, यावत्प्रवृत्तौ सह तेन योद्धम् / निस्त्रिशवसेन दुराशयेन, निस्त्रिंशमोदाय शितं करेण // 111 // Page #46 -------------------------------------------------------------------------- ________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 35 इत्युक्तप्रकारं चित्ते विमृश्य, रुषा क्रोधेन अरुणौ रक्तवर्णों द्वावावाम् करेण पाणिना, शितं नीलणं निस्त्रिशं खङ्गम आदाय, निस्त्रिशेन खङ्गन वृत्तः सज्ज स्तेन यद्वा निस्त्रिश: क्ररः वृत्तः स्वभावो यस्य, निर्विशं क्रूर वृत्तम् आचारो वा यस्य तेन तादृशेन "क्रूरे नृशंसनिर्खिशपापा:" "करवालनिसिंशकृपाणखङ्ग" "चरिताचारौ / वृत्तं शीलं च" इति हैमः / दुराशयेन तेन विद्याधरेण सह, योद्धं यावत्प्रवृत्तौ, अस्य तावदित्यप्रेतनेनान्वयः // 151 / / અમારા રાજાની બહેનનું તેના રૂપથી આકર્ષાયેલા આ વિદ્યાધર ખરેખર હરણ કરે છે તો અધમ એવા આને હણી આને બચાવીએ. એમ મનમાં વિચારી ક્રોધથી લાલ થઈ હાથમાં તીણ તલવાર લઈ અમો બને જેટલામાં ક્રર આચારવાળા અને બેટી દાનતવાળા એવા તેની સાથે યુદ્ધ કરવા પ્રવૃત્ત થયા. 110-111 तावन्महिष्या भवतोऽभ्यधायि, युद्धेन वां पूर्णमितोऽपि तूर्णम् / ज्योतिर्वनं नाम वनं प्रयातं. प्रणांस्त्यजन्तं प्रतिषेधतं तम् // 112 // तावत् भवतः महिष्या पट्टराज्या सुतारया अभ्यधायि कथितम् , वां युवयोः युद्धेन पूर्णम् अलम् , इतः अस्मादपि कार्यात्प्रथम, तूर्णम्, ज्योतिर्वनं नाम वनं प्रयातम् गच्छत, तत्र गतं प्राणान त्यजन्तं तं मत्पतिं श्रीविजयं प्रतिषेधतं निवारयतं मन्मुक्तिस्तु पश्चादपि भवेदेव, यतोऽहं जीवितेति भावः // 112 // तं कमित्याहविष्णुत्रिपृष्ठान्वयवारिराशि-वेलासमुल्लासनशीतरश्मिम् / देव्या प्रतारिण्यभिधानयामु, मद्रूपसम्पादनविप्रलब्धम् // 113 // देव्या प्रतारिण्यभिधानया, मद्रूपसम्पादनेन विप्रलब्धं वंचितम् , अमुं प्रसिद्धं विष्णोर्वासुदे - वस्य त्रिपृष्ठस्यान्वयो वंश एव वारिराशिर ब्धिस्तस्य वेलायास्तटलहर्याः समुल्लासने वर्धने शोतरश्मि चन्द्रतुल्य श्रीविजयं प्रतिषेधतमिति पूर्वेणान्वयः // 113 / / એટલામાં તમારી પટ્ટરાણીએ કીધું કે તમારા યુદ્ધથી સર્યું તો બને અહિંથી જલદી તિવન નામે વનમાં જાઓ અને વાસુદેવ એવા ત્રિપૃષ્ટના કુળરૂપી સમુદ્રની વેલાને વધારવામાં ચંદ્ર સમાન, અને પ્રતારણ વિદ્યાથી મારું રૂ૫ બનાવીને ઠગાયેલા એવા તેમને પ્રાણત્યાગ કરતા રોકે, 112-113 स्वस्वामिजाम्या विनियोगयोगात् , सा नाशिता देव ! लघु प्रतारा / तत्त्वं विषादं त्यज नौ प्रसाद, सम्पाद्य वैताढ्यमुपेहि शैलम् // 114 // देव ! राजन् ! स्वस्वामिनः अमिततेजसः जाम्याः विनियोगस्य निदेशस्य योगात्सम्बन्धात् अत्र च समागाव इति शेषः / सा प्रतारा प्रतारणी लघु शीघ्रमेव नाशिता तत्तस्मात् , तस्याः जीवन्त्याः एव विद्यमानत्वात् , त्वं विषादं शोकं त्यज, नौ आवयोः प्रसादं प्रसन्नता सम्पाद्य कृत्वा वैताढ्यं शैलम् उपेहि, आगच्छ // 11 // Page #47 -------------------------------------------------------------------------- ________________ 36 ) श्रीशान्तिनाथमहाकाव्ये હે રાજા ! પોતાના રાજાની બહેનની આજ્ઞાથી તે બતારણી નસાડી દેવાઈ છે. માટે તમે વિષાદ છોડે. અને અમારા ઉપર કૃપા કરી વૈતાઢથ પર્વત ઉપર ચાલે. 114 अभ्यर्थ्य ताभ्यां वसुधासुधांशु-नीतः स वैताठ्यगिरि गरीयान् / / वृत्तान्तमुक्त्वाऽमिततेजसे स्वं, दुःखं हृदिस्थं गमयाम्बभूव // 115 // ताभ्यां द्वाभ्यामभ्यर्थ्य गरीयान् महत्तरः वसुधायां सुधांशुश्चन्द्र इव स श्रीविजयः वैताट्यगिरिं नीतः प्रापितः सन् , अमिततेजसे, वृत्तान्तं समाचारमुक्त्वा स्वं स्वकीयं हृदिस्थं दुःखं गमयाम्बभूव तत्याज, कथनेन दुःखापचयो भवतीति भावः // 115 / / તે બન્નેએ અભ્યર્થના કરી શ્રેષ્ઠ અને પૃથ્વીના ચંદ્ર સમાન એવા તે રાજાને વૈતાઢય પર્વત ઉપર લઈ ગયા અને તે રાજા અમિતતેજને બધો વૃતાન્ત કહી, પિતાના મનમાં રહેલા દુઃખને ઓછું કર્યું. 115 कुर्वल्ललाटे कुटिं प्रकोपात्ताम्रीकृतापाङ्गविलोचनाऽऽस्यः / ऊचेऽर्ककीर्तिपभवक्षितीशः, संस्म्भवान् श्रीविजयं प्रतीदम् / 116 // प्रकोपात् ललाटे भ्रवोः कुटिं कौटिल्यं भ्रूविकारं कुर्वन् ताम्रीकृतानि रक्तानि अपाङ्गौ नेत्रान्ती “अपाङ्गो नेत्रयोरन्तौ” इत्यमरः / विलोचने नेत्रे आस्यं मुखं च येन स तादृशः, संरम्भः संवेगस्तद्वान् , अककीर्तिप्रभवः अमिततेजाः क्षितीशः श्रीविजयं प्रति इदं वक्ष्यमाणमूचे // 116 / / કપાળમાં બ્રકટી કરતા અને ક્રોધથી લાલ નેત્ર અને મુખવાળા અમિતતેજે ઉતાવળથી શ્રીવિજયને આમ કીધુ. 116 तदुक्तिमेवाहआदाय कस्तक्षकमौलिरत्नं, कोटीरकोटः कुरुतां विभूषाम् / सौपर्णपक्षान् परिगृह्य तूण-वाणान् सपक्षांश्च जिजीविषुः कः ? // 117|| ___ तक्षकस्य सर्पराजस्य मौलेः मस्तकाद्रत्नमादाय, कः कोटीरस्य मुकुटस्य “मौलिः किरीट कोटीरमुष्णीषम्” इति हैमः / कोटेरग्रभागस्य विभूषां मण्डनं कुरुताम् / न कोऽपीत्थं कर्तुं समर्थ इत्यथः / ततो रत्नादाने प्राणनाशस्यैवावश्यंभावो, दुरे मुकुटकोटिविभूषेतिभावः / तथा कः जिजीविषुः जीवितुमिच्छुः, सुपर्णस्य गरुडस्येमे सौपर्णास्तान पक्षान् , “सुपर्णः पन्नगासनः, गरुत्मान् गरुडः" इत्मरः / परिगृह्य तूणस्य तूणीरस्य बाणान् सपक्षांश्व पुङ्खस्थपत्रसहितांश्च, कुरुतामिति पूर्वेणान्वयः। नहि जिजीविषुणेत्थं कर्तुं शक्यते, तथाकरणे मरणावश्यँभावात् इति भावः “तूणोपासंगतूणीरे"त्यमरः // 117 // તક્ષકના મસ્તકને મણિ લઈ કોણ પિતાના મુકુટનું ભૂષણ બનાવી શકે? જીવવા ઈચ્છતો કોણ માણસ ગરુડની પાંખો લઈ પિતાના તણીર અને બાણેને પાંખ લગાડી શકે? ૧૧છા गंगृहथ जीवाभ्यधिकप्रियं ते, जामि मदीयां मदविह्वलः सन् / रा क्व प्रयाता मयि पृष्ठलग्ने, दुर्वारवैरिक्षयकालदण्डे // 118 // Page #48 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पश्चमः सर्गः। [ 37 ते तव जीवेनाप्यभ्यधिक प्रियां मदीयां जामि मदेन कामविकारेणाथवा बलमदेन विह्वलः विलुप्त विवेकः सन् संगृह्य अपहृत्य सः विद्याधरः, दुर्वाराणां वैरिणां झये कालस्यान्तकस्य दण्ड इव तस्मिन् मयि पृष्ठलग्ने पृष्ठमनुधावति सति, क्व कुत्र प्रयाता प्रयास्यति, न क्वापि गन्तुं शक्नोति, गमने वा न परित्राणसंभव इति भावः // 118 / / તમારી–પ્રાણથી પણ અધિક પ્રિય–એવી મારી બહેનને લઈને કામાતુર એ તે દુર્ધ શત્રુઓના નાશ કરવામાં કાલદંડ સમાન એ હું પાછળ પડયે છતે ક્યાં જવાનો છે? 118 उक्त्वेति शस्त्रावरणीमणीयो-बन्धप्रमोक्षप्रगुणप्रभावाम् / विद्यां ददौ श्रीविजयाय हृयां, निःशेषदुःखच्छिदुरां नरेशः // 119 // इति पूर्वोक्तप्रकारम् उक्त्वा नरेशोऽमिततेजाः शस्त्राणाम् आवरणी निवारिकाम् , अणीयसः सूक्ष्मतरस्यापि बन्धस्य बन्धनस्य प्रमोक्ष भेदने प्रगुणोऽनुकूलः प्रभावः यस्यास्ताम् सकलबन्धच्छेदकरीम, अत एव, निश्शेषस्य समस्तस्य दुःखस्य छिदुरां भेत्त्रीम् , हृद्यां मनोहरा विद्याम् , श्रीविजयाय ददौ // 119 // આમ કહી તે રાજાએ શ્રી વિજયને શત્રને રોકનારી અને મહાન બંધનથી ૫ણ મુક્ત કરાવવામાં ઉત્કૃષ્ટ શક્તિવાળા સમસ્ત દુઃખને નાશ કરનારી એવી પ્રિય વિદ્યા આપી. ll119 श्रीरश्मिवेगादिकतत्तनूज--स्फूर्जद्भटानामथ पञ्चशत्या / युक्तस्त्रिपृष्ठप्रभवः सुतारा-माहर्तुमेवारिपुरीमयासीत् // 120 // . अथ विद्याप्राप्त्यनन्तरम् , श्रीरश्मिवेगादिकानां तदाख्यानां तत्तनूजानाममिततेजःपुत्राणां स्फूर्जता वीराणां भटानां योधानां पञ्चशत्य युक्तः त्रिपृष्ठप्रभवः श्रीविजयः सुतारा स्वप्रियामाहत्तुमा अरेः अशनिघोषस्य विद्याधरस्य चमरचञ्चाख्यां पुरीमयासीत् // 120 // ત્રિપૃષ્ઠને પુત્ર તે શ્રીવિજય અમિતતેજના રશ્મિવેગ વગેરે પુત્ર અને બીજા બળવાન પાંચસો યોદ્ધાઓ સાથે સુતારાને લાવવાને શત્રુનગર પ્રત્યે ગયે. 12 विज्ञाय विद्यापलिनं तमार्कि-क्षोणीशिताऽसौ हिमवन्महीधे / कान्त्यावदातान्धरणेन्द्रपादा-नये जयन्तं च मुनिं महान्तम् // 121 // तेजोविनिळूतसहस्ररश्मि, पुत्रं समादाय सहस्ररश्मिम् / ज्वालाभिधामन्यबलोपनोदां, विद्यां ययौ साधयितुं महाट्याम् // 122 // ( युग्मम् ) असौ आर्किक्षोणीशिता अर्ककीर्तिजो राजाऽमिततेजाः, तम् अशनिघोषम् , बलिनमनभिभवनीयं विज्ञाय, हिमवन्महीधे हिमाचले कान्त्या अवदातान् विशदान धरणेन्द्रपादान , महान्तं जयन्तं मुनि च अग्रे पुरतः, अत्राग्रे शब्दयोगे द्वितीया चिन्त्या, उपर्यादिशब्दयोग एव तस्या दर्शनात् , अथवा अप्रे कृत्वेति शेष इति समाधेयम् , तेजसा प्रतापेन विनिधूतः अधःकृतः सहस्ररश्मिः सूयः Page #49 -------------------------------------------------------------------------- ________________ 38 ] भौशान्तिनाथमहाकाव्ये येन तादृशं सहस्ररश्मि तदाख्यं पुत्रं समादाय. अन्यस्य शत्रोः बलमपनुदति नाशयतीति सा तां महाढ्यामलौकिकशक्तिमती ज्वालाभिधां विद्या साधयितुं ययौ // 121-122 / / શ્રી અકતિ રાજાના પુત્ર તે અમિતતેજે તે અશનિવેગને વિદ્યાબલી જાણીને હિમવાન પર્વત ઉપર કાન્તિથી ઉજજવળ એવા ધરણેન્દ્ર અને મહાન મુનિ જયંતની આગળ તેજથી સૂર્ય કરતા પણ ચઢિયાતા એવા સહઅરશ્મિ નામના પુત્રને લઇને અન્ય વિદ્યાઓને પરાજિત કરનારી એવી અત્યન્ત શક્તિશાળી જવાલા નામની વિદ્યાનું સાધન કરવા ગમન કર્યું 121-122 स्थित्वा * ततो मासिकभक्तवृत्त्या, सप्तत्रियामाप्रतिमां विधाय / विद्यां तयोः साधयतोरनिन्द्यां, मासो व्यतीयाय सजापमेकः // 123 / / ततस्तनन्तरं मासिकभक्तवृत्या मासिकभक्तेन सप्तरात्रिकी सप्तसु त्रियामासु रात्रिषु प्रतिमा विधाय सजापं मन्त्रजपेन सह, अनिन्द्यां प्रशंसनीयां विद्यां साधयतोस्तयोरमिततेजः सहस्ररश्म्योः एकः मासः व्यतीयाय अशमत् // 123 // ત્યાં રહી માસોપવાસના અનુષ્ઠાનથી સાત રાત્રિની પ્રતિમા કરીને જપ પૂર્વક ઉત્તમ વિદ્યાનું સાધન કરતાં તે બન્નેને એક માસ વીતી ગયે. 123 स्थित्वा महीशश्चमरादिचश्चा-पुर्या बहिः श्रीविजयोऽथ वीरः / आकूतविज्ञं प्रजिघोय दूतं, प्रत्यर्थिभूपाय यथार्थभाषम् // 124 // अथानन्तरं वीरः महीशः श्रीविजयः चमरादिचश्चापुर्याः चमरचश्चापुर्याः बहिः स्थित्वा याकूतस्य पराभिप्रायस्य विज्ञं शातारं यथार्थभाष सत्यवादिनं दूतं प्रत्यर्थिभूपाय शत्रुभूतनृपान्तिके प्रजिघाय प्रेषितवान् , वीराणामेष एव क्रमः, न तु अकस्मायुद्धम् // 124 // અને વીર શ્રી વિજય રાજાએ ચમર ચંપાપુરીની બાહર રહી શત્રુ રાજા પ્રત્યે બીજાના અભિપ્રાયને કળવામાં સમર્થ એવા યથાર્થ વકતા દૂતને મોકલ્યા. 124 गत्वाऽथ दुतस्तदुपेत्य सिंह-द्वारं नृसिंहस्य च सिंहशौर्यः / विज्ञापितो वेत्रभृता प्रविष्टः, सभ्यः सभामध्यमभाषतैवम् // 125 / / अथामन्तरं दूतः गत्वा नृषु सिंह इव तस्य अशनिघोषस्य, तत्प्रसिद्ध सिँहद्वारमुपेत्य, स सिंहशौर्यः सिंहस्य शौर्यमिव शौर्य यस्य स तादृशः राज्ञा विज्ञापितः सूचितः। अथ च वेत्रभृता द्वारपालेन, प्रविष्टः प्रवेशितः अन्तर्भावितण्यर्थः, (स सिंहशौर्यः दूतः वेत्रभृता द्वारपालेन विज्ञपितः नृपाक्षया आझापितस्सन् प्रविष्टः) सभ्यः सभायां साधुः स दूतः सभायाः मध्ये इति सभामध्यमेवमभाषत // 12 // પછી તે મનુષ્યમાં સિંહ સમાન પરાક્રમી શ્રીવિજયના સિંહ જે પરાક્રમી અને સભ્ય એ તે Page #50 -------------------------------------------------------------------------- ________________ आ. विजयदर्शसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / . [ 39 દૂત તે ચંપાપુરી નગરના સિંહદ્વાર પર પહોંચી દ્વારપાળ વડે રાજાને વિજ્ઞાપન પૂર્વક પ્રવેશ કરાયેલો હતો સભાની વચ્ચે આમ બોલ્યા. ૧રપા दूतोक्तिमाहअन्यस्त्रियं नैव दृशापि सन्तः, सत्यं स्पृशन्ति प्रतिपन्नपुण्याः / तस्याः पुनः संहरणं प्रसह्य, स्वच्छन्दपापाहरणं न किं तत् // 126 / / प्रतिपन्नं स्वीकृतं प्राप्तं वा पुण्यं यैस्तादृशाः पुण्यवन्तस्सन्तः सज्जनाः सत्यमेव, अन्यस्त्रियं घशा नेत्रेणापि अपिना करादिना पुनः किं वक्तव्यमिति सूचितम्, न स्पृशन्ति / पुनः पक्षान्तरे तस्याः अन्यस्त्रियाः प्रसह्य हठात् संहरणमपहरणं किं तत् , स्वच्छन्दं स्वैरतया पापस्याहरणं आहरणमायोजनं उपादानं सञ्चयः न ? अपि त्ववश्यमेव / यत्र स्पर्श पापम्. तत्र प्रसह्य हरणे किमु वक्तव्यमिति भावः / / 126 // પુણ્યશાળી એવા સજ્જને પરસ્ત્રીને આંખથી પણ સ્પર્શતા નથી. નેત્રથી જોતાં પણ નથી. આ વાત સત્ય છે. છતાં તેનું બળ પૂર્વક હરણ તે સ્વછંદ રીતે થાય તો પાપ સંચય થતું નથી શું ? 126 एतां समानेतुमहो! सुतारा, नैवोचितीमञ्चति तेऽपि चेतः। आनीय यद्वा जननीव सारै- सोभिरभ्यर्च्य समर्पणीया // 127 // अहो इति खेदे, ते तव अपि, चेतः मनः, एतां सुतारां समानेतुम् / औचितीमौचित्यं नैवाञ्चति मन्यते, त्वमपि मनसा अनुचितमेवैतत्कर्म मन्यसे इति अनुकूलकरणोक्तिः / ननु सा आनीता, अधुना किं कर्त्तव्यमिति चेत्तत्राह-आनीय आनयनानन्तरं जननी मातेव, न तु तत्र साधारणस्त्रीबुद्धिः कर्त्तव्या 'मातृवत्परदारेस्वित्युक्ते' रिति भावः / सारैः श्रेष्ठैर्वासोभिः वसनाभरणादिभिः, अभ्यर्च्य सत्कृत्य, समर्पणीया भर्ने इति शेषः // 127 // ... ખરેખર તમારું હદય પણ આ સુતારાને લઈ આવવામાં ઔચિત્ય માનતું હશે નહિ, માટે આવ્યા પછી માતાની જેમ ઉત્તમ વસ્ત્રોથી સત્કાર કરી તેના પતિને) સોંપી દેવી યોગ્ય છે. 12 व्रीडां प्रकुर्वन्ति विनिर्मिमाणाः, क्रीडावशात्कर्म परं छलेन / अस्याः पतिः सर्ववलौषशाली, नीति समालम्ब्य बहिः स्थितोऽस्ति // 128 // परं तथा, क्रीडावशात्कुतुकात् , छलेन कपटेन प्रतारणादिना, कर्म क्रियां, विनिर्मिमाणाः कुर्वाणाः ब्रीडां लज्जा प्रकुर्वन्ति, स्वमनसि मयेत्थमनुचितमाचरितमिति लज्जन्ते इत्यर्थः / ननु ब्रीडायां सत्यामपि सम्प्रति नास्त्युपायः, यतोऽस्याः पतिः मृत इति कस्मै प्रदेयैषा / किश्च यदि जीवितस्तर्हि किं न स्वगौरवरक्षणाय मत्त एनामाच्छिनत्तीति चेत्तत्राहसर्वेषां बलानां हस्त्यश्वरथपादातीनामोघेन सार्थन शालते शोभते इत्येवंशील, सर्वबलौघशालो, अस्याः सुतारायाः पतिः श्रीविजयः, नीतिं वीरनोतिं समालम्ब्य, बहिः त्वन्नसराबहिः स्थितोऽस्ति, एवं च न स मृतः, न चापि वव दूरगमनप्रयासः इति दित्सायां ते सुलभोऽवसरः / पक्षान्तरे तु Page #51 -------------------------------------------------------------------------- ________________ 4. ] श्री शान्तिनाथमहाकाव्ये तु सहसा आक्रमणं तु न वीरोचिंतमिति दूतेन बोधनवैफल्ये युद्धार्थ सन्जस्तिष्ठत्येवेति क्रमशः सामदाम्नोः प्रयोगः कृतः // 128 / / (સજન) રમતમાં પણ છળથી કઈ કામ કરતાં લજા કરે છે, પામે છે. સર્વ સૈન્ય સમૂહથી યુક્ત આ સતારાને પતિ નીતિને આશ્રિને (નગરથી) બાહર રહેલ છે. 128 तस्मै तदेतां स्वयमेव गत्वा, सत्त्वावलीढाय समर्पयस्व / यद्वा समाचर्य विकार्यचर्यां, नादीयते मन्तुरुपागतस्य // 129 / / तत्तस्मात्सदाचारानुरोधात्, स्वयमेव गत्वा, नत्वन्येन, विनयहानेरिति भावः / तस्मै सत्त्वेन तेजसा बलेन च अवलीढाय सम्पन्नाय, एतां सुतारां समर्पयस्व, यद्वा अन्यथा चेत्, विकार्या निन्दनीयां चर्यामाचरणं परस्त्रीहरणरूपं समाचर्य विधाय उपागतस्य समीपप्राप्तस्य शत्रोः राज्ञः, तवमन्तुः क्रोधोऽपराधश्च "मन्तुः भवेदागोऽपराधयोः" इति कोशः / न नैव, आदीयते ग्रहीतुं योग्यः असमर्पणे हि स कुप्येत् स च न तव कल्याणायेति भेदप्रयोगः // 129 / / તે મહા સત્ત્વશાળી એવા તેને તમે પોતે જઈ આ સુતારાને સોંપી દે કેમકે ખોટું કામ કરી પાસે આવેલા અતિથિને અપરાધ કરાય નહિ. 129 मानं यदि स्वीकुरुषे कदाचि-त्वं चाटुकारैरुपलालितः सन् / द्रष्टा कबन्धं यदि वैकबन्ध, नूनं तदा तद्भटचन्द्रहासैः // 130 // यदि कदाचित्त्वं चाटुकारी मिथ्याप्रियभाषणादिना स्वार्थसाधनपरायणैर्मुखैः उपलालितः विमोहितः सन् , मानं गर्व स्वीकुरुषे, गर्वात्त न प्रयच्छेः, तदा तस्य श्रीविजयस्य भटानां योधानां खङ्गे तु निविंशचन्द्रहासासिरिष्टयः' इत्यमरोक्तः चन्द्रहासैरसिभिः कृत्वा, कवन्धं शिरोहीनशरीरम् , 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरमि' त्यमरः / यदि वा एकमद्वितोयं बन्धं बन्धनं द्रष्टा द्रक्ष्यसि, मरिष्यसि निगडितो वा भविष्यसि, न चान्या गतिरिति दण्डप्रयोगः // 130 / / જે કદી તમે ખુશામદિઆની વાતમાં પડીને અભિમાન કરશે તે નકકી તે શ્રીવિજયના સુભટના તલવારથી પિતાના માથા રહિત ધડને અથવા દઢ બંધનને જોશે. ૧૩ના इत्थं सनिर्बन्धमुदीर्य दतो, जो समालम्ब्य स यावदाऽऽस्ते / तावज्जगादाशनिघोषभूपो, भ्रूभङ्गभीमं विदधत्क्रुधाऽऽस्यम् // 131 / / इत्यमुक्तप्रकारेण, सनिबन्धं 'निर्बन्धोऽभिनिवेशः स्या' दिति हैमोक्तेः साभिनिवेशं साग्रह सयुक्तिकम् , उदीर्योक्त्वा, यावत्, स दूतः, 'तूष्णीमर्थे जोषमि' त्यमरोक्तेः जोषं मौनं समालम्ब्य, आस्ते, तावद् अशनिघोषभूपः, क्रुधा आस्यं मुखं भ्रवोभङ्गेन कौटिल्येन भीमं भयानकं विदधत्, जगादोवाच // 13 // Page #52 -------------------------------------------------------------------------- ________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [41 આમ યુક્તિ અને આશયપૂર્વક બેલી તે દૂત ચૂપ થ - સિકોતરાજા દોધથી ભૂકટિ ચડાવીને બોલ્યો 131 ___अथ तद्वचनमेव विवृणोतिबुद्धया विदग्धत्वमवेदि रे ! ते, राज्ञो मया यस्य न सन्त्यमात्याः / नो तेऽप्यमात्या न हितं प्रभोये, बेयुः प्रयुज्याप्युपपत्तिजातम् // 132 // रे दूत ! ते तव रात्रः श्रीविजयस्य विदग्धत्वं चतुरत्वं छेकत्वं 'छेको विदग्धे' इति हैमः / मया बुद्धया अवेदि ज्ञातम् , यस्य ते राज्ञः अमात्याः सचिवाः न सन्ति, यो हि राजा बुद्धिमान् तस्य सचिवा अपि बुद्धिमन्तो भवन्ति, न ते तस्येति स मूर्ख एव, नन्वनेके अमात्यास्तस्य / एवं च विपरीतबोधात्त्वय्येव मूर्खत्वं संभाव्यते इति चेत्तत्राह-ते अमात्या अपि न, ये उपपत्तिजातं युक्तिजातं प्रयुज्य, प्रभोः स्वामिनः हितं न युः / ये त्वदभिमता अमात्यास्ते नामात्याः, यतस्ते न हितवक्तारः, किन्तु चाटुकारा एवेति स मूर्ख एवेति भावः / / 132 // અરે દૂત ! મેં બુદ્ધિથી તારા રાજાનું ચાતુર્ય જાણ્યું, કે જેને અમાત્ય જ નથી. તે મંત્રી પણ મંત્રી ન કહેવાય કે જે રાજા યુક્તિ પૂર્વક હિત સમજાવતો નથી ૧૩રા ननु प्रभुश्चेत्कथं मूर्खः; नहि मूर्खः प्रभुर्भवतीति चेत्तत्राहदासेरकः स प्रभुताधिकारी, नैव प्रभुः कर्हिचनापि दूत ! यः कण्टकास्वादनलोलुपोऽपि, स्वस्यैव जानाति हिताहितं न // 133 // दूत ! स प्रमुः राजा, दासेरकः दासीपुत्रः। अथ च उष्ट्रः 'उष्ट्रो दासेरः' इति हैमः। कर्हिचनापि प्रभुतायाः अधिकारी योग्यः न / स क इत्याह-यः, कण्टकस्य स्वनामख्यातस्य अथ च क्षुद्रशत्रोः 'कण्टको त्रियां क्षुद्रशत्रौ' इत्यमरः / आस्वादने भक्षणे, अथ च विनाशने, लोलुमः अपि, स्वस्यैव, हिताहितं न जानाति / एवं च तव प्रमुरपि हिताहितानभिज्ञत्वाहासेरक एव, न तु प्रभुरित्यर्थः / अत्र च समानविशेषणमहिम्ना उष्ट्रव्यवहारप्रतोतेः समासोक्तिरलङ्कारः // 133 / / હે દૂત! તે દાસેરક-દાસી પુત્ર (ઉંટ) રાજા કદી પણ પ્રભુતાને યોગ્ય એવા પ્રભુ) થઈ શકે નહિ, જે શત્રુને નાશ કરવાને ઈરછતો (કાંટાને ખાવા ઈચ્છતો) પણ પોતાનું જ હિત અને અહિત જાણતા નથી હતે 133 ननु मन्त्रिणः सन्ति, ते हितवक्तारश्चेति चेत्तत्राहयो मन्त्रिणां नैव वचः करोति, नासौ प्रभुस्तेऽपि च मन्त्रिणो न / अन्योन्यवैरानुगमात्क्षयाय, राज्यस्य तौ संभवतः स्वतोऽपि // 134 // यः मन्त्रिणां वचः नैव करोति स्वीकरोति असौ प्रमुर्न, तेऽपि मन्त्रिणश्च न, ये हितवक्तारो Page #53 -------------------------------------------------------------------------- ________________ 42 ] श्री शान्तिनाथमहाकाव्ये न / यदि हि मन्त्रिणो हितक्क्तीर, तदा राजा तदुक्तं न श्रुतवानिति मन्ये, नान्यथात्रागच्छेत् / एवं च स राजा न, ते मन्त्रिणश्च न, राजा हि मन्त्रिमन्त्रानुमन्ता भवति, स चेन्न, कुतो मन्त्रिषु मन्त्रित्वमिति भावः / ननु कदाचिन्मन्त्रिमन्त्रापेक्षया बुद्धिमतो राज्ञो मन्त्रस्य सारवत्त्वं संभाव्यते, एवं च नैतावता तयो राजमन्त्रिभावोऽपैतीति चेत् तत्राह-तौ निरपेक्षौ राजमन्त्रिणौ, अन्योन्यं वैरस्य विद्वेषस्यानुगमात् प्राप्तेः, स्वतोऽपि स्वत एव, राज्यस्य क्षयाय नाशाय संभवतः कल्पतः, मन्त्रिमन्त्राग्रहणे हि मन्त्रिणो राज्ञि / (राज्ञो) विरक्तिः, ततश्च तयोविरोधः, ततश्व राज्यनाशः, भेदसंभावान्नृपान्तरेणेति मूलस्यैवाभावात्कस्य राजा, कस्य मन्त्री वेति भावः // 134 // જે રાજા મંત્રીની વાત માનતો નથી, તે રાજા નથી કુરાજા છે. રાજાને સમજાવે નહિ) તે મંત્રી નથી, કુમંત્રી છે. કેમકે તે બન્ને પોતે જ પરસ્પર વિરભાવ પામવાથી રાજ્યને નાશ કરનારા થઈ જાય છે. 134o. ताभ्यामनालोच्य भवादृशोऽत्र, प्रस्थापितो दृत्यविधाऽनभिज्ञः / वक्तुं न यो वेद पुरः प्रभूणां, तस्योचितं दृत्यमिदं किमु स्यात् // 135 // ताभ्यां राजमन्त्रिभ्याम् , अनालोच्याविचार्य, भवादृशः, दूतस्य कर्म दूत्यं तस्य विधायाः प्रकारस्यानभिज्ञः, अत्र प्रस्थापितः प्रेषितः, यस्त्वं प्रभूणां पुरोऽग्रे वक्तुं न वेद जानाति, तस्य दूत्यं किमु उचितं स्यात् ? नेत्यर्थः / यदि राजमन्त्रिणौ एकमन्त्रौ स्निग्धौ च, तथापि तव दूतव्यवहारानभिज्ञस्य दूत्ये नियुक्तिस्तयोरल्पज्ञत्वमुद्भावयत्येवेति भावः // 135 // તે બન્ને (રાજા અને મંત્રી) એ વિચાર્યા વગર જ દૂતકર્મમાં અ૫હુ એ તારા જેવો દૂત અહીં મોકલાવ્યો છે. જેને રાજાઓની આગળ બોલતા આવડતું નથી, શું તેને આ દૂતપણું ઉચિત હેય ? ન જ હેય. ૧૩પ ननु मा भूतां बुद्धिमन्तौ तौ किन्तु पराक्रमिणौ इति रिपुसाधनसमर्थों ततश्च तव कल्याणं नेक्षे इति चेत्तत्राहबुद्धथा विनैकेन पराक्रमेण, जेतुन शक्या रिपवः कथञ्चित् / गर्जन्तमम्भोदमुपर्यवेक्ष्य, स्वं किं न हन्याच्छरभो विबुद्धिः॥१३६॥ बुद्धया विना एकेनासहायेन पराक्रमेण, रिपवः कथञ्चिदपि, जेतुं न शक्याः / तत्रोदाहरणमाह-विबुद्धिः बुद्धिहीनः शरभः अष्टापदः, 'शरभेऽष्टापदोऽपि' इति शिलोञ्छः / उपरि गजन्तम् अम्भोदं मेघमवेक्ष्य, स्वमात्मानं न हन्यात् हन्ति किम् ? अवश्यं हन्तीत्यर्थः / शरभो हि मेघं प्रति अभिमानात्कूर्दन , खाते निपत्य म्रियते / उपरि मेघं प्रति कूर्दनं हि तस्य अज्ञताविजृम्भितम्, नान्यथा कूदत्, एवं च तव राजमन्त्रि णोः पराक्रमसंभवेऽपि विफल एव प्रयासो भवितेति भावः / दृष्टान्तालङ्कारः // 136 / / - બુદ્ધિ વિના કેવલ પરાક્રમથી કોઈ પણ રીતે શત્રુઓ જીતી શકાતા નથી. બુદ્ધિરહિત-મૂખે શરભા ઉપર ગરજતા વાદળાને જોઈ (કુદ માર) પિતાને જ હણતા નથી શું? હણે જ છે. 136 Page #54 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 43 यवपि सन्तः दृशापि परस्त्रियं न स्पृशन्तीत्युक्तम्, तदपि न युक्तमित्याह अन्धा न पश्यन्ति परस्त्रियं चे-ते किं प्रशंसां सुधियां श्रयन्ते / यद्येवमेषां चतुरिन्द्रियाणां, निन्यं कथं स्याद्विकलेन्द्रियत्वम् // 137 // अन्धा दृष्टिहीनाश्चेद्यदि, परस्त्रियं न पश्यन्ति, तदा अन्धाः किमिति प्रश्ने, सुधियां बुद्धिमतां प्रशंसां श्रयन्ते गच्छन्ति ? न श्रयन्ते इत्यर्थः / एवं च परस्त्र्यदर्शनं न प्रशंसामूलम् न वा सत्त्वप्रयोजकमिति भावः / ननु प्रशंसां न श्रयन्ते इति कुत इति चेत् तत्राह-यद्येवं विकलेन्द्रियाः प्रशंसा श्रयन्ते चेत्तर्हि, निन्द्यं कथं स्यात् ? न स्यादित्यर्थः / चतुरिन्द्रिया हि विकलेन्द्रियत्वेनापकृष्टा गण्यन्ते, एवं चान्धस्यापि विकलेन्द्रियत्वेन निन्दैव न तु रूपदर्शनकृता प्रशंसा तस्य क्वापीति परस्त्रियं न पश्यन्तीति न सत्त्वप्रयोजक, नवा परस्त्रियाः दर्शने स्पर्शने निन्दा इति भावः // 137 // એ આંધળાઓ પરસ્ત્રીને જોતા નથી, તે ડાહ્યા માણસની પ્રશંસા મેળવે છે? નહીં જ. જે એમ જ હેય તે પેલા ચઉરિન્દ્રિયનું વિકલેન્દ્રિયપણે કેમ વગોવાય? ૧૩ળા ननु भवत्येवम्, पापं तु स्यादेवेति चेत्तत्राहनान्यस्त्रियं विक्रममन्तरेण, हत्तुं नरः क्लीव इव क्षमेत / नो विक्रमः पुण्यमृते कथं तत्, पापाय तस्या हरणं ब्रवीषि // 138 // नरः विक्रममन्तरेण विना, अन्यस्य स्त्रियं हन्तुं क्लीबो नपुंसक इव न क्षमेत शक्नुयात् , विक्रमः पराक्रमः, पुण्यम् ऋते विना नो भवतीति शेषः / तत्तस्माद्धेतोः, कथं तस्या परस्त्रिया हरणं पापाय ? इति ब्रवीषि, प्रत्युत विक्रमान्यथानुपपत्या पुण्यस्यैव तत्रानुमानमिति भावः // 138 / / પરસ્ત્રીને પરાક્રમ સિવાય હરણ કરવાને માણસ નપુંસકની જેમ જ સમર્થ થઈ શકે નહીં અને પરાક્રમ તે પુણ્ય વગર હાય જ નહીં. તે શી રીતે સુતારાનું હરણ પાપ માટે કહે છે. 138 यदप्युक्तं नैवौचितिमञ्चतीति तदपि निःसारमित्याहस्त्रीरत्नमेतादृशमद्भतं चे-दानेतुमौचित्यविपञ्चना न / अन्यत्र सा क्वापि वितायमाना, स्वाभावमेव प्रथयेन्न किं वा ? // 138 // एतादृशमद्भुतमलौकिककल्पम्, स्त्रीषु रत्नमिव तत् चेद्यदि आनेतुं हर्तुम् , औचित्यस्य विपब्चना विवर्णना विचारणा न, स्यादिति शेषः / वा तदा अन्यत्र साधारणकार्य क्वापि, वितायमाना विस्तार्यमाणा विधीयमानेति यावत् सा स्वस्य अभावम् अनौचित्यमेव, न प्रथयेत् न प्रकटयेत् किम् ? अपि तु प्रकटयेदेव / यद्यपूर्वस्य हरणे नौचित्यम् , तर्हि साधारणे कार्येऽपि अनौचित्यमेवाञ्चति इति भावः / / 136 / / જો આવું અદ્ભુત સ્ત્રીરત્ન હેય તે ઔચિત્યનો વિસ્તાર વિચાર થાય નહિ. કયાંક અન્યત્ર Page #55 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्ये અસ્થાને તે ઔચિત્ય વિસ્તારાય તો શું તેને પોતાને અભાવ ન કરી નાખે ? ૧૩૮મા यदप्युक्तं जननीवाभ्यर्थे ति तदप्यनुचितमित्याहशक्त्या समानीय निवास्यते या, सा माननीया जननीव किं स्यात ? बीडा वधे स्याद्विहिते छलेन, लक्ष्म्यां हृतायां न पुनः स्त्रियां वा // 140 // या स्त्री शक्त्या बलपूर्वकं समानीय, निवास्यते गृहे रक्ष्यते, सा पराक्रमप्राप्ता किमिति प्रश्ने, जननीव माननीया स्यात् ? नेत्यर्थः नहि जननी पराक्रमात्प्राप्यते इति भावः / यदप्युक्तं ब्रीडां प्रकुर्वन्तीति तदपि न सम्यगित्याह--ब्रीडा, छलेन विहिते कृते वघे हनने स्यात् पराक्रमहीन संभावनासंभवादिति भावः / पुनः किन्तु, लक्ष्म्यां संपत्ती, स्त्रियां वा हृतायां न व्रीडेत्यनेनान्वयः। तत्र पराक्रमोपयोगादिति भावः // 140 // જે શક્તિ-બળથી લાવીને ઘરમાં વસાવાય તે માતાની જેમ માન્ય કેમ હેય? ન હોય. લજજા તે છળથી વધ કરવામાં થાય, લક્ષ્મીનું કે સ્ત્રીનું હરણ કરવામાં ન જ થાય. 140 यदप्युक्तं सारैर्वासोभिः समर्पणीयेति तदति फल्गु इत्याहउद्धाररूपेण समाहृतं य-द्विश्राण्यते तत्परमेव नीत्वा / नवोत्तमणः स च मे न. चाहं, तस्याधमणेः कथमपेये तत् / / 141 / / यद् द्रव्यादि उद्धाररूपेण, सम्प्रति नीत्वा पश्चादहमेतदुद्धरिष्यामि प्रतिदास्यामि इत्येवंरूपेण समाहृतमानीतम् / तदेव परं केवलं नीत्वा गृहीत्वा विश्राण्यते प्रतिदीयते तच्चात्र नास्तीत्याह-स श्रीविजयश्च मे मम उत्तमर्णः ऋणदाता नैव, अहं च तस्य अवमर्गः ऋगग्रहीता न, "अधमर्णो प्राहकस्स्यादुत्तमर्णस्तु दायकः” इति हैमः / तत्तदा कथमर्पये प्रतिददामि / एवं च तव समर्पणोक्तिर्न युक्तेति भावः // 141 / / * ઉધાર તરીકે જે લેવાયું હોય તે જ લઇને બીજાને ફરી અપાય છે તે. (શ્રીવિજય) મારો લેણદાર નથી અને હું તેને દેણદાર નથી, તે શી રીતે સુતારાને આપુ? 141 यदप्युक्तं मन्तुर्न आदीयते इति तदप्यस्थाने इत्याहमन्तुं स एव क्षमतेऽनुमन्तुं, द्वेधापि यस्यास्ति बलं विशालम् / आगत्य पुर्याः स बहिर्भवन्तं, प्रस्थापयन् स्वस्य बलं न वक्ति // 142 // मन्तुमपराध स एव नान्यः, अनुमन्तुं ग्रहीतुं क्षमते शक्नोति / यस्य राज्ञः, द्विधा प्रकारद्रयेनापि. बलं सैन्यं स्वशक्तिश्चेति प्रकारद्वयं विशालम अस्ति / स तव प्रभः पर्याः बहिः आगत्य भवन्तं दूतं प्रस्थापयन् प्रेषयन् / स्वस्य बलं सामर्थ्य सैन्यं वा न वक्ति / एतावतैव तस्य बलहीनत्वं प्रकटितं भवति / अन्यथा तदपि ब्रूयादिति भावः // 142 // Page #56 -------------------------------------------------------------------------- ________________ मा. विजनदर्भसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [45 અપરાધ તે તે જ માની શકે, જેનું બળ બન્ને રીતે (સેના રૂપે અને પિતાના પરાક્રમ રૂપે) વિશાળ મોટું હેય. (પણ) તે (શ્રીવિજય) નગરથી બહાર આવીને તેને મોકલતે પોતાનું બળ કહેતે નથી. 142 यदपि मानं यदि स्वीकुरुषे इत्यादिना मानो न कर्त्तव्य इत्युपादेशि तदपि बालविलसितमित्याहस्वाभाविको यस्य न चास्ति मानः, संमानमागी स कथं जनानाम् / अध्याहृतः संगरसीम्नि भट्टै-वीर्यं विधत्तां किमु कातरस्य // 143 // यस्य पुरुषस्य च स्वाभाविकः, मानः अभिमानः, स्वस्मिन्नास्ति स जनानां सन्मानस्यं भागी कथं स्यात् ? न स्यादित्यर्थः / मानधना एव जनैरपि सन्मान्यन्ते न तु तद्रहिताः-तिरस्कृता इति भावः / यदप्युक्तं-बलौघशालीति तदपि नोद्वेगायेत्याह-कातरस्य भीरोः अध्याहृतैः आरोपितैः न न तु वास्तवैः, भट्टैः योधैः सङ्गरसीम्नि रणभूमौ, किमु वीर्य विधत्ताम् ? नैव विदधीतेत्यर्थः। ये हि यथार्थतः शूरास्त एव वीर्य विदधति, कातरस्य तु भटाः कातरा एव स्युरिति न तदुद्वेगकारणम् इति भावः // 134 // જેને સ્વાભાવિક અભિમાન ન હોય તે લોકોનું સંમાન કેમ મેળવે? ન મેળવે અને કાયર રાજાના ભેગા કરાયેલા યોદ્ધાઓ રણ મળે શું પરાક્રમ કરી શકે ? 143 अथोपसंहरतितथाहि दूताधम ! यावदेते, भृत्या ददन्ते न तवार्धचन्द्रम् / त्वद्वाक्यनुन्नस्त्वरितं स तेऽपि, स्वामी समायात्वथवा प्रयातु // 144 // दूतेषु अधम ! निकृष्ट ! तत्तस्माद्धेतोः याहि ब्रज, यावत् एते मम भृत्याः तव अर्धचन्द्र गलहस्तं न ददन्ते / त्वद्वाक्येन नुन्नः प्रेरितः, स समायातः, तव स्वामी श्रीविजयोऽपि त्वरितं शीघ्रं समायातु, युद्धायागच्छतु / अथवा प्रयातु भयात्पलायताम् / उभयत्र मदिष्टसाधनमिति भावः // 144 // માટે હે અધમ દૂત ! આ સેવક તને અર્ધચંદ્ર-ગલહસ્ત દે નહિ તે પહેલાં ચાલ્યો જા. અને તારા વાકથી ચઢાવાયેલે તે તારે સ્વામી જલદી આવે અથવા જતો રહે ૧૪જા इत्य॒र्जितां तस्य निशम्य वाचं, विद्याधरेन्द्रस्य गतः स दूतः / आख्यादशेषं निजनायकाय, स्वर्नायक तर्जयते स्वधाम्ने // 145 / / इतीत्थमूर्जितां बलवतीं वाचं तस्य विद्याधरस्याशनिघोषस्य निशम्य गतः स दूतः, स्वधाम्ना प्रभावेण / स्वर्नायकमिन्द्रं तर्जयते भर्त्सयते / स्वनायकाय श्रीविजयाय अशेष समस्तं वृत्तमाख्यात् // 145 // Page #57 -------------------------------------------------------------------------- ________________ 46 ] श्रीशान्तिनाथमहाकाव्ये આમ તે વિદ્યાધરેન્દ્ર (અશનિષ)ની જોરદાર વાણી સાંભળી તે દૂત ચાલ્યો ગયો. ને પોતાના તેજથી ઇન્દ્રને પણ ત્રાસ આપતા પોતાના રાજાને બધું કહ્યું. 145 अथ तस्य युद्धोद्योगमाहआदेशतः श्रीविजयस्य राज्ञ-स्तूर्याण्यवाद्यन्त रणोन्मुखानि / यन्नादमाकर्ण्य भटाः समग्राः, सन्नह्य सन्नब समागमश्च // 146 // श्रीविजयस्य राज्ञः आदेशतः रणस्य उन्मुखानि उन्मुखतापादकानि तूर्याणि वाद्यानि अवाचन्त, येषां तूर्याणां नादं शब्दमाकर्ण्य, समग्राः समस्ताः भटाः सन्नह्य सन्नह्य सज्जीभूय, वीप्सायां द्विरुक्तिः / समागमश्च // 146 / / શ્રીવિજય રાજાની આજ્ઞાથી રણ સુચવનારા વાદ્યો વગાડયા, જેના અવાજ સાંભળી બધા યેછાઓ તૈયાર થઈ થઈને આવવા લાગ્યા. 146 संग्रामतूर्येषु नदत्सु हर्षा-द्वीराः दधुः कण्टकपेटकानि / / तैरेव तत्कङ्कटबन्धनानि, त्रुट्यन्ति भूयस्समयोजयंश्च // 147 // संग्रामस्य तूर्येषु नदत्सु सत्सु वीराः हर्षात् / वीराणां हि संग्राम आनन्दाय कातराणां क्लेशायेति भावः / कण्टकपेटकानि, कण्टकानां रोमाञ्चानां पेटकानि वृन्दानि “गणः पेटकं वृन्दम्" इति हैमः / रोमाञ्चसमूहमित्यर्थः / “रोमाञ्चः कण्टकः रोमविकारः" इति हैमः / दधुः। एतेनात्युत्साहः युद्धानुरागश्चोक्तः / तत्तस्माद्धेतोः रोमाञ्चेन हर्षेण वा शरीरस्थौल्याद्धेनोः ट्यन्ति भज्यन्ते भज्यमानानि कङ्कटस्य कवचस्य "कङ्कटोऽजगरः कवचः" इति हैमः / बन्धनानि तैः हः हर्षपूर्वक, मित्यर्थः / भूयः पुनरेव, समयोजयन् संहितवन्तश्च // 147 // - રણવાદ્યો વાગતે છતે હર્ષથી વીર શેમાંચિત થવા લાગ્યા. તેને (શમાંચ) લીધે જ તેના કવચના | બંધન તૂટી જતાં હતાં ને ફરી તેઓ તેને જોડતા હતા. 14 अथाशनिघोषस्य युद्धोद्योगमाहविद्याधरेन्द्रोऽपि रणाय सज्जां-स्तानश्वघोषप्रमुखान् स्वपुत्रान् / प्रस्थापयामास चमूसमूहैः, सार्द्ध प्रतिद्वन्द्विजनान् विजेतुम् // 148 / / विद्याधरेन्द्रः अशनिघोषः अपि रणाय युद्धाय सज्जान सन्नद्धान् अश्वघोषः प्रमुखं येषां तान् स्वपुत्रान् चमूसमूहः सेनासमुदायैः साद्धं प्रतिद्वन्द्विनः प्रतिपक्षाश्च ते जनाश्च तान् शत्रून् विजेतुं प्रस्थापयामास प्रेयेष // 148 // વિદ્યાધરેન્દ્ર અશનિષે પણ યુદ્ધને માટે સજિજત એવા પિતાના અશ્વઘોષ વિગેરે પુત્રોને શરુ લોકોને જીતવાને સેના સમૂહે સાથે મોકલ્યા. 1485 Page #58 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [ 47 अथ रणभूमिस्थितिमाहसैन्यद्वयान्तर्गतमृत्यवर्ग-यष्ट्यग्रगाढाहतवाद्यनादैः / पाऽपि वाचं प्रणिगद्यमानां, कस्यापि शुश्राव न कश्चनापि // 148 / / सैन्यद्वयस्य श्रीविजयाशनिघोषयोः सैन्ययोः अन्तर्गतेन भृत्यवर्गेण वादकेन यष्टयग्रेण गाढं यथा स्यात्तथा आहतानां वादितानां वाद्यानां नादैः हेतुभिः, पाश्र्वेऽतिसमीपेऽपि प्रणिगद्यमानामुच्चार्यमाणां कस्यापि जनस्य वाचं कश्चनापि जनः न शुश्राव / वाद्यशब्दैजनवाक् तिरोहितेति वाद्यशब्दातिशय उक्तः // 14 // બને સેનાઓની વચ્ચે રહેલા સુભટની લાકડીના અગ્રભાગથી જોરથી આઘાત પામેલા વાજિંત્રોના ઘોષથી કોઈ પણ પાસે રહેલા, પરસ્પર બેલાતી વાણું સાંભળી શકતા ન હતા. ૧૪લા रङ्गत्तुरङ्गक्षुरसन्निपात-क्षुण्णक्षमामण्डल रेणपूरैः / आच्छादिते व्योमनि पुष्पदन्तौ, शङ्क पलाय्यैव गतौ तदा तौ // 150 // रङ्गतां धावतां तुरङ्गानामश्वानां क्षुराणां खुराणां सन्निपातेनाघातेन क्षुण्णस्य संचूर्णितस्य क्षमामण्डलस्य पृथिव्याः रेणूनां धूलीनां पूरैः उत्थानप्रवाहैः कृत्वा, व्योमनि आकाशे आच्छादिते सति, तदा तस्मिन्नवसरे, तौ तेजःप्रसिद्धौ, पुष्पदन्तौ सूर्याचन्द्रमसौ “एकयोक्त्या पुष्पदन्तौ दिवाकरनिशाकरा" वित्यमरः / पलाय्यैव भयात्प्रध्वस्यैव गतौ तिरोहितौ शङ्के उत्प्रेक्षे / अश्वखुरोत्क्षिप्तरजसा मेघेनेव सूर्यचन्द्रौ तिरोहितावित्यर्थः // 150 // તે વખતે કૂદતા એવા ઘડાઓની ખરી પડવાથી ખોદાયેલી પૃથ્વીની ધૂળ ઉડવાથી આકાશ આરછાદિત થયે છતે એમ લાગતું હતું કે સૂર્ય અને ચન્દ્ર જાણે નાશીને ક્યાંક જતા રહ્યા છે. ૧૫ના अश्वारोत्खातरजःप्रचारैः, स्फारेऽन्धकारे यदि चन्द्रहासैः / ओजस्विनां पाणिषु विस्फुरद्भिः, प्रापे तदानीमपि सान्वयत्वम् // 151 // . अश्वानां क्षुरैः उत्खातानामुत्क्षिप्तानां रजसा प्रचारैः व्यापनैः कृत्वा, स्फारे गाढेऽन्धकारे, यदिः चार्थः, ओजस्विनां बलवतां पाणिषु करेषु विस्फुरद्भिः भासमानैः चन्द्रहासैरसिभिः, तदानीं गाढान्धकारकालेऽपि अन्वयेन चन्द्र स्य हास इत्यर्थेन सह सान्वयः तस्य भावस्तत्त्वम्, प्रापे “हसः हासो हास्यं" चेत्यमरः / अन्धकारेऽपि विस्फुरणं तस्य चन्द्रस्य हासत्वादेवेति भावः ( हास्यरूपमेवेति भावः) // 15 // જોકે તે સમયે જ ઘોડાઓની ખરીઓથી ઉખડેલી ધૂળ ફેલાવાથી વિશાળ અંધકારમાં બળવાન યોદ્ધાઓના હાથમાં ચળકતા ચંદ્રહાસ (તલવાર) એ (ચંદને હાસ એવું) યથાર્થપણાને પામ્યું 151 सेनाचराणामवलेपभाजा-मेतादृशोऽजायत सम्परायः / रक्तोदसिन्धुः प्रचचार यस्मा-दुत्साहचन्द्रोदयवर्धमानः // 152 // Page #59 -------------------------------------------------------------------------- ________________ 48 ] भीमन्तिनाथमहाकाव्ये अबलेपं गर्व भजन्तीति ते तादृशामभिमानिनां सेनाचराणां सैन्यानाम्, एतादृशः सम्परायः युद्धमजायत, 'अथापदि युद्धायत्योः सम्परायः' इत्यमरः / यस्मात् उत्साहः स्येयान् संरम्भः, न त्वाद्यातादिना पलायनम् , स एव चन्द्रः, तस्योदयेन वर्धमानः, रक्तस्योदसिन्धुः सागरः प्रचचार प्रववृधे / वीराणां हि रक्तादिदर्शनेन युद्धोत्साहो वर्धते, ततश्चाधिकप्रहारादिनातिशयेन रक्तपात इति तसिन्धुरेव प्रववृधे इत्यर्थः / अत्र रक्तस्योदकत्वेन रूपणेनैवोत्साहस्य चन्द्रत्वेन रूपणं संगच्छते इति परम्परितरूपकालकारः // 152 // ગર્વિષ્ઠ એવા સિન્યના ઉત્સાહ રૂપી ચંદ્રના ઉદયથી વૃદ્ધિને પામત-એવું યુદ્ધ થયું કે જેથીલેહીને સમુદ્ર જ જાણે પ્રગટ થયે ના હોય. ૧૫રા __अथ रक्तोदसिन्धुमेव पञ्चभिविशिष्टियो वीविस्फारितखड्गयष्ट्यया, विच्छिन्नकुम्मस्थलकुम्भिदेहात् / संजातयाऽमृम्भिरुदित्व घे, रक्तोदया वल्लभया परीतः // 153 / / यः रक्तोदसिन्धुः, वीरेण विस्फारितया प्रक्षिप्तया, यद्वा वोराणां विस्फारितया विशालया, खगयष्ट्यां कृपाणेन विच्छिन्न भिन्नौ कुम्भस्थलौ येषां तादृशानां कुम्मिनां गजानां देहात् उदित्वरः निर्गत्वर औषः प्रवाहः येषां तैः तादृशैः असृग्भिः शौणितैः, सञ्जातयोद्भूतया रक्तमुदकं यस्यास्तया नद्या, वल्लभया प्रियया परीतः संगतः आसीदिति शेषः / अब्धेः सरित्पतित्वादेवमुक्तिरिति बोध्यम् // 153 // જે રક્તસમુદ્ર વીરોએ ચલાવેલી તલવારથી કપાયેલા મસ્તક વાળા હાથીઓના દેહથી નીકળતા લેહીના પ્રવાહથી ઉત્પન્ન થયેલી લેહરૂપ જળવાળી રક્તોદ નદી નામે પ્રિયા સાથે જોડાયો. 153 वीरै विभिन्न द्विपराजकुम्भ-निष्पातिमुक्ताफलमण्डलानि / यस्मिन्नभूवन बहुशो विभान्ति, धात्रीफलानीव समुज्ज्वलानि // 154 // यस्मिन् रक्तोदसिन्धौ, समुज्ज्वलानि भास्वराणि, बहुशः बहुसंख्यकानि, वीरैः, विभिन्नेभ्यः विदारितेभ्यः द्विपराजानां गजेन्द्राणां कुम्भेभ्यः निष्पातानि पतनशोलानि मुक्ताफलानां गजमौक्तिकाना मण्डलानि “मौक्तिकं मुक्ता मुक्ताफलम्" इति हैमः / धात्री आमलकी तस्याः फलानोव विभान्ति शोभमानान्यभूवन , गजमुक्तानां रक्ते पातेन धात्रीफलवर्णतेति भावः / तत्र युद्धे गजाः समौक्तिका आसन्निति सैन्यसंभारातिशय उक्तः / उपमालङ्कारः // 154 / / જે લોહિત સમુદ્રમાં વીર વડે કપાયેલા ગજરાજના મસ્તકથી પડતા અત્યંત ઉજજવળ અને ધાત્રીકલ જેવા મુક્તાફળના સમૂહે બહુ જ શોભતા હતા. 154 नक्रन्ति गात्राणि मतङ्गजानां, यस्मिन् भटैः खङ्गविदारितानाम् / कूर्मन्ति विच्छिन्नचतुष्क्रमाणां, यस्मिंश्च तान्येव सुरङ्गमाणाम् // 15 // Page #60 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [49 यस्मिन् रक्तोदसिन्धौ भटः खङ्गः विदारितानां मतङ्गजानां गात्राणि शरीराणि नक्रो ग्राहः / स इवाचरन्ति नक्रन्ति, तथा यस्मिन् रक्तोदसिन्धौ च, विच्छिन्नाः कार्तिताः चत्वारः क्रमाः चरणाः येषां तेषां तुरङ्गमाणां तानि शरीराण्येव कूर्म इवाचरन्ति / (लुप्तोपमालक्करः) // 155 / / જે લાલસમુદ્રમાં, વીર વડે તલવારથી કપાયેલા હાથીઓનાં સૂત, પગ વગેરે અવયવો મગર જેવા લાગતા હતા. તથા કપાયેલા ચારે પગવાળા ઘોડાઓના અવયવો કાચબા જેવા લાગતા હતા. ૧૫પા स्रस्तानि लूनानि महामटानां, यस्मिन् शिरांसि प्रतिवीरखरैः। शङ्खन्ति चायोधनरञ्जितान्त-विद्याधरक्षिप्तसुमोत्कराणि // 156 // यस्मिन् रक्तोदसिन्धौ, प्रतिवीराणां प्रतिभटानां खगः लूनानि छिन्नानि सस्तानि पतितानि च, महाभटानां शिरांसि, आयोधनेन युद्धेन रञ्जितं हृष्टमन्तहृदयं येषां तैस्तादृशैः विद्याधरैः आक्षिप्तानां वीरपूजार्थं वृष्टानां सुमानां पुष्पाणामुत्कराः ओघाः येषु तादृशानि सन्ति / तानि शिरांसि शङ्ख इवाचरन्ति शङ्खन्ति // 156 / / / જે લહિત સમુદ્રમાં સામા વીરે વડે ખડ્યોથી કપાયેલા અને પડી ગયેલા મહાન યોદ્ધાઓના યુદ્ધથી ખુશ કરાયેલા મનવાળા વિદ્યાધરોએ ચઢાવેલ કૂલના સમૂહોથી યુક્ત મસ્તકે શંખ જેવા લાગતા હતા. 156 भूमीशितुः श्रीविजयस्य सैन्य-धानुष्कधन्वध्वनिमात्रतोऽपि / काका इवाथ प्रतिभूपपुत्रा, नेशुः समस्ता अपि ते विहस्ताः // 157 / / अथानन्तरम् , भूमीशितुः राज्ञः श्रीविजयस्य सैन्येषु धानुष्काणां धनुर्धराणां धन्वनां चापानां ध्वनिमात्रतः शब्दश्रवणमात्रत एव अपेरेवार्थत्वात् प्रहारात्तु दूरे / विहस्ताः व्याकुलाः सन्तः समस्ता अपि ते प्रतिभूपस्य पुत्राः अशनिघोषात्मजाः, काका इव / यथा काकाः सामान्यशब्दमात्रश्रवणे (णेनापि) अपि नश्यन्ति, तथा नेशुः पलायामासुः // 157 // રાજ શ્રીવિજયના ધનુર્ધારી સભ્યોનાં ધનુષ્યનાં અવાજ માત્રથી પણ તે બધાં જ શત્રુરાજાના પુત્રો વ્યાકુળ થઈ કાગડાની જેમ નાસી ગયા. ૧૫ના अथाशनिघोषप्रवृत्तिमाहश्रुत्वा प्रनष्टांस्तनयांस्तदैव, विद्याधरेशोऽशनिघोषकोऽपि / पाणौ समादाय गदा रणाय, विद्वेषि सैन्याभिमुखं ससार // 158 // तनयान स्वपुत्रान् प्रनष्टान् युद्धभूमेः पलायितान् श्रुत्वा, विद्याधरेशः अशनिघोषकः अपि, तदा तत्कालमेव, एतेन युद्धाभिनिवेशः सूचितः / पाणौ हस्ते गदां तदाख्यमत्रं समादाय, रणाय युद्धाय विद्वेषिणः शत्रोः सैन्यस्य अभिमुखं संमुखं ससार प्रतस्थौ // 18 // વિાષરેન્દ્ર અશનિષ પણ પુત્રને નારોલા સાંભળતાની સાથે જ હાથમાં ગદા લઈને યુહ માટે Page #61 -------------------------------------------------------------------------- ________________ 50 ] भोशान्तिनाथमहाकाव्ये શત્રુન્યની સામે ચાલ્યા. 158 अथ तस्य पराक्रममाहतस्य प्रहारैः परुषैर्गदाया, नद्या इवाऽगाः सलिलप्रवाहैः / भग्ना नरेन्द्रामिततेजसोऽपि, सम्बद्धमूला अपि ते कुमाराः // 156 // तस्याशनिघोषस्य गदायाः परुषैः कठोरैः प्रहारैः, नद्याः सलिलस्य प्रवाहै: वेगैः अगा वृक्षा इव / नरेन्द्रामिततेजसः अपि, सम्बद्धं व्यूहबद्धं मूलं सैन्यं येषां ते तादृशा अपि कुमाराः भग्नाः विदीणोंः / अशनिघोषगदाघातमसहमानाः पलायिता इत्यर्थः / (उपमालङ्कारः) // 159 / / તે અશનિષની ગદાના કઠોર પ્રહારોથી, નદીના પાણીના પ્રવાહોથી મૂલથી જામેલા એવા વૃક્ષની જેમ પગ જમાવી ચુકેલા રાજા અમિતતેજના તે કુમારો પુત્રો) પણ ભાગી ગયા. 159 ____ अथ श्रीविजयप्रवृत्तिमाहदृष्ट्वा पराभृतपराक्रमांस्तान्, योद्धु स्वयं श्रीविजयो डुढौके / सेनाचरान् स्वस्य पलायमानान, धीरैर्वचोभिर्विनिवर्तयंश्च // 160 // पराभूतः भग्नः पराक्रमः येषां तान् तादृशान् पराजितान् पलायितांश्च तान कुमारान् दृष्ट्वा श्रीविजयः चोऽप्यर्थे स्वस्य पलायमानान् पलायितान् सेनाचरान् धीरैः धैर्यजनकैः वचोभिः विनिवर्तयन् स्वयं योद्धु डुढौके प्रवृत्तवान् // 16 // શ્રીવિજય રાજ તેઓને ભાગી ગયેલા પરાક્રમ વાળા જોઈ અને પિતાના સૈન્યને નાશતું જોઈ ધર્યના વચનથી તેને પાછું ફરવાનું કહેતો, પોતે યુદ્ધ કરવા તત્પર થયો. 16 ના अथ श्रीविजयस्य तदवधोरणमाह-- नैवापराद्धं भवतो ममापि, सेनाचरैरेभिरतो हतैः किम् / त्वं मे कलत्रापहृतेविरोधी, त्वं हन्तुमिच्छस्तव चाहमस्मि // 161 // भवतः तव ममापि च, सेनाचरैः नैव अपराद्धम् अपराधः कृतः / अतस्ते निर्दोषाः, अतोऽस्मात्कारणात . एभिः हतैः विनाशितैः किम न किमपि लभ्यमित्येषां हननमनुचित मित्यर्थः / नन तहिं को हन्तव्य इति चेत्तत्राह-त्वं कलत्रस्य अपहृतेः कारणात् मे मम विरोधी शत्रुः / तव चाह विरोधोति सम्बध्यते / अतः त्वां हन्तुमिच्छुरस्मि // 161 / / तस्मादरे ! रेऽशनिघोष ! युद्धं, कार्यं त्वयाऽमा मयका च नान्यः / इत्युद्धतध्वानमसौ निवार्या-शेषान् भटान् स्वानपि तेन तस्य // 16 // श्रीपोतनमामघवा निरुद्धं, प्राक्रस्त तेनाशनिघोषकेण / तिष्ठन् क्षणं व्योमनि सैनिकानां, विस्माययन् मानसमात्तहर्षम् // 163 // Page #62 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचित्तवृत्तिसहिते पञ्चमः सर्गः / [51 पठान સિહની વાડી, અમદ अरे ! रे ! अशनिघोष ! तस्मादावयोमिथो विरोधित्वाद्धोः , त्वया मयका मया अमा सह युद्धं कार्य, न चान्यैः इतीत्थम् उद्धतम् (तेन) अत्युच्चं ध्वानं शब्दं यथा स्यात्तथा, असौ श्रीविजयः तस्याशनिघोषस्य स्वान् स्वीयांश्च अशेषान् सैनिकान् , तेन अपिना स्वेन च युद्धान् निवार्य / श्रीपोतनक्ष्मायाः मघवा इन्द्रः श्रीविजयः, व्योमनि आकाशे क्षणं तिष्ठन् , आत्तहर्ष प्राप्तहर्ष सैनिकानां मानसं विस्माययन् तेनाशनिघोषकेण नियुद्धं बाहुयुद्धं “नियुद्धं बाहुयुद्धे” इत्यमरः / प्राक्रस्त प्रारब्धवान् // 162-163 / / આ સૈન્યએ તમારો ને અમારે પણ અપરાધ કર્યો નથી. તેથી તેઓને હણવાથી સયું. મારી સ્ત્રીનું હરણ કરવાથી તું મારો વિરોધી છે, તેથી હું તને હણવા ઈચ્છું છું અને તમારે હુ વિરોધી છું. માટે તે અશનિષ તારે મારી સાથે યુદ્ધ કરવું જોઇએ, બીજા સાથે નહિ, એમ ઊંચા અવાજે પોતાનાં અને અશનિઘોષનાં પણ બધા દ્ધાઓને નિવારી પતનપુરેન્દ્ર તે શ્રીવિજય આકાશમાં ક્ષણવાર રહેતા સનિકના પ્રસન્ન મનને વિસ્મય પમાડતો તે અશનિષ સાથે યુદ્ધ કરવા લાગ્યો. 161-162-163 उत्थाप्य तं कन्दुकवाद्विपक्षं, दोामुभाभ्यां तुलयन्निवाभात् / श्रीमत्रिपृष्ठप्रभवः सुतारां, व्यावर्तयिष्यन् किमिवाप सख्यम् // 164 // तं विपक्ष शत्रमशनिघोषम् , उभाभ्यां दोभ्यां बाहुभ्यां कन्दुकवदुत्थाप्य तुलयन्निव, अमात् शुशुभे, तत्रोत्प्रेक्षते-श्रीमत्रिपृष्ठप्रभवः श्रीविजयः, सुतारां तदाख्यां स्वस्त्रियं व्यावर्तयिष्यन् प्रत्यावर्त्तयिष्यन् , सख्यं मैत्रीमिव, अर्थादशनिघोषेण, आप प्राप किम् ? मित्रेहि परस्परं मिलिते हर्षातिरेकाद्वाहुभ्यामुत्तोलयतः इति भावः // 164 / / શ્રીમાન ત્રિપૃષ્ઠનો પુત્ર શ્રીવિજય તે શત્રુને દડાની જેમ ઊંચકી બને બાહુઓથી તેલ એમ લાગત હતો કે સુતારાને પાછી વાળવે જાણે મિત્રતાને પામે છે. 16 4 राज्ञाऽथ स श्रीविजयेन रोषात् , कौक्षेयकेण प्रसभं प्रहृत्य / द्वेधा प्रचक्रेऽशनिघोष एतत्, खण्डद्वयेनाशनिघोषयुग्मम् // 165 / / अथानन्तरं राजा श्रीविजयेन रोषात्क्रोधात् कौक्षेयकेणासिना "कौक्षेयको मण्डलामः करबालः" इत्यमरः / प्रसभं बलात्प्रहत्य, अशनिघोषः द्वेधा प्रचक्रे द्विखण्डः कृतः / एतत्खण्डद्वयेनाशनिघोषयुग्मम् जातमिति शेषः // 165 / / પછી તે શ્રી વિજય રાજાએ ક્રોધથી તલવાર વડે બલપૂર્વક પ્રહાર કરી અશનિષના બે ટુકડા કરી દીધા. પણ અશનિઘોષ તે બે ખંડથી બે અશનિષ થઈ ગયા. ૧૬પા जज्ञे विलूनं द्विगुणं पुनस्त-द्रम्भामहास्तम्भवदेकमेव / यद्यच्छिरः छिनममुष्य तेन, तत्तज्जगाहे द्विगुणत्वमाशु // 166 / / Page #63 -------------------------------------------------------------------------- ________________ 52 ] भीशान्तिनाथमहाकाव्ये तदेकमेवाशनिघोषशरीरम् , रम्भायाः कदल्याः महास्तम्भवत्, यथा रम्भास्तम्भः / कृत्तः पुनः प्ररोहति तथेत्यर्थः / पुनः विलूनं छिन्नं द्विगुणं जज्ञे / अमुष्याशनिघोषस्य, यद्यत् शिरः तेन श्रीविजयेन छिन्नं तत्तच्छिरः आशु द्विगुणत्वं जगाहे / एतेनाशनिघोषस्य मायाप्राबल्यमुक्तम् // 166 // ફરી એક અશનિષ કપાયેલે છતે કેળનાં મોટા થાંભલાની જેમ બમણો થઈ ગયો. તે શ્રી વિજયે તે અશનિષનું જે જે માથું કાપ્યું તે તે તરત જ બમણું થઈ ગયું. 16 विच्छिद्य विच्छिद्य शिरांसि तस्य, श्रान्तः सुतारादयितः स यावत् / विद्यां प्रसाध्यामिततेजसाऽपि, तावत्समागम्यत सान्वयेन // 167 / / यावत्स श्रीविजयः सुतारायाः दयितः पतिः, तस्याशनिघोषस्य शिरांसि विच्छिद्य विच्छिद्य छेदं छेदं कृत्वा श्रान्तः, तावत् विद्या प्रसाध्य, अमिततेजसाऽपि सान्वयेन सपरिवारेण समागम्यत आगतम् / / 167 // તે સુતારાને પતિ શ્રી વિજય તેનાં માથાં કાપી જેટલામાં થાકવા લાગ્યો તેટલામાં અમિતતેજ પણ વિદ્યાને સાધીને પરિવાર સાથે આવી પહોંચે. ૧૬ળા आयान्तमालोक्य विलोकनीयं, सौन्दर्यलक्ष्म्याऽमिततेजसं तम् / सर्वे विपक्षाः प्रपलाय्य जग्मु-फूंका इवादित्यमुदीयमानम् / / 168 // सौन्दर्यस्य लक्ष्म्या समृद्धया कृत्वा विलोकनीयं दर्शनीयं तममिततेजसमायान्तमालोक्य, सर्वे बिपक्षाः विपक्षपक्षाः, उदीयमानमादित्यं सूर्य क्लिोक्य घूकाः उलूकाः इव, प्रपलाय्य जग्मुः / (उपमालङ्कारः) // 168 / / સૌંદર્યની શોભાથી દેખાવડા એવા તે અમિતતેજને આવતે જોઈ બધા શત્રુસે સૂર્યને ઉદય પામતા જોઈ ઘૂવડની જેમ ભાગીને જતા રહ્યા. 168 विद्वेषिपक्षांश्च पलायमाना-नेतान्मुचो मैव कथश्चनेति / विद्या महाढ्यामिततेजसोचे, ज्वालाभिधाना ज्वलितारिवंशा // 169 // पलायमानान् एतान् विद्वेषिणः पक्षान् पक्षकरान् कथंचन, मैव मुचोऽत्याक्षोरिति इत्थम् अमिततेजसा, महाढ्या अलौकिकसामर्थ्यसम्पन्ना, ज्वलितः दग्धः अरीणां शत्रूणां वंशः यया सा तादृशी शत्रुनाशिनी, न्वालाभिधाना विद्योचे // 169 / / ત્યારે અમિતતેજે મહાશક્તિશાળી શત્રુઓના સમૂહને બાળી નાખનારી એવી વાળા નામે વિદ્યાને કીધું કે શંત્રુપક્ષના આ ભાગતા સૈન્યને કઈ પણ રીતે છોડીશ નહિં. ૧૬લા व्यामोहितास्तेऽपि तया स्वशक्त्या, प्रत्यर्थिवारा अपि दुर्निवाराः / जग्मुः शरण्यं शरणं शरारु, सर्वेऽपि मृत्वाऽमित वेबसं तम् // 170 // Page #64 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचित वृत्तिसहिते पञ्चमः सर्गः। [ 53 तथा ज्वालाख्यया विद्यया स्वशक्त्या, दुर्निवारा दुर्जेया अपि प्रत्यर्थिनः वाराः सैन्यानि (प्रत्यर्थिनः विरोधिनः वाराः निकराः “प्रकरौघ-वार-निकर-व्यूहाः” इति हैमः) व्यामोहिताः नष्टोत्साहाः कृताः सन्तः, सर्वेऽपि, शरारं निग्रहीतारमपि, शरणे प्रतिपन्ने साधुं शरण्यम् अमिततेजसं शरणं रक्षकं जग्मुः, शरणं स्वीचक्रुरित्यर्थः / / / 170 / / (પછી) તે વિદ્યાવડે પિતાની શક્તિથી મૂંઝવણમાં નાખી દેવાયેલા તે દુઃખે નિવારી શકાય એવા પણ શત્રુનાં રૌો બધાય બાણાવળી અમિતતેજને શરણાગત રક્ષક માની તેની શરણે ગયા. 170) तेषु प्रनष्टोऽशनिघोष एक-स्तं वीक्ष्य वैरिक्षयचण्डरोषम् / विद्याऽनवद्यापि तमन्वियाय, सो तन्नियुक्ता तमथो ग्रहीतुम् // 17 // तममिततेजसं वैरिणः क्षये नाशे चण्डीऽत्युग्रो रोषो यस्य तं तादृशं वीक्ष्य, तेषु सैन्येषु एकः अशनिघोषः, प्रनष्टः पलायितवान् / अथो अनन्तरम, तमशनिघोषं ग्रहीतुम, तेनामिततेजसा नियुक्ताऽऽदिष्टा अनवद्योत्तमा विद्या ज्वालाभिधाना, तमशनिघोषमप्यन्वियायानुससार // 171 / / તે અમિતતેજને શત્રુને નાશ કરવાને ઉગ્ર ક્રોધવાળો જોઈ તે સિમાંનો એક અશનિષ ભાગી ગયો. પછી તે અશનિઘોષને પકડવા માટે અમિતતેજ વડે પ્રેરિત પ્રશંસનીય એવી વાલા વિદ્યા તે અશનિઘષની પાછળ પડી. 175 तस्मादपाच्ये भरतस्य खण्डे, वेगेन सोऽगाच्छरणेच्छयैव / सीमाद्रिनामेयजिनेन्द्र चैत्यं, चेतःकुरङ्गीतिवागुरामम् // 172 / / तस्माच्चमरचश्चानगरात् अपाच्ये दक्षिणे भरतस्य खण्डे चेतः एव कुरङ्गी हरिणी तस्याः धृतेः प्रहणस्य वागुरा पाशरज्जुवदाभातीति यत्तत्तथा, चेतःशान्तिप्रदायकम् सीमाद्रौ सीमाख्ये पर्वते नाभेयजिनेन्द्रस्य श्रीवृषभनाथस्य चैत्यं तत् शरणं रक्षित इदमेवेतीच्छयैक यद्वा शरणस्य रक्षणस्वेच्छयैव न तु पूजनादीच्छयेत्येवकारार्थः / “शरणं वधरक्षित्रोः" इत्यमरः / क्धरक्षणयोरपि शरणं" इत्यमरटीकायां, सोऽशनिघोषः, वेगेन अगात् // 172 / / ત્યાંથી તે અશનિઘોષને શરણમાં લાવવાની ઈચ્છાથી વેગથી ભરતના દક્ષિણ ખંડમાં મનરૂપી હરણીને પકડવાની પાશ જેવો સીમા પર્વત ઉપર આદીશ્વરના ચૈત્યમાં ગયે. ૧૭રા संस्थापितोऽस्मिन् समवादिसृत्या-ख्यस्थानके केतन एव नागः / तत्रैकरात्रप्रतिमां महात्मा, रामोऽचलस्तिष्ठति निश्चलः सः // 173 // अस्मिन् चैत्ये समकादिमृत्याख्यस्थानके समवमृतिस्थाने केतने ध्वजे एव नागः गजः संस्थापितः, अस्तीति शेषः / एकरात्रप्रतिमाम् एकरात्रिको प्रतिमाम् अभिग्रह विशेषरूपां स महात्मा महामुनि रामः अचल अचलाल्यबलदेवमुनिः निश्चलः स्थिरः सन् तिष्ठति अनुमालयति धारयतीति भाव। उक्तश्च मुनिदेवसूरिकविकृते श्रीशान्तिवृत्ते “स्थापितोऽस्त्यत्र समवसृतिस्थाने गजो ध्वजे / तत्रा-, Page #65 -------------------------------------------------------------------------- ________________ 54 ] श्रीशान्तिनाथमहाकाव्ये चलबलस्तस्थौ प्रतिमामेकराविकीम् // 35 / / इति / 'केतनं ध्वजः' इति हैमः / 'गजो' नागः कुञ्जरः इत्यमरः // 173 // ત્યાં સમવસરણ નામના સ્થાનકમાં એક આલયમાં નાગ સ્થાપિત હતા ત્યાં મહત્મા પ્રસિદ્ધ બલભદ્ર અચલ એક રાત્રિક પ્રતિમામાં સ્થિર થઈ રહેલા હતા. ll173 दुष्कर्मधाराधरके निरस्ते, ध्यानानिलेन स्फुरता जगन्ति / निर्भासयन् केवलसंविदंशु-र्योम्नीव तत्राऽऽविरभूत्तदैव // 174 // तत्र स्थाने, स्फुरता प्रौढप्रभावशालिना ध्यानमेव शुक्लव्यानमेवानिलः पवनस्तेन, दुष्कर्मेव धाराधरको मेघस्तस्मिन् निरस्ते विनष्टे जगन्ति, जगत्त्रयं निर्भासयन प्रतिभासयन् केवलसंवित् केवलज्ञानमेवांशुः सूर्यः 'खरसहस्रोष्णांशुरंशू रविः" इति हैमः / व्योम्नि आकाशे इव, तत्राचले मुनौ, तदैव तत्काल एव, आविरभूत प्रादुर्बभूव / आह च "एगराइयं च णं भिक्खुपडिमं सम्म अणुपालेमाणस्स इमे तओ ठाणा हियाए भवन्ति तं जहा-ओहिनाणे वा समुपज्जेज्जा, मणपज्जवनाणे वा समुपज्जेज्जा केवलनाणे वा समुपज्जेज्जा" इति // 174 / / તે જ સમયે તે અચલમાં છુપાયમાન થતા ધ્યાનરૂપી પવનથી દુષ્કર્મ (ધાતિકર્મ) રૂપી વાદળાએ વિખેરાયે છતે સર્વ પદાર્થોને પ્રકાશિત કરતું કેવલજ્ઞાન આકાશમાં સૂર્યની જેમ પ્રગટ થયું. 174 आगाज्जगन्नन्दनचारणर्षि-स्तत्रोत्सवेऽमाप्यभिनन्दनेन / / अन्येऽर्ककीर्त्यग्निजटिक्षमेश-मुख्याः समेयुर्बहवोऽपि चात्र // 175 // तत्र चैत्ये उत्सवे उत्सवनिमित्तम् अभिनन्दनेन तदाख्यमुनिना अमा सह जगनन्दनचारणपिरपि जगन्नन्दनचारणमुनिरपि आगात् / तथा अत्र चोत्सवे बहवः अनेके अन्येऽपि अर्ककीर्तिश्च अग्निज टिः च झमेशौ मुनी मुख्यौ येषां ते तादृशाः अकोादयः अपि समेयुः समागनवन्तः // 17 // ત્યાં ઉત્સવમાં અભિનંદનની સાથે જગતનંદન નામે ચારણ મુનિ આવ્યા અને ત્યાં બીજા પણ અર્થકાતિ અગ્નિજી રાજા વિગેરે ઘણાં રાજાઓ આવ્યા. ૧૭પા तस्यैव सेवां विबुधा विधातु-मभ्यागमन् केवलबोधभाजः। बिभ्यत्ततः सोऽशनिघोषकोऽपि, तत्पादपद्म शरणं प्रपेदे // 176 // ___ तस्यैव केवलबोधं केवलज्ञानं भजतीति केवलबोधभाक् तस्याचलस्यैव मुनेः, सेवा विधातुं कर्तुं विबुधा देवा अभ्यागमन् / सर्वान् तं सेवमानान् दृष्ट्वा ततः ज्वालाविद्यातः भयं प्राप्नुवदिव, सः अशनिघोषकः अपि, तस्याचलस्य पादः पद्ममिव तत् शरणं रक्षकत्वेन, प्रपेदे गृहीतवान् // 176 // Page #66 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / અને તે કેવલજ્ઞાની અચલની જ સેવા કરવા દેવો આવ્યા હતા. અશનિષ પણ તે દેવોથી બીતો બતે તે અચલના ચરણકમલરૂપી શરણને પ્રાપ્ત થયો. 176 व्यावृत्य विद्याऽमिततेजसोऽपि, सामीप्यमाशिश्रियदाश्रयस्य / स्वाभाविकद्वेषभरा अपि स्युन ज्ञानिषु द्विष्टहृदः कदाचित् // 177 / / विद्या ज्वालाभिधा अपि व्यावृत्य निवृत्य, आश्रयस्य साधकत्वेनाधारस्य अमिततेजसः सामीप्यम् आशिश्रियत् समीपमागतवती / ननु सा अशनिघोषग्रहणाय प्रेरिता कथं तमगृहीत्वैव निवृत्तेति चेत्तत्राह-द्वेषस्य भर उत्कर्षः द्वेषभरः 'उत्कर्ष निर्भराः भरेति' हैमः। द्वेषप्रकर्ष इत्यर्थः / स्वाभाविको द्वेषभरो येषां ते तादृशा अपि नित्यवरा अपि ज्ञाननिधानप्रशममूर्तिषु सत्सु कदाचिदपि, द्विष्टं हृद् येषां तादृशाः विद्वेषिणः वैरिणो न स्य:, द्वेषाक्रान्तचेतसोऽपि ज्ञानिनं समासाद्य ज्ञानिहक्पथे गताः निर्मलहृदो भवन्तीत्यर्थः / एवं च निग्रह कारणस्य द्वेषस्य केवलज्ञानिनोऽचलाख्यमुनेः प्रभावाद् तस्मिनशनिघोषे विलीनत्वात् तमगृहीत्वैव विद्या निवृत्ता, इति भावः // 177 / / અમિતતેજની વિદ્યા પણ પાછી ફરીને ચાલી આવી. કેમકે) સ્વાભાવિક દ્વેષથી ભરાયેલાઓ પણ જ્ઞાની પાસે કદીપણ દ્વેષી હદય વાળા દેતા નથી. ૧૭છા निर्दिश्य मारीचिमदृश्यदोष, श्लाघ्यं सुतारानयने प्रहृष्टौ / नन्तुं ततः केवलिनं प्रयातो, क्षमावासवौ श्रीविजयामिताख्यौ // 178 / / ततस्तदनन्तरम् , श्रीविजयामिताख्यौ क्ष्मावासवौ राजानौ अदृश्यः दोषः यस्मिन् तं निर्मलहृदयं अत एव इलाध्यं प्रशंसनीयं मारीचिं तन्नामदूतं सुतारायाः आनयने आनयननिमित्तं निर्दिश्यादिश्य, केवलिनमचलं मुनि नन्तुं वन्दितुं प्रहृष्टौ सन्तौ प्रयातौ गतवन्तौ // 178 / / સુતારાને લાવવાને પ્રશંસનીય અને પવિત્ર એવા મારીચિને આજ્ઞા કરી ત્યાંથી પ્રસન્ન એવા શ્રવિજય અને અમિતતેજ રાજા પણ કેવલને વંદન કરવા ચાલ્યાં. 178 सीमाद्रिमागत्य विलम्बवर्ज, बिम्बं विनम्यादिजिनस्य पूर्वम् / तो ज्ञानलक्ष्मीहृदयैकहारं, साधुं प्रलम्बघ्नमवन्दिषाताम् // 179 // तौ विजयामिततेजसौ सोमाद्रिं सीमाख्यपर्वतं विलम्बवर्ज शीघ्रम् आगत्य, पूर्व प्रथमम् आदिजिनस्य श्रीवृषभनाथस्य बिम्बं प्रतिमां विनम्य नत्वा ज्ञानलक्ष्मीहृदयस्य एकोऽद्वितीयः हारः यस्य तं तादृशं हारोपमं केवलज्ञानिनम् प्रलम्बघ्नम् अचलारव्यबलदेवं साधुमवन्दिषातां वन्दितवन्तौ "बलभद्रः प्रलम्बघ्नो बलदेव" इत्यमरः // 176 / / વિના વિલંબે સીમાદ્રિ ઉપર આવી પહેલાં આદિજિનેશ્વરના બિંબને નમી તેઓ બન્નેએ જ્ઞાનરૂપ લક્ષ્મીના હૃદયના મુખ્યહાર સમાન એવા મુનિ બલભદ્ર અચલને નમ્યા. 179 ... Page #67 -------------------------------------------------------------------------- ________________ श्री शान्तिनाथमहाकाव्ये अथ मारीचिप्रवृत्तिमाहगत्वा स धीगेऽशनिघोषकस्य, मारीचिरप्याशु पुरी विवेश / तन्मन्दिरे तज्जननीसमीप-स्थास्नु सुतारां समवेक्षते स्म // 18 // . स धीरः धैर्यशाली मारीचिरपि गत्वा अशनिपोषकस्य पुरी विवेश, तथा, तस्याशनिघोषस्य जनन्याः मातुः समीपे स्थास्तुं स्थितिशीला सुतारा समवेक्षते पश्यति स्म // 180 // તે ધીર મારીચિએ પણ જઈ અશનિષના નગરમાં પ્રવેશ કર્યો અને તે અશનિષના ભવનમાં તેની માતાની પાસે રહેલી સુતારાને જોઈ 18 अथ सुतारामेव विशिष्टि-- आसाद्य भर्नुः कुशलप्रवृत्ति, भोत्येऽन्यथा नेति कृतोपवासाम् / आस्यानि दृश्यानि वियोगिनीनां, नैवेति सध्यानमवाङ्मुखीं ताम् // 181 / / भर्तुः पत्युः श्रीविजयस्य कुशलस्य प्रवृत्ति वार्ताम् “वार्ता प्रवृत्तिवृत्तान्त" इत्यमरः / आसाद्य प्राप्य भोक्ष्ये, अन्यथा कुशलाज्ञाने नैव भाक्ष्ये इति बुद्धया कृतः उपवासः यया तां तादृशों तथा वियोगिनीनां पतिविरहितानाम आस्यानि मखानि नैव दृश्यानि विलोकनोयानि / वियोगिन्यो मुखमन्यं न दर्शयन्ति इति विचिन्त्य सध्यानं ध्यानसहितं यथा स्यात्तथा अवाजमुखीमधोमुखीं तां सुतारां समवेक्षते स्मेति पूर्वेणान्वयः / एतेन तस्या उत्कृष्टपतिव्रतात्वमुक्तम् // 181 // पुनस्तामेव विशिनष्टि-- शीतांशुलेखामिव कृष्णपक्षे, लक्ष्मीमिवान्यायवतां गृहेषु / वाणीमिव प्रातिभवर्जितानां, बाढं कृशां शीलगुणैरुपेताम् // 182 // कृष्णपक्षे शीतांशोश्चन्द्रस्य लेखां रेखामिव, अन्यायवतां दुर्जनानां गृहेषु लक्ष्मी सम्पदमिव प्रातिभेन प्रतिभया वर्जिताना रहितानां वा गोंवा वमिव वाहमयन्तं मां तारा , शो के गेस्वोरेगा युक्ता तां समवेभते स्मेति पूर्वेणान्वयः। अत्रै कस्यैवोपमेयस्याने कोपमानप्रदर्शनान्मालोपमा // 12 // પતિના કુશળ સમાચાર પામ્યા પછી જ ખાઈશ અન્યથા નહિં એમ નિશ્ચય કરીને ઉપવાસ કરતી અને “વિરહિણી સ્ત્રીઓના મુખ જોવા નહીં આ વાત ધ્યાનમાં રાખી નમેલા મુખવાળી અને શીલગુણથી યુક્ત એવી તે સુતારાને કૃષ્ણપક્ષમાં ચંદ્રમાની રેખાની જેમ અન્યાયી પુરુષના ઘરમાં લક્ષ્મીની જેમ તથા પ્રતિભાથી રહિત પંડિતની વાણીની જેવી અત્યન્ત દુબળી જોઈ. 181-182aa आवेदिते तेन पुरः स्ववृत्ते, तत्कालमेवाशनिघोषमाता / तां प्रापयत्साधुपदारविन्द-द्वन्द्वानभूमिस्थिततद्धृदीशम् // 183 // तेन मारीचिना पुरः अग्रे स्ववृत्ते निजोदन्ते आवेदित कथिते अशनिघोषमाता, तत्काम्मेव Page #68 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचित्तवृत्तिसहिते पञ्चमः सर्गः / तां सुतारा साधोरचलस्य पदारविन्दयुगल स्या भूमौ स्थितं तस्याः सुतारायाः हृदीशं पति श्रीविजयं प्रापयत्, पतिपार्श्वे तां प्रेषितवतीत्यर्थः // 183 // તે મારિચિ પોતાના આગળના સમાચાર કહ્યા છતાં, અશનિઘોષની માતાએ તે જ વખતે તે સૂતારાને સાધના બનને ચણકમલની આગળ રહેલા તેના પતિ શ્રી વિજયની પાસે પહોંચાડી દીધી. 183 भेत्तुं न यच्छीलतनुत्रमात्र, सुत्रामवर्गोऽपि शशाक सर्वः / / तामर्पयामास हृदीश्वराय, तोषं दधानां हृदये सुताराम् // 184 // सर्वोऽखिलः सुत्राम्णामिन्द्राणां वर्गः समुदायः अपि, यस्याः सुतारायाः शीलमेव तनुत्रं कवचं तन्मात्रं भेत्तुं खण्डितुं न शशाक, तां हृदये तोषं हर्ष दधानां सुतारा हृदीश्वराय पत्यै अर्पयामास ददौ // 184 // બધા ઇન્દ્રો પણ જેના શીલરૂપી કવચને સહેજ પણ ભેદી-ખંડિત કરી શક્યા નહિ તે, હદયમાં પ્રસન થતી એવી સુતારાને તેના પતિને સોંપી દીધી. 184 भक्त्या मुनीन्द्राचलकामपालं, नत्वा यथास्थानमुपाविशत् सा / विद्याधरेन्द्रोऽशनिघोषकोऽपि, तावादरेण क्षमयाम्बभूव // 185 // सा सुतारा मुनीन्द्रः अचलश्चासौ कामपालः हलायुधश्च तम् , “कामपालो हलायुधः” इत्यमरः / भक्त्या नत्वा यथास्थानमुचितस्थाने उपाविशत् / विद्याधरेन्द्रः अशनिघोषकः अपि आदरेणानुरागण तौ दम्पती सुताराश्रीविजयौ श्रीविजयामिततेजसौ वा क्षमयाम्बभूव, क्षमयामास // 18 // તે સુતારા મુનીશ્વર શ્રી અચલ બલભદ્રને ભક્તિ પૂર્વક નમન કરી યોગ્ય સ્થાને બેઠી અને વિદ્યારેક અશનિષે પણ તે બનેને આદરપૂર્વક ખમાવ્યાં. ૧૮પા अथ मुनेर्देशनोपक्रममाहभव्येषु सर्वेषु निषेदि वत्सु, तनिष्ठपापेषु विषेदिवत्सु / वक्त्राम्बुजं देशनयाऽचलोऽपि, संयोजयामास मुनिस्तथाहि // 186 // सर्वेषु भव्येषु भव्यलोकेषु निषेदिवत्सु उपविष्टेषु सत्सु तन्निष्ठेषु भव्यनिष्ठेषु पापेषु विषेदिवत्सु मुनिसामीप्याद्विलीनप्रायेषु सत्सु अचलः मुनिरपि देशनयोपदेशवाचा वक्त्रं मुखमम्बुजं कमलमिव, तत् संयोजयामास व्याख्यातुमारब्धवानित्यर्थः / तथापीति व्याख्याननिर्देशोपक्रमे // 18 // બધા બેઠાં છતાં અને તેના બધા પાપ અચલના પ્રભાવથી નાશ પામે છતે અચલ મુનિ પણ દેશના આપવા લાગ્યા. 186 मत्ताङ्गनापाङ्गविलासलोलं, रूपं वयश्चारु धनं तथायुः।। भव्या ! भवद्भिः परिभाव्य धर्मे, कार्यः प्रमादो न मनागपीह // 18 // Page #69 -------------------------------------------------------------------------- ________________ 58 ] श्रीशान्तिनाथमहाकाम्ये भव्याः! इह संसारे चारु मनोहरं रूपं सौन्दर्य वयः यौवनाद्यवस्थाम् धनं तथा आयुः मताङ्गनायाः अपाङ्गस्य (नेत्रान्तस्य) कटाक्षस्य विलासः अपाङ्गो नेत्रयोरन्तौ तयोविलासः विभ्रमः इव लोलं चञ्चलं परिभाव्य विचार्य भवद्भिः, धर्मे धर्मानुपाने मना गोष दपि प्रमादोऽनधानता न कायः // 187 // હે ભવ્યો ! તમે બધાને આ સંસારમાં ઉત્તમ રૂપ, વય, ધન ને આયુને મદમસ્ત સ્ત્રીના કટાક્ષના વિલાસની જેમ ચંચલ વિચારીને ધર્મને વિષે સહેજ પણ પ્રમાદ કર જોઈએ નહિ. ll187 संजाततोषोऽशनिघोषकोऽथ, नत्वा मुनि विज्ञपयोम्बभूव / विद्यां गृणन् भ्रामरिकी स्वपुर्याः, श्रीमज्जयन्तान्तिक एकदागाम् // 18 // अथ देशान्तरम्, संजाततोषः हृष्टः अशनिघोषकः नत्वा, मुनिम् विज्ञपयाम्बभूव निवेदया- / मास निवेदनमेवाह--एकदा, भ्रामरिकी प्रतारिणों विद्या गृगन्मुखान्तरे, स्वपुर्याः श्रामज्जयन्तस्य / अन्तिके आगामागमम् // 188 / / પછી પ્રસન્ન થયેલા અશનિષ મુનિને નમીને જણાવ્યું કે હું એક સમયે બ્રામરિકી વિદ્યાને ભણતા (સાધવાને ઈચ્છતા) પોતાના નગરથી શ્રીમાન જયન્ત પાસે ગયા હતા. 188 सप्तत्रियामाविहितोपवास-स्तां साधयित्वा विनिवर्तमानः / ज्योतिर्वने वीक्ष्य सतीवतंसा-मेतामहं प्रीतमना बभूव // 189 / / सप्तसु त्रियामासु रात्रिषु विहिताः कृताः उपवासाः येन स तादृशः, विहितसप्तोपवासः, ता भ्रामरिकों विद्या सप्तरात्रं सावयित्वा विनिवर्तमानः प्रत्यागच्छन् ज्योतिवने, सतोषु अवतंसरूपामेतां सुताराम् “वतंसोऽप्यवतंसे स्यात्" इति हैमः / वीक्ष्यावलोक्य, अहं प्रतिमनाः प्रसन्नमना बभूवाभूवम् // 18 // ત્યાં સાત રાત ઉપવાસ કરીને તે વિવાને સાધીને ત્યાંથી ફરતા તિર્વનમાં સતીશિરોમણી આ ' સુતારાને જોઇને અત્યન્ત ખુશ થયો હતો. 189 तस्मादपाहारि मयेयमार्य ! क्रूरेण चित्तेन न तु प्रतीक्ष्य / अस्यां मम प्रेमनिवन्धनं य-तत्वं समाख्याहि विशेषतत्त्वम् // 190 // आर्य ! पूज्य ! इयं सुतारा, तस्मात् प्रीतेः कारणात् करेण निर्दयेन चित्तेन करणेन मया कर्ता, अपाहारि हता, न तु नैव प्रतीक्ष्य विचार्य, अस्यां सुतारायां मम प्रेम्णः निबन्धनं कारणं यद् विशेषतत्त्वं तत्तत्त्वं त्वम् आख्याहि कथय, नद्यकस्मात् कार्यमिति भावः // 190 // હે આર્ય, તે કારણથી જ ક્રૂર મનથી કંઈપણ વિચાર્યા વગર મેં આ સુતારાનું હરણ કર્યું હતું. તે આ સુતારાના વિષે મારા પ્રેમનું કારણ શું વિશેષ તત્વ હતું આપ તેમને કહો. 19 Page #70 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वर रचितवृत्तिसहिते पञ्चमः सर्गः। . [ 59 मास / कपिल विझप्तमात्रोऽथ मुनिर्बभाण, श्रीषेणभूपादिकवृत्तमेवम् / निष्ठापयामास भवं भ्रमित्वा, दुष्कर्मजातं कपिलोऽपि तादृक् // 19 // अथानन्तरम् , एवं पूर्वोक्तप्रकारेण विज्ञापनानन्तरमेव, न तु विलम्ब्य, तस्य केवलित्वेन सकलज्ञत्वादिति भावः। मनिरचल: श्रीषेणभपादिकस्य वृत्तं वृत्तान्तं बभाण कथयामास अपि, तादृक् दुष्कर्मणः जातं समूहं भवं भ्रमित्वा निष्ठापयामास क्षपयामास // 161 / / પછી મુનિએ તે પૂછતાંની સાથે જ શ્રીષેણ રાજા વિગેરેના પૂર્વ સમાચાર કહી સંભળાવ્યા, આમ તે કપિલે સંસારમાં ભમીને પોતાનાં દુષ્કર્મ સમૂહનો અન્ત આણ્યો. ૧૯પા , ___ अथानन्तरपूर्वभवकथामाहभीतेः पदव्यामपि भूतरत्ना-टव्यां महाश्वापदसंश्रयायाम् / / एरावतीद्वीपवतीतटान्ते, जज्ञे जटी कौशिकनामधेयः // 192 // महतां श्वापदादीनां व्याघ्रादीनां हिंस्रजन्तूनां संश्रयः निवासः यत्र तादृश्याम् अत एव भीते: भयस्य पदव्यां स्थानेऽपि भतरत्नेत्यभिधायां महाटव्याम ऐरावत्याः तदाख्यायाः द्वीपवत्याः नद्याः "द्वीपवती स्रवन्ती निम्नगापगा" इत्यमरः / तटस्य अन्ते समीपे कौशिकनामधेयः जटी जज्ञे जातः // 192 / / મહાન હિંસ્ત્ર પશુને આશ્રય ને ભયનું સ્થાન એવા ભૂતરત્ન વનમાં ઐરાવતી નદીના કાંઠે કૌશિક નામનો જટી થયો. ૧૯રા तद्वन्लभाऽभूत् पवनादिवेगा, धर्मक्रियायाः सहकृत्वरी या / सूनुस्तदीयः कपिलस्य जीवः, कर्मे रितोऽजायत धर्मिलाख्यः // 193 / / तस्य कौशिकस्य वल्लभा पत्नी पवनादिवेगा पवनवेगा नाम्नी अभूत् / या पवनवेगा धर्मक्रियायाः सहकृत्वरीं सहकारिणी आसीत् / तदीयः कौशिकस्य सूनुः कर्मणा ईरितः प्रेरितः कपिलस्य जीवः धर्मिलाख्यः अजायत // 193 / / ધર્મ કાર્ય માં સાન આપવા વાળી એવી પવનવેગા નામે પત્ની હતી. કર્મથી પ્રેરાયેલો કપિલજીવ તે બન્નેને ધમિલ નામે પુત્ર થયું. 1935 उत्क्रान्तवाल्यः स्वपितुस्तपस्यां, लात्वा स्वयं बालतपः स तेपे / बिभ्रजटा मूनि घनाः पिशङ्गी-भतिं प्रभूतां च गृहीतवन्कः // 194 / / उत्क्रान्तं व्यतीतं बाल्यं यस्य स तादृशः प्राप्तयौवनः स धर्मिलः स्वपितुः सकाशात्तपस्यां तापसदीक्षा लात्वा गृहीत्वा, मूनि मस्तके घनाः अविरलाः पिशङ्गीः पिङ्गलाः जटाः "पिङ्गलः श्यावः पिशङ्गः" इति हैमः / प्रभूतामधिकां भूतिं भस्म च बिभ्रत, गृहीतं वल्कं वल्कलं येन स तादृशः Page #71 -------------------------------------------------------------------------- ________________ भीशान्तिनाथमहाकाव्ये त्वग्वसनः सन् स्वयं बालतपः अज्ञानतपस्तेपे कृतवान् / त्वचि छल्लोचोचं वल्कञ्च वल्कलम् इति हैमः // 194 / / તે કપિલ બાલ્યાવસ્થા વીત્યા છતાં પોતાના પિતાની જેમ વહકલને પહેરતે ને મસ્તક ઉપર સઘન એવી પીળી જટાને તથા ઘણી જ ભસ્મને ધારણ કરતે પિતાથી વ્રત લઈ પોતે બાબત પ કરવા લાગ્યો. 194 ग्रीष्मे चतुर्णा ज्वलतां समिद्भिः, सप्तार्चिषां मध्यगतः स म्ढः / मध्ये चतुर्णां हरिदीश्वराणां, शक्रः स्वतेजोभिरिवावभासे // 195 / / स मूढः मन्दबुद्धिः ग्रीष्म ऋतौ समिद्भिरेधोभिः ज्वलतां चतुर्णां चतुर्दिक्षु स्थितानां सप्तार्चिषामग्नीनां मध्यगतः पञ्चाग्नितपश्चरन् , स्वतेजोभिः, चतुणां हरितां दिशामीश्वराणां दिक्पालाना मध्ये शक इन्द्र इव आबभासे रेजे // 115| - ગ્રીષ્મઋતુમાં (ચારે દિશામાં) કાઠને ચારે બાજુ અગ્નિ સળગતો છતાં તેની વચ્ચે રહેલે તે મૂર્ખ ચાર દિફપતિ દેવોની વચ્ચે ઇન્દ્રની જેમ પોતાના તેજથી પ્રકાશતો હતે. 195aa धाराभिरासारनिपातिनीभिरीणि वर्षासमये स सेहे / जाज्वल्यमान-ज्वलनोपताप-सन्तापितो वा किमसौ तपस्वी // 196 / / स धर्मिला वर्षासमये प्रावृषि "धारासम्पात आसार" इत्यमरोक्तः आसारेण धारासम्पातेन निपतन्तीत्येवंशीलाः आसारनिपातिन्यस्ताभिः अविरलमुसलप्रमाणाभिः मेघधाराभिः पतन्ति वारीणि जलानि सेहे। तत्रोत्प्रेक्षते-जाज्वल्यमानस्य ज्वलनस्याग्नेरुपतापेनोष्मणा सन्तापितः असौत धर्मिल: किम् ? निदाघसन्तप्तस्य हि जलसहनं युज्यत एवेति भावः। नहि वर्षासहनं व्रतं किन्तु पूर्वप्राप्ततापनिवारणार्थमेव तदिति कटाक्ष्यते // 196 / / શું તે તપસ્વી ભડકે બળતા અગ્નિના તાપથી પીડાતો હતો માટે વર્ષાઋતુમાં ધેધમાર વરસતા પાણીને સહતો હતો ? 19 अन्तर्गतेनेव निपीड्यमानो, जाडयेन जाड्य सहते स्म शीते / नो रल्लक नापि स वल्कलानि, वासः प्रतीयेष न वेषामात्रम् // 197 // अन्तर्गतेन हृद्गतेन जाड्येन जडतया मन्दबुद्धिमत्तया निपीड्यमानः इव स धर्मिलः शीते हिमतौ जाड्यं शैत्यं सहते स्म / यथान्तर्गतजडतया निपीड्यमानस्तथा बाह्येनापि बालतपसा इति महाजडः / स इति कटाक्ष्यते / जैननये तादृशतपोनिषेधादिति भावः / ननु यदि कम्बलादि भवेत्तर्हि कुतः शीतपीडेति चेत्तत्राह-नो रल्लक, “समौ रल्लककम्बलौ" इत्यमरः / न कम्बलं, न वल्कलानि वृक्षत्वचः, न वासः कार्पासं वा प्रतीयेष दधौ, किन्तु वेषमात्रं तापसवेषमात्रं प्रतीयेषेति // 197 / / તે શિયાળામાં પિતાનામાં રહેલી જડતાથી પીડાતે જાણે ઇડને સહતે હતો. તેણે કમ્બલ વહકલ વસ્ત્ર Page #72 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [61 કે વેષમાત્રની અપેક્ષા રાખી નહિ. 197aa निर्मापयामास तडागवापी-कूपानगाधान् स पृषैकबुद्धथा / नाबुद्ध चैकत्र जलस्य बिन्दौ, जीवा अनेके निवसन्ति चेति // 198 // स धर्मिलः वृषे धर्म एका असाधारणा, यद्वा वृषस्य धर्मस्यैवैकस्य, न तु कीर्त्यादेः बुद्धिः, तया, अगाधान् अतलस्पर्शान् तडागवापीकूपान् निर्मापयामास / एकत्र च जलस्य बिन्दौ अनेके जीवा निवसन्तीति न अबुद्ध ज्ञातवान् एवं च तड़ागादिकर्माज्ञानविलसितमेवेति // 198 / / જેણે ધર્મ માત્રની બુદ્ધિથી અગાધ એવા તળાવ, વાવ, કૂવા વિગેરેનું નિર્માણ કરાવ્યું, પણ જળના એક બિંદુમાં અનેક જીવો રહે છે તે વાત જાણી શકાયો નહિ. 198 सम्पूरयामास स पादपाना-मावापचक्रं स्वयमेव क्लप्तम् / आनीय चानीय शिला विशाला, अद्भिः स्फुरत्पूतरकाभिरेव // 199 / / स धर्मिल: विशालाः शिलाः पाषाणान् आनीयानीय च पुनःपुनरानीय क्लुप्तं निर्मितं पाद. नां वृक्षाणाम् अचिररोपितानामावापः आलवालं चक्रमिव वतुलत्वाच्चक्रं यद्वा आवापानामालवालानां चक्रं वृन्दं "स्यादालवालमावालमावापः” इति / "वृन्दं चक्र-कदम्बके” इति च हैमः स्फुरन्तः स्पष्टं लक्ष्यमाणाः तच्चरन्तः पूतरकाः क्षुद्रजीवाः यासु तादृशीभिरद्भिः जलैरेव सम्पूरयामास / जीवदयायाः सूक्ष्मज्ञानाभावादिति भावः // 166 / / તે પોતે જ વિશાળ શિલાઓ લાવી લાવીને બનાવેલી વૃક્ષોની કયારીઓને ચાલતા પોરા નામના 941 5.9 // 5 / ५२ते तl. 186 / निष्पीड्य निष्पीड्य स इङ्गदीनां, बाढं फलान्येव पचेलिमानि / आदाय तैलानि निशागमेऽसौ, धर्मप्रदीपान्विदधेऽतिमुग्धः // 20 // अति-अत्यन्तं मुग्धः मूढः असौ धर्मिलः बाढं भृशं पचेलिमानि स्वयमेव पक्वानि "इङ्गदी तापसतरुः" इत्यमरोक्तेः / इङ्गदीनां तापसतरूणां फलान्येव निष्पोड्य तेलान्यादाय निशागमे प्रदोषे धर्माय प्रदीपान् विदधे चकार / / 200 // . અત્યન્ત મૂર્ખ એ તે પુત્ર જીવ વનસ્પતિના પાડેલાં ઘણા ફળોને પીલી પીલીને તેલ કાઢી સભાસમયે ધર્મ માટે દી કરતા હતા. ર ૦૦ના सम्पूर्य सम्पूर्य जलैरजस्रं, वृक्षस्य शाखासु शरावमालाम् / रज्ज्वा निवथैव बबन्ध पक्षि-वातस्य पानाय निदाघकाले // 201 // _ निदाघस्य प्रीष्मस्य काले ऋतौ, पक्षिणां वातस्य समूहस्य पानाय जलैः अजस्रं सन्ततं सम्पूर्य सम्पूर्य रज्वा निबध्य बद्धवा यथा मा पतदिति भावः, वृक्षस्य शाखासु शरावाणां वद्वमानानां मृत्पात्रविशेषाणां मालां श्रेणी बबन्ध / वर्द्धमानः शरावः' इति हैमः // 201 // Page #73 -------------------------------------------------------------------------- ________________ 62 ] श्रो शान्तिनाथमहाकाव्ये તે ઉનાળાના સમયે પક્ષીઓના પીવા માટે ઢાંકણુઓને દેરડીથી બાંધી તેમાં સંપૂર્ણ પાણી ભરીને વૃક્ષની ડાળમાં બાંધીને લટકાવતે હતો. ર૦૧ विभ्रम्य विभ्रम्य पुरीगृहेषु, भिक्षां गृहीत्वा स वनं समेत्य / विश्राण्य काकादिविहङ्गमेभ्यो, भुङ्क स्म तच्छेषमशेषकृत्य // 202 // स धर्मिलः पुर्या गृहेषु विभ्रम्य विभ्रम्य भ्रान्त्वा भ्रान्त्वा वीप्सायां द्विरुक्तिः / भिमां गृहीत्वा, वनं समेत्य काकादिभ्यो विहङ्गमेभ्यः परिभ्यः विश्राण्य दत्त्वा, तेभ्यः शेषमवशिष्टम् , अशेष समाप्तं कृत्यं क्रियान्तरं यस्य स तादृशः कृतकृत्यः सन् भुङ्क्ते स्म // 202 // તે નગરમાં, ઘરોમાં ભમી ભમીને ભિક્ષા લઈને વનમાં આવી કાગડા વિગેરે પક્ષિઓને આપી તેના બચેલા અનને પોતે બધાં કામ કરી ખાતે હતા. રજા वस्त्रेण पूतं सलिलं पिबेच्चे--त्येतादृशीं स श्रुतिमप्यजानन् / आपूरितैर्वारिभरेण कुम्भैः. कुत्र प्रपां वर्त्मनि नो चकार ? // 203 // वस्त्रेण पूतं गालितं सलिलं जलं पिबेच्चेत्येतादृशों श्रुतिं वेदमप्यजानन् यदि हि ज्ञायेत, कथं नामापूतजलेन प्रपां कुर्वीतेति भावः / स धर्मिलः, कुत्र कस्मिन् वमनि मार्गे, वारिभरेण आपूरितैः भृतैः कुम्भैः घटैः प्रपां पानीयशाला न चकार ? अपि तु सर्वत्र चकारेत्यर्थः // 203 // તે વથી પવિત્ર કરેલે-વસથી ગાળેલ' જળ પીવું જોઈએ. એવા શાસ્ત્રને પણ નહોતે સમજતે. માટે જ પાણીથી ભરેલા ઘડાઓથી કયા માર્ગમાં એણે પરબ કરી ન હતી? એક નહીં સર્વ જગ્યાએ પરબો કરી હતી. 203 स त्रिः परीय प्रणनाम धात्री, सङ्कल्पयन् शक्तिमनन्तरूपाम् / धेनुं तथैव प्रतिपत्तिपूर्व, दुर्वाङ्करास्वादकृतप्रतीतिम् // 204 // स धर्मिलः अनन्तरूपां बहुरूपधारिणी. शक्ति शक्तिरूपा देवीस्वरूपां संकल्पयन् ध्यायन , धात्री पृथिवीम्, त्रिः त्रिवारम् , परीय प्रदक्षिणीकृत्य प्रणनाम, तथैव प्रतिपत्तिः विश्वासः तत्पूर्व दुर्वाङ्करस्यास्वादे भक्षणे कृता कृतार्था प्रतीतिः ज्ञानं यस्यास्ताम् तादृशीम् तृणभक्षणमात्रज्ञानां जडां धेनुं गाम् , त्रिः परीय प्रणनामेति सम्बध्यते // 204 / / તે પૃથ્વીને અનંત રૂપવાળી શક્તિ માનીને ત્રણવાર પ્રદક્ષિણા કરી પ્રણામ કરતો હતો. તેમ જ ઘાસ ખાવા માત્રનું જેને જ્ઞાન છે એવી ગાયને આદર ભક્તિપૂર્વક (ત્રણ પ્રદક્ષિણા કરી) પ્રણામ કરતા હતા. ર૦૪ शाखासमाक्रान्तनभोविभागं, छायां प्रकुर्वन्तमिलातलेऽपि / सान्द्रदैलैर्विस्तृतिभावमेते-दृष्ट्वा वटहूँ स भृशं ननाम // 205 // Page #74 -------------------------------------------------------------------------- ________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 63 स धर्मिल: शाखाभिः समाक्रान्तः व्यापितः नभस आकाशस्य विभागः प्रदेशः येन तं तादृशं महाशाखम् , विस्तृतिभावम् अतिमहत्वमेतैः प्राप्तैः सान्द्रः अविरले दलैः पत्रैः इलातले पृथिवीतलेऽपि छायामनातपं प्रकुर्वन्तं वद्रु वटाख्यवृक्षं दृष्ट्वा भृशं प्रणनाम // 206 / / તે આકાશમાં પહોંચેલાં શાખાઓ વાળા સધન પાંદડાઓથી ભરપૂર પૃથ્વી ઉપર છાયા કરતા એવા વિશાળ વડના ઝાડને ને વારંવાર નમન કરતો હતો. 20 પાાં अथोपसंहरति-- इत्यादि सावद्यममुष्य कर्म, सचिन्वतो धर्मधिया जड़स्य / भूयान् व्यतीयायतमामनेहा, हा ! कष्टमज्ञानमपास्य किं वा // 206 // इत्यादि पूर्वोक्तं सावधं पापकारि कर्म पूर्वोक्ततत्तत्कर्मणाम् जीवघातकतया जडपूजनादेश्च अज्ञानविलासत्वेन जाड्यप्रवर्धकतया सावद्यता आगमे प्रतिपादितेति भावः / धर्मस्य धिया बुद्ध था संचिन्वतः अर्जयतः, अमुष्य जडस्य धर्मिलस्य भूयान् अतिप्रभूतः अनेहा काल:, व्यतोयायतमाम् व्यतीतः / हा इति खेदे, अज्ञानमपास्य त्यक्त्वा, किं वा कष्टम् ? न किमपोत्यर्थः। अज्ञानादेवैतादृशाग्निसंतापादिकष्टसहनं तस्य, शाने सति तु सात्रद्यत्वात्तत्त्यज्येतैवेति / अज्ञानमेव सर्वाधिक कष्टमिति तेन जडेन न ज्ञातमिति भावः / / 206|| આમ ધર્મ બુદ્ધિથી આવા સાવદ્ય કર્મોનું ઉપાર્જન કરતા આ મૂર્ખના ઘણા દિવસો પસાર થયા હા અજ્ઞાન સિવાય બીજું કષ્ટ શું છે. ર૦૬ सोऽन्येद्यरालोक्य नभोऽन्तराले, विद्याधरं यान्तमतुल्यरूपम् / चक्रे निदानं मनसेत्यबुद्धि-भूयासमीक् तपसाऽमुनाऽपि // 207 // अन्येधुः एकदा नभसः आकाशस्यान्तराले मध्ये अतुल्यरूपम् अनुपमं रूपं सौन्दर्य यस्य तं तादृशं विद्याधरं यान्तं गच्छन्तमालोक्य, अबुद्धिः अज्ञः सः, ज्ञानी तु मुक्तिमेवेहते इति भावः / धर्मिलः अमुना अनुष्ठीयमानेन तपसा ईगपि ईदृश एवं भूयासं भवेयमिति मनसा निदानं संकल्पं चक्रे // 207 // તે મુખે એક દિવસે આકાશમાં અપ્રતિમ સૌંદર્ય વાળા વિદ્યાધરને જાતા જોઈ આમ નિયાણું કર્યું કે આ તપથી હું પણ આવો થાઉં. ૨૦૭ળા मृत्वा स स विद्याधरसार्वभौम-स्येन्द्राशनेरिन्द्रपराक्रमस्य / देव्याऽऽसुरीकुक्षि भवस्त्वमासी-चश्चानगर्यां नगराजसारः // 208 // स धर्मिलः मृत्वा चश्चानगर्याम् इन्द्र इव पराक्रमो यस्य तस्य, विद्याधराणां सार्वभौमस्य चक्रवर्तिनः इन्द्रासनेः तन्नाम्नः सम्राजो देव्यः पट्टमहिष्याः आसुर्यास्तदाख्यायाः कुक्षेरुदराद्भवो जन्म यस्य स तादृशः, नगराजः पर्वतेन्द्र इव सारो बलं यस्य स तादृशः, त्वमासोरभवः // 208 / / Page #75 -------------------------------------------------------------------------- ________________ 64 ] श्रीशान्तिनाथमहाकाव्ये તે મરીને ચંપાનગરીમાં સમાન પરાક્રમી વિદ્યાધરેદ્ર ઈન્દ્રાશનિનો દેવી આસુરીને ગર્ભજ પર્વતરાજ જે બળશાળી એવો તું થશે. 208 अथोपसंहरतिप्राग्जन्मसम्बन्धवशात्ततोऽस्यां, स्नेहस्तवाभूदवलोकितायाम् / श्रुत्वेति संवेगतरङ्गितास्ते. सभ्या बभूवुः सुकृतोपलभ्याः // 209 / / ततः तस्मात् प्राग्जन्मनि यः सम्बन्धस्तद्वशात् अवलोकितायां दृष्टायामस्यां सुतारायां तव स्नेहः अभूत् / इतीत्थं श्रुत्वा ते सभ्याः तत्सभास्थाः श्रीविजयादयः सुकृतमुपलभ्यं येषां ते तादृशाः पुण्यवन्तः, संवेगेन वैराग्येण तरङ्गिता प्रबुद्वमानसा बभूवुः // 209 / / તેથી પૂર્વજન્મના સંબંધને લીધે તને સુતારને જોતાંવેંત જ પ્રમાદ થયો હતો, આ સાંભળી પુણ્યશાળી એવા સભ સદે વૈરાગ્યથી પૂર્ણ મનવાળા થઈ ગયા. ૨૦લા भव्योऽहमाहोस्विदभव्यरूप, इत्युक्त एवामिततेजसाऽपि / संवित्तिगङ्गातटिनीतुषार-क्षोणीधरो राममुनिर्वभाषे // 210 // अमिततेजसाऽपि, अहममिततेजाः भव्यः, आहोस्विदथवा अभव्यरूपः अभव्यात्मेतीत्थमुक्तः पृष्ट एव, संवित्तिः ज्ञानमेव गङ्गा तन्नाम्नी तटिनी नदी तस्याः तुषारस्य हिमस्य क्षोणीधरः पर्वतः हिमाचलः श्रुतज्ञानगङ्गाप्रवृत्तौ हिमाचलोपमः राममुनिरचलनामा बलदेवमुनिर्बभाषे ऊचे // 210 / / (પછી, અમિતતેજ વડે હું ભવ્ય છું કે અભવ્ય ? એમ પૂછાયેલા જ્ઞાનરૂપી ગંગા નદીના હિમાલય સમાન બળભદ્ર અચલ મુનિએ ઉત્તર આપ્યો કે–૨૧૦: अथ तदुक्तिमेवाहअस्माद्भवान्नवम एव भवे भवाना-मुच्छेद कोऽत्र भरते भवितासि भव्यः / त्वं पञ्चमोऽनुपमविक्रमधामचक्री, श्रीशान्तिनाथ इति षोडश एव चाहन् // 211 // भव्यस्त्वमस्माद्वर्त्तमानाद्भवात् जन्मनः नवमे भवे एव / अत्र भरते, भवानाम जन्मनाम उच्छेदकः विलयकारी संसारान्तकृत् पञ्चमः अनुपमस्यासाधारणस्य विक्रमस्य धामास्पदं चासौ चक्री च स तादृशः पञ्चमचक्रवर्ती भविता असि / श्रीशान्तिनाथ इति षोडशः, अहन् तीर्थकरश्च, भविता. सीति सम्बध्यते ( वसन्ततिलकावृत्तम् ) // 21 // તમે ભવ્ય છે. (અને) આ ભારતમાં આ ભવથી નવમા ભ ભોને ઉચ્છેદ કરનાર શ્રી શાંતિનાથ નામે અનુપમ પરાક્રમ ને તેજવાળા પાંચમા ચક્રવતી તથા સોળમા તીર્થંકર થશે. ર૧ एष श्रीविजयस्तदादिमतमश्चक्रायुधो नन्दनः सम्भावी भवतस्तथा गणधरोऽप्येषोऽपि विश्वार्चितः / Page #76 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [65 त्रपृष्ठामिततेजसौ नरपती नत्वा ततस्तौ मुनि, . धर्म द्वादशधा बुधावभजतां सुश्रावकाणां स्वयम् // 212 // तदा तस्मिन् समये, अन्तिमभवे एष श्रीविजयः, भवतोऽमिततेजसः पञ्चमचक्रवर्तिभवे बादिमतमः प्रथमः चक्रायुधः इत्याख्यः नन्दनः पुत्रः, सम्भावी भविष्यति, एषोऽपि एष एव, विश्वस्मिन् अचिंतः पूजितः, गणधरः अपि, संभावीति सम्बध्यते / ततस्तदनन्तरम् बुधौ सुझौ तौ द्वौ पृष्ठः श्रीविजयश्चामिततेजाश्च तौ नरपती राजानौ, मुनि नत्वा सुश्रावकाणां द्वादशधा धर्म स्वयमभजताम् सेवेते स्म // 212 / આ શ્રીવિજય તે શાંતિનાથના ચક્રાયુધ નામે યેષ્ઠ પુત્ર થશે. તથા શાંતિ જિનના વિશ્વપૂજ્ય એવા ગણધર પણ આ જ થશે. ત્યાર પછી ત્રિપૃષ્ઠને પુત્ર શ્રીવિજય અને અમિતતેજ બન્ને રાજા મુનિને નમીને પોતે જ સુશ્રાવકના બાર વ્રત રૂપી ધર્મનું સેવન કરવા લાગ્યા. 212 विद्याभृतां परिवृढोऽशनिघोषकोऽश्व ___घोषाभिधं तनयमङ्कगतं विधाय / भूमीमुजोरपि तयोः स्वयमादिताऽसौ, दीक्षां बलाचलमुनेः सविधे विधिज्ञः // 213 // विद्याभृतां विद्याधराणां परिवृढोऽधिपः असौ विधिज्ञः भवनिस्तारिक्रियाज्ञाता अशनिघोषकः अश्वघोषाभिधं तनयं पुत्रं तयोः भूमीभुजोः श्रीविजयामिततेजसोः स्वयम् अङ्कगतं विधाय कोडे कृत्वा, बलाचलमुनेः अचलनाम्नो बलदेवस्य सविधे. समीपे, दीक्षा पञ्चमहाव्रतम् आदित स्वीकृतवान् // 213 // વિદ્યાધરોના સ્વામી અને વિધિના જાણકાર અશનિધો. અશ્વઘોષ નામના પોતાના પુત્રને તે બન્ને રાજાના ખેળામાં મૂકી પોતે બલભદ્ર અચલ મુનિ પાસે દીક્ષા લીધી. 213 मातापि श्रीविजयनृपतेः सा स्वयंभाभिधाना, मेजे दीक्षा बलमुनिपतेः सन्निधाने विरक्ता। युक्तं चान्ते वयसि विदुषी कापि सीमन्तिनीनां, कुर्यादेवं भवपरिभवं मेनुमुज्जागरूका // 214 // . श्रीविजयनृपतेः माता सा स्वयंभाभिधाना स्वयंप्रभेतिनाम्नी विरक्ता सती बलमुनिपतेः अचलाख्यबलदेवमुनेः सन्निधाने समीपे दीक्षां भेजे जग्राह / युक्तं च एतत् , कुत इत्याह-सीमन्तिनीनां नारीणां कापि पुण्यशालिनी विदुषी ज्ञानवती, भवस्य परिभवं कष्टं भेत्तम्, उज्जागरूका सावधाना अन्ते वयसि अवस्थायाम् एवं कुर्यादिति // 214 // શ્રીવિજયરાજાની સ્વયંપ્રભા નામની માતાએ પણ વિરક્ત થઈને બલભદ્ર અચલ મુનિ પાસે વ્રતને Page #77 -------------------------------------------------------------------------- ________________ श्री शान्तिनावमहाकाये અંગીકાર કર્યો તે ઉચિત જ છે. સ્ત્રીઓમાં કેઇક જ બુદ્ધિમતી છેલ્લી વયે ભવના દુઓને ભેદવાને માટે સાવધાન થઈ આમ કરી શકે? ર૧પ अथ श्रीविजयादीनां ततो गमनमाहसेवित्वा बलभद्रसाधुचरणाम्भोजद्वयं चालिवत , पीत्वा वाग्मकरन्दविन्दुपटलीमाकण्ठमाप्यायिताः / स्थानं श्रीविजयादयो ययुरथो स्वं स्वं गुरूणां गुणान् , पीयूषांशुमयूखविभ्रमकरान् संवर्णयन्तो मुहुः // 215 // अथो अनन्तरम्, बलभद्रसाधुचरणाम्भोजद्वयम्, अलिवत् भ्रमरवत् "द्विरेफ-पुष्पलिड्-भृतषटपाद-भ्रमरालयः" इत्यमरः / सेवित्वोपास्य, तस्य वागेव मकरन्दः पुष्परसः तस्य बिन्दूनाम् "मकरन्दः पुष्परसः परागः" इत्यमरः / पटली समूहस्ताम् , आकण्ठं पर्याप्तं पीत्वा सादरं श्रुत्वा, आप्यायिताः हृष्टहृदयाश्च सन्तः, श्रीविजयादयः गुरूणामचलमुनीनाम् , पीयूषांशुश्चन्द्रस्तस्य मयूखस्य मरीचेः विभ्रम भ्रान्ति कुर्वन्तीति तान् तादृशान् चन्द्रकिरणवदवदातान् गुणान् मुहुः वारंवार संवर्णयन्तः कथयन्तः स्वं स्वं स्थानं ययुः जम्मुः (शार्दूलाविक्रीड़ितम् ) // 215 / / પછી વાણીરૂપી મકરંદના બિન્દુ સમૂહને પીને કંઇ સુધી તૃપ્ત થયેલા શ્રીવિજય વિગેરે રાજાએ બલભદ્ર અચલ મુનિનાં બન્ને ચરણ કમલેને ભ્રમરની જેમ સેવી ચંદ્રમાના કિરણોના જમ ઉપજાવનારા ચંદ્ર જેવા નિમલ એવા ગુરુનાં ગુણોનું વારંવાર વર્ણન કરતાં પિતાપિતાને સ્થાને ગયા. ર૧પ कल्याणाप्तिनिबन्धनं विदधतौ धर्म त्रिवर्गोत्तरं, __ तद्द्वारापरयोर्द्वयोरपि फलं तौ प्रापिवांसौ मुदा / पीयूषद्यतिमण्डलीमयमहो ! भूमण्डलाखण्डली, कश्चित्कोलमपि व्यतीयतुरधिप्रौढप्रतापोदयौ // 216 // प्रतापः उदयोऽभ्युदयश्च प्रतापोदयौ अध्यधिक प्रौढौ प्रतापोदयौ ययोस्तो, यद्वा अधिप्रौढस्य अधिकप्रतिभाशालिनः 'प्रौढस्तु प्रगल्भः प्रतिभान्वितः' इति हैमः / प्रतापस्योदयो ययोस्तौ तादृशौ / अध्यधिक प्रौढौ ऊर्जितौ प्रतापः उदयोऽभ्युन्नतिश्च ययोस्तौ तादृशौ भूमण्डले आखण्डलाविन्द्राविव तो, तो श्रीविजयामिततेजसौ, कल्याणस्याप्तेः प्राप्तः निबन्धनं कारणं त्रिवर्गेषु धर्मार्थकामेषूत्तरं प्रधानं धर्म मुदा हृष्टचेतसा विदधतौ कुर्वन्तौ तद्द्वारा धर्मद्वारा अपरयोर्द्वयोरर्थकामयोरपि फलं प्रापिवांसौ प्राप्तवन्तौ तौ पीयूषद्युतिश्चन्द्रस्तन्मण्डलीमयं सुधारसमयं कंचित्कालं व्यतीयतुश्च / / 216 / / અહે અત્યન્ત પ્રૌઢ પ્રતા૫ અને આબાદીથી યુક્ત એવા તે બને પૃથ્વીના ઈકો (શ્રીવિજય ને અમિતતેજ) હપૂર્વક ત્રિવર્ગ અર્થ-કામ-મેક્ષના સાધનાર ને કલ્યાણની પ્રાપ્તિનું કારણ એવા ચંદ્રના કિરણેને સમહ સમાન નિર્મળ મને કરતા તે દ્વારા અને કામના ફળ મેળવતા કેટલાક કાળ વિતાવ્યો. 216 Page #78 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीधररचितवृत्तिसहिते पञ्चमः सर्गः। अर्हच्चैत्यसमीपपोषधगृहे श्रित्वान्यदा पौषधं, दुष्कर्मामयभेदनौषधमसौ विद्याधराणां पुरः / योवद्धपतिरकीर्तितनयो व्याख्याति धर्म स्फुटं, तावच्चैत्यनिनंसुचारणमुनिद्वन्द्वं समाजग्यिवत् // 217 // अन्यदा, अर्हतः चैत्यस्य समीपे पौषधगृहे पौषधशालायाम् दुष्कर्म एव आमयो रोगः 'रोगव्याधिगदामयाः' इत्यमरः / तस्य भेदनं भेदकमौषधमौषधरूपं पौषधं तदाख्यव्रतं श्रित्वा गृहीत्वा विद्याधराणां पुरोऽग्रे, भूपतिः अर्ककीर्तितनयः अमिततेजाः, स्फुटं धर्म यावद्वथाख्याति, तावत् चैत्यस्य निनंसु नन्तुमिच्छु, चारणमुन्योः द्वन्द्वं युगलं समाजग्मिवत् आजगाम // 217 / / એક સમયે તે રાજા અકકીર્તિને પુત્ર અમિતતેજ જિનચૈત્યની પાસેના પૌષધગ્રહમાં દુષ્કર્મરૂપી રોગનો નાશ કરવામાં ઓસડ સમાન પૌષધ લઈને વિદ્યાધરોની આગળ જેટલામાં સ્પષ્ટ રીતે ધર્મનું વ્યાખ્યાન કરવા લાગ્યો. તેટલામાં રમૈત્યને વંદન કરવાની ઇચ્છાથી બે ચારણ મુનિએ આવી પહોંચ્યા. ૨૧ળા अभ्युत्थाय नृपः कृताञ्जलिपुटो हृष्टस्तदालोकनात् , तो वृन्दारकवन्दवन्दितपदाम्भोजाववन्दिष्ट सः / विश्राण्यान्वयिधर्मलाभवचनं ज्येष्ठस्तयोरादिशद् , धर्म शर्मनिदानमाहतमिमं दुष्कर्म विप्लावकम् // 218 // नृपोऽमिततेजाः कृतः बद्धः अञ्जलिपुटः येन स तादृशः बद्धाञ्जलिः सन् , अभ्युत्थाय, तस्य चारणमुनिद्वन्द्वस्यालोकनादर्शनात् हृष्टः सन् सः नृपः, वृन्दारकाणां देवानां वृन्दैः वन्दितौ पादावम्भोजे इव वन्दितं पदमम्भोज कमलमिव ययोस्तौ तादृशौ, तौ मुनी अवन्दिष्ट / तयोः मुन्योः ज्येष्ठः महत्तमः अन्वयि अन्वर्थ धर्मलाभवचनं विश्राण्य दवा दुष्कर्मणः विप्लावकं नाशकम , शमणः सुखस्य निदानं कारणम् , आहेतम् अहत्प्रोक्तम् , इमं वक्ष्यमाणं धर्ममादिशदुपादिशत् // 218 // તેઓને જોઈ પ્રસન્ન થયેલે રાજા સામે જઈ અંજલિ જેડી. દેવસમૂહથી વંદન કરાતા તે બન્ને મુનિઓને વંદન કર્યું તેમાં મોટા મુનિએ યથાર્થ એવું ધર્મ લાભ વચન ઉચ્ચારી કલ્યાણના આદિ કારણ દુષ્કર્મોના નાશ કરનાર એવા આ જૈનધર્મની દેશના આપી. 218 तदेवाह-- सम्पूर्ण फलमादधाति विहितः सम्पूर्ण एवार्हतो, . धर्मः स्वार्थचिकीरहो ! बत नृणां स व्यत्यये व्यत्ययम् / प्राप श्रेष्ठिसुतो यथा स धनदो मत्स्योदरान्याह्वया, कल्याणं जिनधर्मखण्डनवशाद्दुःखेन संभावितम् // 21 // Page #79 -------------------------------------------------------------------------- ________________ भोशान्तिनाथमहाकाव्ये आहेतः अर्हनिर्दिष्ट एव, नत्वन्यः, सम्पूर्णः अविकलः धर्मः, विहितः अनुष्ठितः सन् , नृगा सम्पूर्णमविकलं फलमादधाति यच्छति, व्यत्यये खण्डिते धर्मे अन्तरान्तरा दूषिते कृते सति, स धर्मः व्यत्ययं खण्डितं दुःखमिश्रितसुखात्मकं फलमादधातीति सम्बध्यते / यथेति दृष्टान्ते / अहो बत ! आश्चर्य खेदश्च, यत्, स प्रसिद्धः स्वार्थ चिकोर्षतीति स स्वार्थचिकीः स्वार्थपाधकः श्रेष्ठिसुतः धनदः तन्नामा मत्स्योदर इत्यन्यः आह्वयः यस्य स मत्स्योदरापरनामा, जिनधर्मखण्डनवशात् दुःखेन, संभावितं मिश्रितं कल्याणं प्राप / / 21 / / ખરેખર મનુષ્યના સ્વાર્થ–મોક્ષનું સાધન કરનાર જેનધર્મ સંપૂર્ણ રીતે પાલન કરાયેલ છતે જ સંપૂર્ણ ફળ આપે છે. આનાથી વિપરીત થયે તે વિપરીત ફળ આપે છે–ખંડન કરવાથી અશુભ ફળ આપે છે જેમ મસ્યોદર ઉપનામવાળો ધનદ નામે શ્રેષ્ઠીને પુત્ર જિનધર્મનું ખંડન કરવાથી દુઃખમિશ્રિત કલ્યાણ રૂપ ફળ પામે, 21 आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिसुगुरुर्विद्यावतां सद्गुरुः / तच्छिष्येण कृतेन षोडशजिनाधीशस्य वृत्ते महाकाव्ये श्रीमुनिभद्रसरिकविना सर्गोऽगमत्पञ्चमः // 220 // पूर्ववव्याख्येयः // 220 // શ્રી ગુરુગછના શિરોમણિ સમાન એવા શ્રીમાનભદ્રસૂરિના પટ્ટધર વિદ્વાનમાં શ્રેષ્ઠ એવા સુગુશ્રી ગુણુભસૂરિ થયા તેના શિષ્ય શ્રી મુનિભદ્રસૂરિનામે કવિ વડે રચાયેલા સોળમા જિનેશ્વર શ્રી શાંતિજિનના ચરિત્રરૂપી મહાકાવ્યમાં પંચમ સર્ગ પૂરો થશે. રરવા व्याख्यातो नो कदाचित् कृतिभिरयमहो पश्चमः सर्गकोया, प्रोद्दामाजिप्राहदयरुचिकृतेर्वर्णने लब्धजन्मा / सव्याख्यः सच्चिता स प्रथयतु भुवने दर्शनाख्येन शश्वत् , सूरीशा सजनानां मुदमतुलमरं वर्धयन् स्पर्धये वा // 1 // इति श्रीमन्मुनिभद्रसूरिकृतशान्तिनाथचरिते शासनसम्राट्-मरिचक्रचक्रवर्ति-परमसद्गुरुश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारावा-न्यायवाचस्पति-शास्त्रविशारदविरुदश्रीमद्विजयदर्शनसूरीश्वरसन्हब्धप्रबोधिनीव्याख्यायां पञ्चमः सर्गः समाप्तिमगात् / Page #80 -------------------------------------------------------------------------- ________________ * अहम् * // अथ षष्ठः सर्गः // पाणिस्थं बदरं यथा कलयति द्रव्येण कालत्रये, ____पर्यायेण तथाऽखिलं जगदमुं शान्तिं सदा शान्तिदम् / नत्वाऽनुग्रहकाम्यया रुचिमता मृद्वेव सर्गं मुदा, नाम्ना दर्शनसूरिरेष शुभधी-ाख्याति षष्ठं सुधीः // 1 // अथ षष्ठसर्ग प्रारभमाणः मङ्गलमाचरति-- कामधेनुसुरपादपचिन्ता-रत्नकामकलशा अपि सन्ति / यस्य कामजयिनः प्रतिहस्ताः, स श्रियेऽस्तु भवतां जिनशान्तिः // 1 // यस्य कामजयिनः कामविजेतुः वीतरागस्य श्रीशान्तिनाथस्य कामधेनुश्च सुरपादपः कल्पवृक्षश्च चिन्तारत्नश्च कामकलशश्च ते अपि / अपिना तेषां सर्वाभीष्टप्रदत्वे प्रसिद्धिः सूचिता / तादृशा अपि ते प्रतिहस्ताः प्रतिनिधयः एव सन्ति / प्रतिनिधिर्हि प्रतिनिधेयादपकृष्ट एव भवतीति कामधेन्वादेरपि (दितोऽपि) श्रोशान्तिजिनस्योत्कृष्टकामप्रदतोक्ता (त्कृष्टाभोष्टफलदायित्वमुक्तम् ) / स जिनो वीतरागश्चासौ शान्तिस्तदाख्यश्च तीर्थकरो भवतामध्येत्रध्यापकानां श्रिये कल्याणाय, अस्तु स्तात् // 1 // કામદેવને જીતનાર એવા, જેના કામધેનુ કલ્પવૃક્ષ અને ચિંતામણિ તથા કામકલશ પ્રતિનિધિઓ છે તેવા શ્રી શાંતિજિન, આપ વાચકોના કલ્યાણ માટે થાઓ. ના अथ पूर्वसर्गे उपक्षिप्तायाः धनवकथाया वर्णनाय भूमिकामारचयतिका प्रभो ! धनद इत्युदितोऽपि, क्षमाभुजा मुनिरुवाच तथाहि / द्वीपराजविनिषेवितजम्बू--द्वीपचक्रिकमलासुषमाकृत // 2 // क्ष्मामुजा राज्ञा अमिततेजसा, प्रभो ! कः धनदः भवदुक्त इत्युदितोऽपि पृष्टमात्र एव / एतेन कथावर्णने मुनेरुत्साहः सूचितः / मुनिः चारणमुनिः उवाच, किमित्यपेक्षायां निर्दिशतितथाहि-द्वीपराजेन द्वीपान्तरेण विनिषेवितस्य परिवृतस्य जम्बूद्वीपस्य तदाख्यस्य चक्रिणः चक्रवर्तिनः कमलायाः लक्ष्म्याः सुषमा परमां शोभा करोति सम्पादयतीति तत् तादृशम् , जम्बूद्वीपलक्ष्मीशोभाधायकम् / अस्याग्रेतनपत्तनमस्तीत्यनेनान्वयः / स्वागताच्छन्दः / तल्लक्षणं यथा-"स्वागतेति रनभाद् गुरुयुग्मम् // 2 // अस्ति योम्यभरतार्धधरित्री-भामिनीतिलकभूषणरूपम् / पत्तनं कनकपत्तनसंज्ञ, सान्वयं बुधजनैरपि वर्ण्यम् // 3 // Page #81 -------------------------------------------------------------------------- ________________ मीशान्तिनाथमहाकाव्ये - याम्यं भरतस्याद्धं दक्षिणार्धभरतं तस्य धरित्री भूमिः सैव रम्यत्वाद् भामिनी स्त्री तस्याः तिलकरूपं यद्भूषणं तद्रपम् , अत एव वर्ण्यम् प्रशंसनीयम्, बुधजनैः विद्वद्भिः सान्वयं समन्वितम् / यद्वा बुधजनैः वर्ण्यमित्यन्वयः / तथा च सान्वयमित्यस्य अन्वर्थमित्यर्थः। कनकस्य सुवर्णस्य पत्तनम् अत एव तत्संज्ञं तन्नाम, कनकपत्तनेतिनाम पत्तनं नगरमस्ति / “पूः स्त्री पुरीनगर्यो वा पत्तनं प्रभेदन"मित्यमरः / नगर्यास्तिलकरूपत्वे एव धरियाः भामिनीत्वेन रूपगमिति परम्परितरूपकालङ्कारः // 3 // હે સ્વામી, ધનદ કેપ્યું હતું ? એમ રાજા વડે પૂછીએ છતે મુનિ બોલ્યા જેમકે - મેટા દ્વીપોથી યુક્ત જંબુદ્વીપનાં ચક્રવતીની લક્ષ્મીની શોભા કરનાર દક્ષિણ ભરતાર્ધની ભૂમિરૂપી સ્ત્રીનું તિલક સમાન એવું કનક પત્તન નામે નગર હતું, પંડિતે તેને સુવર્ણનગરીથી ઓળખે છે. ર-૩ ईश्वरत्वमनुमापरिभाव्यं, विद्यते धनवतामपि यत्र / यद्विजिह्वपतिना सह योगो, नाधेचन्द्रपरिशीलनता यत् // 4 // यत्र पत्तने, अपिश्चार्थे धनवता धनिनाम् ईश्वरत्वम् ऐश्वर्यवत्त्वम् , अनुमया अनुमानेन परिभाव्यम् अनुभवनीयम् , न तु साक्षादनुभवनीयम् , अपरिमितत्वेन साक्षात्कर्तुमशक्यत्वादिति भावः / तथा यद् यत्र द्विजिह्वानां पिशुनानां पतिः सूचकश्रेष्ठस्तेन सह योगः सम्बन्धो न धनवतामिति शेषः / यत्र पिशुना न सन्तीति यावत् / “द्विजिह्वौ सर्पसूचकौ" इत्यमरः / तथा, यद्यस्मात् अर्धचन्द्रस्य गलहस्तस्य परिशीलनं व्यवहारस्तस्य भावस्तत्ता, गलहस्तप्रदानं न / देहलीदीपकन्यायेन नेत्यस्योभयत्राप्यन्वयः / नात्र धनवद्भिर्याचकादीनां गलहस्तो दीयते, सर्वेषां दातृत्वादिगुणयुक्तत्वादिति भावः / अत्र ईश्वरत्वं महादेवत्वं न उमा पार्वती अनुमा तया परिमाव्यमिति विरोधः। महादेवस्यावश्यमुमापरिभाव्यत्वात् पूर्वोक्तार्थकरणेन तु विरोधपरिहारः / तथा यत्रेश्वरत्वं तस्य ( यस्येश्वरत्वं तस्य ) द्विजिह्वपतिना-सर्पराजेन वासुकिनाऽसहयोगः (वसुकिना सह योगो न ) इति विरोधः / ईश्वरेण वासुकेभूषणकरणात् तथा अर्धचन्द्रस्य बालचन्द्रस्य परिशीलनता नेति विरोधः। महादेवस्य सदा अर्धचन्द्रवारणात् / पूर्वोक्तार्थकरणेन तु विरोधपरिहारः। एवं चात्राऽपि शब्दाभावेन विरोधाभासोऽलङ्कारो व्यङ्ग्य इति बोध्यम् // 4 // જ્યાં ધનવાનોનું ઈશ્વરપણું-ધનાઢય પણું અનુમા-અનુમાનથી જાણી શકાય છે. અને ( તેને) દિજિદવપતિ બે જીભથી બોલનારા સાથે સંબંધ નથી ગુણવાન સાથે સંબંધ છે. અને તેઓને કંઈ માગવા વાળાને) અર્ધ ચંદ્ર- બોચી પકડી કાઢવા)ને અભ્યાસ નથી–બધા માંગણુને સંતોષે છે બીજો અર્થ ઉમા વિના ઈશ્વર પણું શિવપણું જાણવું વિરુદ્ધ છે. તેમ જ શિવને દ્વિજિહ્વપતિ-શેષનાગ સાથે સંબંધ છે. ને અર્ધચંદ્ર ધારણ કરે છે. તે નહિ તેવું તે વિરુદ્ધ છે. ઉપરોક્ત અર્થથી વિરોધ પરિહાર થાય છે. અથવા જ્યાં ધનવાનું ઇશ્વરપણું-શિવપણું અનુમા–ઉમા સિવાય જણાય છે. જેઓને દિજિદ્દવ પતિ-શેષનાગ સાથે સંબંધ નથી કે જેઓ અધચન્દ્રને ધારણ કરતા નથી. અર્થમાં અવિરોધ છે. વિરોધ પરિહાર જ્યાં ધનવાનું ઈશ્વર પણું ધનાઢયપણું અનુમાનનુમાનથી જણી શકાય છે. તેઓને દિજિહવ૫તિ લુચાઓની સાથે સંબંધ નથી તેઓને કોઈને પણ અર્ધચંદ્ર ગલકથા આપવાનો અભ્યાસ નથી. માજા Page #82 -------------------------------------------------------------------------- ________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 71 तत्र कोऽपि कनकादिरथोऽभू-न्मेदिनीपरिढोऽपि शुचिः सः। कुर्वता करतले करवालं, कीर्तिरापि युधि येन रिपूणाम् // 5 // तत्र कनकपत्तने नगरे, स प्रसिद्धः कोऽपि विलक्षणः शुचिः नीत्याद्याश्रयणेन कृत्वा पवित्रा, मेदिन्याः पृथिव्याः परिवृद्धः अधिपः महीपतिः, अपिश्चार्थे, कनकादिरथः कनकरथनामा अभूत् / येन कनकरथेन, युधि युद्धे करतले हस्ते करवालमसिं कुर्वता धारयता, रिपूर्णा शत्रूणां कीत्तिः यशः आपि प्रापि / रिपुहननेन तद्यशःप्राप्तिरिति भावः // 5 // ત્યાં પવિત્ર અને પ્રસિદ્ધ એ કનકરથ નામે એક રાજ હતું, હાથમાં તલવાર ધારણ કરતાં એવા જેણે શત્રુઓની સાથે યુદ્ધમાં કીર્તિ મેળવી હતી. પા तत्र भूपपरमाभ्युपपत्ते-जिनं सुजनरञ्जनधुर्यः / रत्नसार इति नाम महेभ्यः, पावनीकृतमहीतलकीर्तिः // 6 // तत्र नगरे, भूपस्य कनकरथस्य राज्ञः परमाया उत्कृष्टाया अभ्युपपत्तेः सम्मानस्य भाजनमास्पदम् , सुजनानां रब्जने प्रीणने धुर्योऽप्रेसरः, पावनीकृतं महीतलं यया सा तादृशी भुवनव्यापिनी कीर्तिः यस्य स तादृशः, रत्नसार इति रत्नसारनामा, महेभ्यः श्रेष्ठी, नामेति प्रसिद्धौ, न तु समस्तम् , पुंस्त्वापन्तेः / आसीदिति शेषः // 6 // ત્યાં જ રાજાના પરમ આદરને પાત્ર સજનોને પ્રસન્ન રાખનાર પૃથ્વીમાં વિસ્તૃત કીર્તિવાળો રત્નસાર નામે શેઠ હતે. 6 अथ श्रेष्ठिनमेव विशिनष्टि-- यस्य मानससरस्वति पुण्य-धीरनीरनिकरोत्थतरङ्गः। खेलति स्म सुतरां जिनहंसो, बुद्धिजातनलिनीवनपूर्णे // 7 // यस्य रत्नसारश्रेष्ठिनः, बुद्धिजातः प्रज्ञासमूह एव नलिन्याः कमलिन्याः वनं तेन पूर्णे, बुद्धिकमलाकरे। पुण्यमेव झीरं दुग्धं तदेव नीरनिकरः जलराशिः तेनोत्थः उद्भूतः तरङ्गो यत्र तस्मिन् पुण्यक्षीरनीरतरङ्गशालिनि, “मानसं मनः" इति हैमोक्तेः, मानसं मन एव सरस्वान् सागरः तस्मिन् "सरस्वान् सागरोऽर्णवः" इत्यमरः / जिनः अहंन्नेव हंसः, स, सुतरामत्यन्तं खेलति संचरति स्म / कमलाकरे क्षीरोदधौ हंसक्रीडोचितैवेति भावः / (रूपकालङ्कारः, परम्परितश्च) // 7 // જેના સમ્યજ્ઞાનરૂપી કમલવનથી પૂર્ણ એવા માનસરૂપી સમુદ્રમાં પુણ્યરૂપી દૂધ અને જળસમૂહથી થયેલા તરંગ સમાન જિનરૂપી હંસ સારી રીતે રમતા હતા જે બુદ્ધિમાન પુણ્યશાળી તે જિન ભક્ત હતા. પાછા प्रेयसी समभवन्मणिचूला, तस्य पुण्यकलिता सुचरित्रा / यां विलोक्य पतिभक्तिसमृद्धां, सा रतिर्न रतिमाप कथञ्चित् // 8 // Page #83 -------------------------------------------------------------------------- ________________ 72 ] श्रीशान्तिनाथमहाकाव्ये तस्य रत्नसारस्य पुण्येन कलिसा युक्ता, सुचरित्रा शीलवती मणिचूला नाम्नी प्रेयसी पत्नी समभवत् , यां मणिचूला प्रत्युः भक्त्या समूा गौरवबतीं विलोक्य, सा रतिः कामदेवप्रिया, कथचित् कथमपि रति प्रीतिं न आप स्वोत्कृष्टपतिभक्तां दृष्ट्वा ईयया तस्या अशान्तिः, परोत्कर्षासहिष्णुता स्त्रीषु स्वाभाविकीति भावः // 8 // : તેની પુણ્યશાળી અને સચ્ચરિત્ર એવી મણિલા નામે પત્ની હતી. પતિમાં અત્યંત ભક્તિવાળી.. જેને જોઈને જાણે (તે) રતિ-કામદેવની સ્ત્રી કોઈપણ રીતે સુખ પામતી ન હતી. (રતિ પર પુરુષને હેવાથી पतिव्रता नथी. (मेम समय छ) // 8 // एतयोर्विषयजानुपभोगान्, भुञ्जतोरविरतं क्रमशोऽपि / सर्वलक्षणसुलक्षणमूर्त्या, शोभितः समभवत्तनुजन्मा // 6 / / क्रमशः अपिश्चार्थे, अविरतं सततम् , विषयजान लौकिकान् , उपभोगान सुखानि, उपमुखतोः अनुभवतोः एतयोः रत्नसारमणिचूलयोः सर्वलक्षणेन कृत्वा सुलक्षणा उत्तमलक्षणशालिनी दर्शनीया या मूत्तिः स्वरूपं तया, शोभितः तनुजन्मा पुत्रः समभवदनि // 9 // .. .... હંમેશા વિષય સુખ ભોગવતાં આ બન્નેને સર્વ લક્ષણ યુક્ત સુંદર સ્વરૂપ વાળા પુત્ર થયેલા तस्य जन्मदिवसे स महेच्छो, यानि कानि विचिकाय वसूनि / तानि दुर्गतगृहेऽपि यदि स्यु-दुर्गतत्वमपि तद् गमयेयुः // 10 // स महेच्छः उदारः, तस्य पुत्रस्य जन्मदिवसे, यानि कानि, वसूनि धनानि विचिकाय संगृहीतवान् वाणिज्यादिनेति भावः / तानि धनानि, यदि दुर्गतस्य दरिद्रस्य गृहेऽपि स्युः भवेयुः, तत्तस्यापि, दुर्गतत्वं दारिद्रयं गमयेयुः दूरीकुयुः, तानि बसूनि याचकस्व दीनस्य गृहे दानद्वारा गतानि सन्ति तदुर्गतत्वं व्यपाहा(रिति यावत् // 10 // મહાન ઈષ્ઠિા વાળો તે શેઠ તેના જન્મ દિવસે જે કાંઈ ધન એકઠું કર્યું તે જે દરિદ્રના ઘરે પણ હેત તે તેનું દારિદ્ર મટાડી નાખત. ll૧ના द्वादशे समधिजग्मुषि घले, मानितेषु सुजनेषु यथार्हम् / ओदधे धनद इत्यभिधानं, स्वात्मजस्य जनको महपूर्वम् // 11 // द्वादशे घने दिने समधिजग्मुषि सम्पाते, जनकः पिता रत्नसारः, सुजनेषु मानितेषु सत्कृतेषु सत्सु, मान्यान्सत्कृत्येत्यर्थः / महपूर्वमुत्सवपूर्वकम् , यथार्हम् अनुरूपं स्वात्मजस्य धनद इत्यभिधानम् आदधे कृतवान् // 11 // બારમે દિન થયે તે સજજનેનું સન્માન કરવા પૂર્વક તેણે પિતાના પુત્રનું ઘનદ એવું નામ राज्य: // 11 // Page #84 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / / 73 बालकः प्रववृधे बहुधात्री-लालितो नवनवैश्च रसौषैः / / स द्विपत्रितसमुद्गतशाखी-वाङ्गभङ्गिभिर भंगुरशाखः // 12 // स बालकः धनदः, नवनवैः नूतनप्रकारैः, रसानां शरीरपोषकद्रव्याणाम् ओधैः समूहै, पक्षान्तरे नूतनजलधाराभिः, बहुभिः धात्रीभिरुपमातृभिः “धात्री तु स्यादुपमाता" इति हैमः / लालितः सेवितः, अथ च बहु यथास्यात्तथा धाच्या पृथिव्या “धात्री धरित्री धरणी” इति हैमः। लालितः / अङ्गानामवयबानां भङ्गिभिः रचनाभिः कृत्वा, द्विपत्र जातमस्येति द्विपत्रितः प्ररूढः यः समुद्गतः उत्पन्नः शाखी वृक्षः, सः, अभङ्गुरा अभग्नाः शाखाः विटपाः यस्य स तादृशः सनिव, अभङ्गुरदेहावयव विशिष्टः प्रववृधे वर्धते स्म / (श्लेषपुष्ट उपमालङ्कारः) // 12 // અનેક ધાવ માતાઓથી નવા નવા રસના સમૂહથી પાલન કરાતા અંગ રચનાથી સરલ શાખા અવયવો વાળે તે બાળક બે પત્ર વાળા (જન્મેલા) વૃક્ષની જેમ વધવા લાગે. ૧રા उत्सवेन पितरो हदि हृष्टौ, तं कलाविद मवापयतः स्म / साक्षिमात्रमुपलभ्य तमुत्को-ऽभ्यस्यति स्म स कलाः सकलास्ताः // 13 // हृदि हृष्टौ पितरौ मातापितरौ तं धनदम्, उत्सवेन महपूर्वकम् , कलाविदं पण्डितम् अवापयतः प्रापयतः स्म / स धनदः, तं कलाविदम् , साक्षिमात्रम्। एतेन कलाविदो नात्रायासविशेषः, तस्यालौकिकप्रतिभासम्पन्नत्वादिति सूचितम् / उपलभ्य प्राप्य, उत्कः विद्याध्ययनोत्कण्ठितः, सकलाः समस्ताः, ताः प्रसिद्धाः कला विद्याः, अभ्यस्यति स्म // 13 / / મનમાં પ્રસન્ન એવા માતા પિતાએ તેને કલાચાર્ય પાસે ઉત્સવ પૂર્વક મોકલ્યો. તે કલાચાર્ય ઉત્સુક થઈને તે બાળકને સાક્ષીમાત્ર રૂપે મેળવી બધી પ્રસિદ્ધ કલાઓ ભણાવી. 13 - कामिनीनयनमत्तचकोर-चक्रचङ्क्रमणयन्त्रणपाशः / __प्रत्यपद्यत स यौवनमिच्छा-हस्तिनीवनविलासनिवासः // 14 // कामिन्याः स्त्रियाः नयनान्येव सोत्कण्ठत्वाच्चकोरचक्राणि चकोरपक्षिवृन्दानि तेषां चक्रमणे कुटिलक्रमणक्रियायाम् दर्शनीयत्वेन स्थिरत पादकत्वात् यन्त्रणपाशः बन्धनरज्जुरिव, यं दृष्ट्वा स्त्रीणां नयनानि स्थिराणि भवन्तीति यावत् / तथा. इच्छा काम एव हस्तिनीनां वनं समूहः तस्य विलासस्य क्रीडायाः निवासः आस्पदम , स धनदः यौवनं तारुण्यं प्रत्यपद्यत प्राप्तवान् // 14 // ઈરછારૂપી કામરૂપી હસ્તિનીનાં વનવિહારના સ્થાન જેવો ને સ્ત્રીઓના નેત્રરૂપી મત્ત ચકોરના સમૂહને ચાલવામાં બંધન પાશ જે કામેચ્છાનો અવસરવાળા ને જેને જોતાં સ્ત્રીઓનાં નેત્રો થિર થઈ જાય એ તે યૌવનને પામે. 14 आपणे स निषसाद विषादं, सादयन् पितुरजस्रमितश्च / द्यूतकृत् सुकृतकुञ्जरसिंहः, सिंहलोऽत्र नगरे विदितोऽभूत् // 15 // स धनदः पितुः जनकस्य रत्नसारस्य आपणे हट्टे "हट्टो विपणिरापणः” इति हैमः / अजस्रं Page #85 -------------------------------------------------------------------------- ________________ भीशान्तिनाथमहाकाव्ये सन्ततं विषादं खेदं सादयन् अवगच्छन् निषसाद उपविशति स्म / तारुण्यस्य स्वतन्त्रविहारप्रियत्वादापणे तथाकर्तुमशक्यत्वादिति विषाद इति भावः / इतश्च अत्र नगरे कनकपत्तने सुकृतं पुण्यमेव कुधारः गजस्तस्य विनाशकत्वात् सिंह इव, घृतकृत् द्यूतव्यसनी, सिंहलस्तनामा विदितः प्रसिद्धः पभूदासीत् // 15 // તે પિતાના વિષાદ કામકાથી થતાં ખેદ, થાકને નાશ ઓછો કરતાં દુકાન પર હંમેશાં બેસવા લાગ્યા. આ બાજુ આ નગરમાં સદાચારરૂપી હાથીને માટે સિંહ સમાન સિંહલ નામે પ્રસિદ્ધ જુગારિયે રહેતે હતે. ૧પ द्यूतमुख्यगहनं व्यसनाना-माकरः स्वपरवश्वनचुञ्चुः / सोऽपि पू:परिसरे पुरदेव्या, मन्दिरेऽरमत नित्यश एव // 16 // छते मुख्यं प्रधानं गहनं धूर्तः व्यसनानामसदासक्तीनामाकरः निधिः। स्वस्य स्वीय स्य परस्म च वचने चुनः प्रसिद्धः / स सिंहलः, पूःपरिसरे नगरसीग्नि पुरदेव्याः, मन्दिरेऽपि नित्यशः, अरमत दिव्यति स्म // 16 // જુગાર વિગેરે ઘેર વ્યસનની ખાણ જેવો પોતાના ને બીજાને ઠગવામાં ખ્યાત એ હંમેશા નગરની આગળ નગરદેવીના મંદિરે જુગાર રમતો હતો. 16 किश्चनापि न जयत्यपि लाभ-स्यान्तरायकरणेन स जातु / सर्वकर्म कुरुतां पुरुषो वा, पुण्यसन्ततिमृते न फलानि // 17 // लाभस्य अन्तरायकरणेन लाभान्तरायकर्मणा स सिंहलः जातु कदाचिदपि, किचनापि न बयति, किन्तु गमयत्येव / ननु नित्यं द्युतकृतो जयेनावश्यंभाव्यमिति चेत्तत्राह-पुरुषः सर्व गुतादि कर्म वा, कुरुताम् , पुण्यसन्ततिम् पूर्वभवोपार्जितप्रबलपुण्यम् ऋते विना, फलानि लाभादीनि, न भवन्तीति शेषः, अतस्तस्य न कदापि जय इति भावः // 17 // લાભાન્તરાય કર્મ હેવાથી તે કદી કંઈ પણ છતો ન હતે પુરુષ બધા મર્મો ભલે કરે પણ પુણ્ય વગર ફળ પામતા નથી. 17 अन्यदा स दृषदं परिगृह्य,देवतां प्रणिजगाद दुरात्मा / त्वामनेन दलितास्मि न चेन्मे, देवि ! देहि विपुलानि धनानि // 18 // अन्यदा स दुरात्मा धनदः, दृषदं पाषाणं परिगृह्य गृहीत्वा, देवता प्रणिजगादोचे, स्वामनेन पाषाणेन, दलिता भन्जकोऽस्मि, न चेत् , मे मम, देवि ! विपुलानि धनानि देहि // 18 // એકદિને તે દુષ્ટાત્માએ પત્થર લઈ દેવતાને કીધું કે હું આ પત્થર વડે તને તેડી નાંખીશ नाहितर है ! भने घg धन मा५. मातुरप्यपहरेत् परिधानं, द्यूतकृज्जगति विश्रुतमेतत् / अभ्युपेत्य भयविह्वलचित्ता, देवता प्रवदति स्म तमेवम् // 16 // Page #86 -------------------------------------------------------------------------- ________________ आ. विषयादर्षनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः द्यूतकृत् , मातुः, अपि, अपिना अन्यस्य का कथेति सूच्यते / परिधानं वस्त्रादि, अपहरेत् , लुम्पेत् एतत् जगति विश्रुतं प्रसिद्धम् / इति विचार्येति शेषः। भयेन भनभयेन, विह्वलं व्याकुलं चित्तं वस्खाः सा तादृशी, देवता, अभ्युपेत्यागत्य, तं सिंहलम् एवं वश्यमाणप्रकारं वदति स्म // 19 // જુગારિયો માતાના પહેરણનું પણ અપહરણ કરે આ પ્રસિદ્ધ વાતને લક્ષ્ય કરી ભયથી વ્યાકુળ ચિત્તવાળી દેવતાએ તેને એમ કીધું કે ૧લા कि जगादेत्याहकर्मठं जगति कर्म तदेकं, सर्वकर्मसु निबोध सुबोध ! / तद्विलय भवतो वितरीतुं, स्वापतेयमहमस्मि किमीशा 1 / 20 // सुबोध ! धीमन् ! अनुकूलनाय प्रशस्तं सन्बोधनम् , मूर्खा हि शमसाध्या भवन्तीति न्यायात् ! विपरीतलक्षणया तु दुर्बोध ! इत्यर्थः / जगति, सर्वकर्मसु शुभेष्वशुभेषु च तत्प्रसिद्धं कम भाग्यम् , एकं केवलं कर्मठम् फलसाधकम् , तत्कर्म विलध्य अतिक्रम्य, भवतस्तव, स्वापतेयं धनम् “वित्तं रिक्थं स्वापतेयम्" इति हैमः / वितरीतुं दातुम् , अहं देव्यपि, ईशा समयो, अस्मि किम् ? नैवेत्यर्थः / भाग्यसम्पन्ने एवाहं निमित्तम् , न तु स्वसामर्थ्यतः किञ्चिदपि दातुं शक्तेति भावः // 20 // હે બુદ્ધિમાન ! સંસારમાં બધા કામોમાં ફક્ત કર્મ જ ફળ આપવા સમર્થ છે. તે તેને ઓળંગીને તને ધન આપવા શું હું સમર્થ છું? નથી જ. રબા __ननु मम कुतो न तादृशं भाग्यमिति चेत्तत्राह-- अन्तरायमकृथा जनुषि त्वं, प्राचि तेन तव नास्ति धनायः / श्लोकपत्रकमिदं मम लात्वा, याहि दास्यति तथापि धनं ते // 21 // त्वं प्राचि पूर्वस्मिन् , जनुषि जन्मनि, अन्तरायं लाभान्तरायाख्यं कर्म, अकृथाः कृतवान् , तेन हेतुना, तव, धनस्य आय. लाभो नास्ति, तथापि देवदर्शनस्यामोषत्वात् , ममेदं श्लोकात्र लात्वा आदाय याहि, ते तव धनं दास्यति, लोकः // 21 // તે પૂર્વજન્મમાં અન્તરાય કર્મ ઉપાર્જન કર્યું હતું તેથી તને ધનને લાભ થતો નથી. છતાં મારો આ લેકને પત્ર લઈને જા તને ધન મળશે, રિલા पत्रकं तदुपगृहय च देवी-भाषितं भवति नैव वृथेति / आगतः स च चतुष्पथमिभ्यः, पृच्छयते स्म करपत्रकमूल्यम् / / 22 / / ___स सिंहलश्च देवीभाषितं, वृथा निष्फलं नैव भवति इति, विचिन्त्येति शेषः / तद्देवीप्रदत्त पत्रकं पत्रमुपगृह्य गृहीत्वा, चतुष्पथम् आगतश्च, इभ्यैः धनिकैः करस्थितस्य पत्रकस्य मूल्यं पृच्छयते स्म पृष्टम् // 22 // “દેવીનું વચન વ્યર્થ હેય નહિ' એમ માની તે પત્ર લઈ એક ઉપર આવ્યું. ત્યારે શેઠીઆઓ તેના હાથમાં રહેલા પત્રનું મૂલ્ય પૂછવા લાગ્યા. 22 Page #87 -------------------------------------------------------------------------- ________________ ___76 ] श्री शान्तिनापमहाकाव्ये तद्गिरा प्रणिगदन् स सहस्र', हस्यते स्म वणिजैरतिवेलम् / युक्तिरिक्तमतिरिक्तमविद्वा-नुच्चरन् क इव वा न विहास्यः // 23 // म सिंहला, तन्मूल्यं सहस्रं गिरा वाण्या प्रणिगदन् कथयन् वणिजैः, अतिवेलमत्यन्तं हस्यते स्म, एतावन्मात्रस्य साधारणस्यैव पत्रस्येयन्मूल्यं किं स्यादित्येवमिति भावः / अतिरिक्तं विशेषमविद्वान् बजानानः, युक्तिरिक्तम् अयुक्तम् , उच्चरन् कथयन् क इव न वा विहास्यः, अपि तु हास्य एव भवतीत्यर्थः // 23 // “તું શું કહે છે. એમ તેના વચનથી એક હજાર સોનામહેર મૂલ્ય બોલના વેપારીઓ ઘણું હસ્યા જે મૂર્ખ અયોગ્ય રીતે અધિક મૂલ્ય કહે તે કોને હાસ્યાસ્પદ ન બને ? બધાને જ બને. મારા पर्यटन्नविकटं प्रतिहट्ट', खिन्न एव धनदाट्टमुपेतः / पत्रमूल्यममुनापि स पृष्टः, शिष्टवत् प्राणिजगाद सहस्रम् // 24 // खिन्नः हासाद्धेतोः विक्रयाभावाद्वा ग्लान एव, प्रतिहट प्रत्यापणम् , अविकटं सौकर्येण, पर्यटन भ्रमन , धनदस्याट्ट हट्टमुपेतः प्राप्तः, 'अट्टो हट्टः' इति हैमः / अमुना धनदेनापि पत्रमूल्यं पृष्टः सः, शिष्टवत् शिक्षितवत्सहस्रं प्रणिजगाद कथयामास // 24 // તે સહજ રીતે દરેક દુકાને ઘૂમત ધનદની દુકાને આવી પહોંચ્યા, તેના વડે પણ પત્રનું મુલ્ય પૂછાયું ત્યારે તે શિખાઉ જેમ હજાર સોનામહોર પડશે એમ બોલ્યા. રઝા स स्वयं गणकवद्गणयित्वा, सारमस्य विततार ससारः। श्लोकनिष्ठमविचार्य तमर्थ, दातुरस्ति यदि वा न विचारः // 25 / / स ससारः उत्तमः धनदः श्लोकनिष्ठं तमर्थं वाच्यमविचार्य श्लोकस्य कोऽर्थ इत्यविचार्यव गणकवत् गणयितृवत् गणयित्वा अस्य सिंहलस्य, कृते इति शेषः / सारं धनं विततार ददौ, "सारो धने" इति मेदिनी / ननु परिचयं विनैव तन्मूल्यदानं मन्दबुद्धिविलसितमेवेति चेत्तत्राह-यदि वा, दातुः विचारः न अस्ति भवति, यो हि क्रयणच्छलेन किश्चिदातुमिच्छति, तस्य वस्तुपरिचयो नावश्यक इति // 25 // ધનવાન એવો તે જોષીની જેમ તે પત્રનો સાર હોતે જ ગણ વિચારીને તે જુગારિયાને ધન આપ્યું કેમકે બ્લેકમાં રહે પ્રસિદ્ધ અર્થને વિચાર્યા સિવાય દાતાને આપવાનું વિચાર હેય નહિ. 2 પા. तत्र यातवति जातविधेये, द्यूतकर्मपरिकर्मविदग्धे / बुद्धितर्जितबृहस्पतिरेष, श्लोकमेतमपि वाचयति स्म // 26 // द्युतकर्मणः चुतक्रियायाः परिकर्मणि विधिविधाने विदग्धश्चतुरस्तस्मिन् यतकारे जातं सम्पन्नं विधेयं कार्य यस्य तस्मिन्, तत्र तस्मिन् सिंहले, यातवति गतवति सति, बुद्धया तर्जितः भत्सितः बृहस्पतिः येन स तादृशः एव, धनदः एतं क्रीतं श्लोकमपि वाचयति पठति स्म // 26 // Page #88 -------------------------------------------------------------------------- ________________ पा. विषयमनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः। [77 તે જુગારના કામમાં ચતુર એ જુગારિયો પોતાનું કામ થયે ગયે છતે બુદ્ધિથી બૃહસ્પતિને હરાવનાર મા ધન દે તે શ્લોકને વાંચ્યો. 26 . कस्तत्र श्लोक इत्याहयद्यदस्ति विधिना लिखितं. तत्तन्नृणां परिणमत्यनिवार्यम् / इत्यवेत्य मनसैव महान्तः, कातरा न विधुरेऽपि भवन्ति // 27 / / विधिना देवेन यद्यत् लिखितमस्ति ललाट इति शेषः, नृणां तत्तत, अनिवार्यमवश्यं परिणमति फलति, इतीत्थं मनसा एव अवेत्य ज्ञात्वा, महान्तः मनस्विनः, विधुरे विपद्यपि कष्टसाध्यकार्येऽपि च कातरा अधीरा न भवन्ति, अधैर्येऽपि विधिलिखितस्यावश्यं भावात् धैर्येणैव वन्ते // 27 // વિધાતાએ મનુષ્યને જે કંઈ લખી દીધું છે તે અનિવાર્ય-અવશ્ય ફલિત થાય છે, આમ જાણીને મહાત્માઓ કઠણ સમયમાં પણ મનથી પણ કાયર થતા નથી. ધારણા तस्य चिन्तयत एव तदर्थ, चेतसा विदितमय॑मनय॑म् / आससाद जनको जनवाक्यै-रापणं व्ययितहेमसहस्रम् // 28 // तस्य धनदस्य, अनर्घ्यममूल्यमत एव अयं प्रशस्यम, विदितं स्वयं ज्ञातं च, तस्य श्लोकस्यार्थ परिचिन्तयतः एव, जनकः तत्पिता जनवाक्यैः जनपरम्पराश्रुततवृत्तैः हेतुभिः, व्ययितं हेमसहस्रं यत्र तत् , आपणं विक्रयगृहमाससाद प्राप // 28| તે ધનદ જ્ઞાત, પ્રશસનીય અને અમૂલ્ય એવા તે કનો અર્થ મનથી વિચારતો છતાં તેને પિતા લકવાયકાથી હાર સોનામહોર ખર્ચનાર પુત્રની દુકાનમાં આવી ગયો. 28 आः ! किमेतदविचारितमाधा, दुर्मते ! पठितमूर्ख ! विवर्ण ! / .. श्लोककक्रयविधौ ननु ताह-क्को व्ययीकुरुत एव सहस्रम् // 29 // आः ! सभर्त्सनसम्बोधने, दुर्मते ! पठितमूर्ख ! विवर्ण ! किमेतत् , अविचारितम् आधाः कृतवानसि, श्लोकस्य अल्पस्य असारत्वात्कुत्सितस्य अज्ञातस्य वा श्लोकस्य क्रयविधी क्रयणे, क एव, ननु, ताहक तथा, सहस्रं व्ययीकुरुते ? नहि दुर्मतेरन्यः कोऽपि तथा कुर्यादित्यर्थः // 29 // આ દુદ્ધિ! ભણેલો મૂર્ખ ! બદાત ! તેં વિચાર્યા વગર જ આ શું કર્યું ? એવો કેણ છે. જે બ્લેક ખરીદવામાં હાર સોના મહોર ખર્ચી નાખે છે. 2 त्वं मुखानि मुखराणि खलोनां, पश्य हास्यचतुराणि निकामम् / तद्विधेयमपि कर्म मनुष्यैः, स्यान्न येन पिशुनस्य हि हास्यम् // 30 // त्वं निकाममत्यन्तं हास्यचतुराणि परिहासपनि दुर्जनानां मुखराणि वाचालानि मुखानि, Page #89 -------------------------------------------------------------------------- ________________ 78 ] मीशान्तिनाथमहाकाव्ये पश्य कया रीत्या त्वां हसन्ति ? येनैते हसन्ति तथापि मूर्खतया हसेयुस्तेन किम् ? खला इति पश्येति भावः / ननु मया न किमपि दुसमाचरितम् / एवं च एते हसन्ति तेन किम् ! इति चेत्तत्राह-मनुष्यैः तदपि तदेव, कर्म कार्य विधेयं कर्त्तव्यं, येन, पिशुनस्य खलस्य हास्यं हसनीयं तत्कर्म, न स्यात् , त्वया तथा कृतं येन ते हसन्तीति भावः // 30 // તું દુર્જનોનાં બોલતા અને અત્યંત વિદ્રપ હસતાં મુખ જે, માણસોએ તે કામ કરવું કે જેનાથી લુચ્ચાઓ હસે નહિ. li૩ના निर्विमर्शमथितारणिजात-कोपपावकशिखाज्वलितस्य / एवमादिवचनैरपि तस्य, स द्विजिह्ववचनैरिव दूनः // 31 // निर्विमशोऽविचारः स एव, मथितः घृष्टः अरणिः निर्मन्थदारु "अरणिनिमन्थदारुणि" इति हैमः / तस्माज्जातः कोप एव पावकोऽग्निः, तस्य शिखया ज्वालया ज्वलितस्य सन्तप्तस्य तस्य स्वपितुः रत्नसारस्य, एवमादिवचनैः पूर्वोक्तप्रकारैरन्यैरपि वचनैः, स धनदः अपि द्विजिह्वाना सूचकानां वचनैरिव दून उपतप्तः "पिशूनः सूचको नीचो द्विजिह्वः" इति हैमः // 31 // આ વિચાર રૂપી મન્થન કરાયેલા અરણી કાષ્ઠથી ઉત્પન્ન થયેલા ક્રોધરૂપી અગ્નિની શિખાઓથી બળતા એવા તે પિતાના લુચ્ચાના કે સપના વચને જેવા આવા વચનોથી પીડિત થશે. 31 ___ अथ दूनस्य तस्य प्रवृत्तिमाहमातुरप्यसुखहेतुमनुक्त्वा , तं पराभवमदृष्टचरं सः / / नक्तमात्मसदनानिरयासीद्, दुष्करं किमिव तस्य तदेतत् // 32 // स धनदः, असुखस्य दुःखस्य ग्लानिरूपस्य हेतुं कारणम् , अदृष्टचरं पूर्वमननुभूतं तं पराभवं तिरस्कारं मातुरपि अनुक्त्वा, नक्तं रात्रौ 'नक्तमुषा रात्रौ' इति हैमः / आत्मसदनात्स्वगृहात्, निरयासीत् निःसृतवान् तस्य धनदस्य तदेतत् गृहान्निष्क्रमणं, किं दुष्करमिव ? ग्लानस्य तथाकरणं न दुष्करमिति भावः / / 32 / / માતાને પણ દુઃખ કરે એવા તે કદી નહિ અનુભવેલા અપમાનને કહ્યા વિના ધનદ રાત્રે પિતાના ઘરથી નિકળીને જતો રહ્યો. તેના માટે તે કંઈ દુષ્કર ન હતું. ૩રા अथ गृहानिःसृतस्य तस्य प्रवृत्तिमाहउत्तरां ककुभमाश्रयतः स्या-द्वानुमालिन इवाधिकधाम / एवमात्महृदये स विचिन्त्या-शोत्तरां सहृदयः प्रचचाल // 33 // उत्तरां ककुभं दिशाम, आश्रयतः गच्छतः ममेति शेषः, भानुमालिनः सूर्यस्य धाम वर्द्धते इति भावः / अधिकमुत्कृष्टं धाम प्रभावः स्यात् / एवमात्मनः स्वस्य हृदये विचिन्त्य, सहदयः प्रशस्तचित्तः मनस्वी स धनदः, आशासु दिक्षु उत्तरां दिशं प्रचचाल जगाम // 3 // Page #90 -------------------------------------------------------------------------- ________________ बा. विषवदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः। [ 76 તે સહદય ધનદ ઉત્તર દિશામાં જવાથી સૂર્યની જેમ પ્રતાપની વૃદ્ધિ થશે. એમ પિતાના મનમાં વિચારી ત્તર દિશા તરફ ચાલ્યો. 33 उत्तराशागमने हेत्वन्तरमप्याहउत्तराधिपतितां भजतः स्या-द्राजराजपदमित्यवधृत्य / श्रेष्ठिरः स धनदो धनदाशां, प्रास्थित स्थितिविदामवतंसः // 34 // उत्तरस्याः दिशायाः अधिपतितां स्वामित्वम, ताम् भजतः आश्रयतः, राजराजस्य धनदो राजराजो धनाधिप" इत्यमरवचनाद् धनाधिपस्य कुबेरस्य पदं स्थानं स्यात् / यथा कुबेरस्योत्तरा घिपतित्वे राजराजपदं तथेति भावः / इतीत्थमवधृत्य विचार्य, स्थितिविदाम् अवसरज्ञानाम् मर्यादाविदुराणाम् अवतंसः भूषणं श्रेष्ठिसूः स धनदः, धनदस्य धनदेवताकाम् आशा दिशं प्रास्थित // 34 // મર્યાદાના જાકારોનાં શિરોમણિ એ શ્રેષ્ઠીનો પુત્ર તે ધનદ ઉત્તર દિશામાં અધિક દૂર જવાથી કુબેરની જેમ રાજરાજનું પદ થાય એમ નિશ્ચય કરી કુબેરની દિશા–ઉત્તર દિશા તરફ ગયો. 34 अथ तस्य पथि तडागदर्शनं त्रिभिराह-- राजहंस-बक-सोरस-चक्र-मुख्यपक्षिकुलतारविरावैः / स्वादु-शीतल-सुगन्धिजलानि, वर्णयन्तमिव वार्घिजयाय // 35 / / वार्धेः समुद्रस्य जयाय समुद्रं जेतुं, वार्धी हथेतादृशसलिलाभावात् , तत्र क्षारस्यैव जलस्य सत्त्वात् तज्जय इति भावः, राजहंसाः बकाः सारसाः चक्राः चक्रवाकाश्च मुख्या येषु तेषां पक्षिणां कुलाना समुदायानां तारैरुच्चैः विरावैः शब्दैः कृत्वा, स्वादूनि मधुराणि शीतलानि सुगन्धीनि च जलानि वर्णयन्तं प्रशंसयन्तमिवेत्युत्प्रेक्षा, तडागमित्यग्रिमेणान्वयः // 35 // पिञ्जराणि सलिलानि जिनाना-माप्लवाय घुसृणैरिव देवैः / निर्मितानि दधतं रविरश्मि-बोधिताब्जपतयालुपसगैः // 36 / / रवेः सूर्यस्य रश्मिभिः किरणैः बोधितेभ्यः विकासितेभ्यः अब्जेभ्यः कमलेभ्यः पतयालुभिः पतनशील परागैः रजोभिः कृत्वा, एतेनात्र कमलातिशय उक्तः। नाल्पकमलपरागण इति भावः / पिञ्जराणि पिङ्गलानि कपिलानीति यावत् / 'पिजरः कपिलः पिङ्गल' इति हैमः / सलिलानि, जिनानाम् आप्लवाय स्नात्राय, देवैः घुसृणैः कुङ्कमैः, इव, निर्मितानि संस्कारितानि दधतं बिभ्रतम् , तडागमित्यग्रिमेणान्वयः / ( उत्प्रेक्षालङ्कारः) // 36 // क्षीरनीरनिधिमानममानं, तर्जयन्तमतिमात्रवितत्या / पान्थवर्गहृदयाहितरागं, यन्नसौ पथि ददर्श तडागम् // 37 // (त्रिभिर्विशषेकम् ) अतिमात्रमत्यधिका या विततिः विस्तारः तया कृत्वा, क्षीरनीरनिधिः क्षीरसमुद्रस्तस्य मानं Page #91 -------------------------------------------------------------------------- ________________ 8.] श्रीज्ञान्तिनाथमहाकाव्ये परिमाणं तर्जयन्तं तिरस्कुर्वन्तम् , पान्थवर्गाणां हृदये आहितः कृतः रागः प्रीतिः येन तं तादृशम् अमानमनुपमं तडागं कासारं "तडागस्यात् कासारः सरसो सरः" इति हैमः पथि मार्ग यन् गच्छन् असौ धनदः ददर्श // 37 // તે ધનદે જતાં જતાં માર્ગમાં તળાવને જોયું જે તળાવ, પિતાના મધુર શીતળ સુગંધિત જળનું રાજહંસ, બક, સારસને ચક્રવાક વિગેરે પક્ષીસમુહોનાં ઊચા શબ્દોથી સમુદ્રવિજયનું જાણે વર્ણન કરતે હતા, તથા જે જિનના અભિષેક માટે દેવોએ કુમકુમથી (કેસરથી) પીલું કર્યું" હેય નહિ. તેમ સૂર્યના કિરણોથી વિકસિત કરાયેલા કમળાના પડતા પરાગોથી પીળા જળને ધારણ કરતું હતું તથા જે પિતાના અત્યંત વિસ્તારથી અપરિમિત એવા ક્ષીર સમુદ્રના પ્રમાણને તુરછ કરતે હોય નહિ એ હતું, તથા જે તે કારણોથી મુસાફરોનાં હૃદયમાં પ્રેમ ઉપજતો હતો. ૩૫-૩૬-૩ના तं दृष्ट्वा किं कृतवांनित्यत आह-- पाणिपादवदनं परिमृज्य, वस्त्रपूतममृतं परिपीय / तत्तटे बटतरोस्तल एव, स स्मरंस्तदपि वृत्तमशेत // 38 / / पाणी करौ च पादौ च वदनं मुखं च, परिमृज्य प्रमाल्य, वस्त्रेण कृत्वा पूतं गालितम् "वस्त्रपूतं जलं पिबेत" इत्यक्तेरिति भावः, अमृतं पयः "पयः कोलालममृतं जीवनं भवनं वनम" इत्यमरः / परिपीय पीत्वा, तस्य तडागस्य तटे एव, वटतरोः तले अधः, स धनदः, तत् पूर्वोक्तं वृत्तं पद्यं श्लोक "वृत्तं पद्ये" इत्यमरः तत पूर्ववृत्तं वृत्तमुदन्तं स्मरन् अशेत शेते स्म // 38 // તે હાથ પગને જોઇને કપડામાં ગાળીને પાણી પીને તે તળાવમાંના કાંઠે વડની નીચે તે બ્લેક સંભાર-સંભારતે સૂઈ ગયો. 38 अथ तदा सूर्यास्तमाह-- तस्य दुःखमपमेतुमिवासा-वक्षमो दिनपतिर्निपपात / अस्तशैलमधिरुह्य तदाब्धौ, चौचिती स्खलति धामवतां हि // 39 // तस्य धनदस्य दुःखम् , अपनेतुं दूरीकर्तुम् अक्षमः असमर्थ इव, तदा तस्य शयनकाले, असौ दिनपतिः सूर्यः, अस्तशैलमस्ताचलमधिरुह्याश्रित्य अब्धौ समुद्रे निपपात, हि यतः, धामवता तेजस्वि. नाम , औचिती औचित्यं क्व कुत्र स्खलति ? न कुत्रापीत्यर्थः, अन्योऽपि हि तेजस्विनाम् , परोकारे असमर्थः ग्लानेः पर्वतपतनादि कुर्यात्, अत्र अक्षम इति हेतूत्प्रेक्षाऽप्राणितः सूर्यस्याब्धिपतनातिशयोक्तिः, सा च धामवतामौचिती न स्खलतीत्यर्थान्तरन्यासस्याङ्गमिति सङ्करालङ्कारः // 39 // - તે સમયે તેના દુઃખને દૂર કરવાને અસમર્થ હોવાથી જાણે તે સૂર્ય અસ્તાચલ ઉપર જઈ સમુદ્રમાં પડી છે. (સર્યાસ્ત થઈ ગયો.) કેમકે તેજસ્વીઓ ક્યાં ઔચિત્યને ત્યાગ કરે છે? ક્યાંય નહિ. ૩લા अथ तमो वर्णयति-- अस्तभूधरतिरोहितभाना-वन्धकारनिकरः प्रससार / एकवर्णपरिमृष्टमशेष, विष्टपं समजनिष्ट किमन्यत् // 40 // Page #92 -------------------------------------------------------------------------- ________________ बा. विजयवर्मनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः [81 अस्तभूधरेण अस्ताचलेन कृत्वा तिरोहिते हगगोचरे भानों सूर्ये सति, अन्धकारस्य निकरः समूहः प्रससार वितस्तार। अशेषं समस्तं विष्टपं भुवनम् एकेन वर्णम कृष्णेन परिमृष्टं संस्कृतं सत् , भन्यत् समजनिष्ट / किमित्युत्प्रेक्षायाम् , अन्यदिवाजनीत्यर्थः // 40 // સૂર્ય અસ્તાચલ વડે તિરહિત થયે તે અન્ધકાર સમૂહ ફેલાવવા લાગ્યો. બધે એક જ વર્ષે બનાવેલે લોક ઉત્પન્ન થયો શું? 41 शुष्कपत्रपरिकल्पिततल्पे, खेदभेदनकृते शयितस्य / यावदेव कियती क्षणदाऽगा-तत्र तस्य मधुराकृतिभाजः / 41 // तत्र वटतरोस्तले तस्य मधुराकृतिभाजः मनोहररूपस्य धनदस्य, खेदस्याध्वश्रमस्य भेदनकृते परिहाराय शुष्कैः पत्रैः परिकल्पिते निर्मिते तल्पे शय्यायां शयितस्य सुप्तस्य सतः, यावद्यवध्येव कियती क्षणदा रात्रिरगाद्वथतीयाय / अस्य तावदित्यग्रिमेणान्वयः // 41 // स्कन्धदेशविधृतेषुधिरेकः, पाणिपद्मकृतकार्मुकयष्टिः / तावदेव मृगयुः समियाय, नीलनूतनयवाङ्करवेषः // 42 // तावत्तदवध्येव, एकः, स्कन्धदेशे विधृतः धृतः इषुधिस्तूणीरः येन स तादृशः, तथा, पाणिपणे कृता कामुकस्य धनुषः यष्टिः येन स तादृशः तथा नीलः नूतनोऽचिरप्ररूढः यो यवाङ्कुरः स इव वेषः यस्य स तादृशः मृगयुः लुब्धकः, समियाय समागतवान् // 42 // ત્યાં સૂકાં પાંદડાંથી બનાવેલી શગ્યા ઉપર થાક દૂર કરવાને સુતેલા તે સૌમ્યમૂર્તિ ધનને જેટલામાં થોડી રાત્રી નીતિ તેટલામાં ત્યાં ખાંધ ઉપર ભાથાને લીધે ને હાથમાં ધનુષબાણ ધારણ કરનાર લીલા નવા વિના અંકરા જેવા વેષ વાળા વ્યાઘ-શીકારી આવી પહોંચ્યા. ૪૧-૪રા ___ नन्वागतः किं चकारेत्याहतस्य पार्श्वपरिवर्त्तनजात-मर्मरे हरिणसंशयतोऽसौ / व्याध एव चरणेऽकरुणस्तं, विध्यति स्म निशितेन शरेण // 43 // तस्य धनदस्य पार्श्वपरिवर्त्तनेन जातैः मर्मरैः पत्रशब्दैः “ममरो वस्त्रपर्णादेः” इति हैमः / हरिगस्य संशयतः सन्देहात् , असौ व्याधः अकरुणः निर्दय एव निशितेन तीक्ष्णेन शरेण, तं धनदं चरणे विष्यति स्म // 43 // તે ધનદના પડખા ફેરવવાથી થયેલા મર્મર અવાજથી હરણના સંદેહથી તે નિર્દય વ્યાધ તીક્ષણ શરથી તે ધનદના પગને વીંધી નાખે. 43 यद्यदेव विधिनेति च जन्य-बुत्थितो मृगगुणा धनदोऽपि / प्रौच्यतेति मयंका हरिणस्य, भ्रान्तिमाश्रितवता निहतस्त्वम् // 44 // Page #93 -------------------------------------------------------------------------- ________________ 82] मीशान्तिनावमहाकाव्ये - यद्यदेव विधिना इति पूर्वोक्तं श्लोकं जल्पन च त्थितः धनदः अपि मृगयुणा व्याधेन इति प्रोच्यत / इतीति किमित्याह-मयका मया, हरिणस्य भ्रान्तिम् आश्रितवता, न तु मनुष्यबुद्धषा, त्वं निहतः झरेण ताडितः असि // 44 // तत्सहस्व मम मन्तमसहथं, सहयसारनृवरेति निरूप्य / पत्रिणं स परिगृहथ निवृत्तो-ऽस्रं पदेऽथ निरगाद् बहु चास्य // 45 // तत्तस्माज्ज्ञात्वा अकरणाद्धेतोः, सह्य इव सह्याद्रि रिव, यद्वा सहयः सहनशीलः सारो बलं यस्य स चासो नृवरः पुरुषश्रेष्ठश्च तत्संबोधने, मम असहथं मन्तुमपराधं सहस्व क्षमस्व इति निरूप्य कथयित्वा, पत्रिणं बाणं परिगृह्य, स व्याधः निवृत्तः निर्जगाम / अथानन्तरम् , अस्य धनदस्य पदे चरणे, बहु असं शोणितं निरगाच्च बहिनिर्ययौ / 'लोहितास्ररक्तेत्यमरः // 45 // “વિધાતાએ જે " આમ પૂર્વ લેકનાં અર્થને બોલતા ઊભા થઈ ગયેલા તે ધનદને વ્યાધે કહો કે મેં હરણના બ્રમથી તને હર્યો છે. માટે હે સહનશીલ મનુષ્ય લષ્ઠ તે અસહ્ય એવો મારો અપરાધ ખમો. એમ કહીને બાણ લઇને તે શીકારી પાછો ફર્યો અને તે ધનદના પગમાંથી લોહી નીકળવા લાગ્યું. ૪૪-૪પ भदिरुण्डपतगेन स रुण्ड-भ्रान्तिमूलकरणेन तदेषः / उन्नमय्य जलधेरपि मध्ये, द्वीपके क्वचिदमोचि जवेन // 46 // तदा स एव तादृशः धनदः भादिरुण्डपतगेन भारुण्डपक्षिणा, रुण्डस्य रक्ताक्तमुण्डस्य भ्रान्तिरेव मूलं तदेव करणं यस्य तेन तादृर्शन रुण्डभ्रान्तिमुपागतेन रुण्डभ्रान्त्या वा, उन्नमय्योत्थाप्य, जलधेः मध्ये क्वचिदपि द्वीपके द्वीपे जवेन वेगेन, अमोचि त्यक्तः / / 46 / / ફુડન (ભફ મૃતકના ભ્રમરૂપી મૂળ કારણે ભારુડ પક્ષી એ તેન ચકી સમુદ્રની વચ્ચે વેગથી કઈ દ્વીપ ઉપર છોડી દીધા દીધે 4 सोऽपि तेन पतगेन सजीव, इत्यवेत्य मुमुचे बुभुजे न / आसमाद च निशाप्यवसान, प्रीतिभङ्गिरिव वाररमण्याः // 47 / स धनदः अपि, तेन भारुण्डनाम्ना पतगेन पक्षिणा, सजीव इति अवेत्य ज्ञात्वा मुमुचे त्यक्तः न बुमुजे भक्षितः / निशा गत्रिपि, वाररमण्याः वेश्यायाः प्रोतेः प्रेम्णः भङ्गिः रचनेव अवसानं विराममाससाद प्राप / वारवधूः पुनः सा वारमुख्या' इति हैमः // 47 // તે પક્ષી પણ સજીવ છે એમ સમજી તેને છોડી દીધે, ખાધે નહિ. અને વેશ્યાની પ્રેમક્રિયાની જેમ રાત્રી પણ પૂરી થઈ ૪છા अथ सूर्योदयमाहपूर्वपर्वतमहोन्नतसामुं, भानुमान् समधितिष्ठति यावत् / अभ्यपानि तिमिरं किरणीधै-स्तावदस्य पुरतः प्रसरद्भिः॥४८॥ Page #94 -------------------------------------------------------------------------- ________________ आ. विषयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / - ग ... भानुमान् सूर्यः, पूर्वपर्वतस्योदयाचलस्य महोअतमत्युच्चं सानुं प्रस्थं पर्वतैकभागं यावत् समवितिष्ठति समाश्रयति, सावत् , अस्य सूर्यस्य पुरतोऽप्रतः, प्रसरद्भिः विस्तारं गच्छद्भिः, किरणानामोधैः समूहः, तिमिरं तमः अभ्यघानि विनाशिनम् // 4 // જ્યાં સુધી સૂર્ય પૂર્વ ઉદયાચલના મેટા ઉંચા શિખરને આશ્રય કરે તેટલામાં આગળ ફેલાતા તેના કિરણેના સમયેએ અધકારને નાશ કર્યો. 48 उद्गते / बत सहस्रमरीचौ, चक्रवाकशतपत्रदिनानि / संमदं कमपि तं दधुरुच्चै-बन्धुतैव विदिताऽजनि येन // 49 // सहस्रमरीचौ सूर्ये उद्गते उदयं प्राप्ते, बतेति हर्षे आश्चर्य वा, चक्रवाकाः शतपत्राणि कमलानि दिन च, कमपि तमनिर्वचनीयं संमदं हर्ष विकासं रागं वा, उच्चैरत्यन्तं दधुः, येन कृत्वा विदिता प्रसिद्धा, बन्धुता, प्रियत्वम् , अर्थात्सूर्येण सह, अजनि जाता संमदधारणाद्धेतोरेव सूर्यस्य पद्मवन्धुरित्यादयोऽभिधेया, बन्धुवत्सम्मदप्रदत्वादिति भावः // 49 / / - સૂઈ ઉદય મા છતે ચકવાક કમલ ને દિન આ બધા તેવા વિલક્ષણ ઉત્તમ હર્ષ પામ્યા છે જેના લીધે તેની સાથે પ્રસિદ્ધ ભાઈબંધી જ છે. કલા भास्करस्य रजनीदयितेन, ज्योतिष निरुपपत्तिकमेव / मित्रतां वदति तेन मनो मे, न प्रतीतिमपि तस्य विधत्ताम् // 50 // ज्यौतिष ज्योतिःशास्त्रं, भास्करस्य सूर्यस्य रजनीदयितेन चन्द्रेण निरुपपत्तिकं नियुक्तिकमेव मित्रभावं वदति कथयति, सूर्योदये चन्द्रस्य क्षयादिति भावः। नहि मिन्न मित्रापकर्षाय कदापि प्रभवतीति ज्यौतिपस्य मित्रताकथनं नियुक्तिकमेवेति / तेन नियुक्तिकत्वेन हेतुना, मे मम भक तस्य चन्द्रस्य, प्रतीतिम् अनुभवमपि न विधत्ताम् कुरुताम् , सूर्योदये सतोति शेषः / अस्तंगवत्वात्सूर्योदय चन्द्रस्य. प्रतीतिरपि नेति भावः // 50 // ' '' જ વશે સૂર્યની સાથે ચંદ્રમાની મિત્રતા યુક્તિ વિના જ કહે છે. તેથી મારું મન તેને विश्वास तो नयी. 14 मित्रताया निरुपतिकत्वमेवाहसंपदि श्रयति संपदभाव-मापदि श्रयति चापदभावम् / - यस्य या स कथमस्तु सुहद्वा, सत्यता न गणितागम एव ? // 51 // यः जनः यस्य जनस्य, सम्पदि समृद्धौ सत्याम् , सम्पदः अभावं श्रयति, आपदि च आपदः अभावं श्रयति, स तस्य सुहृन्मित्रं कथमस्तु नैव स्यादित्यर्थः / एवं च सूर्योदये चन्द्रापद् , सूर्यापदि चन्द्रोदय इति द्वयोर्न मित्रता संगताः। ननु तर्हि गणितासमे.कथमेवामुक्तमिति चेत्तत्राह-वा यद्वा, * तस्य ज्योतिःशासन प्रतीति विधासं विधवाम् अम्बाम् / / Page #95 -------------------------------------------------------------------------- ________________ 84] श्री शान्तिनापमहाकाव्ये गणितागमे ज्योतिशास्त्र परमार्थतः सत्यता नैव / एवं च तत्र कल्पनया तथोक्तावपि न अतिरिति भावः / 5 // - જેની આબાદીમાં બરબાદી થાય, ને જેની બરબાદીમાં જે આબાદ થાય તેને તે મિત્ર કેમ કહેવાય, बारे अतिम सत्यता नया // 1 // कैरवाण्यपि निशाप्रियबन्धु-भावविश्रुततयैव विरोधम् / बिभ्रते तरणिना सह तस्य, नोदये विकसितं यदमीभिः // 52 // कैरवाणि कुमुदान्यपि, निशायाः प्रियश्चन्द्रस्तेन बन्धुभाबस्य बन्धुतायाः, चन्द्रस्व कुमुदवन्दु त्वादिति भावः / तथा चामरः-“इन्दुः कुमुदबान्धवः" इति / विश्रुततया प्रसिद्धतया एव हेतुना, तरणिना सूर्येण सह, विरोधं विद्वेषं विभ्रते धारयन्ति / बन्धुता हि द्वयोस्समशत्रु-मित्रत्व एव निर्वहत्तीति भावः / ननु कुत एतदवगतम् ! तत्राह-यद्यस्मात् , अमीभिः कुमुदैः, तस्य सूर्यस्योदवे विकसित प्रफुल्लं न / यदि हि विरोधो न स्यात्तर्हि चन्द्रस्येव सूर्यस्योदयेऽपि विकसेयुः कुमुदानि न च तानि तदानी विकसितानीति भावः / अत्राविकसितत्वेन विरोधानुमानादनुमानालारः, सविरोधाभावेऽपि तदुक्तेरतिशयोक्त्यङ्गमिति सङ्करः // 52 // સફેદ કુમુદ પણ ચન્દ્ર સાથે ભાઈબંધીને લીધે પ્રસિદ્ધ હવાથી જ સુર્ય સાથે વિરોધ રાખે છે તેથી સૂર્ય ઉદય થયે છતે વિકસિત થયા નહીં. પરા वेधसा कुमुदकोशगतानि, संविधाय तिमिराणि कञ्चित् / रक्षितापि समुदञ्चति भानो, नास्ति वृद्धिरिह बीजमृते यत् // 53 // वेधसा देवेन, भानौ सूर्ये समुदश्चति उदयं गच्छति, तिमिराणि तामि, मुदानां कोई गतानि विधाय कृत्वा कश्चित्महता प्रयत्नेन, रक्षिताति पालितानि, ननु वेषसः वारशक्लेशकारको हेतुः, अलं नश्यंतु तमासीति चेत्तत्राह-यद्यस्मात् , इह संसारे बीजम् ऋते विना, वृद्धिः पुनरुत्पचिर्नास्ति / एवं च यदि वेधास्तथा तमः न रक्षेत्, तदा तमः सबीजं विनश्येदिति बन्धकारात्यन्ताभाव एव स्यात् , न च विधिविधाने सबीजोच्छेदः कस्यापि इति तत्र तक्षितमिति भावः / सूर्योदये समुदमुखमुद्रणात् , तत्राशुप्रवेशाभावेन अन्धकारसत्ता तत्रैव, नान्यत्र, सर्वत्र रविकरस्व जागरूकत्वादिति समन्तादालोकः प्रसृतवानित्यर्थः // 53 // સૂર્યોદય થયે છતે વિધાતા કે જેવા કેવમાં બીજરૂપે મૂકી કષ્ટથી બધાનુ રાવ જ છે. હું કે આસંસારમાં બીજ વગર વૃહિ નથી. આપવા अथ कमलविकासं श्लोकायेन वर्षयतिध्यानमीलितसरोरुहनेत्रा, यामिनीविततयामचतुष्कम् / . भृङ्गहुतिमिषस्मरमन्त्रं, पविनी यदजपदिबने सा // 54 // Page #96 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [85 तेन पुण्यपरिपाकवशेन, जीवनं विमलमाश्रयमाणा / हंसयोगपरभागनिमित्तं, सा परां सपदि नितिमाप // 54 // (युग्मम् )... सा प्रसिद्धा पद्मिनी कमलिनी विजने जनरहित तडागादो, ध्यानेन मीलितं मुद्रितं सरोवं कमलमेव नेत्रं यस्याः तादृशी सती, यामिन्याः रात्रेः विततं विस्तृतं यद्यामानां प्रहराणां चतुष्कं चतुष्टयं तद्यावत्, भृङ्गस्य भ्रमरस्य या हुस्कृतिः गुञ्जनं रात्रौ कमलमुखमुद्रेण भ्रमरस्य तत्र पिहितत्वाद्गुञ्जनाच्चेति भावः / सैव मिषं व्याजस्तेन स्मरस्य मन्त्रं यद्यस्मात् अजपत् जपति स्म। तेन हेतुना पुण्यस्य जपजन्यपुण्यस्य यः परिपाकः फलप्रदानाभिमुख्यं तदशेन, विमलं निर्मलम् अथ च रागादिमलरहितं जीवनं जलम् / अथ च प्राणान् सूर्योदये जलस्य नैर्मल्यादिति भावः। आश्रयमाणा धार्यमाणा सा पद्मिनी, हंसेन तदाख्यपक्षिणा, यद्वा हंसस्थ, तदाख्यपक्षिणः, अथ चात्मनः, यः योगः संयोगः / अथ च साक्षात्कारः, सूर्योदये हंसस्य कमलाकरे आगमनादिति भावः स एव परभागः अनुत्तमभाग्यम् , तनिमित्तं सपदि, परामुत्कृष्टा निवृतिं सुखं विकासमिति यावत् / अथ च निर्वाणम् आप प्राप / कमलानि विकसितानि हंसाश्च तत्र समागताः इत्यर्थः / अन्योऽपि हि ध्यानस्थः रात्रौ विजने मन्त्रं जप्त्वा पुण्यतः, रागादिरहितः सन् आत्मसाक्षात्कारान्मुक्तिमाप्नोति / एवं चात्र हंसादिश्लिष्टनेत्रादिरूपितविशेषणमहिम्ना कमलिन्यां मुनिव्यवहारसमारोपात्समासोक्त्यलकारः / / 54 // 55 // કમલિની એકાન્તમાં ધ્યાનથી જાણે ર્મિચાયેલી કમલરૂપી નેત્ર વાળી થઈ રાતના લાંબા ચાર પહેર સુધી ભમરાઓના ગુંજારવના બહાનાથી કામદેવના મંત્રના જપને કરતી હતી. 54 તે પુણ્યના ઉદયના લીધે નિર્મલ જળને આશ્રય કરતી હસ સાથે સંબંધ રૂપી ઉત્કૃષ્ટ ક્રિયાના કારણે તત્કાલ પરમ સુખને પામી (કોઈ જીવ આખી રાત આંખો મીંચીને ધ્યાનપૂર્વક મંત્ર જપે છે. તે પુર્વ બળે શુદ્ધ જીવ થવાથી પરમ ગુરુ મલવાથી મોક્ષ પામે છે તે વાત કમલને વિષે ઘટાવાઈ છે જીવન પાણી, જીવ, હંસપક્ષી પરમહંસ ગુરુ નિવૃત્તિ સુખ, મોક્ષ) પપ अथ धनवप्रवृत्तिमाह-- भास्करं समुदितं समवेक्ष्य, रत्नसारतनयः समुदस्थात् / पादपावलिसमाकुलमेकं, काननं च समवेत शून्यम् // 56 // भास्कर सूर्य समुदितं उदयप्राप्त समवेक्ष्य विलोक्य, रत्नसारतनयः धनदः, समुदस्थात् उत्थितवान् / पादपानां वृक्षाणामावलिभिः पक्तिभिः समाकुलं व्याप्तम् , एकं शून्यं विजनं काननं बनं च समवेक्षत, चेन तदुत्थानदर्शनयोरेककालता सूचिता // 16 // રત્નસારો પુત્ર ધનદ સર્વને ઉગે એ ઊઠ ને રણના સમૂહથી ગીચ એવું એક થન્ય વન જેવું. ૫દા वारिराशिपुलिने विपुलेऽसौ, सञ्चरंश्चरणचारितयैव / शुन्यपत्तनसमीपमुपेतः, कूपकं मधुरवारिमदर्शन // 57 // Page #97 -------------------------------------------------------------------------- ________________ भीशान्तिनापमहाकाव्ये असौ धनदः बिपुले विशाले कारिराशेः समुद्रस्य पुलिने सैकते 'पुलिन तालोमितं सैकतम्' इति हैमः / वालुप्रचुरस्थाने तटे इत्यर्थः / चरणेन या चारिता चलनं तयैव, पदगत्यैव, पदातिरेवेत्यर्थः / संचरन् अटन् शून्यस्य विजनस्य पत्तनस्य नगरस्य समीपम् उपेतः प्राप्तः सन् मधुरं स्वादु कारि जलं यस्मिन् तत् कूपकमल्पसमदुर्शत् अवलोकितवान् // 57 // . . તલાવને કાંઠે વિશાલ પથરાયેલી રેતી પર પગે ચાલતો એક શન્ય નગરની પાસે પહોંચ્યો ને મધુર "पाय मा नयां // 17 // - - तत्र पत्रपुटक. परिमाय, वल्लरीततरज्जुभिरेषः / . सन्निकृष्य सलिलं परिपीय, प्राणवृत्तिमकरोत् फलपुष्पैः // 58 // तत्र एषः धनदः पत्रस्य पुटकं परिमाय निर्माय, बल्लयः लता एव वितताः दीर्घा रजवः, घद्वा वल्लरीणां लतानां वितताः दीर्घा रज्जव ताभिः कृत्वा, सलिलं जलं सन्निकृष्य आकृष्य भरित्वा, परिपीय पीत्वा च, फलपुष्पैः, प्राणवृत्तिमाजीविकामकरोत् , फलपुष्पाणि भक्षयित्वा जीवनयापनमकरोदित्यर्थः / / 58 / / તેણે ત્યાં પાંદ ના પડીયા બન વી વેલડીયાની લાંબી દેરીથી પાણી કાઢી પીને ફલકુલે ખાઈને પ્રાણની રક્ષા કરી. 58 अस्तमीयुषि पुनर्दिनराजे, भूधरप्रवरपादतटस्थः / जाड्यपातचकितः शमिकाष्ठे-राशुशुक्षणिमतीतपदेपः // 56 // पुनः दिनराजे सूर्ये अस्तम् ईयुषि गतवति सति, भूधरस्य पर्वतस्य प्रवरस्योत्तमस्य पादस्य 'प्रत्यन्तपर्वतस्य “पादाः प्रत्यन्तपर्वताः" इत्यमरः / तटे तिष्ठतीति स तादृशः, एषः धनदः जाड्यस्य हिमस्य पातेन, 'शीतलो जडो हिमः, इति हैमः / चकितः आकुलः सन् , शमिकाष्ठः, तस्याग्निभूयिष्ठत्वात्ततः अग्निमुत्पाद्य, आशुशुश्क्षणिमग्निमतीतपत्, तपति स्म // 56 // ફરી સુર્ય અસ્ત થયે છતે પર્વતના સારા પગથારે રહેલા તેણે ઠંડી પડવાથી ચક્તિ થઇને શમીના elथी, अनि सणाप्यो. // eli. इत्थमेष रजनीमतिबाह्य, प्रातरेव. वसुधां शिखिदग्धाम् / जात्यकाश्चनमयां समवेक्ष्य, चेतसेति परिचिन्तयति स्म // 60 // इत्थमुक्तप्रकारेण, एष धनदः, रजनी रात्रिमतिवाह्य व्यतीत्य, प्रातः एव, शिखिनाऽग्निना 'दग्धा वसुधां भूमिम् , जात्यकाञ्चनमयीमुत्कृष्टकाञ्चनरूपां समवेक्ष्य, चेतसा इति वक्ष्यमाणप्रकारं परिचिन्तयति स्म // 6 // આમ રાત્રિને પસાર કરીને તે સવા અગ્નિસી બનેલી ભૂમિને ઉત્તમ સુવર્ણમય જોઈ મનમાં વિચાર माग्यो. utt Page #98 -------------------------------------------------------------------------- ________________ पा. विषवदर्शनसूरीश्वररचित्तवृत्तिसहिते षष्ठः सर्गः / तद्धिम्तामेबाहननमेष कनकाङ्कितनामा, द्वीप एव भविता यदिला स्यात् / स्वणेमग्निसमवायमवाप्य, तत्करोमि कनकं किमपीह // 6 // नूनं निश्चितम् एष द्वीपः, कनकाङ्कितं कनकयुक्तं नाम यस्य स तादृशः कनकद्वीपः रत्नद्वीप एव, नत्वन्यः भविप्ता भविष्यति / यद्यस्य द्वीपस्य, इला पृथिवी अग्निना समवायं संयोगम् अवाप्य स्वर्ण स्यात् , तत्तस्मादिह भूमौ, किमपि कियन्मानं कनकं करोमि // 6 // નકકી આ કનક દ્વા૫ છે. કેમ કે ત્યાં જ અગ્નિના સંયોગે ભૂમિ સુવર્ણમય થાય, તેથી આ સુવર્ણનું કાંઈક કરવું જોઇએ. 61aaaa इत्युदारमतिरेष विमृश्य, मृत्तिकाभिरवनेरपि तस्याः / इष्टका व्यतत संपुटरूपाः, स्वीयनामकलिता लालताशः // 62 / / इति पूर्वोक्तप्रकारं विमृश्य विचार्य एष धनदः, ललिता मनोहरा आशा यत्त्य स तादृशः उत्कृष्टाशयः, तस्याः अपि एव, अवनेः भूमेः, मृत्तिकाभिः, स्वीयनाम्ना कलिताः युक्ताः, संपुटमिव रूपमाकृतियेस्यास्सा तादृशी लम्बचतुस्रा इष्टकाः व्यतत विरचितवान् // 6 // ઉદાર બુદ્ધિ વાળો તે શુભ ઈરછાથી એમ વિચારી તે ભૂમિની મ ટીથી પોતાના નામથી યુક્ત એવા સંપૂટ રૂપે ઇ ટ બનાવી. 62aa दारुभारखचिते ज्वलनेऽथ, प्रज्वलत्यपि धृताः कनकस्य / भावमेव दधति स्म ततोऽन्धोः, सन्निधौ बुधवगे व्यमुचत्ताः // 63 // अथान्तरम् , दारूणां काष्ठानां भारेण खचिते समन्विते. अत एव प्रज्वलति, अप्येव, ज्वलनेऽग्नो धृताः निक्षिप्ता: ताः इष्टकाः, कनकस्यैव भावं धर्म दधति स्म, ततः बुधवरः धीमान् धनदः, ताः कनकीभूता इष्टकाः, अन्धोः कूपस्य "पुस्येदान्धुः प्रहिः कूपः" इत्यमरः / सनिधी, व्यमुचद निहितवान् // 6 // લાકડાના ઢગલાઓથી ભરેલા બળતા અગ્નિમાં મુકાયેલી તે ઈ. સોનાનાં થઇ ગઈ પછી તે બુહિમાને તે ઇટને કવાની પાસે રાખી. 63 प्राम्यता क्वचन तेन च रत्नो-न्यापिरे जलनिधेरपि तानि / कूपसन्निधिधृताजुनहारा-ऽभ्यासके निदधिरे रुचिराणि // 64 // क्वचन कुत्रापि भ्राम्यता संचरता तेन धनदेन, जलनिरपि रत्नानि आपिरे प्राप्तानि, रुचि. राणि उत्तमानि तानि रत्नानि, कृपस्य सनिधौ धृताना स्थापिताना अजुनानों कनकानां हारस्य पक्तेरभ्यासके समीपे निदधिरे रक्षितानि च // 6 // Page #99 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्ये અને ભતા તેને સમુદ્રનાં પ્રસિદ્ધ ઉત્તમ રને મળ્યા. તે પણ કૂવા પાસે નાના ઢગલાઓ બનાવી રાખ્યા. 64 अन्यदा प्रवहणादवतीर्णैः, पोतवाणिजसुदत्तनरै स्तम् / द्वीपमेव सलिलार्थमुपेतैः, पृच्छयते स्म सलिलाशय एषः // 65 // अन्यदा एकदा तं द्वीपं रत्नद्वीपं सलिलार्थम् उपेतैः प्राप्तैः, प्रवहणात्पोतादवतीर्णैः पोतवाणिजस्य पोताधिपतेस्सुदत्तस्य नरैः, एष धनद एव सलिलाशयः जलाशयः पृच्छयते स्म / क्वास्ति सलिलाशय इत्येवमिति // 6 // એક દિને વહાણથી ઉતરતા પાણી માટે દ્વીપ પર આવેલા વહાણ વેપારી સુદત્તના માણસોએ તેને જલ-સ્થલ માટે પૂછયું. ઉપરા तेन तूर्णमुपद शिंतकूपे, वारि लाद्भिरथ तैस्तट एव / / वीच्य रत्नकनकैष्टकभारः, कस्य चेति धनदोऽप्यनुयुक्तः // 66 // अथानन्तरम , तेन धनदेन, उपदर्शितकूपे, तूर्ण शीघ्रं जलं लाद्भिः गृहणद्भिः तैः पुरुषैः तटे कूपतटे एव, वीक्ष्य कनकाद्यवलोक्य, कस्य रत्नस्य कनकेष्टकस्य च भारः समूहः इतीत्थं च, धनदः अप्येषः अनुयुक्तः पृष्टः / / 6 / / તે ધનદ વડે કાંઠે જ તરત જ બતાવાયેલા કૂવામાં પાણી લેતા તેઓએ રત્નને સોનાની ઈટોના ઢગલા જોઈ ના આ છે એમ ધનદને પૂછયું કે __ स्वर्णमेतदपि मे खलु तस्मै, तुर्यभागमहमेव ददामि / यस्तु मां नयति रोधसि वार्द्ध-रित्यभण्यत नरान्प्रति तेन / 67 // एतदपि स्वर्ण मे मम, खल्विति निश्चये, यस्तु मां वार्धेः सागरस्य रोधसि परे तीरे "कलं रोधश्च तीरं प्रतीरं तट त्रिषु" इत्यमरः / नयति प्रापयति, तस्मै अहं तुर्य चतुर्थ भागं ददाम्येव; इतीत्थं तेन धनदेन, नरान् प्रति अभण्यताकथ्यत // 67 // તે ધનદે કહ્યું કે આ સોનું મારું જ છે. જે મને સમુદ્રને કાંઠે લઈ જશે તેને હું ચોથે ભાગ આપીશ. ૬ના तद्वचोऽनुगमुखेन सुदत्त-स्तद्यथास्थितमसौ प्रतिपद्य / स्वर्णलोलुपतया निजभृत्यैः, कैतवेन तमपीपतदन्धौ // 68 // तत्तदनन्तरम् , अनुगानां भृत्यानां मुखेन, यथास्थितं यथार्थ तस्य धनदस्य क्वः प्रतिपद्य निश्चित्य स्वर्ण लोलुपतया लुब्धतया हेतुना, असौ सुदत्तः पोतवणिक ; कैतवेन कपटेन; निजभृत्यः प्रयोज्यकत्तभिः तं धनदम् , अन्धो कूपे अपीपतत् पातयति स्म // 6 // Page #100 -------------------------------------------------------------------------- ________________ आ. विषवदर्षनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः - મુદતે પોતાના નોકરોના મોઢેથી તે વાત જેમ કહી હતી તેમ સ્વીકારી, સોનાના લોભથી છલથી પિતાના માણસો દ્વારા ધનદને કુવામાં નંખાવી દીધો. 68a धर्ममेव जनक प्रणिहन्ति, क्षुद्रसंश्रयतया परिभृय / यः कृपामपि निजां जनयित्री, तं स्तुवन्ति सुधियः कथमर्थम् ? // 69 // .. यः अर्थः क्षुद्रस्य नीचस्य संश्रयतया आश्रयणाद्धेतोः, नीचपुरुषहस्तगतः सन्नित्यर्थः, परिमृय पराभवं प्रापय्य अन्तर्भूतण्यन्तवात् धर्म जनकम् उत्पादकमेव, कृपां दयां निजां जनयित्रों मातरमपि, धर्मदयाभ्यां जनस्यार्थोत्पत्तेरिति भावः / प्रणिहन्ति नाशयति, धनम् , सुधियः कथं स्तुवन्ति ? नैव स्तोतव्यमित्यर्थः / नहि मातृहा पितृहा च कदाचिदपि स्तुतियोग्य इति भावः // 69 / / જે ધન ! સુદ્ર માણસોને આશ્રય પામી પિતાને ઉત્પન્ન કરનાર એવા પિતા ધર્મને અને જન્મ કાપનારી માતા દયાને જ પરાભવ આપી નાશ કરે છે. વિદ્વાને તે ધનની પ્રશ સા કેમ કરે ? ન કરે? ૬લા नीरमध्यपतितच्छदनान्तः–पाततो निधनमाप न चायम् / ना न मृत्युमधियाति हि दैवे, संप्रसेदुषि पतत्यपि वजे // 7 // अयं धनदः, नीरस्य जलस्य मध्येऽन्तःपतितानां छदनानां वृक्षपत्राणामन्तः मध्ये पाततः पतनाद्धेतोः निधनं मृत्युं न च आप। छदनानां कोमलतया तत्र पतनेऽपि अधिकाघाताभावादिति भावः / "पत्रं पळाशं छदनं" इति हैमः / नन्वत्युच्चैः पतितस्य जीवनमाश्चर्यमेव / किञ्च किमिति छदनेष्वेवापबन्नान्यत्रेति चेत्तत्राह / दैवे विधौ सम्प्रसेदुषि प्रसन्ने सति, वजे अपि पतति सति, किमुतान्यत्र, ना मनुष्यः, मृत्युं न अधियाति प्राप्नोति, दैवं हि सर्वत्र तं रक्षति, अत एव उदनेष्वेव तत्पात इत्यर्थः / / 7 / / પાણી વચ્ચે પડેલા પાંદડાઓમાં પડવાથી તે ધનદ મૃત્યુ પામે નહિ, બચી ગયો. જે ભાગ્ય અનુકૂળ હોય તે વજ પડવા છતાં મનુષ્ય મૃત્યુ પામતો નથી. પગા रत्नहेमनिकर स सुदत्ता, सर्वमेव परिगृहय जगाम / अन्तरीपमपरं न परस्व-प्राहिणां क्वचन जातु समाधिः // 71 // म मुदत्तः तन्नामा पोतबणिक , सर्वमेव, न तु किमप्यवशेषितम् , रत्नहेम्नां निकर राशि परिवृत, अपरम् अन्तरीपं द्वीपं जगाम / ननु पूर्णधनलाभात् किमिति तत्रैव न स्थितवानित्यत आहपरका स्वस्थ धनस्य प्राहिणामपहारिणाम् “खो ज्ञातावात्मनि धने स्वम्" इत्यमरः / क्वचन कुत्रापि जातु कदाचिदपि, ममाधिः स्थिरता न / परस्वहारिणां स्वस्वहरणस्याप्यन्यतो भयादिति भावः // 7 // તે સુદત્ત બધા રત્નને સોનાના ઢગલા લઈ બીજા દ્વીપમાં જતો રહ્યો કેમકે પારકા ધનનું અપહરણ કરવા વાળાને કયાંય કદી ચેન હેતું નથી. જેના प्रचसंगतमसावपि चार्थ, चिन्तयनवटमित्तितटान्तः / द्वारमविपथमाप्य गुणोघे-र्मन्दमन्दमविशत् पिहितं वत् // 72 // Page #101 -------------------------------------------------------------------------- ________________ 1.] श्रीशान्तिनावपहाकाव्ये असो घनदोऽपि च वृत्तसंगतम् “यद्येव विधिना लिखितम्" इत्यादि पूर्वश्लोकार्य चिन्तवन् “ग ऽवटो मुवि श्वभ्रे" इत्यमरोक्तेः भवटस्य गर्तस्य भित्तितटस्यान्तर्मध्ये, द्वारमझिपवमान दृष्टा, एणोघः तृणसमूहैः पिहितमाच्छादितं तद् द्वारं मन्दमन्दम् अविशत् प्रविशति स्म // 72 // તે ધનદ પણ અવસરચિત વાત વિચારતે વિચારતે કુવાની ભીંતની અંદર દ્વારને જોઈ ઘાસ હાલા તેમાં ધીમે ધીમે પેયો, 72 ग्रावबद्धपदमानपदव्या, सोऽवतीर्य शनकैरपि तत्र / शून्यपत्तनमवैक्षत रम्यं, देवसद्मसुषमारमणीयम् // 73 // स धनदः, प्राव्णा पाषाणेन बद्धया, पदमात्रं मानं परिमाणं यस्यास्तया पदव्या पथा, शनकैः शनैः अवतीय, तत्रापि देवसम्मनः देववेश्मनः “वेश्म सब निकेतनमित्यमरः / सुषमा इव सुषमा अतिशायिनी शोभा “सुषमा साऽतिशायिनी" इति हेमः, तया रमणीयमतः स्वर्गस्य सुषमा परमशोभेव रमणीयमत एव रम्यं शून्यं विजनं पत्तनं नगरमवैशत // 73 // પત્થરથી બંધાયેલા પગ પ્રમાણ માગે તે ધીમેથી નીકળી ત્યાં દેવ ભવનની પરમશોભાથી શોભત सभ्य शून्य नगरने युः // 7 // चित्तरागमुपरागसमेते, चारुचित्रमकरन्दरसाढ्ये / पुण्डरीकमनुकुर्वति लक्ष्म्या, यत्र दृष्टिमधुपी विनिविष्टा // 74 // - परागेण रञ्जनद्रव्येण समेते युक्ते, अथ च उ इति वितर्के, परागेण रजसा समेते, चारुचिप्राणि एव मकरन्दरसः तेन आढ्ये समन्विते पूर्ण वा, लक्ष्म्या शोभया, पुण्डरीकं कमलम् , अनुकुवैति सहशे, यत्र पत्तने दृष्टिरेव मधुपी भ्रमराङ्गना सा उपविष्टा लग्ना अत एव चित्तरागं चित्तस्य राग आसक्तिः प्रीतिर्वा यतस्तत्तादृशम्, पत्तनमिति पूर्वेणान्वयः / (रूपकश्लेषानुप्राणितोपमालङ्कारः) / / 74|| कालिमानमपनेतुमिवान्तः-स्थायिनं कलयितुं स्थिरतां वा / ईदृशं क्वचन किञ्चन रम्यं, नात्र भावि वसुधासरसीह // 75 // पुण्यमन्त्रपरिपाकवशेन, स्तम्भिता निगडिता किमु बद्धा / कुर्वती मतिमतामिति तक, नेहते स्म परमीक्षितुमेव / / 76 / / (त्रिभिर्विशेषकम्) यत्र विनिविष्टा दृष्टिमधुपी, अन्तः स्थायिनं कनीनिकागतं कालिमानं कृष्णताम् अपनेतुं दूरीकतुमिव स्थिरता वा कलयितुं प्राप्तुमिव, दृष्टेः स्वभावतश्चन्चलत्वादिति भावः / कृष्णतायाः अपनवनं पत्तनरागासङ्गात्, स्थिरताया आकलनं च तदधिक दर्शनीयवस्त्वन्तराभावादिति भावः / अत्र इह वसुधारूपे सरसि तडागे, क्वचन कुत्रापि, ईदृशम् रम्यं किञ्चन किमपि, न भावि संभवि, इतीति शेषः // 75 // पुण्यस्य पुण्यजनकस्य पवित्रस्य मन्त्रस्य परिपाकः परिणामस्त्रदशेन स्तुम्भिता निगडिता शृङ्खलिता, किमु वितर्के किमु-किम् , बदा नियन्त्रिता ? इति इत्थं मतिमतां Page #102 -------------------------------------------------------------------------- ________________ का, विजयवानसूरीश्वररचितवृत्तिसहिते पष्ठः सर्गः [91 तर्क कुर्वती समुत्पादयन्ती परमन्यत् वीक्षितुं न ईहते स्म चेष्टते स्म, तत्पत्तनं दृष्ट्वा निर्निमेपा स्थिरा च रष्टिर्जातेति भावः / / 76 // સુંદર ચિત્રરૂપી મકરંદ રસથી સમૃદ્ધ, મનને રાગ નિપજાવે એવા રંગોથી યુક્ત શોભાથી કમલનું અનકરણ કરતા એવા જે નગરમાં પોતાની કાળાશને દૂર કરવાને અથવા તેમાં રહેલી સ્થિરતાને લેવાને બેઠેલે-લાગી ગયેલે નેત્રરૂપ શ્રમર આ પૃથ્વી રૂપી તળાવમાં કયાંય કંઈ પણ આવું સુંદર હશે નહિ. આવા પવિત્ર પુણ્ય મંત્રના ઉદયથી થંભી ગયે કે સાંકળી દેવાયો કે બંધાથો શું ! આમ તક બુદ્ધિમાનોને કરાવતો भी पyा 27 // Bal, // 74-75-76 // एष वीक्ष्य तदवीक्षितपूर्व, संमतस्फुरितग हृदि दध्यौ / पुण्यबद्धमनसां पुरुषाणां, राशिरेष यशसां किमुदीर्णः 1 // 77|| एष धनदः अवीक्षितपूर्वम् अदृष्टपूर्व तत्पत्तनं वीक्ष्य, संमदेन हर्षेण स्फुरिता विस्फारिता दृग् यस्य स तादृशः उत्फुल्ललोचनः सन् हृदि दध्यौ / किमित्याह-एष पुण्ये बद्धमासक्तं मनः येषां तेषां पुण्यानुरागिणां पुरुषाणां सम्बन्धिनां यशसा कीर्तीनां राशिः समूहः उदीर्णः उद्भूतः किमिति वितर्के / (उत्प्रेक्षा) / / 77 // તે ધનદ પૂર્વે નહિ જોએલા એવા તે નગરને જોઈ હર્ષથી ફરતા નેત્રવાલો છતે મનમાં વિચારવા લાગે કે પુણ્યમાં લાગેલા મનવાળા પુરુષોને યશપુંજ આ ઉગે કે શું? શ૭ળા शारदाभ्रनिकरानवलम्बे, व्योमनि स्थितिविधावसम र्थः / भृमिमण्डलगतः किमयं वा, कौमुदीसमुदयः किमुदश्चन् // 78 / / अयं पुरो दृश्यमानः पदार्थः “चन्द्रिका कौमुदी ज्योत्ना" इत्यमरोक्तः कौमुदीनां चन्द्रिकाणां समुदयः राशिः, उदञ्चन उपरि गच्छन् , भूमिमण्डलं पृथ्वोतलं गतोऽवतीणः, किमिति वितर्के / ननु तस्स भूमिमण्डलगतत्वसम्भावना न युज्यते, सर्वदा आकाशगतत्वादिति चेत्तत्राह-वा अथवा, शार. दाभ्राणां शरन्मेघानां निकरण समूहेन अनवलम्बे अनाश्रिते, शून्ये इति यावत् / व्योमनि आकाशे, स्थितिविधौ अवस्थाने असमर्थः किम् वितर्के। शारदाभ्रसत्त्वे तु तस्याधारत्वं कथश्चित्कल्पयितुं शक्यं तमन्ये तु निर्मले व्योम्नि क्व स तिष्ठतामिति भूमिमण्डलगत इति संभाव्यते इति भावः / निर्मलाम्बरशरज्योत्स्नेव भासमानं तत्पत्तनमिति साराथः / उत्प्रेझालङ्कारः स्पष्ट एव // 78| શરદઋતુનાં વાદળાઓને જે આશ્રય ન થઇ શકયો. અથવા તે વાદળાએ હોવાને લીધે આશ્રય ન થઈ શકે એવા આકાશમાં રહેવામાં અસમર્થ થઇને પૃથ્વી ઉપર આવેલ ચંદ્રકિરણોનો સમૂહ ઉપર ઉડે છે शु? // 78 // चिन्तयनिति मण्डपमोप-तत्र च स्थितिमयं विदधानः / सुप्रभावविदितामथ चक्रेड्-देवतां नयनमार्गमनैषीत् // 79 // . . Page #103 -------------------------------------------------------------------------- ________________ 92] मीसान्विनापमहाकावे इति पूर्वोक्तप्रकारेण चिन्तयन् स धनदः मण्डपं देवालयमण्डपम् आपत्प्रापत्। बबावन्तरम् तत्र मण्डपे स्थितिं विदधानः आश्रयनयं च सुप्रभावेणोत्कृष्टसामर्थेन विदितां प्रसिद्धा पोदेवता चक्रेश्वरी नाम देवीं, नयनमार्गमनैषीत् , दृष्टवान् // 7 // આમ વિચારતો તે મંડપ પાસે પહોંચે, બેઠે બેઠે પિતાના ઉત્તમ પ્રભાવથી પ્રસિદ્ધ એવી ચશ્વરી દેવીને આંખ સામે જોઈને ! अथ तदवलोकनानन्तरं तत्कृत्यमाहतां विनम्य विनयादरपूर्व; नाकनायकनिकायविनम्याम् / योजिताअलिपुटः स्तवमस्याः, कर्तुमप्ययमुपक्रमते स्म // 80 // नाकस्य स्वर्गस्य नायकाः अधिपाः इन्द्रा तेषां निकायेन समूहेन विनम्यां नमनीयां तां चक्रेश्वरीम् , विनयः आदरश्च तौ पूर्व यथा स्यात्तथा विनम्य नवा योजितः कृतः बलिपुटः येन स तादृशः बद्धाञ्जलिः सन् अयं धनदः, अस्या देव्याः स्तवमपि कत्तुमुपक्रमते स्म // 8 // ઈન્દ્રના સમૂહથી વંદનીય એવી તેને વિનયને આદર પૂર્વક નમી તે ધનદ હાથ જોડી તેની સ્તુતિ કરવા લાગ્યો. ૮ના अथ स्तुतिमेवाहभारती भगवती भवतीह, ख्यातिमागतवती गुरुवाचा / विभ्रती सुभगतां विगतांशां, त्वं जगज्जननि ! हैमवतीति // 1 // जगज्जननि जगन्मातृस्वरूपे ! इह संसारे, भवती त्वं, भगवती ऐश्वर्यशालिनी भारती सरस्वती असि तत्र हेतुमाह-गुरुणा जिनेश्वराणां वाचा वाण्या, ख्याति प्रसिद्धिमागतवती प्राप्ता, जिनेश्वरवाक्त्वं कथ्यसे इत्यर्थः / तथा विगतः२ विनष्टः अंशः भागः यतः ता तादृशी सम्पूर्णामविकलाङ्गामिति यावत् / सुभगतां सौन्दय सामर्थ्य वा विभ्रती धारयन्ती, त्वं हेमवती इति, कथ्यसे इति शेषः। पार्वत्यपि हैमवती सुभगत्वादेवेति त्वमपि तथैव तथेति भावः / यद्वा त्वमेव हैमवती, अन्या तु नाममात्रेणेत्यर्थो वा // 1 // - હે ભગવતી આપ ગુરુશ્રી જિનેશ્વરની વાણીથી પ્રસિદ્ધિને પામેલી સરસ્વતી છે? હે જગન્માતા-આપ અખંડ સૌભાગ્ય વાળી પાર્વતી છો? 81 त्वं पुनः कमलमाश्रयमाणा, विश्रुतात्र कमला विमलात्मा। सर्वकामफलदानविधाना-न्मातरस्यनुपमा कुरुकुल्या // 2 // 1. गुरोर्वृहस्पतेर्वाचा वाण्या गुरूणां सद्धर्मदेष्णां बाचा बाण्या वा। 2. विशेषेण सम्पूर्णतया गताः प्राप्ताः अंशा क्वा तां तादृशीम् / Page #104 -------------------------------------------------------------------------- ________________ पा. विषयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः। [ 93 पुनः त्वमत्र कमलम् आश्रयमाणा सती / विमलात्मा कमला लक्ष्मीति विश्रुता प्रसिद्धा, तथा मातः, सर्वेषा कामानां मनोरथानां फलस्य दानस्य विधानात्करणात् भनुपमा अद्वितीया, कुरकुल्या कुरूणां कुल्या सरिदिव सा. "जलधिगा कुल्याच जम्बालिनी" इति हैमः / कुरुकुल्या देवीव सा वाऽसि कुरुकुल्या हि सर्वकामदा ख्याता, त्वमपि तत एव तथा ख्याताऽसि इत्यर्थः // 8 // આ૫ આ સંસારમાં કમલને આશ્રય કરનારી નિર્મલ સ્વ૨૫ વાળી પ્રસિદ્ધ એવી લક્ષ્મી છો. તથા હે માત ! સર્વ ઈટ ફળ આપવાને માટે આપ અનુપમ એવી કરકલ્યા છો. પરા क्रीडयैव धरणोरगराज, संश्रिता त्वमसि किं न न पना ? / चक्रमात्मकरपङ्कज एव, स्थापयन्त्यपि च चक्रधरा त्वम् // 83 // क्रीडया अनायासेनैव, धरणस्तदाख्यश्चासावुरगाणां नागानां राजा तं धरणेन्द्रम् संश्रिता त्वं पद्मा 'न' न भसि किम् ? अपि पद्मवासि, नन्द्वयस्य प्रकृतार्थगमकत्वात् / अपि च तथा, चक्रं तदाख्यमरूम् आत्मनः स्वरय करः पङ्कजमिव तत्र स्थापयन्ती धारयन्ती त्वं चक्रवरा, असीति शेषः // 83 // તમે ક્રીડાથી જ નાગરાજ ધરણેન્દ્રને આશ્રય કરવા વાળી પડ્યા નથી, એમ નથી શું ? પડ્યા જ છો ? અને તમે પોતાના કરકમલમાં ચક્રન ધારણ કરવા વાળી ચક્રધરા છો ? 83 भीयुगादिजिनशासनभक्ता, विघ्नवारविनिवारणशक्ता / देवतासु सकलास्वपि चक्रे-श्वर्यपि त्वदपरा न परास्ति // 84 // श्रीयुगादिजिनस्य वृषभप्रभोः शासनस्य भक्ता सेविका, विघ्नानां वारस्य समूहस्य विनिवारणे दृरीकरणे शक्ता समर्था, सकलास्वपि देवतासु परा उत्कृष्टा चक्रेश्वरी अपि, स्वदपरा स्वदन्या नास्ति, त्वमेव सर्वश्रेष्ठा चक्रेश्वरी, न तु त्वदन्या काऽपीत्यर्थः // 8 // શ્રી જિનેશ્વર આદિનાથના શાસનમાં ભક્તિ વાળી વિધ્ય સમૂહને નાશ કરવાના સામર્થ્ય વાળી સકલ દેવતાઓમાં ચકેશ્વરીપણે તમારા શીવાય બીજ નથી. 84 तावदापदमुपैति मनुष्यो, दुर्भगत्वमपि विंदति तावत् / दुःस्थतां समधिगच्छति ताव-द्यावदाचरति देवि ! न तेऽर्चाम् // 85 // देवि ! मनुष्यः तावत्तदवण्येव, आपदम् उपैति प्राप्नोति, दुर्भगत्वं दुर्भाग्यतामपि तावद्विन्दति, दुस्थतां दारिद्रयमपि तावत्समधिगच्छति यावत्ते तव, अर्गा पूजा नाचरति, करोति / कृतायां तु तवाचार्या सर्वानिष्टपरिहार एव भवतीति भावः // 8 // હે દેવી મનુષ્ય ત્યાં સુધી જ આપત્તિ, દુર્ભાગ્ય ને દદ્ધિતાને પામે છે. જ્યાં સુધી તમારી પૂજા કરતો નથી. ઘ૮પા Page #105 -------------------------------------------------------------------------- ________________ 94 ] श्री शान्तिनापमहाकाव्ये आन्तराणि करणानि नराणां, न स्वरूपमववारयितुं ते / विस्फुरन्ति धिषणा धिषणानां, बोधवारिधुतकर्ममलानि // 86 // धिषणानां वृहस्पतितुल्यानां “गी:पतिर्धिषणो गुरुः" इत्यमरः / धिषणाः बुद्धयः / 'बुद्धिर्मनीषा धिषणे त्यमरः / ते तव स्वरूपं तत्त्वम् ,अवधारयितुम् निश्चेतुं न, विस्फुरन्ति प्रभवन्ति, बुद्धयगम्यत्वात्तवेति भावः / नन यदबद्धन विषयः सोऽस्त्येव नेति चेत्तत्राह-चोवः तत्त्वज्ञानमेव वारि जलं तेन धुतं प्रक्षालितं कर्मैव मलमावरकत्वाद्येषां तानि, आवरणीयकर्मयोपशमविशिष्टानि, नराणाम् आन्तराणि करणान्युपयोगेन्द्रियाणि विस्फुरन्ति ते स्वरूपमवधारयितुं, यावद्धि न त्वत्स्वरूपज्ञानप्रतिबन्धककर्मक्षयोपशमस्तावन्न तव तत्त्वानुभवः / एवं च धिषणायाः तादृशत्वाभावे कुतस्तद्गोचरता तवेति भावः / / 8 / / મનુષ્યની અંતર ઇંદ્રિય પણ તમારું સ્વરૂપ નિશ્ચય કરવાને સમર્થ નથી. કેવળ સમ્યજ્ઞાનરૂપી જળથી જેના કર્મ રૂપી મલ ધોઈ ગયા છે તેવા જ્ઞાનીઓની બુદ્ધિ જ તમારા સ્વરૂપનો નિશ્ચય કરી श छे. // 8 // कामधेनुमपि कामितलब्ध्यै, कल्पवल्लिमपि वेल्लितपापः / प्रार्थये न भवतीमपहाय, स्वामिनि ! प्रगतदुःखनिहन्त्रि ! / / 87 / / स्वामिनि ! प्रणताना दुःखस्य निहन्त्रि ! भवती त्वामपहाय त्यक्त्वा वेल्लितः आलुठितः पापो येन स पापात्मा, अमिति शेषः / कामितस्येष्स्य लम्ध्ये प्राप्तये, कामधेनुमपि कल्पवल्लों कल्पवृक्षम् , सर्वकामप्रदत्वेन प्रसिद्धमपि, न प्रार्थये, त्वाशप्रभावशालित्वाभावात्तेषामिति भावः // 87 // નમન કરનારના દુઃખનો નાશ કરનારી છેસ્વામિની પાપથી પીડાયેલે એ હું આપને છોડીને પિતાનું ઇષ્ટ મેળવવા માટે કામધેનુ કે કલ્પવૃક્ષની પણ પ્રાર્થના કરતો નથી. 87 आश्रये विकचचम्पकचञ्च-त्पुप्पदामकमनीयशरीरम् / आविधूननविधौ विबुधानां, वन्दनीयचरणां मनसा त्वाम् // 88 / / विकचानां विकसितानां चम्पकस्य तदाख्यवृक्षविशेषस्य चञ्चतां शोभमानानां पुष्याणां दाम्ना सजा कमनीयं मनोहरं शरीरं यस्यास्ताम्, तथा विबुधानां देवानां बुधानाश्च वन्दनीयौ चरणो यस्यास्ताम् , त्वाम् आधेः मनोव्यथायाः “पुंस्याधिर्मानसी व्यथा” इत्यमरः / विधूननस्य विनाशस्य विधौ विधिनिमित्तम् , मनसा आश्रये श्रयामि // 8 // હું પોતાના દુઃખનાશ કરવા સારૂ વિકસિત એવા ચંપાના શોભતા ની માળા જેવું મનહર શરીર વાળી દેવના પણ વંદનીય ચરણ વાળી એવું આપનું મનથી આશ્રવણું કરું છું. 88 वेल्लितं गमितं नाशितं पाणं येन स तथा वेल्लिता निकम्भितानि पापानि यस्य वा स तादृशोऽहं तव दर्शनेनेति भेषः / Page #106 -------------------------------------------------------------------------- ________________ बा. विजयवर्धनसूरीधररचितवृत्तिसहिते पञ्चमः सर्गः / [ 95 अथ देवीप्रसादमाह-- इत्थमादरपरः स्तुतिमेतां, यावदेव विरचय्य स तस्थौ / तावदेव मुदिता हृदि देवी, रत्नपञ्चकमदादियमस्मै // 89 // इत्थमुक्तप्रकाराम् एतां स्तुतिं विरचय्य कृत्वा, आदरपरः सादरम् स यावदेव तस्थौ विरराम, तावदेव हृदि मुदिता प्रसन्नता इयं चक्रेश्वरी देवी, अस्मै धनदाय, रत्नपश्चकं पञ्चरत्नानि अदात् // 8 // આમ આદરપૂર્વક આવી સ્તુતિ કરી જેટલામાં તે સ્થિર થયો તેટલામાં મનમાં પ્રસન્ન થયેલી તે દેવીએ તેને પાંચ રને આપ્યા. 89 अथ रत्नानां गुणानाहआद्यमापदपसारणकर्म, श्रीविलासकरणं च ततोऽन्यत् / द्वन्द्वमस्ति विषदुर्भगताभि-द्रोगभङ्गकुशलं खलु शेषम् // 90 // आद्यं प्रथमम् आपदामपसारणं दूरीकरणमेव कर्म कार्य यस्य तत्तथा, आपन्निवारकमित्यर्थः / ततः प्रथमादन्यदद्वितीयं च. श्रियः लक्ष्म्याः विलासस्य समृद्ध करणम् जनकम, द्वन्द्व तृतीयतुर्य विषस्य दुर्भगतायाश्च भिद् भेदकम् , अस्ति, शेषमन्त्यं पञ्चमम, खलु निश्चयेन, रोगस्य भने कुशलं समर्थ जानीहि इति शेषः // 10 // તેમાં પહેલું આપત્તિઓ દૂર કરવાનું ને બીજી લક્ષ્મીને શોભા અથવા ધન સમૃદ્ધિ કરવા વાળું ત્રીજું ને એયું બે વિષયને દૌર્ભાગ્ય નાશ કરનાર ને પાંચમું રન રોગ નાશક હતું. આ रत्नपञ्चकमहामहिमानं, श्रोत्रमार्गमवतार्य स देव्याः / जविका क्षुरिकयैव विदार्य, स्वां न्यवीविशदिदं च तदन्तः // 11 // देव्याः देवीसकाशात् , रत्नपञ्चकस्य महान्तम् असाधारणं महिमानं प्रभावं श्रोत्रमार्गमवताय धनदः, क्षरिकया शस्ख्या छरिकया एव "स्याच्छनी चासि पत्री च क्षरिका चासिधेनुके"त्यमरः / स्वां जविका जङ्घा विदार्य, तदन्तस्तन्मध्ये च, इदं रत्नपञ्चकं न्यवीविशत् निवेशितवान् // 11 // દેવીથી પાંચે રત્નોને મહાન મહિમા પ્રભાવ સાંભળ્યા પછી તે ધનદે ચપ્પથી પોતાના જાંઘ ચીરી તેની અંદર તે રને મુકી દીધાં. (ગુપ્ત કર્યા.) 595 मेषजैरुपचितां निजजङ्घां, स प्रणीय पटुबुद्धिनिधानम् / / यनगप्रभुबलो नगरान्ता, राजमन्दिरसुदेक्षत रानत् / / 92 // पटोः कुशलायाः बुद्धः निधानमाकरः स धनदः, निजज शनोविदारिताम् , भेषजेरोषधैः, सान Page #107 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्ये . उपचितां निव्रणां प्रणीय कृत्वा *नगप्रभुरिव बलं यस्य स नगेन्द्रतुल्यसत्त्वशाली सन् , यन् गच्छन् , नगरान्तः पुरीमध्ये, राजन , दीप्यमानं राजमन्दिरम् राजप्रासादम् उदैक्षत विलोकितवान् // 8 // સારી બુદ્ધિને ભંડાર એ તે ઓસડથી પોતાના જાંઘને સાજી કરી ત્યાંથી) જત નગરાજ સમાન બળ વાળો તે નગરની અંદર શોભાયમાન એવા રાજભવનને જેતે હતો. સારા तत्र चित्रवति सप्तमभूमि-स्थायिनी नयनयोविषयं सः / / चित्तसंमदकरी नयति स्म, क्षीरनीरधिसुतामिव कन्याम् / / 93 // चित्रवति आलेख्ययुक्ते साश्चर्ये वा “आलेख्याश्चययोश्चित्रम्" इत्यमरः / तत्र राजमन्दिरे स धनदः, सप्तमभूमौ हम्यसप्तमतले स्थायिनी क्षीरनीरधेः क्षीरोदधेः सुताम् पुत्री लक्ष्मीमिव, चित्तस्य संमदं हर्ष करोतीनि तां तादृशीं मनोहरां कन्याम् , नयनयोः विषयं गोचरं नयति स्म // 13 // આશ્ચર્યકારક અથવા ઉત્તમ ચિત્રો વાળા એવા તે રાજભવનમાં સાતમા મહેલે રહેલી ચિત્તને આનંદ આપનારી લક્ષ્મી જેવી સુંદર કન્યાને તેણે ઈ. 193 एणनाभिधृतपत्रकमस्या, यन्मुखं कमलराजिमजैषीत् / तद्धृवं द्विजपतिः प्रपलाय्य, व्योम केवलमशिश्रियदेषः // 14 // अस्याः कन्यायाः मुखम् , एणनाभेः कस्तूर्याः धृतं पत्रकं पत्ररचना येन तत्तादृशं सत् , यद्यस्मात् कमलस्य राजि श्रेणिमजैषीत् , तत्तस्माद्धेतोः, एष द्विजपतिश्चन्द्रः प्रपलाय्य, स्वस्य पराजयभयेन नंष्ट्वा केवलं शून्यं व्योम अशिश्रियत् कमलचन्द्रतुल्यं मुखं तस्या इत्यर्थः। यदुक्तम्-'सता माने म्लाने मरणमथवा दूरगमनम्' इति / ध्रुवमित्युत्प्रेक्षायाम // 14 // જે કારણથી કસ્તુરીથી બનાવેલા પત્રક વાળું તેનું મુખ કમલ સમૂહને છતતું હતું, કમલ કરતાં પણ સુંદર હતું. તેથી હું માનું છું કે તેનાથી જીતવાના ભયથી તે ચંદ્ર ભાગીને આકાશનો આશ્રય કર્યો છે. 194 अङ्गचह्निमरुचिर्भयकास्या, नो मनागपि हतेत्यधुनापि / स्वस्य शुद्धिविधये जलनान्तः, काञ्चनं विशति विश्वसमक्षम् // 15 // मयका मया अस्याः कन्याया, अङ्गस्य चह्निमा मनोहारिणी या रुचिः कान्तिः सा मनागीषदपि नो नैव हुता, इति प्रमाणयितुमिति शेषः / कानं सुवर्णम् अधुनापि स्वत्य, शुद्धिविधये स्वं निर्दोषं प्रमाणयितुम् , विश्वस्य सर्वस्य समक्षम् , ज्वलनस्याग्नेरन्तः मध्ये, प्रविशति अन्योऽपि हि चौर्यारोपपरिहारायाग्निप्रवेशरूपं दिव्यं करोतीप्ति भावः / स्वर्णवर्णेत्यर्थः / सुवर्ण हि मलापकर्षणाय अग्नौ विलिनन्ति जनाः / तत्र चौर्यारोपशुद्धिरऽसम्बन्वेऽपि सम्बन्धमपेत्यतिशयोक्तिः // 95| नगप्रमुर्हिमालयः स इव बलं वस्य स तादृशः हिमालयतुल्यपराक्रमशाली सन् / Page #108 -------------------------------------------------------------------------- ________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / ને આ કન્યાનાં શરીરની મનોહર કાંતિનું સહેજ પણ મેં હરણ કર્યું નથી. તે સિદ્ધ કરવા સારું જાણે સોનું હમણુ પણ પોતાની શુદ્ધિ માટે બધાની સામે અગ્નિમાં પ્રવેશ કરે છે. (કોઇની શુદ્ધિ અગ્નિમાં પ્રવેશ કરવાથી સીતાની જેમ જણાય છે સ્પા एतदीक्षणयुगेन कुरङ्गी, लोचने नु विजिते निजकीये / संविमृश्य वनवासमयासी-दुःसहः परिभवो हि जगत्याम् // 96 // एतस्याः कन्यकायाः ईक्षणयुगेन नेत्रद्वयेन, निजकीये स्वकीये, लोचने विजिते पराजिते संविमृश्य विचार्य कुरङ्गी हरिणी वनवासमयासीन्नु इति वितर्के / तादृशवितर्क उपपत्तिमाह - हि यतः जगत्यां लोके परिभवो ऽनादरः दुःसहः असह्यः, अन्योऽपि हि अनाहतः (पराजितः) दूरदेशादि (दौ) गच्छति इति भावः / हरिणीसदृशे लोचने तस्या इत्यर्थः // 16 // હરણીએ આ કન્યાના બે નેત્રો વડે પોતાના નેત્રનો પરાભવ થયેલો જાણી વનવાસમાં વાસ કર્યો છે. (હારેલો વનમાં ભાગી જાય છે.) ખરેખર સંસારમાં પરાજય દુઃસહ હોય છે. પલા रूपधेयमवलोक्य यदस्या, लज्जितैव कमला निममज्ज / सागरप्रमथने परिक्लप्ते, सोन्ममज्ज दिविषद्भिर शेषैः // 17 // अस्याः कन्यकाया एव, नत्वन्यस्याः, ताशरूपाभावादिति भावः / रूपधेयं सौन्दर्यमवलोक्य लजिता कमला लक्ष्मोः यत्, निममज सागरे डिवतो, सा, अशेषैः सर्वै रेव, न तु कतिपयैः दिविषद्भिः देवैः, न तु मनुष्यादिभिः, सागरस्य प्रमथने, अतिमथने, न तु सामान्यमथने, परिक्लुप्ते विहिते उन्ममज्जोपयागता, लजाधिक्येन स्वल्पप्रयासेन तदुन्मजनासम्भवादिति भावः / श्रीतुल्या सेत्यर्थः // 7 // જે કારણથી આ કન્યાનું સુંદર રૂપ જોઈ લજિજત થઈને જાણે લક્ષ્મી ડૂબી ગઈ હતી (તેથી) બધા દેવ વડે સાગર મંથન કરવાથી તે ઉપર આવી હતી. છેલછા नास्यमेतदलिकस्य पुरस्ता–दर्धचन्द्रपरिकल्पनमिन्दोः / अष्टमीशशिनमारचयंस्तं, स्वामिसन्धिमकरोद्विधिशिल्पी // 9 // विधिः एव शिल्पी निर्माता स तं प्रसिद्धम् , अष्टम्यास्तिथेः शशिनं चन्द्रम् आरचयन् निर्मिमानः सन् , एतत् अस्याः कन्यकायाः दृश्यमानम् आस्यं मुखं न, किन्तु ललाटमलिक'मित्यमरोक्तेः अलिकस्य ललाटस्य पुरस्तादग्रतः, इन्दोः चन्द्रस्य, अर्धचन्द्रस्य अर्धभागस्य परिकल्पनं निर्माणम् इति, स्वस्य अभिसन्धि मनोभावमकरोत् , तथाऽऽशयवानेवाष्टमीचन्द्रं तथैव व्यधाद्विधिरिति तादृशचन्द्रतुल्यं तन्मुखमिति भावः / यो हि यथाऽऽशयवान् स तथैवारचयत्यपि इति यावत् // 98 // વિધાતાક્ષી શિલ્પએ અષ્ટમીને ચંદ્રને બનાવતા પિતાને એવો અભિપ્રાય પ્રગટ કર્યો છે કે ચંદ્ર Page #109 -------------------------------------------------------------------------- ________________ 18] श्रीशान्तिनाथमहाकाव्ये આ કન્યાનું મુખ છે માટે આના લલાટની આગળ ચંદ્રને અર્ધચંદ્ર ન કરાય, લલાટને માટે ચંદ્રને કાપીને અર્ધો ન કરાય તે માટે જુદો જ અર્થ જોઈએ. 98 वर्णयन्निति समीपमुपेतः, सत्कृतः समुचितप्रतिपत्त्या / अभ्यधायि स तया किमिहागा, भद्र ! दैवविमुखः सुमुख ! त्वम् // 99 // इत्युक्तप्रकारम् वर्णयन् अर्थात् ताम् , स धनदः, समीपम् , अर्थात्तस्याः, उपेतः प्राप्तः, समुचितप्रतिपत्त्या उचिताचारेण सत्कृतः, तया कन्यकया, अभ्यधायि कथितः / किमित्याहभद्र! सुमुख ! त्वं दैवं विमुखं यस्य स तादृशः दुर्भाग्यः, इह आगाः किम् अनुकूलदेवस्य त्वत्रागमनं न संभवतीति भावः // 6 // આમ તે કન્યાનું વર્ણન કરતે તે ધનદ તેની પાસે પહોંચો. ને તેનાથી ઉચિત ઉપચારથી સત્કાર પામી તે કન્યાથી પૂછાયા કે હે ભદ્ર ! હે સુંદર મુખકમળ વાલા ! તમે દુર્ભાગ્યને લીધે અહીં શું કામ આવ્યા ? i99 चन्द्रसुन्दरमुखि ! त्वमपीदं, साध्वसाप्लुतवचः स्म किमात्थ ? सा जगाद भरतेऽत्र समृद्धं, श्रीचितं तिलकपत्तनमस्ति // 10 // चन्द्रसुन्दरमुखि ! त्वमपि इदं पूर्वोक्तप्रकारम् , साध्वसेन भयेन प्लुतं सम्भिन्नं वचो वचनं किं कुतः कारणादाऽऽत्थ स्म कथितवती / यद्वा किमिति निषेधकाकुः, नैवं वक्तव्यमित्यर्थः / एतद्धनदस्योक्तिः / सा कन्यका जगाद / किमित्याह- अत्र भरतक्षेत्रे, समृद्धं प्रिया समृध्ध्या चितं पूर्ण तिलकपत्तनं तन्नाम नगरमस्ति // 10 // ત્યારે તે બોલ્યો કે હે ચંદ્રમુખી તમે આમ ભયભીત વચન કેમ બોલે છે ? ત્યારે તેણે કીધું કે આ ભારતમાં સમૃદ્ધ એવું તિલકપુર નામનું નગર છે. ૧૦૦માં ऋद्धिसंहतिनिरस्तमहेन्द्र-स्तत्र भूपतिरभूत्स महेन्द्रः। नैव यः कृपणतां स्पृशति स्म, दातृराड् परवधूमिव जातु // 101 // तत्र नगरे, स तादृशः, ऋद्धेः लक्ष्म्याः संहत्या राशिना निरस्तः पराजितः महेन्द्रः नाम भूपतिरभूत् / यः महेन्द्रः दातूषु राजते सर्वोत्कर्षेण वर्तते इति सः। परवधू परस्त्रियमिव, जातु कदाचिदपि कृपणतां कदयेतां नैव स्पृशति स्म / कृपणवोज्झित आसीदित्यर्थः // 101 / / ત્યાં પિતાના સમૃદ્ધિ-સમૂહથી ઇન્દ્ર કરતાં પણ ચઢિયાતો મહેન્દ્ર રાજા હતો દાતાઓમાં સજાતુલ્ય એ તે પરસ્ત્રીની જેમ કદી પણ કૃપણુતાને પસ્યું ન હતું. 101 - तद्विषद्भिरपरेधुरच्या-सूचितैः पुरमरोधि बलौघैः। वारिदैरिष विकर्तनबिम्ब, शारदेविहितगतिपोरै।।१०२॥ Page #110 -------------------------------------------------------------------------- ________________ ___ला. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [ 99 अपरेद्यरेकदा असूयया दोषारोपेण सूचिताः ख्यातास्तैः / यद्वा असूयासु उचितैः अभ्यस्तैः "अभ्यस्तेऽप्युचितं न्याय्यम्" इत्यमरः / द्विषद्भिः शत्रुभिः, बलानां सैन्यानामोधैः समुहैः, तस्य महेन्द्रस्य पुरं तिलकरत्तनम् , xविहितैः कृतैः गर्जितैः घोरैः भयानकैः शारदैः शरद्भवः, वारिदैः मेघैः, शरत्पदेन तेषां निष्फलतोक्ता / विकर्तनस्य सूर्यस्य “विकर्त्तनार्कमात्तण्डे"त्यमरः / बिम्बं मण्डलमिव, अरोधि रुरुधे // 102 // એક દિને તેના શત્રુઓએ ઈર્ષાથી ઘોર ગર્જના કરતા એવા શરદ ઋતુના વાદળાઓ વડે સૂર્યની જેમ સૈન્ય વડે તેના નગરને ઘેરો ઘાલ્યો. 102 तं तदा वसुमतीशतमन्यु, व्यन्तरोऽभ्यधित कोऽपि सुपर्वा / पूर्वजन्मसुहृदस्मि तवाह, वारिवाह इव तापनिहन्ता // 103 / / तदा, तं वसुमत्यां पृथिव्यां शतमन्युरिन्द्र इव तं महीमहेन्द्रम् , कोऽपि अज्ञातनामा, सुपर्वा देवः व्यन्तरः व्यंतरनिकायवर्तिदेवः अभ्यधित अचकथत् / किमित्याह-तव अहं वारिवाहः मेघ तापस्य आतपजन्यस्य, अथ च विपजन्यस्य निहन्ता, छायाजलादिप्रदत्वेन, सहायसप्पादनेन च विनाशकः, पूर्वजन्मनि सुहन्मित्रमस्मि, अतो मत्तो वैरितो मा मैषोरिति भावः // 103 // ત્યારે તે રાજાને કોક વ્યંતર દેવે કીધું કે વાદળની જેમ તાપનો નાશ કરનાર હું તમારો પૂર્વજન્મને મિત્ર છું. 1 03 भूभुजापि कथमित्यनुयुक्ते, व्यन्तरः प्रणिजगाद सहर्षम् / . दक्षिणार्धभरतावनिवामा-भूपणं-जयति चन्द्रपुरं तत् // 104 / / भूभुजा राज्ञा महेन्द्रेण, कथं केन प्रकारेण पूर्वजन्मसुहृत्त्वं मे, इतोत्थम् , अनुयुक्ते पृष्टे सति व्यन्तरः, सहर्ष जगाद। तदेवाह-दक्षिणे अधभरते दक्षिगाद्वभरते भरतार्द्ध या अवनिः पृथ्वी सैव वामा स्त्री तस्याः भूषणम् , तत्प्रसिद्धं चन्द्रपुरं तन्नामपुरं जयति सर्वोत्कर्षेण वत्तते // 104 // રાજા વડે કેમ? એ પ્રમાણે પુછાયે છતે ખુશ થઈ તે વ્યંતર કહેવા લાગે કે દક્ષિણાધભરતરૂપી સ્ત્રીના ભૂષણ સમાન ચંદ્રપુર નામનું પ્રસિદ્ધ નગર છે. - रक्षति स्म किल चन्द्रयशास्त-त्पत्तनं वसुमतीहृदयेशः / खेचरीभिरुदगीयत यस्य, व्योम्नि विक्रमकथा दयितेषु // 105 / / ___ तत् चन्द्रपुरं नाम पत्तनं पुरम् , वसुमत्याः पृथिव्याः हृदयेशः पतिः, चन्द्रयशाः तन्नामा राजा, रक्षति स्म, किलेत्यैतिहथे / यस्य चन्द्रयशसः, विक्रमस्य शौयस्य कथा आख्यानम् , व्योम्नि आकाशे, खेचरीभिः विद्याधराङ्गनाभिः, दयितेषु प्रियेषु विषये (स्वस्वपतिं प्रति), उदगीयत गीयते xविहितानि कृतानि. गर्जितानि गर्जनानि चैस्तै|रैः / Page #111 -------------------------------------------------------------------------- ________________ 100 ] श्रीशान्तिनाथमहाकाव्ये स्म / न केवलं पृथिव्यामेव, किन्तु आकाशेऽपि तद्यशो व्याप्तमिति भावः // 105 / / તે નગરનું ચંદ્રયશા નામે રાજા પાલન કરતો હતો. વિદ્યાધરીઓ જેના પરાક્રમનું વર્ણન કરતી પતિઓની આગળ ગાન કરતી હતી. ૧૦પા राजराज इति शब्दमुवाह, भूतनायकसखः स कुवेरः / यत्र शासति परं क्षितिचक्रं, चक्रपाणिसमविक्रमधाम्नि // 106 // यत्र यस्मिन् , चक्रपाणिः विष्णुः तेन समस्य तुल्यस्य विक्रमस्य धामास्पदं तस्मिन् , विष्णुतुल्यपराक्रमे महेन्द्र, परमुत्कृष्टम् , क्षितिचक्रं पृथ्वीमण्डलं शासति सति स्वशासनकाले इति यावत् स महेन्द्रः भूतानां जनानां नायकः नेता सामन्तः तस्य सखा मित्रं सन् , सामन्तानुगतः सनित्यर्थः / अथ च भूननायकः भूतेशः शिवः “भूतेशः खण्डपरशु" रित्यमरः / तस्य सखा मित्रं सन् , कुबेरः यक्षराडिव "कुबेरख्यम्षकसखा यक्षराट्" इत्यमरः / राजराजः राज्ञा राजा स इति शब्दम् , राजराजशब्दवाच्यत्वमुवाह / कुवेरोऽपि भूतनायकसखः राजराजः / "राजराजो धनाधिपः" इत्यमरः / अभङ्गश्लेषानुप्रारिणता लुप्तोपमा // 106 / / વિપ્ન સમાન પરાક્રમી ને તેજસ્વી જે રાજા પૃથ્વીનું શાસન કરતે છતે શિવને મિત્ર તે કુબેર સજરાજ એવા શબ્દને ધારણ હતો. 106 सा बभूव दयिता शशिकान्ता, नाम तस्य जलधेरिव गङ्गा / / शीलमुज्ज्वलमवणेयदिन्द्रः, प्रेयसीषु निखिलास्वपि यस्याः // 107 // तस्य महेन्द्रस्य, जलधेः समुद्रस्य गङ्गा इव, शशिकान्ता नाम सा तादृशी दयिता भार्या बभूव, यस्याः शशिकान्तायाः, निखिलास्वपि प्रेयसीषु भार्यासु, उज्ज्वलं पवित्रं शीलं चारित्रम् , इन्द्रः पृथिवीन्द्रः राजा अवर्णयत् // 107) તે રાજાની સમકની ગંગાની જેમ શશિકાન્તા નામે પત્ની હતી જેનું ઇન્ડે પિતાની પત્નીએ " આંગળ (શીલથી પવિત્ર) વર્ણન કર્યું હતું. 107 तत्र केलिसदनं करुणाया, दीनदौस्थ्यविनिबर्हणकर्मा / वागिजो निवसति स्म जिनेन्द्रो-पासनाप्रवणहज्जिनदत्तः // 108 // तत्र पुरे करुणायाः, केले क्रीडायाः सदनमास्पदं दयालु, दीनस्याकिञ्चनस्य दौस्थ्यस्य दारिद्रवस्त्र विनिबर्हणं दूरीकरणं कर्म यस्य स तादृशः दीनदुःस्थजनपालकः, जिनेन्द्रस्योपासनायां प्रवणमनुरक्तं हृदस्य स जिनसेवापरायणः, जिनदत्तः तन्नामा वाणिजः वणिक् निवसति स्म / / 108 / / ત્યાં કરણના કીડાસ્થાન જેવો અત્યંત દયાળ, દીન માણસની દરિદ્રતાને નાશ કરવાવાળા જિનેશ્વરની ઉપાસનામાં તત્પર હૃદયવાળે જિનદત્ત નામે વણિક રહેતું હતું. જે 8 Page #112 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः शङ्खदत्त इति नाम वयस्य-स्तस्य शङ्ख इव गोरगुणोऽभूत् / साधुशब्दवसतिः कुटिलत्वं, नो बभार हृदि यो वणिजोऽपि // 109 / / तस्य जिनदत्तस्य, शङ्खदत्त इति नाम / शङ्ख इव गौरः विशुद्धः धवलगुणः रूपं धर्मश्च यस्य स तादृशः वयस्यः अभूत् / यः शङ्खदत्तः, साधु इति शब्दस्य वसतिरास्पदम, साधुशब्दवाच्यः, वणिजः वणिगपि सन् हृदि कुटिलत्वं वक्रत्वं दौर्जन्यं नो बभार धारयामास, वणिजो हि स्वभावत एव कुटिला भवन्ति, किन्तु स पूर्वसुकृतादिना न तथेति भावः / कतिपयस्थाने वणिजः साधुरिति उपनाम, नामोपाधिर्वा भवति, साधुरिति वणिक्शब्पपर्यायश्च, एवं च यः साधुशब्दवसतिः तस्य हदि कुटिलता नेति युक्तमेवेति भावः / श्लेषानुप्राणितोपमा // 109 / / તેને શંખની જેમ પવિત્ર ગુણ વાળે શંખદત્ત નામે મિત્ર હતો. સાધુ એવો અટકવાળો જે શંખદત્ત વણિક હોવા છતાં મનમાં કુટિલતા રાખતો હતો નહિ. 19 हट्टविष्टरनिविष्टमदुष्टं, शङ्खदत्तमपरेधुरुपेत्य / कोऽपि तस्करवरोतिमहापं, रत्नमेकमुपदर्शयति स्म // 110 // अपरेयुरेकदा कोऽपि तस्करवरः, चौरतमः, उपेत्यागत्य, अदुष्टं निर्दोष साधुचरितम् , हट्टस्यापणस्य विष्टरे आसने निविष्टमुपविष्टं शङ्खदत्तम् , अतिमहार्य बहुमूल्यमेकं रत्नमुपदर्शयति स्म // 110 // એક દિને આસન ઉપર બેઠેલા નિર્મલ એવા તે શંખદત્તને કઈ ચેર પાસે આવીને એક અમૂલ્ય રત્ન બતાવ્યું હતું. 110 मूल्यमस्य वणिजाप्यनुयुक्त--स्तस्करः प्रवदति स्म स तेन / किश्चनापि यदिदं लभते द्राक् , साधुरत्न ! मम यच्छ तदेव // 11 // तेन वणिजा शङ्खदत्तेनापि, अस्य रत्नस्य मूल्यम् , अनुयुक्तः पृष्टः स तस्करः प्रवदति स्म / साधुरत्न ! साधुशिरोमणे! इदं रत्नं यत्किञ्चनापि स्वल्पमपि लभते प्रामोति, तदेव मम द्राक् शीघ्रं यच्छ / यत्किञ्चत्तव योग्यं प्रतिभाति तदेव यच्छेत्यर्थः // 111 / / . તે વણિકે તે રત્નનું મુલ્ય પૂછયું ત્યારે તે ચોર બે કે હે મોટા સાધુ, જે કાંઈ આ રત્નનું મળતું હોય તે જલદી મને આપી દે. 111 दस्युमेतमनवेत्य स चापि, मुग्धमेव कलयन् कलयापि / संमदेन कनकस्य सहस्रा-ण्यार्पयद्दश तदैव धनाढ्यः // 112 // स धनान्यः शङ्खदत्तः एतं दस्युं चौरममवेत्याऽज्ञात्वा, कलया आचरणेन, वृत्या अपि च मुग्धं भद्रिकपरिणाम मुर्खमेव कलयन जाना, नहि धीमान रत्नं यस्किन्चिन्मूल्येन विक्रीणा Page #113 -------------------------------------------------------------------------- ________________ 102 ] भौशान्तिनाथमहाकाव्ये . यावदेव नगर . तीति भावः / तदैव, संमदेन, स्वल्पमूल्येनैव रत्नं मिलतीति हर्षेण कनकस्य दीनारस्य दश सहस्राणि आपयत् ददौ // 112 / / ત્યારે ધનાઢય એવો તે વણિક તેને સહેજ પણ ચોર નહીં પણ ભેળે સમજતો ત્યારે જ હર્ષથી દશ હજાર સોના મહોર આપો રત્ન લીધું. 112 यावदेव नगरे स नु तत्र, स्वेच्छयैव वसु तद्विललास / तावदेव नृपतेरधनोऽन्यः, कोऽपि कोशमपि लुण्टयति स्म // 113 / / तत्र तस्मिन् चन्द्रपुरे नगरे यावदेव स तस्करः नु इति वाक्यालङ्कारे, स्वेच्छया एव, तद्वसु धनं, विललास व्ययति स्म, तावदेव कोऽपि अन्यः, अधनः तस्करः दीनः, नृपतेः कोशं निधिमपि लुण्टयति स्म अचूचुरत् // 11 // જેટલામાં તે ચોર નગરમાં તે ધનને સ્વેચ્છાએ ખર્ચતા હતા તેટલામાં કોઈ બીજા ચોરે રાજાને ખજાનો લુંટી લીધે. 113 तद्गवेषणकृते भ्रमतैवा--रक्षकेण निखिले नगरेऽपि / ..... स व्ययन् समवलोक्य धनानि, तद्भ्रमेण विनिवन्धित एव / / 114 // तस्य लुण्टितस्य धनस्य गवेषणकृते अन्वेषणार्थम् एव सकलेऽपि नगरे, भ्रमता, आरक्षकेग रक्षानियुक्तराजपुरुषेण स तस्करः, धनानि व्ययत् , समवलोक्य, तद्ब्रमे गैव कुतोऽस्येतद्धनमिति कोशलुण्टाकोऽयमिति वा सन्देहेन विनिबन्धितः निगडितः // 114 // તે શોધવાને આખા નગરમાં ભમતા સિપાઈઓએ તે ચોરને ધન ખર્ચ કરતે જોઈ ચેરીના ધનના ભ્રમથી તેને બાંધ્યો. 114 सर्वमर्पितमनेन च लोप्नं, दस्युना निविडताडनभीत्या / प्रत्यपादि पुररक्षितुरग्रे, शङ्खदत्तवणिजस्य च वृत्तम् // 115 / / अनेन दस्युना तस्करेण निबिडात् अतिमात्रात्ताडनाद्या भीतिः तया, सर्व लोप्नं चोरितम् , अर्पितम् दत्तम् , पुररक्षितुरारक्षकस्य अग्रे, शङ्खदत्तवणिजस्य वृत्तं रत्नक्रयादिरूपमुदन्तम् , प्रत्यपादि कथितम् // 11 // તે ચોરે ઘણું માર પડવાના ભયથી ચોરેલું બધું ધન આપી દીધું અને નગર રક્ષકની આગળ શંખદત્ત વણિકને વૃત્તાંત પણ છે. ૧૧પ तत्स्वरूपमधिगम्य नृपेणा-रक्षकादथ वणिग्विधृतोऽपि / श्रावकस्य जिनदत्तमहेभ्य-स्याग्रहेण मुमुचे स इसश्च // 116 // Page #114 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्ग: [ 103 अथ, आरक्षकात् , तस्य शङ्खदत्तस्य स्वरूपं वृत्तान्तमधिगम्य, स वणिक् शङ्खदत्तोऽपि विधृतः गृहीतः, श्रावकस्य जिनदत्तमहेभ्यस्य आप्रहेण इतः बन्धनान्मुमुचे च // 116 // પછી તે વાત જાણી રાજાએ આ રક્ષક પાસેથી તે વણિકને પકડાવ્યો ને મોટા શેઠ એવા જિનદત્ત શ્રાવકના આગ્રહ થી છોડી દીધા. 116 सोमराज इति तत्र कुटुम्बी, न्यायवित्तपरियोष्यकुटुम्बः / रुक्मिणी प्रियतमाजनि तस्य, रुक्मिणीव सभगत्वमहा // 117 // तत्र नगरे, न्यायेन यद्वित्तं तेन परिपोष्यं कुटुम्बं यस्य स, न्यायोपार्जितधनेन कुटुम्बपरिपालकः, सोमराज इति नाम, कुटुम्बी गृहस्थः, प्रतिवसति स्मेति शेषः / तस्य सोमराजस्य, रुक्मिणी कृष्णपट्टराज्ञी इव, सुभगत्वस्य सौन्दर्यस्य महा आधिक्येन, रुक्मिणी प्रियतमा अति प्रिया दयिता अजनि बभूव // 117 // આ બાજુ ત્યાં ન્યાયે ઉપાર્જિત ધનથી કુટુંબને પોષવા વાળો સોમરાજ નામ ગૃહસ્થ રહેતે હતો. તેની રુકિમણીની જેમ અત્યંત સુંદર એવી રુકિમણ નામે પત્ની હતી. ૧૧છા रेवणाख्यपुरुषे मनसः सा-वस्थितिं व्यधित भी विरागा / / विश्रुता चपलता चपलाया, वस्तुतः स्फुरति सा वनितानाम् // 118 // सा, भर्तरि पत्यौ विरागा विरक्ता सती, रेवणाख्यपुरुष, मनसः अवस्थितिं मनोऽनुरागं / व्यधित कृतवती, चपलाया विद्युतः लक्ष्म्या वा, चपलता अस्थिरस्थायिता, विश्रुता प्रसिद्धा, किन्तु, / वस्तुतः यथार्थतः, सा चपलता, वनितानां स्त्रीर्णा खियां स्फुरति प्रकाशते प्रसिद्धिस्तु प्रत्यक्षाभावान्तत्रैवेत्यन्यदतत् // 118 // તેણે પોતાના પતિમાં વિરાગવાળી થઈ રેવણ નામના પુરુષમાં પોતાના મનને લગાવ્યું હતું. જો કે વીજલીની કે લક્ષ્મીની ચંચલતા પ્રસિદ્ધ છે પણ સ્ત્રીઓમાં તે સાફ દેખાય છે. 118. तत्प्रियोऽप्युपपतिं विबुभुत्सु-र्गुप्त एव तदनु भ्रमति स्म / सापरेधुरपसूचितमेका, शून्यदेवकुलमैदविलम्बम् // 119 // तस्याः रुक्मिण्याः प्रियः पतिरपि, उपपतिं जारम् , विबुमुत्सुः विजिज्ञासुः गुप्त एव, तदनु रुक्मिणीमनु भ्रमति स्म / अपरेद्यरेकदा सा रुक्मिणी एका एकाकिन्येव, अपसूचितं सङ्केतितम् , शून्यं निर्जनं देवकुलं देवमन्दिरम् , अविलम्बं शीघ्रम् ऐत् गतवती // 119 // તેને પતિ તેના ઉપપતિને જાણવાને ગુપ્તરીતે તેની પાછલ ભમતે હતે. તે રુકમિણી એક દિવસ એકલી જ સંકેત પ્રમાણે જલદીથી શૂન્ય મન્દિરમાં ગઈ. ૧૧લ્લા व्यग्रतां क्वचन कर्मणि विभ्र-द्रवणोऽहनि न तत्र समागात् / तत्र देवममिवन्दितुकामः, शङ्ख एव स तदा प्रविवेश // 120 // Page #115 -------------------------------------------------------------------------- ________________ 104 ] श्री शान्तिनाथमहाकाव्ये रेवणः, क्वचन कस्मिन्नपि कर्मणि कार्ये व्यग्रतां व्यापृतत्वं बिभ्रत् गच्छन् , तत्र तस्मिन् अहनि दिने, न समागात् , तदा तस्मिन् काले, तत्र देवमन्दिरे, स शङ्खः शङ्खदत्त एव. देवम् अमिवन्दितुकामः, प्रविवेश // 120 // પણ કોઈ કાર્યમાં વ્યગ્ર હોવાને લીધે તે દિવસે રેવણ ત્યાં આવ્યા નહિં પણ ત્યાં દેવનું વંદન કરવાની ઈચ્છાથી શખે તે મન્દિરમાં પ્રવેશ કર્યો. ૧૨ના रुक्मिणीपतिरवेक्ष्य विशन्तं, तत्र तं स रहसि स्थित एव / / स्वप्रियोपपतिशङ्कितचेताः, संविधृत्य नयति स्म नृपान्तम् / / 121 // रहसि एकान्ते स्थितः स रुक्मिणीपतिः सोमराजः, तत्र देवमन्दिरे तं शङ्खदत्तमेव विशन्तमवेक्ष्य, स्वप्रियायाः उपपतिः इति शङ्कितं चेतः यस्य स तादृशस्तन संविधृत्य तं गृहीत्वा, नृपान्तं राजसमीपे नयति स्म // 12 // ત્યાં એકાન્તમાં રહેલો રુકિમણીને પતિ તેને ત્યાં પ્રવેશ કરતા જોઈ પોતાની સ્ત્રીના ઉપપતિના ભ્રમે તેને પકડીને રાજા પાસે લઈ ગયે, 121 विज्ञपय्य नृपतिं जिनदत्तो, भूय एनमपि मोचयति स्म / तापसस्य सविधे स तपस्या-मग्रहीद्भवपराभवशङ्की // 122 / / * जिनदत्तः, भूयः पुनरपि, नृपति राजानं विज्ञपय्य प्रार्थ्य, एनं शङ्खदत्तं मोचयति स्म / स शङदत्तः भवस्य पराभवं दुःखं शकते इत्येवंशीलः सन् भवपराभवभयादिति भावः / तापसस्य मुनेः सविधे तपस्यां दीक्षामग्रहीत् // 122 / / ફરીથી જિનદત્તે રાજાને વિનંતી કરીને તે શંખને છોડાવ્યો. સંસારના પરાભવની આશંકાવાળા તેણે તાપસની પાસે વ્રતનું-તપસ્યાનું ગ્રહણ કરી સંન્યાસ લઈ લીધે. ૧૨રા संविधाय धनबालतपांसि, स्वायुषः स निधनं प्रतिपद्य / व्यन्तरत्वमनुभूय भवं च, व्यन्तरोऽहमभवं पुनरेव // 123 // घनानि प्रचुराणि बालानि अज्ञानानि तपांसि, संविधाय कृत्वा, स्वायुषः निजायुषः निधनं मृत्युं प्रतिपद्य प्राप्य, व्यन्तरत्वं भवं अन्तरा मनुष्यादि जन्म च अनुभूय सः अहम् पुनरेव व्यन्तरः अभवम् / / 123 // ઘણાં બાલત કરીને આયુષને અને મરણ પામીને વ્યંતર પણાને ને ભોને અનુભવ કરી હું ફરીથી વ્યંતર જ થયો છું. 123 आहेतः स परमो जिनदत्तः, स्वर्गमाद्यमधिगम्य ततश्च / / विच्युतो नृप ! भवानपि जले, तेन मैत्र्यपदमस्मि तवाहम् // 124 / / परमः -बाईतः अहद्धर्मभक्तः स जिनदर आयं सौधर्मकल्पारून स्वर्गमधिगम्य, ततः Page #116 -------------------------------------------------------------------------- ________________ था, विजयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः . . [ 105 . आद्यस्वर्गाच्च विच्युतः च्यवितः भवानपि जज्ञे / नृप ! तेन हेतुना, तव अहं मैत्र्यपदं मित्रमस्मि // 124 // હે રાજા ! પરમ શ્રાવક એવો તે જિનદત્ત સૌધર્મ દેવેલેકમાં ઉત્પન્ન થઈ, ત્યાંથી ચ્યવી આપ થયા છે તેથી તમારે હું મિત્ર છું. 124 ये त्वया विरचिता उपकारा--स्तानहं गणयितुं कथमीशः ! काञ्चनक्षितिधरस्य सुवर्णं, कः प्रभुस्तुलयितुं यदि वा स्यात् ? // 125 // त्वया, ये उपकारा विरचिताः कृताः, तानुपकारान् गणयितुं अहं कथमीशः समर्थः ? न कथमपीत्यर्थः / उपकाराणामत्यधिकत्वादिति भावः / यदि वा, काश्चनक्षितिधरस्य सुमेरोः सुवण तुलयितुमियत्तयाऽवधारयितुं कः प्रभुः स्यात् ? न कोऽपीत्यर्थः / यथा सुमेरुसुवर्णतोलनमसंभवि, तथा तवोपकारगणनमपीति / बिम्बप्रतिबिम्बभावेनोपन्यासान्निदर्शनाऽलङ्कारः / / 12 / / આપે મારી ઉપર જે ઉપકાર કર્યો હતો. હું તે ગણવાને સમર્થ શી રીતે થઈ શકું? મેરુ પર્વતનું સેનું તોલવાને કાણુ સમર્થ થઈ શકે ? 12 પા मोचितो नरपतेर्भवताऽहं, यद् द्विरस्मि तदिदं हृदयं मे / सर्वदा न विजहाति ततस्त्वं, कृत्यमादिश किंमप्युचितं मे // 126 // भवता अहं यत् नरपतेः राज्ञः द्विः द्विवारं मोचितः रक्षितः अस्मि, तदिदं रक्षणं सर्वदा मे मम हृदयं न विजहाति विस्मरति, ततस्तस्माद्धेतोः, त्वं मे मम उचितं योग्यं किमपि कृत्यं कायम् आदिश आज्ञापय // 126 / / / આપે જે રાજા પાસેથી મને બેવાર છોડાવ્યો હતો, તે વાતને મારું મન કદી ભુલતું નથી. તેથી જે મારે યોગ્ય હોય તેવા કોઈ કાર્યની કૃપા કરો. 126 ननु उपकारः कर्त्तव्यः, न तु प्रत्युपकारः नेय एवेति नियम इत्येतदाह-- उत्तमा उपकृतेर्निरपेक्षाः, संभवन्त्युपकृतीरपि कृत्वा / वर्षको जलधरोऽमृतवृष्टि-मादधकिमपि वाञ्छति किं वा // 127 // उत्तमाः महीयांसः, उपकृतीः कृत्वा अपि, उपकृतेः प्रत्युपकृतेः, निरपेक्षा निराकांक्षाः संभवन्ति वा यथा, वर्षकः वर्षणोन्मुखः जलधरः मेघः, अमृतस्य जलस्य वृष्टिमादधत् कुर्वन्नपि किमपि प्रत्युपत्कारं वाञ्छति किम् ? नैव वाञ्छतीत्यर्थः / तथा त्वमपि मत्तः किमपि प्रत्युपकृतिं न वाग्छसीति संभवति, इत्यर्थः / अत्र सामान्यस्य विशेषणसमथेनादर्थान्तरन्यासः // 127 // ઉત્તમ પુર ઉપકાર કરીને તેના બદલામાં) ઉપકારની અપેક્ષા રાખતા નથી. શું વરસવાવાળા મેઘ જલને વરસાવતે કંઈ છે છે? નથી જ ઇચ્છતો. ૧૨ના Page #117 -------------------------------------------------------------------------- ________________ 106 ] श्री शान्तिनाथमहाकाव्ये ननु तर्हि कुतः तदर्थ प्रार्थयसे इति चेत्तत्राह-- मां तथाप्यनृणमाचर राजन् ! स्वेप्सितग्रथनताविनियुक्त्या / क्वापि न प्रतिहता खलु शक्ति-व्यंन्तरस्य करणीयपरस्य // 128 // तथापि प्रत्युपकारस्यानपेक्षणीयत्वेऽपि, राजन् ! स्वेप्सितस्य निजेष्टस्य प्रथनतायां करणे वनियुक्त्या व्यापारणेन माम , अनृणम् ऋणरहितमाचर कुरु / स्वानृण्यायैव प्रार्थयामीति भावः / ननु त्वया मम किं साध्यं तत्राह-खलु यतः, करणीयपरस्य कार्यव्यापृतस्य व्यन्तरस्य शक्तिः, क्वापि, प्रतिहता कुण्ठिता न, सर्वमेव कार्य व्यन्तरः साधयितुं शक्नोति, अप्रतिहतशक्तिकत्वात्, एवं च अन्येनासाध्यमपि कार्यमादेष्टुमह सि, इति भावः // 128 / / છતાં હે રાજન ! પિતાને ઇષ્ટ એવા કાર્યની આજ્ઞા કરીને મને ઋણમુકત કરો. કાર્ય કરવામાં તત્પર એવા વ્યંતરની શક્તિ ક્યાંય પણ અવરોધાતી નથી. 128 एवमस्य वचनं विनिशम्य, क्षोणिनायकवरः स बभाषे / त्वत्प्रसादगरुडादरिनागा, मत्पुरं परिभवन्ति यथा न // 129 // व्यन्तरामर ! विधेहि तथा त्व-मागमं सफलयनिजमेव / इत्युदारवचसाऽवनिभत्तुः, सोऽत्र पत्तनमिदं निरमासीत् // 130 // अस्य व्यन्तरस्य एवमुक्तप्रकारं वचन विनिशम्य, क्षोणिनायकवरः राजप्रवरः स महेन्द्रः बभाषे, तदेवाह- त्वत्प्रसादः कृपा एव गरुडः तस्मात् , अरयः शत्रवः एव नागाः सर्पाः, यथा येन प्रकारेण मत्पुरं न परिभवन्ति, व्यन्तरामर ! त्वं निजागमं स्वागमनम् , एव सफलयन् , तथा विधेहि कुरु / इतीत्थम् अवनिभर्तुः राज्ञः उदारवचसा, स व्यन्तरः, अत्र इदं शून्यपत्तनं नाम पत्तनं नगरं निरमासीत् / / 126-130 / / તે વ્યંતરનું આવું વચન સાંભળી તે રાજા બોલ્યો કે—હું વ્યંતર દેવ, તમે પોતાના આગમનને સફલ કરતાં મારા નગરને તમારી પારૂપી ગરુડના પ્રભાવે શત્રરૂપી સર્પો પીંડ નહિ તેમ કરો, તે વ્યંતરે રાજાના ઉદાર વચનથી અહીં આ નગર વસાવ્યું હતું ૧૨૯૧૩ળી टी० अजितप्रभाचार्यकृतशान्तिचरित्रे पुरं चाकारि तेनेदं, पातालपुरनामकम् / प्रवेशनिवेशावेक-कूपेनैवास्य सुन्दर // 332 / / [पृ०२१ मां] रक्षार्थ कूपकस्यापि, द्वितीयं विहितं पुरम् / ततः प्रवहणैरत्र, नानावस्तुसमागमः // 333 / / एवं च विहिता तेन, शून्येयं नगरद्वयी / एकैव रक्षिताऽहं तु, परिणेतुं दुरात्मना // 334 // Page #118 -------------------------------------------------------------------------- ________________ था. विषपदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः। [107 कीदृशमेतत्पुरमित्याहेर संप्रवेशनविनिर्गमनोभ्यां, युक्तमन्धुविनिवन्धलसवाः / न स्वचक्रपरचक्रभयाभ्यां, संश्रितं जितमहेन्द्रपुरश्रि // 131 // संप्रवेशः पुरप्रवेशद्वारम् , तेन, विनिर्गमनम् नगराद्वहिर्गमनद्वारं च तेन चोभाभ्यां युक्तम् , अन्धोः कूपस्य विनिबन्धेन निर्माणेन कृत्वा लसत् शोभनं वाः जलं यस्मिन् तत्तादृशम् ; स्वचक्रं निजराष्टम् परचक्र परराष्ट्रं च ताभ्यो भोतिभ्यां संश्रितं न, निर्भयमित्यर्थः / जिता महेन्द्रपुरस्य स्वर्गस्य श्रीः येन तत्तादृशमेतत्पुरं निरमासीदित्यर्थः // 131 // આ નગરમાં પ્રવેશ અને નિર્ગમ-નિકળવાના માર્ગોથી યુક્ત એવા કુવામાં અથાગ પાણી રહેલું છે. અને આ નગરને સ્વચક્ર ને પરચક્રનો ભય નથી. ઇન્દ્રપુરને જીતે એવી શોભાવાલું છે. 131 सत्क्रयाणकततिर्विषयेभ्योऽभ्यागमत्प्रवहणैरपरेभ्यः / श्रीयुगादिजिनराज्यवदस्मिन् , भिक्षुकस्य विदितं न च नाम // 132 // अस्मिन् पुरे अपरेभ्योऽन्येभ्यो विषयेभ्यो देशेभ्यः, प्रवहणैः पोतद्वारा, सतामुत्तमानां क्रयाणकाणां प्रयोजनीयखाद्यादिवस्तूनां ततिः राशिः, अभ्यागमत् / तथा, श्रीयुगादिजिनस्य वृषभप्रभोः राज्यवत् , भिक्षकस्य याचकस्य नाम च विदितं शातं न / सर्व अत्र श्रीमन्त एव सन्तीति भावः // 132 // અહીં બીજા દેશોથી વહાણો દ્વારા સારા કરીયાણાના ગંજે આવતા હતા, ને આદિનાથ જિનેશ્વરના રાજ્યની જેમ અહીં ભિક્ષુકનું નામ પણ અને જ્ઞાન ન હતું. 132aa अध्युवास सकलैः सह पोरै-भूपतिस्तदिदमेव सुखाय / इत्यतुल्यमुपकृत्य नृपाय, व्यन्तरः स निजधाम जगाम / / 133 // ततस्तस्माद्धेतोः भूपतिः सकलैः पौरैः सह सुखाय परचक्रादिकृतभयोद्वेगाभावाय, इदमेव पुरमभ्युवास / इतीत्थं नृपाय, अतुल्यम् अद्वितीयं यथा स्यात्तथोपकृत्य. स व्यन्तरः, निजधाम निजस्थानं जगाम // 133 // આ નગરમાં રાજા બધા નગરવાસિયો સાથે સુખપૂર્વક રહેતા હતા. આમ રાજાને અનુપમ ઉપકાર કરી તે વ્યંતર પિતાના સ્થાને ગયે. 133 वत्सरेष्वतिपतत्सु मुदैव, पौरकल्मषसमुच्छ्रय नुन्नः / कोऽपि मर्त्यपिशिताशनविद्या-भृत्समागमदिहानुपमौजाः // 134 // मुदैव प्रमोदैनैव वत्सरेषु वर्षेषु अतिपतत्सु व्यतिपतयत्सु, पौराणां कल्मषस्य पापस्य समुच्छ Page #119 -------------------------------------------------------------------------- ________________ 108 ] श्रीशान्तिनाथमहाकाव्ये येण वृद्धया नुन्नः प्रेरितः इव, नहि पापवृद्धिं विनोपद्रवोपपात इति भावः / अनुपमौजाः महासत्वः मानां पिशितस्य मांसस्य अशनस्य भक्षणस्य विद्यां बिभर्तीति स तादृशः मर्त्यमांसभक्षकः कोऽपि विद्याधरः इह नगरे समागमत् // 134 / / હર્ષ પૂર્વક ઘણાં વર્ષો પસાર થતાં નગરવાસીઓના મોટા મહાન પાપોથી પ્રેરાયેલે મનુષ્યનાં માંસ ખાવાની વિદ્યાને જાણકાર એવો અનુપમ તેજસ્વી કોઈ પુરુષ અહીં આવ્યો હતો. 134 तेन पौरनिकुरम्बमशेषं, प्राणवृत्तिमुपकल्पयतैव / ग्रस्तमेतदुभयोरपि पुर्यो-नष्टमन्यदविनष्टबलं च // 135 // तेन विद्याधरेण पौरनिकुरम्बं पौरसमूहं प्राणवृत्तिमाजीविकामुपकल्पयता कुर्वता एव एतत् नगरं प्रस्तं भक्षितम् / उभयोरपि पुर्योरेतन्नगरपूर्वनगरयोश्च अविनष्टं बलं सैन्यं कथंचिद्धक्तावशिष्टं बलं चान्यत्सर्व नष्टं पलायितम् // 135 / / તે નગરવાસીઓના સમૂહને પોતાના પ્રાણ રક્ષણનું સાધન બનાવી આ નગરના લોકોને કેળીયો કરી ગયે. બને નગરમાં જે કંઈ બલવાન હતું તે બધું નષ્ટ થઈ ગયું. 135 सम्प्रति स्ववृत्तान्तमाह-- कन्यकाऽहमपि भूपुरहूत-स्याख्ययो तिलकसुन्दरिकेति / सप्तमेऽह्नि भणिताऽहमतोऽह्नः, कोणपेन शृणु सुन्दरि ! किश्चित् / / 136 // मुवि पुरहूत इन्द्र इव तस्य महीन्द्रस्य महेन्द्रम्य, आख्यया नाम्ना तिलकसुन्दरी इति कन्यका अहमपि, अतः अस्मात् अह्नः दिवसात् , सप्तमे व्यतीते अह्नि १कौणपेन राक्षसेन “राक्षसः कौणपः क्रव्याद्" इत्यमरः / भणिता कथिता / किमित्याह-सुन्दरि ! किञ्चित् श्रृणु / / 136 / / હું રાજાની તિલકસુંદરી નામે કન્યા છું. આ દિવસથી ગયા સાતમે દિવસે તે રાક્ષસે મને કીધું કે હે સુંદરી, કાંઈ સાંભ. 136 कि किञ्चिदित्याह-- रत्नसञ्चयपुरे किल वैता-ढ्याद्रिमण्डनममो समभूवम् / भूपतिः पवनवेग इतीड्यो, मत्यजाङ्गलरतिः क्रमतोऽयम् / / 137 / / वैताढ्याद्रेः मण्डनेऽलंकरिष्णौ “अलंकरिष्णुस्तु मण्डनः” इति हैमः ३मणिरिव तत् तस्मिन् रत्नसश्चयपुरे पवनवेग इतीड्यः इत्याख्यः भूपतिः अहं क्रमत क्रमात् मर्त्यस्य मनुष्यस्य जाङ्गले १-कौणप इव कौणपस्तेन / २-राक्षसतुल्येन विद्याधरेण / . ३-भूषणे मणौ मण्युपमे / / ४-मांसे-तद्भक्षणे इत्यथः / ..... ... . . Page #120 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः [ 109 भक्षणे रतिः प्रोतियस्य स तादृशः मनुष्यमांसभक्षकः समभूवम् // 137|| હું વૈતાઢય પર્વતના ભૂષણ મણિસમાન રત્નસંચયપુરમાં પવનવેગ નામે પ્રશંસનીય રાજ હતું. હું ક્રમે ક્રમે મનુષ્ય માંસ ખાવાની રુચિવાલે થઈ ગયે. ૧૩છા यातुधानकुलसंप्रतिपन्नं. कर्म तद्विरचयन् सचिवाय्यः / त्याजितो नृपपदं छलवृत्त्या, विभ्रमँस्तव पितुः पुरमागाम् // 138 / / यातुधानस्य राक्षसस्य "कौणप-यातुधानौ” इति हैमः / कुलेन संप्रतिपन्नं स्वीकृतं तन्मनुज्यभक्षणरूपं कर्म कृत्यं विरचयन् कुर्वन , सचिवाः आर्य: सज्जनैः "सभ्यार्यसज्जनाः" इति हैमः / सचिवैः, नृपपदं राजत्वं राज्याधिकारं वा त्याजितः, छलवृत्त्या कपटवेषेण विभ्रमन् तव पितुः पुरग आगाम्, अहमिति शेषः / / 138 / / મંત્રિશ્રેષ્ઠ એ મારું તે કામ રાક્ષસ કલને થોગ્ય ઠરાવીને છલથી મારું રાજાનું પદ છોડાવી દીધું પછી ભમતો ભમતો હું તમારા પિતાના નગરે આવ્યા. 138 त्यक्तवानहमशेर्भवतीं य-तेन विद्धि नियतं परिणेता / इत्युदीर्य स जगाम च सम्प्र-त्यागमिष्यति गमी निरयान्तः॥१३९।। अहम् अशेः भोजनक्रियातः, भवतीं त्वाम् , यत्त्यक्तवान् त्वां नादमित्यर्थः / तेन हेतुना नियतं निश्चयेन, परिणेता विवोढा, त्वामिति शेषः, विद्धि जानीहि / इतीत्थमुदीर्य उक्त्वा, निरयान्तः नरके "स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्" इत्यमरः / गमी गमिष्यन् , स राक्षससदृशः पवनवेगः जगाम, सम्प्रति च आगमिष्यति // 139 / / મેં તમારું ભક્ષણ કર્યું નહિં તેથી નિશ્ચયે તમને પરણીશ એમ જાણે. એમ કહીને ક્યાંક ગયો છે હમણાં જ તે નરકગામી આવશે. 139 नन्वागच्छतु स, तेन किमित्यत आह-- तत्प्रयाहि परिहाय विलम्ब, जीवितं निजमवेति कुमार्या / व्याहृतः प्रवदति स्म स भीति, मा कृथास्तमहमद्य निहन्मि // 140 // * तत्तस्माद्धेतोः, विलम्बं परिहाय त्यक्स्वा शीघ्रमेवेत्यर्थः / प्रयाहि गच्छ / निजं जीवितं प्राणान् अव रक्ष, अगमने हि स त्वामपि अत्स्यतीति तव जीवितनाशो ध्रुवं स्यादिति भावः / इतीत्थं कुमार्या व्याहृतः उक्तः स धनदः, प्रवदति स्म, किमित्याह-भीतिं भयं मा राक्षसवृत्ति पवनवेगं कृथाः, अहमद्य, तं राक्षसं निहन्मि नाशयामि / / 140 / / માટે તમે અહીંથી વિના વિલંબે જતા રહે, પોતાનો જીવ બચાવો. એમ તે કુમારીએ કીધું ત્યારે તે ધનદ બેલ્યો કે તમે ભય કરો નહિ, હું તેને આજે પણ છું. ૧૪ળા Page #121 -------------------------------------------------------------------------- ________________ 110 ] भीशान्तिनाथमहाकाव्ये साऽप्युवाच हृषिताखिलरोमा, यद्यवश्यमिदमाचरितासि / देवतार्चनमसौ विदधान-स्तन्न वक्ति गदितोऽपि मघोना // 141 // *मत्समर्पितपितुर्निशितासि-प्रेरणानिधनमापय चैनम् / जल्पतोरिति तयोरविशङ्क-माययौ स लघुखेचरपाशः // 142 // हृषितम् अखिलं रोम यस्याः सा तादृशी पुलकिता सा तिलकसुन्दरी अपि उवाच, यदि अवश्यम् इदम् तद्धननम् , आचरिता असि करिष्यसि, तदा, असौ राक्षसः, देवतार्चनं विदधानः कुवन , पूजासमये इत्यथः, मघोना इन्द्रेणापि गदितः पृष्टः न वक्ति तदा नितरां ध्यानस्थो ज इत्यर्थः / तत्तस्माद्धेतोः / मया समर्पितस्य दत्तस्य ( मम समर्पकस्य दातुः) पितुः निशितस्य तीक्ष्णस्य असेः खड्गस्य प्रेरणात्प्रहारात् , एनं विद्याधरं पवनवेगं निधनं मृत्युमापय मारयेत्यर्थः / इतीत्थं जल्पतोः वदतोस्तयोः सतोः, खेचरपाशः दुष्टः खेचरः विद्याधरः, लघु शीघ्रमेव, अविशवं यथा स्यात्तथाऽऽययौ // 141-142 // ત્યારે રોમાંચ અનુભવતી તે બોલી કે તે તમે આમ અવશ્ય કરી શકશે. દેવતાની પૂજા કરતા તે ઇન્ડે બોલાવ્યા છતાં ય બેલ નથી. 141 તે સમયે મારા પિતાએ આપેલી તલવારના ઘાથી એને મારી નાંખે. આમ તે બંને જણા વાત કરતા હતા ત્યારે તે ક્ષુદ્ર વિદ્યાધર નિઃશંક રીતે ત્યાં આવ્યા. ૧૪રા आपतन्तमवलोक्य तमारा-तस्थिवान् स धनदोऽपि निलीय / खेचरोऽप्युपविवेश स विद्या-देवतार्चनचिकीः शुचिदेहः // 143 // तं राक्षसम् आपतन्तं वेगादागच्छन्तमवलोक्य, स धनदोऽपि आरानातिदूरे एव, निलीय अन्तर्धाय तस्थिवान् , देवताचनं चिकीषतीति स तादृशः देवपूजनेच्छुः, अत एव, शुचिदेहः स्नानादिना पवित्रशरीरः सन् स खेचरः विद्याधरः अपि उपविवेश, आसने इति शेषः // 14 // ધનદ તેને દૂરથી આવતો જોઇ સંતાઇને રહ્યો. તે વિદ્યાધર પણ પવિત્ર દેહવાળે થઈ વિવદેવીની પૂજા કરવાની ઈચ્છાથી બેઠો. 143 बालिकार्पितमसौ करवालं, धारयन् करसरोरुहमध्ये / तर्जयंस्तमिदमभ्यधितारे ! तिष्ठ तिष्ठ शठ ! रे ! क्व नु गन्ता ! // 144 // असौ धनदः बालिकया तिलकसुन्दर्या अपितं दत्तं करवालमसिम् , करः पाणिः सरोरुहं कमलमिव तन्मध्ये धारयन् गृहन् , तं खेचरं तर्जयन भत्सयन इदं वक्ष्यमाणमभ्यधितोक्तवान् , सदेवाह-अरे ! रे ! शठ ! दुष्ट ! तिष्ठ तिष्ठ ! क्रोधे द्विरुक्तिः , क्व नु गन्ता ! पलाय्यान्यत्र गन्तुं * अयं च खङ्गो मत्तात-सत्को प्रायस्त्वया तदा // 344 // (शान्तिचरित्रे) Page #122 -------------------------------------------------------------------------- ________________ खा. विजयदर्शनसूरीश्वरचितवृत्तिसहिते षष्ठः सर्गः / [ 111 न शक्नोषि, ततः पूर्वमेव मया तव वधसम्पादनादिति भावः // 144 // ત્યારે તે ધનદ બાલિકાએ આપેલી તલવારને કર-કમલમાં ધારણ કરતો તે વિદ્યાધરને આમ ફટકારતો બોલ્યો કે હે દુષ્ટ, ભ ભ, આજે તું ક્યાં જવાનો છે? 144 भाषितोऽपि मुहुरुद्धतमेवं, जोषमास्थित कृतार्चनकृत्यः। यावदेव शनकैः स उदस्था-त्तेन तावदसिना विनिजघ्ने // 145 // मुहुः वारंवारम्, एवमुक्तरीत्या, उद्धतं निष्ठुरं यथा स्यात्तथा भाषितः अपि, जोषं तूष्णीमास्थितः, अन्यथा पूजायामन्तरायापत्तेः, 'तूष्णीमर्थ जोष'मित्यमरः / पश्चात्कृतार्चनकृत्यः पूजां विधाय स खेचरः / यावद्यदवध्येव, शनकैः शनैः उदस्थादुत्थितवान , तावदेव तेन धनदेन, असिना खङ्गेन विनिजध्ने हतः / / 145 // આમ વારંવાર ઉદ્ધતાઇથી લાવ્યા છતાં પણ તે મુંગે રહ્યો. પૂજાની વિધિ કરી તે જેટલામાં ધીમેથી ઉઠેતેટલામાં ધનદે તલવારથી તેને હણી નાખ્યો. 1455 पाणिपीडनविधिस्थितिहेतो-राहतोपकरणैरपि तस्य / भूमिपालतनयां धनदोऽथ, सानुरागहृदयामुपयेमे // 146 // ___ अथ तस्मिन् हते सति धनदः तस्य खेचरस्य, पाणेः तिलकसुन्दरीकरस्य पीडनस्य ग्रहणस्य विधेः स्थितिरेव मर्यादैव हेतुस्तस्मात् , पाणिग्रहणमित्यर्थः / आहृतैः सञ्चितैरुपकरणैः सामग्रीभिः खेचरवधादिषु दृष्टशौर्यादिना, सानुरागं धनदे सप्रीतहृदयं यस्यास्ताम् , अनुरक्ताम् , भूपस्य महेन्द्रनृपस्य तनयां पुत्री तिलकसुन्दरीमुपयेमे पत्नीत्वेन स्वीकृतवान् // 146 / / પછી પાણિગ્રહણની મર્યાદા પાલવા સારુ તે વિદ્યારે જ લાવેલા ઉપકરણથી જ તે ધનદ અનુક્ત એવી રાજાની કન્યાને પર. 14 __अथ तयोर्दम्पत्योस्तन्नगरान्निर्गमनमाह-- किञ्चिदत्र समयं सुखमग्नः, कान्तया सह तया गमयित्वा / पूर्महाय॑तमरत्नसमेतः, कूपमार्गमभिसृत्य स तस्थौ // 147 // अत्र नगरे तया कान्तया तिलकसुन्दर्या सह, सुखमग्नः सन् , किश्चित्समयं गमयित्वा व्यतीत्य, पूरः पुरः नगरस्य यानि महाय॑तमानि अतिबहुमूल्यानि रत्नानि तैः समेतः सनाथः, पुरस्य बहुमूल्यं रत्नमादायेत्यर्थः / स धनदः यद्वा तया कान्तया सह स इत्यन्वयः, कूपमार्गम् अभिमृत्यागत्य तस्थौ (तत्र स्थितिः) उपरि निर्गमनोपायाभावादित्यर्थः // 147 / / તે ધનદ ત્યાં તે પત્ની (સ્ત્રી) સાથે સુખપૂર્વક થોડો સમય વિતાવી તે અમૂલ્ય રત્નની સાથે કૂવામાંથી બહાર નીકળવાને માગે કુવા પાસે રાજમાર્ગમાં થઈ કૂવામાં જઇને રહ્યો. ૧૪૭ના Page #123 -------------------------------------------------------------------------- ________________ 112 ] श्रीशान्तिनाथमहाकाव्ये यावदागमयते स तु तत्र, पूरुषान् परमपौरुषभाजः / तावदेव कतिचित्समुपेता, न्यक्षिपन् सलिलभाजनमन्धौ // 148 // स तु धनदश्च तत्र कूपे, परमपौरुषमत्यधिकसामर्थ्य ये भजन्तीति तादृशान कृपानिर्गमनसामर्थ्यवतः, पूरुषान् जनान् “स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरा" इत्यमरः / यावत् आगमयते आगमनकालं प्रतीक्षते, तावदेव समुपेताः स्वयं समागताः कतिचित्पुरुषाः सलिलभाजनम् घटादि, अन्धौ कूपे न्यक्षिपन् मुक्तवन्तः जलाहरणार्थमिति भावः // 148 / / જેટલામાં તે ત્યાં બલવાન પુરુષોની આવવાની રાહ જુએ છે તેટલા માં આવેલા કેટલાકએ પાણી કાઢવા સારુ પાત્ર કુવામાં નાખ્યું. 148 रज्जुचालनवशादवबुध्य, स्त्रीसखं पुरुषमेव निरीक्ष्य / तत्स्वरूपमवगम्य च देव-दत्तपोतवणिजे जगदुस्ते // 149 / / रज्जोः उग्रहणदाम्नः धनदकृतस्य चालनस्य गृहीत्वा कम्पनस्य वशाद्धेतोः अवबुध्य कोऽपि रज्जु गृहीतवानस्ति इति ज्ञात्वा, जिज्ञासानिवृत्तये, कृताधोदृष्टिपाताः, स्त्रीसखं खो सखा सहायो यस्य स तं स्त्रीसहितं पुरुषं निरीक्ष्य, तयोः स्वरूपं वृत्तान्तमवगम्य च, ते पुरुषाः, देवदत्तः तन्नामा यः पोतवणिक् तस्मै जगदुः कथयासासुः, तदखिलमुदन्तमिति शेषः // 149 / / દર હલાવાથી જાણીને તે સ્ત્રી સહિત પુચ્છને જોઇને તેને પરિચય મેળવીને તેઓએ વહાણ વ્યાપારી દેવદત્તને કહ્યું. 149 सोऽपि विस्मयपरिप्लुतचेता-स्तत्क्षणादनुचरैः सममेत्य / स्वापतेयदयितायुतमन्धो-मञ्चकेन निरजीगमदेनम् // 150 // सः पोतवणिग् देवदत्तोऽपि, कृतः कूपे दम्पतीसम्भव इति विस्मयेन कौतूहलेन परिप्लुतं व्याप्तं चेतो यस्य स कुतूहलाविष्टः सन् , तत्क्षणात् , अनुचरैः समं सह एत्यागत्य, स्वापतेयेन वित्तेन "वित्तं रिक्थं स्वापतेयं” इति हैमः दयितया भार्यया च युतमेनं धनदं मञ्चकेन काष्ठासनेन वंशादिनिर्मितपीठविशेषद्वारा, अन्धोः कूपात् निरजीगमत् उपर्यानीतवान् // 150 / / તે પણ વિસ્મય પામેલા મનવાળા દેવદરો નકરો સાથે આવી, ધન અને પત્ની સાથે તે ધનદને માંચડાવડે કૂવાથી બહાર કાઢયો. ll૧૫માં सप्रियं स तमवेक्ष्य सरूपं, विस्मितः स्मितपुरस्सरमूचे / ईदृशस्त्वमुपमातिगमूर्तिः, सन्मते ! निपतितः कथमन्धो ? // 14 // स देवदत्तः सप्रियं सपत्नीकम् , सरूपं रूपवन्तं तं धनदमवेक्ष्य, विस्मितः जाताश्चर्यः, अद्भुतसौन्दर्यविलोकनादिति भावः, स्मितपुरस्सरं विहस्य ऊचे, किमित्याह-सन्मते ! सुझ ! ईदृशः Page #124 -------------------------------------------------------------------------- ________________ पा. विषपदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः। [113 मनोहरः, अत एव उपमातिगा अनुपमेया मूर्तिः यस्य स अनन्यलावण्यशरीरः, त्वं कथं केन प्रकारेण अन्धो पे निपतितः पतितवान् ? इति वृत्तं कथयेति शेषः // 15 // | દેવદત્તે પત્ની સાથે તેનું તે સ્વરૂપ જોઈ વિસ્મય પામીને, પછી હસતાં હસતાં કીધું કે હે બુદ્ધિમાન, આવો અનુપમ રૂ૫વાલો તૂ કૂવામાં શી રીતે પડયો? 151 तनिशम्य स बभाण सधैर्य, भग्नपोतविभवोधसमीपे / तीरमाप्य फलकेन कथंचि-नीरमत्र च निरैक्षिषि पश्यन् // 152 // तद्देवदत्तोक्तं निशम्य, स धनदः, सधैर्यमनाकुलं बभाणोचे, किमित्याह-अन्धुसमीपे कूपस्य नातिदूरे एव प्रदेशे समुद्रे, भग्नपोत विभवः भग्नः पोतः विभवश्च यस्य स तादृशः, अहमिति शेषः, फलकेन काष्ठखण्डेन, कथंचित् येन केन प्रकारेण, तीरमाप्य, पश्यन् इतस्ततोऽन्विष्यन्, अत्र कूपे नीरं जलं निरैक्षिषि अदर्शम् // 152 / / / તે સાંભલી તે ધનદ શૈર્ય સાથે બોલ્યો કે વહાણનું ધન નષ્ટ થયા પછી હું લાકડાના ટુકડાના આધારે કષ્ટથી કાંઠે પહોંચ્યા. આ કૂવા પાસે આવતાં આમાં પાણી જોયું. ૧૫રા एषिकाऽतिवृषिता जलमिच्छु:, कूप एव निपपात जवेन / नैव निर्गमयितुं प्रभुरेतां, पृष्ठ एव निपपात तदस्याः // 153 // एषिका एषा मम भार्या अतितृषिता नितान्तं पिपासिता, अत्र एव जलमिच्छुः, जवेन वेगेन कूप एव पपात, विलम्बस्यासहनादिति भावः / एतां प्रियां निर्गमयितुमुपर्यानेतुं नैव प्रमुः समर्थः, तस्माद्धेतोः, अस्याः प्रियायाः, पृष्ठ एव, निपपात अहमप्यपतम् , एकाकिन्याः अस्या कृपे प्रकारान्तरेणारक्ष्यत्वात् , प्रेमातिशयाच्चेति भावः // 153 // અત્યંત તરસી આ સ્ત્રી પાણીને ઇરછતી વેગથી કુવામાં પડી ગઈ. હું આને કવાથી કાઢવાને અસમર્થ હેવાથી હું પણ આની પાછલ કૂવામાં પડી ગયે. ૧૫મા . नन्वेयं रत्नान्येतानि कूपे कुतः प्राप्तानीत्याशङ्का समाधत्तेरत्नमुख्यमखिलं व्यतरन्मे, संप्ररूढकृपया जलदेवी / सात्त्विकस्य पुरुषस्य हि वृद्धया, देवता हृदि वहन्ति समाधिम् // 154 // . जलदेवी संप्ररूढकृपया मम दुरवस्थां दृष्ट्वा उत्पन्नकरुणया, मे मह्यम् , अखिलं रत्नमुख्यं वस्तु व्यतरत् ददौ, ननु तुभ्यं रत्नदाने जलदेव्याः, को लाभ इति चेत्तत्राह-हि यतः, सात्विकस्य सत्त्वगुणसम्पन्नस्य पुरुषस्य वृद्धया अभ्युदयेन देवताः हृदि समाधि सन्तोषं वहन्ति धारयन्ति Page #125 -------------------------------------------------------------------------- ________________ 114 ] मागान्तिनावमझाने सास्विकेन स्वाभवायाः संभवात, तामसेन तु न इति तवृद्धषा समावे नवसर इति भावः // 154 // ત્યારે દયા ઉત્પન્ન થવાથી જલદેવીએ મને બધા શ્રેષ્ટ રને આપ્યા. કેમકે સાત્વિક પુરુષની માબાદીથી દેવતા મનમાં સંતોષ પામે છે. 154 कान्तवा सह परंशगृहीत्या, यानपात्रमधिरोपित एषः। भाटकं कपटलम्पटचित्ताः, कस्य लान्ति वणिजो न हि लोके // 155 // कान्तया सह एषः धनदः षडंशयस्य पढ्भागस्य गृहीत्या प्रहणेन अर्थात् धनदवित्तपदभागात्मकमाटकमहणेनेत्यर्थः / यानपत्रं पोतम् अधिरोपितः अधिरोहितः, पारनयनायेति शेषः / ननु ताशदुरवस्थात्सहृदयस्य भाटकग्रहणं न युज्यते इति चेत्तत्राह-वणिजः कस्य भाटकं न लान्ति ! अपि सर्वस्येव ग्रहन्त्येव. हि यतः, लोके भवि. कपटे छले लम्पटम भासक्तं चित्तं वेषां ते तादृशाः, वणिजो हि सहजकपटिनः, न सरस्वपि जवो भवन्तीति ततो भाटकग्रहणं न नवीनमिव वस्येति भावः // 155 // ( 57.) त पली साथे त धनाते ( २नना ) 74 मना नायी. पा 52 . ચઢાવી લીધા. કપટી વણિ લોકમાં તેની પાસેથી ભાડું લેતા નથી. 155 अन्तरमनिधि गच्छति पोते, देहचिन्तनविधौ विनिविष्टम् / तत्प्रिया हुतमना पनदं सो-ऽक्षेपयज्जलनिघौ वणिगीशः॥१५६॥ बन्तरम्बुनिधि जलधिमध्ये पोते यानपात्रे गच्छति याति सति, तस्य धनदस्य प्रियायाः हतौ हरणे मनः यस्य सः, वणिगीशः देवदत्तः, देहचिन्तनविधौ पुरीषाद्युत्सर्गक्रियायां विनिविष्टं संलग्नमुपविष्टं वा, धनदं जलनिधौ अक्षेपयदपातयत् / / 15 / / સમુદ્રની વચ્ચે વહાણ ચાલતું હતું ત્યારે દેહચિંતાની ક્રિયામાં લાગેલા ધનદત્તને તેની પત્ની તરફ આકર્ષાયેલા મનવાલા દેવદત્તે સમુદ્રમાં ફેંકી દીધે. 156 नन्वेता विवेकिनामुचितमित्यत माह-- कापथे पदनिवेशनसक्तं, व्यक्तमेव परियाति विवेकः / मानसं दहति मन्मथवती, स क्व तिष्ठतु निराश्रयवृत्तिः 1 // 157 // विवेकः कृत्याकृत्यविचारः, कापथे विपथे, अनीतावित्ययः पदनिवेशनसक्तं पदनिवेशनासक्तं / पदस्य निवेशने सन् सन्नेव सत्कः सन् वत्तमानस्तम् , कुमागेगामिनं जनं व्यक्तं स्पष्टमेव परियाति परित्यज्य गच्छति, कुमार्गगामी विवेकशून्यो भवतात्ययः / विवेकाभावे चाचितानुचितविचाराभावा Page #126 -------------------------------------------------------------------------- ________________ मा. विषबानसूरीधररचितवृत्तिसहिते षष्ठः सर्गः / [ 115 चलाधिपातनं न विरुध्यते इति भावः / विवेकापाये युक्त्यन्तरमाह-मन्मथः काम एव विवेकादिनाशकतया मनोविकाररूपतापजनकतया च वहिः तस्मिन् , मानसं दहति तापयति कामज्वरमुत्पाद्य पीडयति सति, निराश्रया निरवलम्बा वृत्तिः स्थितिः यस्य स तादृशः, सन् , स विवेकः क्व कुत्र तिष्ठतु ? न क्वापीत्यर्थः / विवेको हि मनोवृत्तिविशेषः, मनसि दग्धे च तवृत्तिः२ निराश्रया सती ततो निर्गच्छेदेवेति सुष्ठूक्तं परियाति इति मनोभवाग्निनादयमाने मानसमन्दिरे विवेकस्सदाचारश्च भस्मीभवेदित्यत्र किमद्भुतमिति भावः // 157 // વિવેક કુમાર્ગે પગ માંડવા વાલાને છોડી દે છે. તે સ્પષ્ટ છે કામદેવરૂપી અગ્નિમાં મન બલે છે. પણ તે કામદેવ નિરાશ્રય થઈને કયાં રહે? (કેમકે મન કામનો આશ્રય છે. ) 157 सलस्य बनमनायवेत्याहपूर्वमस्य वसु तादृशमिद्धं, दापयत्यपथ एव पदानि / सा शशाङ्कवदना परिदृष्टा, तत्खलो नृपतिसम्पदमाप // 158 // अस्य देवदत्तस्य पूर्व पुरा तादृशम् असाधारणम् , इदं सातिशयं वसु रत्नादिधनानि, अपये इन्मार्ग एव पदानि प्रवृत्तिः दापयति अदीदपत्, वसु दृष्ट्वा तद्ग्रहणाय धनदं पोतेऽधिरोपितवान् , पश्चात्तु, सा शशाङ्कवदना चन्द्रमुखी, तिलक सुन्दरी, परिदृष्टा अवलोकिता सतो, अपये पदानि दापबति, तां रष्ट्वा तद्ग्रहणाय तं जलधावपातयदिति सा दृष्टा अपये पदानि दापयतीत्यर्थः / तत्तस्माद्धेतोः बाळा दुर्जनः स देवदत्तः, नृपतेः सम्पदमाप, तारशबहुमूल्यानि रत्नानि तारशी सा सुन्दरी च नृपतियोग्यैवेति तल्लाभान्नृपसंपत्तिप्राप्तिरिति भावः // 15 // પહેલા તો તેને તેનું તેજસ્વી ઘનજ ખરાબ માગે પગ મુકાવત, તે ચંદ્રમુખી જેવા છતે તે તે ફક્ત રાજ્યલક્ષ્મીને પામી ગયો. 158 अन्यदा प्रवहणाधिपतिस्ता, शोकशामपनेतुमिवासौ / ऊचिवांश्चटुवचोभिरधीरां, मा वृषा हदि कथाः परिखेदम् // 159 // ___ अन्यदा असो प्रवहणाधिपतिः पोतेशः देवदचा, झोक एवासाव्ययादायकत्वात्मकः तम् अपनेतुं दूरीकर्तुमिव, वस्तुतस्तु स्वाभीष्टं साधयितुमित्यर्थः / अधोराम् असहायतया धैर्यरहिता तो तिलकसुन्दरीम् चाटुवचोभिः प्रिय प्राय वचनेः “च टु चा टु प्रियप्रायं इति हैमः" ऊचिवान् किमि'स्वाह-ददि वृथा निष्फलं परिखेदं शोकं मा कृथाः, त्वमिति श्रेषः, शोकेन न किनिस्ठभ्यामिति भावः // 15 // બીજા દિવસે તે વહાણને માલિક દેવદર તે તિલક સુદીન શેપ ખિલાને કાઢવાને જાણે તેને १-सक्तमिति यदि पाठस्तदा पदनिवेशनासक्तमित्यर्थः / २-तवृत्तिविशेषो निराश्रयस्यन् स ततो। Page #127 -------------------------------------------------------------------------- ________________ श्री शान्तिनाथमहाकाव्ये પ્રિયવચનથી કીધું કે ફેગટ અધીરા થાવ નહિં. અને મનમાં ખેદ કરો નહિં. ભાગ્ય પગે તમારે તે પતિ મૃત્યુને પામ્યો. તે તેમાં શોક ને હેય. હે સુન્દરી તેના સ્થાને મને રાખે જેથી બધા સુખ સુલભ થાય. 15 / ननु स्वजनापाये शोक उचित एवेति चेत्तत्राह-- आससाद नियतेरपमृत्युं, तावकः स पतिरत्र न शोकः / तत्पदे सुतनु ! मामभिषिञ्च, येन शर्म सकलं सुलभं स्यात् / / 160 // तावकः तव स पतिः धनदः, नियतेः भाग्यवशात् , अपमृत्युमकालमृत्युमाससाद प्राप, अत्र विषये शोकः न, उचित इति शेषः, भाग्याधीनकार्ये शोको न बुद्धिमतामुचितः, तस्यापरिहार्यत्वादिति भावः / ननु न तन्मात्रत एव शोकः, किन्तु असहायां मां को रक्षितेत्यतोऽपि शोकः इति चेत्तत्राहसुतनु ! सुन्दरि ! तस्य स्वपतेः पदे स्थाने मामभिषिञ्च, मां स्वपतित्वेन स्वीकुरु, येन विधिना सकलं शर्म सुखं सुलभं स्यात् , एवं च न त्वमसहाया, किन्तु सातिसहाया स्या इति भावः // 160 // ભાગ્યયોગે તમારો તે પતિ મૃત્યુને પામ્યો છે તેમાં શોક ન હોય. હે સુન્દરી! તેના સ્થાને મને રાખે જેથી બધા સુખ સુલભ થાય. ll16 ના दुष्कृतप्रवणमेव तदीयं, चेष्टितं समवधार्य हृदन्तः / साभ्यधत्त यदि भद्र ! नृपस्ते, मां प्रदास्यति तदा तव जाया // 161 / / सा तिलकसुन्दरी हृदन्तः मनसि दुष्कृतस्य पापस्य प्रवणमुन्मुखमेव, तदीयं देवदत्तस्य चेष्टितं समाचरणं समवधार्य वुद्ध्वा निश्चित्य वा, अभ्ययत्त ऊचे / भद्र! यदि नृपः, मां ते तुभ्यं प्रदास्यति, सदा तव जाया पत्नी, अहं स्यामिति शेषः / पित्रधीना हि कन्या, न स्वयं कमपि वरीतुं समर्था, अनौचित्यादिति भावः // 161 // તે તિલકસુન્દરી મનમાં તેની પાપાભિમુખ ચેષ્ટા જોઈ બોલી કે હે ભદ્ર! જે રાજા તમને મને આપશે તે હું તમારી સ્ત્રી થઈશ. 11 ननु एवमुक्त्वा सा तं विप्रतारितवती, तस्याः पितुरभावादित्यत आह-- सङ्कटे निपतिता विधियोगात् , प्रार्थयन्तमपरं पुरुष वा / विप्रतार्या परिरक्षति शीलं, काचनापि निजवंशपताका // 162 // बिधियोगाद्भाग्यसंयोगात् , संकटे विपदि पतिवियोगादिरूपे निपतिता सङ्कट सम्प्राप्ताऽपि काचन, निजवंशस्य महत्त्वसूचकत्वात्पताका इव, स्त्री, प्रार्थयन्तं याचमानमपरं पुरुषं विप्रतार्य वञ्चित्वाऽपि शीलं स्वचारित्रं परिरक्षति, एवं च तद्विप्रतारणमस्याः नानुचितम्, प्रकारान्तरेण शील Page #128 -------------------------------------------------------------------------- ________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः [ 117 रक्षणस्याशक्यत्वात् , आत्महत्यायाश्च दुष्कृतानुषङ्गित्वादिति भावः // 162 // પોતાના વંશના પતાકા સમાન કાઈકજ શ્રી ભાગ્યથાગે સંકટમાં પડેલી છતી કામ પ્રાથના કરતા બીજા પુરુષને છેતરીને પોતાનું શીલ બચાવે છે. ૧૬રા अथ धनवृत्तान्तमाह-- पूर्वपुण्यपरिपाकफलेन, रत्नसारतनयः फलकेन / प्रेरितेन मरुता निजवृत्तं, संस्मरञ्जलधितीरमभीतः // 163 // रत्नसारतनयः धनदः पूर्वपुण्यस्य परिपाकः फलदानाभिमुख्यं तज्जन्यफलरूपेण पुण्यवशात्संप्राप्तेन, फलकेन काष्ठखण्डेन मरुता वायुना प्रेरितेन नीयमानेन निजवृत्तं स्ववृत्तान्तं “यद्येव विधिना लिखितामित्यादिपूर्वोक्तश्लोकार्थं वा संस्मरन् जलधितीरम् अभीतः प्राप्तः // 163 // રત્નસારને પુત્ર ધનદ પૂર્વકૃત પુણ્યના ઉદયના ફળરૂપે પવનથી તણાતા ફલક કાષ્ઠના ટુકડા વડે પિતાની હાલત સંભારતે સમુદ્રને કાંઠે પ્રાપ્ત થયો. 16 तत्र दत्तनयनः परिपश्य-श्चैत्यराजिकलितं स्वपुरं तत् / लक्षणैरविकलैरुपलक्ष्य, यावदेव मुदितः स बभूव // 164 // तत्र जलधितीरे दत्तनयनः निर्निमेषदृष्टया, परिपश्यन् समन्तादवलोकयन् , चैत्यानां राजिभिः श्रेणीभिः कलितं शोभितं, तत् प्रसिद्ध स्वपुरं स्वनगरम् , अविकलैः सवरेव लक्षणैः चिह्रः उपलक्ष्य विज्ञाय यावदेव स धनदः, मुदितः हृष्टः बभूव, अस्याग्रेतनेन तावदित्यनेनान्वयः // 164 // ત્યાં નજર ફેરવતાં ચિત્ય સમૂહોથી યુક્ત તે પિતાના નગરને તો સંપૂર્ણ લક્ષણોને ચિહ્નોથી એલખીને જેટલામાં તે ખુશ થયો. 164 संप्रसारितमुखस्तिमिरेतं, तावदेव सहसा असते स्म / साकमेव फलकेन मनुष्यो, नागवल्लिदलकैः क्रमुकं च // 165 / / तावदेव सहसा अकस्मात् संप्रसारितमुस्वः विवृतास्यः तिमिः तन्नाममत्स्यविशेषः, एतं धनई फलकेन साकमेव; मनुष्यः नागवल्लीदलकैः ताम्बूलैः सह, क्रमुकं पूगमिव, प्रसते स्म गिलति स्म // 165 // તેટલામાં પહેલા મુખવાળો તિમિ નામને મત્સ્ય ઓચિંતુ જ ફલકની સાથે પાન સાથે સોપારીની જેમ તેને ગલી ગયા, ૧૬પા अथ तिमिग्रसनानन्तरवृत्तमाह-- Page #129 -------------------------------------------------------------------------- ________________ 118 ] मीचाहिनापमहाकाव्ये रत्नमस्मरदसौ विनिहन्तु-मापदं तदपि वृत्तममीप्टम् / मारुतोत्थिततरङ्गविनुन्न-स्तीरमाप स तदैव तिमिश्च // 166 // असो धनदः, आपदं तिमिप्रासरूपं सङ्कटं विनिहन्तुं विनिवारयितुं रत्नं देवीप्रदत्तापन्नाशकरत्नस्मरत् / तदपि अभीष्टं मनोवाञ्छितफलदायकं “यद्यदस्ति विधिना लिखितम्" इत्यादि वृत्तं पूर्वश्लोकश्चास्मरन् तदैव तत्क्षग एव रत्नस्मरणगाथार्थस्मरणक्षण एव च, स प्रसिता तिमिः, मारुतेन महावातेन उत्थितः उल्लुलितो यस्तरङ्गस्तेन विनुन्नः प्रेरितः सन् तीरमाप गतः // 166 / / | ( પછી ) તેને આપત્તિ દૂર કરવા માટે તે રત્નનું સ્મરણ કર્યું ને જેમ કર્યું હતું તેમ થયું, પવનથી ઉઠેલા તરંગથી પ્રેરાઈને તેજ વખતે તિમિ મત્સ્ય તીર પર પહોંચી ગયા. 16 वीक्ष्य तं सपदि धीवरवण्ठा, पाणिसंचितकठोरकुठाराः / धाविता जठरदारणपूर्व, जघ्नुरेषु निरगाच्च यथास्थ, // 167 // तं तीरगतं तिमि वीक्ष्य द्रुतं गताः, पाणौ संचितः गृहीतः कठोरस्तीक्ष्णः कुठारः अत्रविशेषः यस्ते तादृशाः कुठारपाणयः, धीवराश्च ते वण्ठयति इति वण्ठाः विभाजकाः मत्स्यभागप्राहिणः, जठरस्य तिमिमत्स्योदरस्य दारणं विदारणं पूर्व यस्मिन् कर्मणि तद्यथा स्यात्तथा, उदरं विदार्यत्यर्थः जन्नुः तिमिमत्स्यं मारयामासुः / एष धनदश्च यथास्थः पूर्वावस्थ एव न तु मत्स्योदरे अनादिवैकल्यं प्राप्तः / तत्र स्थितिकालस्याल्पत्वात्स्मृतश्लोकमाहात्म्याच्वेति भावः / निरगात् तिमिमत्स्योदरादहिर्निर्गतः // 167 // તે તિમિને જોઈને હાથમાં લીધેલા તીક્ષણ કુહાડાવાલા મજબૂત માછીમારી મા ને પેટ ફાડીને તેને મારી નાંખ્યો ને તેનાથી ધનદ જેવો હતો તે નીકળ્યા. ૧૬ના विस्मितास्तदवलोकनतस्ते, तत्क्षणानिधिविलोकनवचम् / हृद्यमान्तमिव वेत्रिमुखेन, माभुजे निजभियैव शशंसुः // 168 // से धीवराः, तस्य मत्स्योदरनिर्गतस्य धनदख बबलोकनतः विडोकनात् निः विलोकनत इव विस्मिताः आश्चर्य कौतूहलं वा प्राप्ताः सन्तः, तं धनदं हृदि अमान्तं संनिवेशमप्राप्नुवन्तमिव, तत्क्षणात् निजभिया अक्थने राजा दण्डयेदिति स्वभिया एव, वेत्रिणः द्वारपास मुखेन करणेन, क्ष्मामुळे राज्ञे शशंसुः कथयमासुः / / 168 / / કેઈ ખાને જોતા હોય તેમ તેને જોઈને વિસ્મય પામેલા માછીમારોએ તાત મનમાં સમાતું ન હેય તેમ જાણે દ્વાર પાલના મુખે રાજાને પોતેજ ડરીને કીધું. 168 , भूभुना कनकपूर्वरथेना-हाय्य निर्मलालादि स पृष्टः / स्वं जगौ वणिजमेव नरेन्द्र-स्याग्रहोऽवितथमेव हि भाष्यम् // 169 // Page #130 -------------------------------------------------------------------------- ________________ पा. विधववानसूनवरपिपत्तिसहित बहः सर्गः [119 भूभुजा कनकपूर्वरथेन, आहाय्य आकार्य, स धनदः, निर्मलकुलादि, पृष्टः सन् , स्वमात्मानं बणिजमेव जगो, न तु तत्र छलं कृतवान् , हि यतः, नृपस्य अप्रतः भवितथं सत्यमेव भाज्यं वाच्यम् तवैव सर्मलामात्, अन्यथाऽसत्यप्राकटये प्राणभयमिति भावः // 169 / / રાજ નાકરશે તેને બોલાવી તેને તેના નિર્મલ કુલ વિગેરે પૂછવું તે પિતાને વણીક બતાવ્યા કેમકે રાજની આગલ સાચું બોલવું જોઈએ. 16 आतपत्रतल एव नृपेण, स्नापितः शुचिभिरम्बुभिरुष्णः / संमदेन पुनरप्यनुयुक्तः, कामितं स्वमनसः कथयति // 17 // नृपेच, वातपत्रस्य निजच्छत्रस्य तले अद्य एव, न तु स्थानान्तरे, एतेन बहुमानः सूचितः / उष्णः शुचिभिर्निमलेरम्बुभिः जलैः स्नापितः, संमदेन हर्षेण पुनरपि, अनुयुक्तः पृष्टः, किं पृष्ट इत्याह-स्वमनमः कामितं निजाभिलषितं कथय इति, इतीति प्रश्नसमाप्तौ // 17 // રાજાએ તેને પિતાના છત્ર તલેજ પવિત્ર ને ગરમ પાણીથી નવરાવ્યું. પછી હર્ષથી કરી પુછયું કે : પોતાના મનમાં જે ઈષ્ટ હોય છે કે संस्मरन् सुभगताकृति रत्न, योनिताम्नलिरसौ वदति स्म / मां स्वगीधरमिनस्तनुतां स्यां, येन समिहित एव हितो वः // 17 // असो धनदः सुभगता मदेश्वर्यमनुकूलता वा कृतिः कर्म यस्य तत्तादृशं सौभाग्यकत् सुभगत्वकारकं रत्नं संस्मरन् , योजिताजलिः बद्धाञ्जलिः सन् बदति स्म, किमित्याह-इनः प्रभः मा स्थगीधरं ताम्बूलकरधारिणम् “स्थगी ताम्बूलकरक” इति हैमः / तनुतां करोतु, ननु उत्कृष्ट कार्यान्तरं विहाय किमिति निकृष्टं याचसे इति चेत्तत्राह-येन नियोगेन, वः युष्माकं समिहिते समीप एंव स्थापितः हितः स्यात् / कार्यान्तरे तु भवत्सामीप्यं न सदा लभ्यमित्यत्र कर्मणि एष एव महान् लाभ इति भावः // 17 // * ત્યારે તેણે સુન્દર રત્નને સંભારતા હાથ જોડીને કીધું સ્વામિ, મને સ્થગિર પાનદાની રાખનાર तरी नामी नयाशा आपनी पासे २खिश. // 17 // . तं तथैव स वितत्य च मत्स्यो -दर्यसंज्ञकमथाहृत राजा। संज्ञया स विदितः स्वकयाऽस्था-द्भपतेः सविधवर्त्यपि नित्यम् // 172 // तं धनदं तथैव तद्याचनप्रकारेणैव वितत्य नियुज्य, अथानन्तरम् स राजा, मत्स्योदर्य इति संज्ञा यस्य तं तादृशम् , भाहत संबोध्यते स्म / स धनदः, स्वकया नवविहितया तया मत्स्योदर्यसंज्ञया विदितः ख्यातः, नित्यमपि, भूपतेः सविधवर्ती समीपवर्ती सन् आस्थात् अवस्थिति व्यधात् / / 172 // Page #131 -------------------------------------------------------------------------- ________________ 120 ] श्रीशान्तिनाथमहाकाव्ये તેને તેવું જ કામ આપીને રાજા મત્સ્યોદય એવા નામથી બેલા તે પિતાના તે નામથી પ્રસિદ્ધ થયેલો છતે હંમેશાં રાજાની પાસે રહેનારો થયો. ll૧૭રા शूलभृत्पशुपतिः स कपाली, स्थाणुरुद्रविषमेक्षणवाच्यः / राजसंश्रयवशादिह जज्ञे, किं न नाम महितः स महेशः 1 // 17 // शूलभृत् त्रिशूलधरः पशुपतिः स्थाणुरुद्रविषमेझणैः तदादिभिः शब्दः वान्योऽभिधेयः स प्रसिद्धः कपाली कपालधारकः शिवः, इवेति शेषः / स धनदः, इहात्र नगरे, राज्ञः नृपस्य, चन्द्रस्य यक्षस्य कुबेरस्य वा / “राजा प्रभौ नृपे चन्द्रे यक्षे अत्रियशक यो' रिति विश्वः / संश्रयस्याश्रयणस्य वशात्प्रभावात् महितः पूजितः महिमायुक्तः, महेशः शङ्करः, महाश्चासौ ईशः प्रभुः शक्तिमांश्च स तथा, न नाम जज्ञे किम् ? अपि तु अवश्यं जज्ञे एव / यथाहि स्थाण्वादिनिकृष्टपदवाच्योऽपि शिवः चन्द्रस्य कुबेरस्य वा संश्रयान्महेशः जशे, तयाऽयमपि नृपसंश्रयान्महेशः / महाप्रभावः जज्ञे इत्यर्थः // 173 // તે રાજના આશ્રયને લીધે તે ધનદ સ્થાઈ રુદ્ર વિષમેક્ષણ આવા શબ્દોથી બોલાતા થલતે કપાલ ધારણ કરનારા પશુઓનો સ્વામી એ પૂજ્ય મહેશ. શિષ્ટ, મોટા ધનાઢય ન થયો શુ થયોજ, ( તે પણ શલ વગેરે ધારણ કરનાર ગાય બળદ વગેરે પશુઓનો સ્વામી પાનનાં પાત્ર રૂપી કપાલને ધારણ કરનાર અને ખીલાની જેમ રાજા પાસે ઉભારો નાના નોકરો પર રૌદ્રભાવના કરનારો ને વિષમતાને તો તે ધનાઢય થઈ ગયા હતા. માટે પૂજ્ય શિવ માટે જે શબ્દ વપરાય છે તે તેના માટે પણ વપરાતે हता. ) // 17 // स क्रमादथ महेभ्यसुदत्तो, ज्ञापितः प्रथममेव नियुक्तः। आगतः क्षितिपतिं प्रणिपत्तु, तेन तूर्णमुपलक्षित एषः // 17 // अथानन्तरं क्रमात् , स धनदस्य कूपे निपातकः, महेभ्यः सुदत्तस्तन्नामा वणिक, प्रथममेव नियुक्तः सेवाश्रितैः पुरुषैः ज्ञापितः सूचितः, मितिपतिं प्रणिरत्त नमक मागतः / तेन सुदत्तेन एष धनदः, तूर्णमुपलक्षितोऽभिज्ञातः // 174 // પછી તે શેઠ સુદત્ત પણ ક્રમશઃ દ્વારપાલો દ્વારા પહેલા જણાવી રાજાને પ્રણામ કરવા આવેલે તરતજ ધનદ વડે લખાઈ ગયે. 174 अथ त्रिभिः तत्कृतोपहारदानमाह-- न्यासयन्मरकतस्य विशोल-स्थालमामलकमौक्तिकपूर्णम् / अग्रतोऽवनिपतेः स इतीव, द्वेषिणामयश सामुपरिष्टात् // 175 // सङ्गराङ्गणपलायिचराणां, शारदेन्दुकरनिर्मलधाम / तावकं स्फुरति देव ! यशोऽदः, सर्वतः समुदितं भुवनान्तः // 176 / / (युग्मम् ) Page #132 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः [ 121 पादपास्तव सुमानि ददन्ते, मौक्तिकानि जलराशय एते / भूभृतोऽपि मणिसंचयमह, वामिजोऽपि विपुलानि धनानि // 177 // स सुदत्तः अवनिपतेः नृपस्य कनकरथस्याग्रतः, इतीव वक्ष्यमाणं मनसि कृत्य इव आमलको धात्रीफलमिति कोशोक्तेः आमलका धात्रीफलानि लक्षणया तत्प्रमाणानि, धात्रीफलप्रमाणानि यानि मौक्तिकानि तैः पूर्णम् , मरकतस्य गारुत्मतस्य “गारुत्मतं मरकतमश्मगर्भो हरिन्मणि" रित्यमरः / विशालं स्थालम् , न्यासयदुपाहरत् / इतीति किमित्याह--देव ! राजन् ! अदः प्रसिद्धं तावकं तव, शारदेन्दोः करस्येव निर्मलं धाम प्रभावो यस्य तत् शरच्चन्द्रमरीचिनिर्मलं यशः. भुवनान्तः लोके, सर्वतः समुदितमभ्युत्थि तं सत् सङ्गराङ्गणाद्रणभूमेः पलायिचराणां पलायितानां द्वेषिणां तव शत्रूणाम अपयशसा पलायिनाद्धेतोः जातापकीर्तीनाम् , उपरिष्टात् ऊवं स्फुरति शोभते, लोके हि अनेनासौ जित इति अयमधमः स उत्तमः इत्येवं सर्वतः कथनात् , प्रथमं तव द्वेषिणोऽयशस उक्तिस्तदनु च तव यशस इति द्विषदयशस उपरि तव यश इति सर्वत्र व्याप्तं तव यशः, त्वदधिकं न कस्यापि यश इति सारार्थः, यो हि समुदेति स उपरि गच्छति एवेति भावः / तथा, तव तुभ्यम् , पादपाः वृक्षाः सुमानि पुष्पाणि, एते जलराशयः सागराः मौक्तिकानि, भूभृतः पर्वताः राजानश्वापि अहं बहुमूल्यं मणिसंचयं रत्नराशिं वाणिजः श्रेष्ठिनः अपि, विपुलानि प्रचुराणि धनानि, उपहारशुल्कादिरूपेणेति भावः, ददन्ते वितरन्ति. इत्येतत्प्राणयितुमिव मरकतस्थालं न्यासयदि ति सम्मिलितार्थः / / 175-176-177 // તે રાજાની આગલ આંબળા જેવડા મોતીઓથી ભરેલો મરકત મણિને થાલ મુકાવતે જણે એમ કહેતા હતા કે હે રાજા રણક્ષેત્રથી ભાગી ગયેલા શત્રુઓને અપયશના ઉપર શરદ ઋતુના ચંદ્રના નિર્મલ કિરણના સ્વચ્છ તેજવાલે આ તમારો યશ ભેગો થઈને જગતમાં ચારે બાજુ રાયમાન થઈ રહ્યો છે. 175176 | તમને વૃક્ષે કુલ આપે છે. આ સમુદ્રો મોતી આપે છે. રાજાઓ ( અથવા પર્વતે ) ખાણ દ્વારા મણિઓને ઢગલો આપે છે. તે વાણિઆઓ પણ પુષ્કળ ધન આપે છે. ૧૭છા अर्धशुल्कमकरोन्नृपतिस्तं, शुक्लकीर्तिपरिचीतदिगन्तः / कल्कपूरितमना मनसीदं, सोऽप्यचिन्तयदचेतनरूपः // 178 // शुक्लया निर्मलया कीर्त्या परिवीतः आवृतः दिगन्तः येन स तादृशः नृपतिः, तम् सुदत्तम्, अधः शुल्कः राजग्राह्यभागः यस्व तं तादृशम् / यो हि राजग्राह्यः करः, तस्य अर्ध एव तेन दातव्य इत्येवम् अकरोत् / अचेतनः जडः रूपं यस्य सः जडात्मा, स सुदत्तः अपि, कल्केन पापेन "अंहः कल्कमचं पङ्कः" इति हैमः / पूरितं मनः यस्य स तादृशः पापात्मा, मनसि इदं वक्ष्यमाणमचिन्तयत् / / 178 / / ઉજવલ કાર્તિથી વ્યાપ્ત કર્યું છે, દિગંત સુધી જેણે એવા એ રાજાએ તેના શુલ્ક-કરને અર્ધા કરી Page #133 -------------------------------------------------------------------------- ________________ 122 ] श्री शान्तिनापमहाकाव्ये નાંખે. અને દંભથી ભરાયેલા મનવાલે એવો તે જડ સુદત્ત પણ મનમાં વિચારવા લાગે. 178 तच्चिन्तनमेवाहहा स्थगीभृदसकाववटान्तः-क्षिप्तमानुषसमाकृतिधर्मः / दृश्यते तदिह किं स भवेद्वा, बुध्यते विलसितं न विधातुः 1 // 179 // हा इति खेदे, इह नृपसमीपे, असको असौ प्रत्यक्षमेव, स्थगीभृत् ताम्बूलकरइधरः, अवटस्य गर्तस्य (कूपस्य) "ग"वटौ मुवि श्वभ्रे" इत्यमरः / अन्तः मध्ये क्षिप्तस्य पातितस्य मानुषस्य समः तुल्यः आकृतेराकारस्य धर्मः वर्णावयवादिकं यस्य स तादृशः दृश्यते, तत्तस्मात्, किमिति वितर्के, स भवेत् ! ननु स गन्तिः क्षिप्तः, तस्यात्र कुतः संभवः, यत्त्वया तयते इति चेत्तत्राह-वा अथवा, विधातुः भाग्यस्य विलसितं व्यापारः न बुध्यते न ज्ञायते, भाग्याद्धि तथापि संभवति, विघेरचिन्तनीयविधानत्वादिति भावः // 17 // હા આ પાનદાનીવાળી તે મેં સમુદ્રમાં ફેકી દીધેલા મનુષ્ય જેવાજ આકાર પ્રકાર વાળા દેખાય છે. તે અહીં શું તેજ હશે ? વિધાતાનો વ્યાપાર જાણી શકાતું નથી. 179 .. अथ स्वजिज्ञासानिवृत्तये तत्प्रयत्नमाहसंविमृश्य मनसेति स किश्चि-द्वेत्रिणं सविधमाजमपृच्छत् / किं स्थगीभृदवनीशितुरायो, नूतनः किमयमत्र निविष्टः 1 // 180 // स सुदत्तः मनसा इत्युक्तप्रकारं संविमृश्य विचार्य, सविधभाज समीपस्थं किनिद्वेत्रिणं द्वारपालमपृच्छत् , किमित्याह-किमिति प्रश्ने, अवनीशितुः रामः, अयं वर्तमानः स्थगीभृत् ताम्बूलकरकधरः, आद्यः पूर्वतः एव किमिति द्वितीयप्रश्ने, नूतनः अत्र कार्य निविष्टः नियुक्तः 1 // 18 // આમ મનમાં કાંઈક વિચારી તેણે પાસે રહેલા દ્વારપાલને પૂછયું કે રાજાની પાનદાની સાચવનારે આ પહેલાથી જ છે કે આ નવો અહીં નિમાયો છે. 18 तत्प्रवृत्तिमवगम्य यथार्थां, तन्मुखादधृतिमान्स सुदत्तः। तजिघांसनधिया नृपमानो - न्मत्तगीतरतिगायनमूचे // 181 / / तस्य वेत्रिणः मुखात् यथार्था सत्यां तस्य धनदस्य प्रवृत्ति वृत्तान्तमवगम्य, स सुदत्तः अधृतिमान् अनिष्टभयाद् धैर्यरहितः सन् तस्य धनदस्य जिघांसनस्य नाशनस्य धिया बुद्धया, नृपस्य मानोन्मत्तं गीतरतिसंझं गायनं गायति संगीतविद्यया उपजोवतोति गायनस्तमूचे जगौ // 181 // ત્યારે તેના મુખે તેને સાચે વૃત્તાન્ત જાણી અધીરા થયેલા તે સુદરે તેને મારી નખાવવાની અહિથી રાજાના સન્માનથી ઉન્મત્ત એવા ગીતરતિ નામના એક ગવૈયાને કીધું. 1813 Page #134 -------------------------------------------------------------------------- ________________ मा. विनवदनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः / [ 123 किमूचे इत्याहराट्स्थगीभृदतिगायन ! वाच्या, सोदरेति भवता मदरिः सः। इष्टकाश्च कनकस्य चतस्रः, पूर्वमेव भवतो वितरामि // 182 // अतिगायन ! मातङ्गगायन ! भवता त्वया समदरिः मम शत्रः, स्थगीभृत् ताम्बूलकरधरः, सोदर इतीत्थं वाच्यः त्वं तं निजसोदरं कथयेति भावः / नन एवं गर्हिताचरणे मम को लाभ इति चेत्तत्राह-भवत: पूर्वमेव कार्यात्पूर्वमेव, एवं च कार्यानन्तरं दास्यति वा नेति सन्देहलेशोऽपि नान्तरायकरः, इति तस्य तथाकरणे नितरां व्यग्रता सूचिता / कनकस्य सुवर्णस्य चतस्रः इष्टकाः वितरामि, एवं च तव महान लाभ इति भावः // 18 // હે ભાઈ મહાન ગાયક ! આ રાજાની પાનદાની સાચવનારાને તમે “એ મારો ભાઈ છે—તે પ્રમાણે કહે. તે મારો શત્રુ છે. હું તમને સોનાની ચાર ઈટા પહેલાજ આપી દઉં છું. 18 स प्रमाणमिति वाचमुदीर्य, प्राप्य काञ्चनमुदीरितपूर्वम् बीटकं वितरतः श्वपचोऽसौ, प्रातरेव लगति स्म गलेऽस्य // 183 // स मातङ्गः प्रमाणं स्वीकृतं मयेति वाचमुदीर्योक्त्वा, उदीरितपूर्व सुदत्तेन पूर्व कथितम्, ततः काञ्चनं प्राप्य, प्राप्तसुवर्णष्टक: प्रातः एव असौ श्वपचः चाण्डालः बीटकं ताम्बूलं वितरतः मृपाय ददतः, अस्य धनदस्य गले लगति स्म, मालिकति स्मेत्यर्थः // 183 / / वीक्षितोऽसि सुचिरेण मया हा, भ्रातरित्यभिदधत्स रुरोद / आदिदेश नृपतिः कुपितस्तं, वध्यमेव स ततः सुविचितः // 184 // हा इति खेदे ! भ्रातः मया सुचिरेण वीक्षितः असि, इतीत्थमभिदधत् वदन् स श्वपचः हरोद। ततस्तस्माद्धेतोः, श्वपचोऽयं मां वञ्चितवानित्येवं सुविचित्तः अप्रसन्नः, अत एव कुपितः स नृपतिः, तं धनदं वध्यमेव, न तु कारागारादि, आदिदेशाज्ञातवान् // 184 // તે “તમારી વાત મંજુર છે એમ કહી પહેલા કહ્યા પ્રમાણે સોનું મેળવી. રાજાને પાનનું બીડુ આપતાં તેને કીધું કે આ ચાંડાલ છે. આજે સવારે આના ગલામાં ગલા જોડી હા ભાઈ એમ કહેતો પેલો ચાંડાલ રડતો હતો તે મેં લાંબા કાલ સુધી જોયું છે. તેથી અત્યન્ત અપ્રસન્ન થયેલા રાજાએ કપિત થઈને તેને આ વધ્યું છે એની આજ્ઞા આપી. 183184 अब्रवीद् धनद एव ततश्चा-रक्षकं श्वपच एव भवामि / यद्यपि त्वमभिधेहि तथापि, उमापतेः पुरत एव मदुक्तम् // 185 // ततश्च तदनन्तरं च, धनदः आरक्षक राजपुरुषमब्रवीत् / किमित्याह-यद्यपि श्वपचः चाण्डाला Page #135 -------------------------------------------------------------------------- ________________ 124 ] श्रीशान्तिनाथमहाकाव्ये एव भवामि अस्मि, तथापि त्वं क्षमापतेः नृपस्य अग्रतः एव, मदुक्तमभिधेहि वद // 18 // ત્યાર પછી ધનદે આરક્ષકને કીધું કે જે કે હું ચાંડાલ હઈશ તો પણ તમે રાજાની આગળ મારી વાત કહેજે. ૧૮પા ___ ननु का तबोक्तिरित्यत आहकिश्चिदेव भवतां पुरतोऽसौ, भूमिपाल ! धनदोऽस्ति विवक्षुः / एतदेव विनिशम्य नृपेणा-कारितोऽभ्यधित सोऽपि सुबुद्धिः॥१८६॥ भूमिपाल ! असौ वध्यः धनदः, भवतां पुरतः एव किनिद्विवक्षुः वक्तुमिच्छुरस्ति / इति अभिघेहि इति सम्बध्यते / एतत्तदुक्तं विनिशम्य श्रुत्वैव, नृपेण, आकारितः आहूतः, सोऽपि सुबुद्धि रभ्यधित // 186 / / કે હે રાજા ! આપની આગલ તે કંઈક કહેવા ઈચ્છે છે. આટલું જ સાંભળીને રાજ વડે બેલાવાયેલે તે બુદ્ધિમાન બેલ્યો. 18 अथ तदुक्तिमेवाहराप्रसादसदनं जनको मे, गायन:समभवन्नृपतेऽत्र / द्वे स्त्रियावभवतामपि तस्यै-का प्रसमम तयोरपराऽस्य // 187 // नृपते ! अत्र नगरे, गायनः गीत क्रियानिपुणः गायनः मे मम जनकः, राजः प्रसादस्य सदनमास्पदं नृपतिकृपापात्रं समभवत् / तस्य मम पितुः द्वे स्त्रियावपि अभवताम् / तयोः द्वयोः त्रियोः एका ज्येष्ठा मम प्रसूः माता, अपरा कनिष्ठा अस्य, प्रसूरिति सम्बध्यते // 187 / / કે હે રાજન! તમારી કૃપાના પાત્ર મારા પિતા અહિં ગાયક હતા, તેની બે સ્ત્રીઓ હતી, તે બન્નેમાં એક મારી ને બીજી આ ગાયકની માતા હતી. ૧૮ળા अप्रिया मम परं जनयित्री, किञ्चनापि समजायत वस्तुः। रत्नपञ्चकमदत्त च योग-क्षेमभावविधये जनको मे // 188 / / परं किन्तु मम जनयित्री माता, वप्तुः मम पितुः, किञ्चन अप्रिया अनुरागानास्पदा अपि समजायत, अतः तां परित्यक्तवानितिशेषः / ननु तर्हि तस्याः कः जीवननिर्वाहोपाय इत्यत आहमे मम जनकः, योगः अलब्धलाभः क्षेमः लब्धरक्षणं तस्य भावः करणं तद्विधये, जीवननिर्वाहायेति यावत् रत्नपश्चकम् अदत्त च / / 188 // * મારા પિતાને મારી માતા કંઈક અપ્રિય જેવી થઈ ગઈ હતી. મારા પિતાએ મને પિતાના સારસંભાળ માટે પાંચ રન આપ્યા હતા. 188 Page #136 -------------------------------------------------------------------------- ________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [ 125 प्रेयसीतनुभुवे पुनरस्मै, नैकधा मणिगणं तिमिरघ्नम् / . इत्युदीर्य स विदार्य च जहां, स्वामदीदृशदिलापतये तत् // 189 // पुनः अस्मै प्रेयस्याः प्रेमास्पदायाः खियाः तनोः शरीराद् भूरुत्पत्तिर्यस्य तस्मै अस्मै गायकाय, नेकधा अनेक प्रकारम् , तिमिरघ्नं तमोनाशकम् भास्वरमित्यर्थः, एतेन बहुमूल्यतोक्ता / मणिगणम् अदत्तेति पूर्वेणान्वयः / ननु तुभ्यं रत्नपञ्चकमदात् / तत्र किं मानम् , कुत्र वा तत् इत्यत आह.इति पूर्वोक्तप्रकारम् , उदीर्योक्त्वा, स्वां जवां विदार्य च, स धनदः, इलापतये महीपतये, तद्रत्नपञ्चकमदीदृशत् दर्शयति स्म // 189 / / જે પ્રિય સ્ત્રીના પુત્ર એવા આને અંધકારને નાશ કરે એવા તેજસ્વી નાના પ્રકારના મણિ આપ્યા હતા. એમ કહી તેને પિતાની જાંઘ ફાડીને રાજાને તે રન દેખાડ્યાં. ૧૮લા ननु तर्हि एतस्य मणिगणं क्वास्तीत्यत आहअभ्यधाच नरदेव ! वपुष्य-स्यापि रत्ननिकरोऽस्त्यखिलाङ्गे। तद्विदारयितुमेव नियुक्तैः, पातितो झगिति गीतरतिः सः // 19 // अभ्यधाजगाद, चेत्यदीशदित्यस्य समुच्चये, किमित्याह-नरदेव ! राजन् ! अस्य गायकस्यापि बपुषि शरीरे, अखिले अङ्गे, रत्नानां बाहुल्येन एकस्मिनों निवेशासम्भवादिति भावः / रत्नानां निकरः समूहः अस्ति, तत्तस्मात्तस्मिन् काले, तद्दृष्टुमेव वा, नियुक्तैः राजपुरुषैः, स गीतरतिः गायनः, विदारयितुमेव अङ्गानि विदार्य रत्नानि द्रष्टुमेव झगिति पातितः बलात्स्वापितः / उत्थितस्य विदारणे असौकर्यसम्भवादिति भावः // 16 // અને કીધું કે હે રાજા આના શરીરમાં સર્વ અંગોમાં રત્નોને સમૂહ છે. ત્યારે સિપાઈઓએ તેને ચીરી નાંખી. જોવા માટે ઝડપથી ? अन्तकस्य रसनामिव पश्यन् , शस्त्रिका भयविकम्प्रशरीरः। निर्जिहानमिव जीवितमिहं-स्तथ्यमेव स बभाण नृपाग्रे // 191 // (युग्मम्) अन्तकस्य यमस्य रसनां प्राणनाशकत्वाज्जिह्वामिव, शखिकां छुरिकां पश्यन् , निर्जिहानम् निर्गच्छन्तं जीवितं प्राणान् , इङ्गन्ननुभवन्निव, स गायनः नृपाने तथ्यं सत्यमेव, बमाण, तथा सति प्राणत्राणाशायाः सम्भवादिति भावः // 261 / / ત્યારે તે ગીતરતિ યમ રાજાની જિવાની જેમ ચપુને તે ભયથી ધ્રૂજતો પ્રાણ જતા હોય એમ જેતે બધુંય સાચું જ બોલી ગયે. 191 तेन दत्तमथ तत्क्षणमेवा-नाययत्तदपि भर्म च सर्वम् / प्रस्तुते हि सदसत्त्वविचारे, भूभुजां न खलु कालविलम्बः // 192 // Page #137 -------------------------------------------------------------------------- ________________ 126 ] मशान्तिनाथमहाकाव्ये अथानन्तरम् , स भूपतिः, तत्क्षणमेव, तेन सुदत्तेन दत्तं तदिष्टकचतुष्टयरूपं सर्वमेव भर्म धनदस्य भ्रातृकथनार्थ वेतनम् "भृतयो भर्म वेतन"मित्यमरः / आनाययत् आनायितवान् / गायनवाचं सत्यत्वपरीक्षणार्थमिति भावः। ननु तत्क्षणमेव किमित्यानायितवानित्यत आह-हिं यतः, सदसत्वस्य सत्यासत्यस्य विचारे प्रस्तुते प्रक्रान्ते, भूभृतां राज्ञा कालविलम्बः कालक्षेपः, न खलु / भूभृतः तत्क्षगमेव सत्यमसत्यं वेति परोक्षयन्ति, अन्यथा कालविलम्बे सत्यत्वासत्यत्वसाधकप्रमाणवैकलस्यापि सम्भवात् नीतिभङ्गोऽपि दण्डे संभाव्येतेति भावः // 19 // . પછી રાજાએ સુદત્તને તરત જ પકડી મંગાવ્યા ને કરમાં છૂટ આપી હતી તે પણ મંગાવ્યું. કેમકે સારા નરસાને વિચાર ઉપસ્થિત હોય તે રાજાએ વિલંબ કરતા નથી. 192aa तद्विलोक्य धनदोऽवददेवं, मामकं नरपते ! सममेतत् / सम्पुटेऽत्र कनकेप्टकरूपे, नाम मध्यगतमस्ति च यन्मे // 193 // तद्भर्मरूपं कनकैष्टकं विलोक्य, धनदः, एवं वक्ष्यमाणप्रकारेणावदत् / तदेवाह-नरपते ! एतदानीतं कनकेष्टकं समं सर्वमेव, मामकम् / ननु तत्र किं प्रमाणमित्यत वाह यद्यस्माद्धेतोच, अत्रास्मिन् कनकेष्टकरूपे, सम्पुटे पुटके “सम्पुटे पुट इत्यपि" इति शिलोञ्छकोशः / मे मम नाम, मध्यगतमस्ति / यदि हि एतन्मम न स्यात्तर्हि कुतोऽस्मिन्मम नाम सम्भवः, नान्यस्य वस्तुनि अन्यस्य नाम भवति, एवं च मे नाम्नोऽत्र सरवान्ममैतदिति // 19 // તે જોઈ ધનદ બોલ્યા હે રાજા ! આ બધું મારું છે, કેમકે આ સેનાની ઘટના સપૂટમાં વચ્ચે મારું નામ છે. 193 पाटिते झटिति राजनिदेशा-त्सम्पुटे पटुभिराश्रितभृत्यैः / - तत्तथैव समवेक्ष्य नरेशो, विस्मितः स्मितमुखः स बभूव // 16 // राज्ञः निदेशात्पटुभिश्चतुरैः आश्रितैः भृत्यैः राजपुरुषैः, सम्पुटे, झटिति पाटिते विदारिते, तत्तन्नाम, तथैव मध्यगतमेव, धनदोक्तानुकूलमेव समवेक्ष्य विस्मितः आश्चर्य गतः, तन्नामाङ्कितकनकैष्टकदर्शनेनाश्चर्य प्राप्तः / तत्र जातप्रपञ्चस्य गूढत्वादिति भावः / स नरेशः स्मितमुखः ईषद्धसितवदनः, तथ्यवार्तोपलम्भादिति भावः / बभूव प्रसन्नो जातः / / 194 / / ત્યારે રાજાના બુદ્ધિમાન નેકરોએ રાજાની આજ્ઞાથી જદીથી તે સંપુટ તેડા છતાં તે તેમજ જોઈ વિસ્મય પામેલે રાજા હસતા મુખવાલે થયે. ( હસવા લાગે ) in194aa सुप्रसन्नमवलोक्य तमीशं, श्रेष्ठिरः पुनरुदीरयति स्म / श्रेष्ठिनः प्रवहणेऽष्टशती मे, *पादयुक् कनकसम्पुटकानाम् // 195 / / * पश्चविंशत्यधिकाऽष्टशतीत्यर्थः / Page #138 -------------------------------------------------------------------------- ________________ था. विजयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः [ 127 तमीशं राजानं सुप्रसन्नम् अवलोक्य, अप्रीते हि राजनि किमपि कथनं नार्थसाधकमतः प्रीते एव तरिमन प्रार्थनस्तौचित्यादिति भावः / श्रेष्टिनः सुदत्तस्य प्रवहणे पोते, मे मम, कनक सम्पुटकानां कनकेष्ट कपुटकानां पादयुक् सपादा अष्टशती, सपादाष्टशतकनकेष्टकपुटकमित्यर्थः, सहसमितियावत् / / 195 / / न तावदेव किन्त्वन्यदपीत्याह-- अस्ति शस्तमिह सार्धसहस्र, रुक्सहस्रकरजेत् मणीनाम् / युक्तमत्र यदपि प्रतिभाति, तत्प्रसद्य कुरुतां प्रभुरेव // 196 // (युग्मम) इह प्रवहणे, रुचा कान्त्या सहस्रकरस्य सूर्यस्य जेत जयनशीलं भास्करबद्भास्वरम् , अत एव, शस्तं बहुमूल्यं मणीनां साध सहस्रम् , अस्ति अत्र विषये, यदपि यदेव, युक्तमुचितम्, प्रतिभाति वत्प्रसय प्रमुः स्वामी भवानेव, कुरुताम्। स्वामिनि हि सति किं परमुखापेक्षणेन ? तथा सति बस्वामित्वानुषङ्गादिति भावः / / 196 // ત્યારે તે શ્રેષ્ઠિપુત્ર રાજાને પ્રસન્ન નેઈ ફરી બે કે આ શેઠના વહાણમાં મારા હજાર અથવા સવા બાદ સંપ્રટો સોનાના છે. તેમજ કાન્તિથી સૂર્યને પણ તમારા એવા ઉત્તમ દેહ હર માગીએ છે, આ વિષયમાં જે યોગ્ય લાગે તે કૃપા કરીને આપ જ કરે. ૧૯૫૧૯દા तत्सुदतवणिजोऽखिलमेवा-नाय्य भूपतिरवेक्ष्य च सत्यम् / सर्वमेव परिगृह्य च वध्या-वादिशत् समुचितावथ तो सः // 197 // सुदत्तवणिजः सकाशात् , तत् कनकेष्टकानि रत्नानि च, अखिलं साकल्येन, आनाय्य सत्यमेव, धनदोक्तप्रकारेणैव संख्यादि युक्तम् अवेक्ष्य च, भूपतिः, सर्वमेव परिगृह्य अथानन्तरम् , स भूपतिः, समुचितौ तादृशदण्डयोग्यौ, तौ सुदत्तगीतरतिनामानौ वध्यौ, आदिशत् , तौ द्वावपि महापराधकरणाद्वथ्यौ इत्येवमादिष्टवानित्यर्थः // 187 // સુદત્ત વણિક પાસે તે બધુ મંગાવીને રાજાએ બધુ સાચું જ જોયું પછી તે બધું લઈ તે બન્નેને : વધ્ય છે, એમ આજ્ઞા આપી ૧૯ળા स स्थगीभृदपि भूपतिमेवं, मक्षु विज्ञपयति स्म सुविज्ञम् / मुञ्चतु प्रभुरिमो कृतकृत्यो, तद्गिरा व्यमुचदेव स हृष्टः // 18 // स स्थगीभृत् ताम्बूलकरङ्कवाहकः धनदः अपि, मझु शीघ्रं विलम्बेऽनर्थवारणासंभवादिति भावः / सुविज्ञं मूपितम्, एवं वक्ष्यमाणप्रकारेण विज्ञपयति प्रार्थयति स्म / प्रभुः स्वामी, इमो सुदत्तगीतरतिनामानौ कृतकृत्यो सम्पादितकार्यों, मुश्चतु क्षाम्यतु क्षमासारा हि साधव इति भावः / Page #139 -------------------------------------------------------------------------- ________________ 128 ] भीशान्तिनाथमहाकाव्ये तस्य धनदस्य गिरा वाण्या एव, हृष्टः प्रसन्नः, तदौदार्यस्य सदभिलप गोत्वादिति भावः, स नृपः, व्यमुश्चत् तो मुक्तवान् दण्डादित्यर्थः // 198 / / ત્યારે તે પાનદાની સાચવનારે સુવિજ્ઞ એવા રાજાને તરતજ જણાવ્યું કે પોતાના કર્મ ફલને પામેલા આ બનેને છોડી દે, ત્યારે તેના કહેવાથી ખુશ થયેલા રાજાએ તે બનેને મુક્ત કર્યા. 198 तुर्य भागमुपलभ्य गतेऽस्मिन् , रैनलैनृपतिना स्नापितोऽसौ / मानितो रहसि मूलरहस्य, पृच्छयते स्म शपथानुपहृत्य // 199 // तुर्य चतुर्थ भागं तद्वित्तांशम् , उपलभ्य प्राप्य, एतेनास्य महौदार्य सूचितम् , अपराधेऽपि तत्क्षान्त्या वित्तसमर्पणेन चेति महतां महत्त्वमचिन्तनोयमिति भावः / अतः तदौहार्य दृष्टा नपतिना हृष्टतुष्टेन, सर्वोऽपि गुणेष्वनुरज्यतीति भावः / रैजलैः सुवर्गजलैः कल्याणं कनकं महारजतरै इति हैमः / स्नपितः पवित्रीकृतः, चाण्डालस्पर्शात्', सम्मानितश्च, अत एव, मानितः सत्कृतः असौ धनदः, रहसि एकान्ते शपथान शपनानि "शपनं शपथः पुमान्" इत्यमरः / उपहृत्य दत्त्वा अन्यथा कथनसन्देहादिति भावः / एतेन राज्ञस्तस्मिन् स्ववदनुरागः तदुरन्तं ज्ञातुं कौतुहलं च सूचितम् / मूलं रहस्यं मम, कुतः कथं वा एतत् सर्व जातमित्येतत्, पृछपते स्म // 169 / / ચોથે ભાગ લઈને ગયે છતે સુવર્ણ જળથી નવરાવીને સન્માન કરીને તેને એકાન્તમાં રાજાએ. - સૌગંદ આપીને મૂલ રહસ્ય પૂછયું. 199aaaa , ___ अथ धनवस्य स्ववृत्तकथनमाहतावकीनपुरसत्तमसार-रत्नसारतनयो धनदोऽस्मि / *वृत्तमुख्यझषवक्त्रनिपात-प्रान्तवृत्तचरितं स जगौ स्वम् // 20 // तावकीने तव पुरे सत्तमेषु सुजनेषु सारस्य श्रेष्ठस्य रत्नसारस्य तदाख्यश्रेष्ठिनः तनया, धनदस्तदाख्यः अहम् , अस्मीति शेषः / तथा स धनदः, स्वं नै वृत्तमुख्यम् / यद्येव विधिनालिखितमित्यादि श्लोकादि झषस्य मत्स्यस्य वक्त्रे निपातः पतनं प्रान्ते प्रान्तकाले वृत्तं जातं यस्मिन् तत्तारशं स्वं आत्मीयं चरित्रम् नगरप्रवेशपयन्तवृत्तान्तं जगौ जगाद // 20 // તમારા નગરમાં ઉત્તમમાં ઉત્તમ એવા રત્નસારનો પુત્ર ધનદ નામે હું છું અને તેણે પિતાના માલાના મુખમાં પડવાથી માંડીને ઠેઠ સુધીના બધા સમાચાર કહી સંભળાવ્યા. ર૦ના *सोऽथ कल्याणनोरेण, स्नात्वा शुचिरभूत्पुनः / इति शान्तिचरित्रान्तरे / "यद्येव विधिना लिखितमित्येवरूपम् / वृत्तमुख्यं यद्येव विधिना लिखितमित्येवं रूपमादौ अपवक्त्रे मत्स्यमुखे निपातः पतनं प्रान्ते वृत्तं जातं यस्मिन् ताशं चरितम् / Page #140 -------------------------------------------------------------------------- ________________ वा, विषपदर्शनसूरीधररचितवृतिसहिते षष्ठः सर्गः [ 129 अथावसरप्राप्तिं यावत्सद्वृत्तगोपनाय प्राभ्यंतेतद्विभो / सदयितोऽत्र स देव-दत्तपोतवणिगेति न यावत् / तावदेवदखिलं हृदि धार्य, वन्दितास्मि जनकं च ततश्च // 201 // विभो ! स्वामिन् ! तत्तस्मात्स्वभार्याप्राप्तौ मवृत्तप्रकटने सति विघ्नो मा भूदित्यतः, अत्र नगरे, सदयितः मत्प्रियासहितः, स मम समुद्रे निपातकः, देवदत्तवणिक् यावत् न एत्यागच्छति, तावत्, एतन्मदुक्तमखिलं वृत्तं हृदि धार्य न प्रकटनोयम्, अन्यथा स श्रुत्वाऽन्यतो व्रजेत् , प्रकारान्तरं वा कुर्यात् , ततश्च मम भार्याप्राप्तिम स्यादिति भावः / ततः भार्याप्रा-त्यनन्तरं च, जनक निजपितरं च वन्दितास्मि, तावत्स्वपितुरपि स्वं गोपायिष्यामोति पूर्वोक्तहेतोरेवेति भावः // 20 // તે હે સ્વામી ! જ્યાં સુધી તે વહાણ વ્યાપારી દેવદત્ત પત્ની સહિત અહિં આવતું નથી ત્યાં સુધી આ બધું તમારા હૃદયમાં રાખે. પિતાને ત્યાર પછી નમીશ. ર૦૧ श्रीमहेन्द्रनृपनन्दनयाऽमा, देवदत्तवणिजोऽपि समेतः / उत्तमं प्रवहणं परिपूर्य, द्वैप्यवस्तुनिवहैः शतमूल्यैः // 202 // __ श्रीमहेन्द्रनृपस्य नन्दनया कन्यया तिलकसुन्दर्या अमा सह देवदत्तवणिजः अपि शतं मुल्यं येषां तैस्तादृशैरमूल्यैः बहुमूल्यैर्वा, द्वैप्यैः द्वीपान्तरोद्भवैः वस्तूनां क्रयाणकाणां निवहैः राशिभिः प्रवहणं पोतम् उत्तम समग्रतया यथा स्यात्तथा, परिपूर्य भृत्वा, समेत आगतः // 202 // તે દેવદત્ત વણિક પણ મહેન્દ્ર નૃપની કન્યા તિલકસુન્દરી સાથે અનેક મૂલ્યવાન શ્રી પાત્રમાં ઉત્પન થયેલી વસ્તુ સમૂહોથી પોતાના ઉત્તમ વહાણને ભરીને આવ્યો. 2025 प्राभृतं निभृतमेव महाघ, चित्तचौर्यचतुरं नृपतीनाम् / संनिवेश्य तकया सह पाणी, द्वास्थभूमिमवलम्ब्य निविष्टः // 203 // नृपतीनां चित्तस्य चौर्ये हरणे स्वस्मिन् अनुकूलयितुं चतुरं पदुम् नृपतिहृदयावर्जकमित्यर्थः / महाघ बहुमूल्यं प्राभृतं ढौकनं निभृतं विनीतं यथा स्यात्तथा सविनयमित्यर्थः। “प्राभृतं ढौकनं लवोत्कोचः" इति “विनीतस्तु निभृतः" इति च हैमः / पाणौ निवेश्य हस्ते कृत्वा, तकया तया तिलकसुन्दर्या सह द्वाःस्थभूमि द्वारदेशमवलम्ब्याश्रित्य, निविष्टः स्थितः, स देव दत्तः इति पूर्वतोऽन्वयः // 203 // - રાજાઓના મનને હરે એવા મહામૂલા ઉપહાર દેખાય તેવી રીતે હાથમાં લઈ તે તિલક સુન્દરી સાથે રાજાના દ્વાર ઉપર આવીને ઊભે. ૨૦૩મા 1 अथ दयिताप्राप्ति / Page #141 -------------------------------------------------------------------------- ________________ 130 ] भीशान्तिनाथमहाकाव्ये देवदत्त इति नाम महेभ्यो, वाहनादुपगतोऽत्र दिदृक्षुः / त्वामुपागमदिति प्रनियुक्तैः, शंसितः स नृपति प्रणनाम // 204 // __(त्रिभिर्विशेषकम् ) वाहनात्प्रवहणादुपगतः प्राप्तः, देवदत्त इति नाम महेभ्यः, अत्र त्वां दिक्षः उपागमदिति नियुक्तैः राजपुरुषैः शंसितः विज्ञापितः सन् स देवदत्तः नृपति प्रणनाम // 20 // અને દ્વારપાલ દ્વારા વહાણથી આવેલા દેવદત્ત નામે શેઠ દર્શન કરવાની ઈચ્છાથી તમારી પાસે આવ્યો છે–એમ જણાવી રાજાને નમ્યો. રજા संज्ञया धनद एव तटस्थो-ज्ञापयत्तमपि तां च नृपाय / भूपतिविरचयन्नवहित्था, वक्तुमारभत तेन यथेच्छम् // 205 // धनदः तटस्थः पार्श्वप्रदेशस्थ एव, न तु संमुखस्था, अन्यथा परिचयात्कार्यविघ्नसंभवादिति भावः / तं देवदत्तमपि, ता तिलकसुन्दरीं च, संज्ञया इङ्गितेन न तूक्त्या, शब्दपरिचयेनापि कार्यविघ्नसंभवादिति भावः / नृपाय अज्ञापयत, स एवायमित्येवमिति भावः / तया भपतिः, अवहित्यां भाकारगुप्तिम् "अवहित्याऽऽकारगोपनम्" इति हैमः / बिरचयन् कुर्वन् सत्यवानॊपलब्धये, मया न किद्धिज्ज्ञायते इत्येवमाकारभावं प्रदर्शयन् , तेन देवदत्तेन सह यथेच्छं वक्तुमारभत // 205 // - ધનદ પણ રાજાને ઈશારાથી દેવદત્ત અને તિલાક સુન્દરી છે એમ જણાવ્યું. રાજા પિતાને “હું બધું જ છું” એવા આકારને છુપાવતે તેની સાથે આમ તેમ વાતો કરવા લાગ્યો. ૨૦પા अथ तद्वचनप्रकारमेवाहआगतो ननु कुतस्त्वमसीह, केयमावृतमुखी गुरुलज्जा ? / किंनिमित्तमिह राजकुले वा, नीयते स्म भवता सममेव ? // 206 // नन्विति प्रश्ने, त्वं कुतः इह आगतः असि, गुरुरधिका लज्जा यस्याः सा तादृशी, अत एव आवृतमुखी विहितानना वस्त्राच्छादितमुखी इयं दृश्यमाना स्त्री का ? वा तथा, इह राजकुले राजप्रासादे भवता त्वया, समं सामेव, किंनिमित्तं किमर्थ नीयते स्म आनीता ? // 206 / / તમે કયાંથી આવ્યા છે ? ભારે શરમાલ ને ઢાંકેલા મુખવાલી આ કોણ છે ? અને શા માટે આને રાજદરબારમાં લેતા આવ્યા છો. 206 एवमुक्तवति मानवदेवे, देवदत्तवणिजोऽपि जगाद / आयता प्रतिनिवृत्य कटाह-द्वीपतः क्षितिपते ! मयकेयम् // 207 // Page #142 -------------------------------------------------------------------------- ________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः प्राप्यगाधपरिखायितवाईि-द्वीपमध्यपतिता पुनरेका / स्वामिशासनमवाप्य दुरापं, मत्प्रिया भवति देव ! ततोऽसौ // 208 // (युग्मम् ) मानवदेवे-नृपे एवमुक्तवति-उक्तप्रकारं कथितवति--देवरत्तवमिजोऽपि--जगाव-उक्तवान्किमित्याह-क्षितिपते- राजन कटाहद्वोपतः प्रतिनिवृत्त्य-परावृत्य आयता-आगच्छ ता मयका मया इयं एका असहाया पुनः-तथा, अगाधपरिखायितवाद्धिद्वीपमध्यपतिता-अगाधः परिखायितः परिखेवाचरितो वार्यिस्य तादृशस्य-अगाधसमुद्रपरिवेष्टितस्य द्वीपस्य मध्ये पतिता प्रापि सम्प्राप्ता-देव! ततः एतेन कारणेन असौ कन्या दुरापं आप्तुं दुर्लभं स्वामिशासनमवाप्य स्वामिनो भवतश्शासनमाज्ञा प्राप्य मत्प्रिया भवति-भविता (भवतु) // 207-208 // રાજા આમ પૂછે છતે દેવદત્ત વણિક પણ બોલ્યો. કે હે રાજા કરાહઠીપથી ફરતો મને અગાધ ખાઈ વા સમુદ્રની વચ્ચે દ્વીપમાં રહેલી આ એકલી જ મને મળી છે. હે મહારાજ ! આપની દુર્લભ આજ્ઞા મલ્યા પછી આ મારી પતની બનશે. ૨૦૭મા૨૦૮ इत्युदीर्य विरतेऽपरतन्त्रा, तत्र सा प्रवदति स्म मृगाक्षी / नाथ ! जल्पति मृषायमशेषं, त्वय्यपि प्रभवति क्षतसीमः // 209 // इति-उक्तप्रकारम् उदोर्य, उक्त्वा विरते-मौनमाश्रिते देवदत्ते सति, अपरतन्त्रा स्वतन्त्रा, नृपाने कस्यापि किश्चित्कमशक्यत्वादिति भावः / सा मृगाक्षो तिलकपुन्दरो तत्र नृपाने प्रवदति स्म / किमित्याह-नाथ ! राजन् ! त्वयि प्रभवति समर्थ सत्यपि वत्तमानेऽपि, नृपाने मिथ्यावदनस्य महापराधत्वादिति भावः / क्षता विनाशिता सोमा कर्तव्यपङ्क्तिर्येन स तादृशः निर्मर्यादः अयं देवदत्तः, अशेषं सकलमेव मृषा मिथ्या जल्पति वक्ति // 20 // . એમ બેલી દેવદત્ત ચૂપ થયે છતે સ્વતંત્ર થયેલી તે મૃગાક્ષી તિલકસુ-દરી ત્યાં બોલી કે હે રાજા પ્રભુ! એવા તમારી આગળ મર્યાદા વગરને આ વણિક બધું ખોટું બોલે છે. પરલ ननु तर्हि किं सत्यमित्यत आह-- पातितो मम पतिर्जलराशी, दष्कृतं कृतवता तदनेन / शीलभङ्गभयतोऽहमकार्ष, राजशासनसद्दुत्तरमस्य // 210 // दुष्कृतं पापं कृतवता पापिना अनेन देवदत्तेन, मम पतिः जलराशौ पातितः, तत् तस्माद्धेतोः असहाया अहं शोलमङ्गभयतः पातिव्रत्यभङ्गभिया, अन्यथाऽनेन बलात्कारोऽपि कृतः स्यादिति भाव अस्य देवदत्तस्य राजशासनं राजाज्ञैव सदुतरम् , शोलरक्ष गोपकारितया निदुष्टमुत्तरं प्रतिवचनम् , अकार्षम् , राजाज्ञया त्वां वरिष्यामीत्युत्तरमदामित्यर्थः // 210 / / ' એણે મારા પતિને સમુદ્રમાં ફેંકી દીધે તેથી પાપ કરનારા આનાથી પિતાના શીલભંગના ભયે મે રાજાની આજ્ઞાની ખાત્રી લાયક વાત કરી હતી. ૨૧ના Page #143 -------------------------------------------------------------------------- ________________ 132 ] थी शान्तिनाथमहाकाव्ये ननु देवदत्तस्य मिथ्याकथनमपि दुष्कृतायेति चेत्तत्राह-- भूषयन्त्यखिलमेव शरीरं, भूषणानि मणिहेममयानि / आदधाति नु कुलद्वयभूषां, शीलमाभरणमात्मगतं सत् // 211 // मणिहेममयानि रत्नसुवर्णादिनिमितानि भूषणानि अलंकाराः 'अलंकारस्तु भूषणम्' इति हैमः / अखिलं शरीरमेव न त्वन्यत्किश्चित् भूषयन्ति, किन्तु आत्मगतं स्वगतं सत् उत्तमं शोलं चारित्ररूपं आमरणं कुलद्वयभूषां कुलद्वयं मातृपितृकुलद्वयं तस्य भूषां मण्डनमदधाति मण्डयति, एवं च तादृशशीलरक्षणकृते मिथ्यावदनमपि सह्यमेव, अल्पस्य हानावपि महतो लाभादिति भावः / / 211 // મણિ ને સુવર્ણનાં ભૂષણે આખા શરીરને જ ભૂષિત કરે છે. આત્મામાં રહેલો શીલરૂપી ભૂષણ તો બને કુળને શણગારે છે. ર૧૧ના ननु तहि सम्प्रति किं चिकीर्षसोत्यत आहसाम्प्रतं विरचयेद्यदि तातो, दारुभारनिचितां नु चितां तत् / जातवेदसमवाप्य सहायं, जीवितेशमनुयामि महीश ! // 212 // तत् तस्मात् यदि, तातः भवान् पितृरूपः, साम्प्रतं वारुमारनिचिता दारुणः काष्ठस्य भारेण राशिना निचितां पूर्णा चितां श्मशानाग्निकुण्डं विरचयेत्, नु तर्हि महोश ! राजन् ! जातवेदसं अग्निं सहायं अवाप्य जीवितेशं पति अनुयामि, शरीरं त्यक्ष्ये इत्यर्थः / / 212 // હે તાત! હમણાં લાકડાંના ભાર ભરેલી એવી ચિતા બનાવરાવી આપે તે, હે રાજ! હું અગ્નિદેવની સહાય મેળવી પોતાના પતિને અનુસરીશ. ૨૧રા अथ भूपतिप्रतिवचनमाहतत्त्वमान्तरमिदं यदि तत्त्वं, पुत्रिकेव मम सबनि तिष्ठ / धर्म्यकर्मरचना रुचिरात्र, दुर्लभं मनुजजन्म यदेतत् // 213 // यदि इदं त्वदुक्तप्रकारम् , आन्तरं हृत्स्थं तत्त्वं भावः, तत् तस्मात् त्वं मम सद्मनि गृहे, पुत्रिका कन्यका इव तिष्ठ / ननु चिताऽऽरोहणं किमिति न विधेयमित्यत आह-यद्-यस्माद् एतत् मनुजजन्म दुर्लभम्, दुःखेन लभ्यते, तथा, अत्र मनुजजन्मनि, धर्म्यस्य पुण्यजनकस्य कर्मणः क्रियायाः ब्रतानुष्ठानादेः रचना करणम् , रुचिरा सुकरा, अन्यत्र तु ज्ञानाभावान्न तद्भवितुमहतीति चिताऽऽरोहणं न कर्त्तव्यमिति भावः // 213 // ત્યારે રાજાએ કીધું કે જે તમારે આ આંતરિક ભાવ હેય તે તું મારે ઘેર પૂત્રીની જેમ રહે. અહિં ધર્મનું અનુષ્ઠાન કરવું તે ઉત્તમ છે. કેમકે આ મનુષ્ય ભવ દુર્લભ છે. 213 Page #144 -------------------------------------------------------------------------- ________________ बा. विजयदर्षनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [ 133 किश तव पतिरप्यत्रैवेति भन्या कथयति-- किञ्च पश्य मुखचन्द्रमुदञ्च्य, त्वं स्थगीधरमिमं मम वत्से ! / आकृति प्रियतमस्य भवत्याः, किं परिस्पृशति नो कलयायम् // 214 / / किश वत्से ! त्वं मुखचन्द्रं मुखं चन्द्रमिव तत् उदच्य अवगुण्ठनानिष्काश्य, मम इमं समले वर्तमान स्थगीधरं ताम्बलकरङ्कवाहकं पश्य, किमिति प्रश्ने अयं / तमस्य आकृतिम् , कलवा कान्त्या, लेशतो वा, नो परिस्पृशति ? अपि तु अवश्यं परिस्पृशति / यद्वा कलय इत्यवलोकय त्वम् / तथा चायं तव पतिरेवेति किमर्थ मरणम् / / 214 // અને હે પુત્રિ ! તું પિતાના મુખરૂપી ચંદ્રમાને ઊંચા કરી આ મારા પાનદાની રાખનારને જે, શું આ સહેજ હારા પતિ જેવી આકૃતિવાળે નથી ? ર૧૪ साऽब्रवीन्मम पतिः पतिभक्ता, पातितो विषमनक्रभृतेऽन्धौ / आगमत् कथमिहापरमीश !, प्रायशः कति समा न भवेयुः // 215 // सा पतिभक्ता पतिव्रता तिलकसुन्दरी अब्रवीत-किमित्याह-ईश! राजन् ! मम पतिः विषमेण भयानकेन नऋण प्राहादिना भृते पूर्ण, अब्धौ समुद्र पातितः क्षेपितः, एवं च नक्रादिना अवश्यं भक्षितः स्यादिति भावः / अपरमन्यच्च, यदि कथंचिज्जीवत्यपि, तदापि इह कथमागमत्, आगमनसाधनाभावात् सागरस्य दुस्तरत्वात् अत्रागमनं तस्य न संभवतीति भावः / नन्वाकृतिस्तु संवेति चेत्तत्राह-प्रायशः कति अनेके समाः तुल्याकृतयः न भवेयुः, समाकृतयोऽपि बहुशो भवन्ति, एवं च भाकृतिसाम्येऽपि मम पति यमिति भावः // 215 / / તે પતિવ્રતા બેલી કે હે રાજ ! મારો પતિ ભયંકર મગરોથી ભરેલા સમુદ્રમાં પાડી દેવાય છે પ્રાયે ઘણું વર્ષ થઈ ગયા છે. તે અહિં તે કેવી રીતે આવ્યો ? 215 तां तदेकपतिकामवधृत्या-ज्ञापितः क्षितिभुना धनदोऽयम् / भ्रू-तरङ्गपरिचालनतोऽथ, व्याहरत् स्मितविराजितवक्त्रः // 216 // तत् तस्मादुक्तकथनोपकथनतः तो तिलकसुन्दरीम् एकपतिका पतिव्रताम् अवषत्य निश्चित्य, अथ अनन्तरम् , क्षितिभुजा राज्ञा, भ्रतरङ्गपरिचालनतः भ्रुवोस्तरङ्गस्य परिचालनतः नेत्रसंज्ञया आज्ञापितः, वदनाय प्रेरितः अयं धनदः, स्मितविराजितवक्त्रः, स्मितेन विराजितं वक्त्रं मुखं यस्य स तादृशः, ईषद्धसन्नित्यर्थः, व्याहरदुक्तवात् // 216 / / રાજ તેને પતિવ્રતા અવધારી આંખના ઈશારાથી ધનને આજ્ઞા કરી, પછી હસતે હસતે ધનદ બેલ્યો. 216 Page #145 -------------------------------------------------------------------------- ________________ 134 ] भोशान्तिनाथमहाकाम्मे अथ तयुक्तिमेवाहसोऽवनीश्वर ! भवेत् पतिरस्याः, श्वभ्रसौधशिखरस्थितिमेखाम् / एतदात्तकरवालबलेना-हत्य खेचरमुपायत यश्च // 217 / / अवनीश्वर ! राजन् ! अस्याः स पतिः भवेद, यज्ञ श्वभ्रसौषशिखरस्थितिम् श्वभ्रे मुवो विवरे "गर्त-श्वभ्रा-ऽवटा-ऽगधि-दरास्तु-विवरे मुवः" इति हैमः / यः सौधः प्रासादः तस्य शिखरे स्थितिरवस्थानं यस्यास्तामेताम् , एतदात्तकरवालबलेन एतदात्तेन एतया प्रदत्तेन करवालेन खङ्गेनैव बलेन सामर्थ्यन, करवालस्य बलेनेति वा खेचरं पवनवेगाख्यविद्याधरम् आहत्य हत्वा, एतामुपायत परिणीतवान् , न तु केवलं पतितुल्याकृतिरतत्कर्मा इत्यर्थः // 217 / / હે રાજા! આને પતિ તે હશે જે આનાવડજ અપાયેલા તલવારના બળથી વિદ્યાધરને હણી તળાવ પાસે મહેલના ઉપર રહેલી આને પરણ્યા હતા. ર૧છા स्वानुभूतमिति चानु तदीयं, व्याजहार धनदः शुचिवृत्तम् / साऽवगुण्ठनमपास्य विलोक्य, स्वं पतिं प्रमदमापदनन्तम् // 218 // इति पूर्वोक्तम् , अनु पश्चात् स्वानुभूतं स्वेनैव न त्वन्येन केनापि, तथैव प्रत्ययसंभवादिति भावः, अनुभूतम् , तदोयं तिलकसुन्दरीसम्बन्धि, शुचि पवित्रं वृत्तं वृत्तान्तं च, धनदः व्याजहार उक्तवान् , सा तिलकसुन्दरी अवगुण्ठनं मुखावरणवस्त्रम् अपास्य दूरोकृत्य, स्वं पति विलोक्य, अनन्तं प्रमवं हर्षम् आपत् प्राप्तवती / / 218 // અને પછી ધનદે તેની સાથે પિતે અનુભવેલા બીજા હેવાલે પણ વર્ણવ્યા. ત્યારે તે ઘૂંઘટ હટાવી પિતાના પતિને જોઈ અત્યન્ત હર્ષને પામી. ર૧૮ देवदत्तवणिजं विनिबद्धं, भूपतेरथ विमोच्य कथंचित् / सच्चकार निजवित्तषडंश-स्पर्शनात्स धनदश्चरिताख्यः // 219 // . अथ अनन्तरम् विनिबद्धं निगडितं ,देवदत्तवणिजं कथंचिदनुनयादिना, भूपतेः सकाशात् विमोच्य, चरिताख्यः प्रसिद्धनामा स धनदः निजवित्तपडंशस्पर्शनात्-निजवित्तस्य षडंशस्य षष्ठांशस्य स्पर्शनादानात् सच्चकार सत्कृतवान् // 219 / / પછી બંધનમાં રહેલા દેવદત્ત વણિકને કઈ રીતે રાજાથી છોડાવી પિતાના ધનને છઠ્ઠો અંશ આપી યથાર્થ નામ વાળા ધનદે તેને સત્કાર કર્યો. ૨૧લા नन्वेतादृशानुपकारिणे सत्कारो न युज्यते, इत्यत आह-- Page #146 -------------------------------------------------------------------------- ________________ बा. विषयदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः / [ 135 सज्जना विरचयन्त्युपकारं, दुर्जनस्य विहितेऽप्यपकारे / छिमघृष्टमथवा परितापं, किं न चन्दनमपास्यति पुंसाम् // 220 // सज्जनाः विहिते कतेऽपि अपकारे अप्रिये, दुर्जनस्य उपकारं विरचयन्ति-तत्रोदाहरणमाहछिन्नमथवा घृष्टं चम्बनम् , नितान्तमपकृतं पुंसां छेदकानां घर्षकाणां च परितापं सन्तापं न मपास्यति दूरीकरोति किम् ! अपि त्वबस्यमपास्यति / तथैव सज्जना अपि अपकारिणमप्युपकुर्वन्तीत्यर्थः / / 220 // અપકાર કરાયે છતે પણ સજજને દુર્જનોને ઉપકાર કરે છે જેમકે કપાયેલો ઘસાયેલો છતે પણ ચંદન મનુષ્યને તાપ દુર નથી કરતો શું ? કરે જ છે. ૨૨ના अथ तस्य स्वगृहगमनमाहअथ कनकरथस्य क्षोणिशक्रस्य वाक्याज्जनकगृहमयासीत्पादचारेण सोऽपि / चिरपरिचययोगाल्लक्षणैर्लक्षयित्वा, प्रणतमपि पिता तं हर्षतोऽप्यालिलिङ्ग // 221 // अब अनन्तरम् क्षोणिशक्रस्य नृपस्य कनकरथस्य, वाक्याद्-भाशायाः, स धनदः अपि पादपारेण पादाभ्यां यश्चारः चलनं तेनैव, न तु यानादिना जनकगृहम जनकस्य पितुः गृहम् अयासीदगमत् / पिता तं प्रणतं धनदम् , चिरपरिचययोगात्-चिरं यः परिचयस्य सङ्गमस्य योगः सम्बन्धः तस्माद् अपि लक्षणैः चिह्नः लक्षयित्वा परिचित्य, चिरकालसापरिचिता अपि अपरिचिता इव भासन्ते इति भावः / हर्षतः आलिलिङ्ग / अपिः परिचयसमुच्चये // 221 // मालिनीवृत्तम् / પછી પૃથ્વીના ઈન્દ્ર એવા રાજા કનકરથના કહેવાથી તે પણ પગે ચાલીને પિતાના ઘરે ગયે. લાંબા કાળના પરિચય લક્ષણથી ઓળખીને પિતાએ નમતા એવા તેને હર્ષ ભેર આલિંગન કર્યું. ર૨૧ अय पितुजिज्ञासामाह-- दिष्टया वत्स ! निरीक्षितोऽसि मयका जीवंश्चिराय स्वयं, प्राणान् धारयता निमित्तविदुरज्योतिर्विदां वाक्यतः / कुत्रास्थाः किमुपार्जयो विषयमद्राक्षीः कमित्यादरात् , पृष्टोऽसौ जनकेन तं तमखिलं वृत्तान्तमाख्यन्मुदा // 222 // ___वत्स ! मकका मया, स्वयं निमित्तविदुरज्योतिविदाम्-निमित्तविदुराणां शकुनज्ञानां ज्योतिविदा वाक्यतः अवश्यं त्वत्पुत्र आगमिष्यतीत्यादिरूपवाक्यतः, प्राणान् धारयता, तादृशाशाभावे तु मृतिरेव स्यात् , दिष्टया भाग्यवशात् , चिराय, चिरकालानन्तरं जीवन निरीक्षितः असि, भाग्याभावे तु नैवं भवितुमर्हतीति भावः / कुत्र आस्थाः न्यवात्सी:, किम् उपार्जयः लाभो लब्धः / कं Page #147 -------------------------------------------------------------------------- ________________ 136 ] भीशान्तिनाथमहाकाव्ये विषयं देशमद्राक्षी इति-इत्थम्-आदरात्-आग्रहेण जनकेन पित्रा पृष्टः असौ धनदः मुदा सहर्षम् , तं तम् अनेकप्रकारं जातम् अखिलं वृत्तान्तमाख्यत् कथितवान् // 222 / / शार्दूलविक्रीडितं छन्दः / હે વત્સ ! બહુ ખુશીની વાત કે હું જીવતે પિતેજ લાંબા કાળે પણ તને જોયો. હું નિમિત્ત જાણનાર એશીનાં વાકયથી જીવતો હતો. જ્યાં રહ્યો ? શું મેળવ્યું ? કયા દેશ જોયા ? આ બધુ પિતાથી આદરપૂર્વક પૂછાયેલા તેણે હર્ષપૂર્વક તે તે બધાં સમાચાર કીધાં. 22 अथ तच्छृत्वा रत्नसारमनोभावमाह-- एकाकी निरगादयं निजगृहात्कश्चित्सहायोऽपि न, द्रष्टा नाप्युपवर्तनस्य नै परिच्छेत्ता पुनः कस्यचित् ? / 1 स्वर्णद्वीपमवाप्य तादृशमहो। यस्स्वर्णमण्यार्जय द्राबानं रमयन् गुणान्विवृणुते तत्पुण्यविस्फूर्जितम् // 223 // अयं धनदः एकाको एक एव, निजगृहात निरगात् जगाम. कश्चित्सहायः सयात्रः अपि न, नापि उपवर्तनस्य देशस्य द्रष्टा "देशविषयौ तूपवर्तनमि"त्यमरः / कदाचिदपि किमप्यन्यं देशं दृष्टवानित्यर्थः / पुनः कस्यचित् परिच्छता परिचेता अपि न नितरामनभिज्ञः, गेहाकदाचिदपि अनिर्गत इति भावः, अंत एव अहो आश्चर्यम् , यत् तादृशं जलधिपारस्थितमगम्यं स्वर्णद्वीपमवाप्य स्वर्णमार्जत राजानं नृपं रमयन् रज्जयन् , साम्प्रतं गुणान् सत्कारादीनपि नृपछतान , विवृणुते प्राप्नोति तत् एतत्सर्व पुण्यविस्फुजितम् पुण्यस्य विस्फूर्जितं प्रभावः, नहि पुण्यं विना इत्थं कदाचिदपि घटते इति भावः // 22 // આ ધનદ એકલો ઘરથી નીકલ્યો હતે, કઈ મદદગાર પણ હતું નહિ, કદી દેશ નહોતે જે, ઈને ઓળખતે જાણતો પણ ન હતું, છતાં આશ્ચર્ય છે કે તે તેવા સ્વર્ણદ્વીપને પામી સોનાનું પણ ઉપાર્જન કર્યું ને રાજાને ખુશ કરતે ગુણોનું વર્ણન કર્યું તે બધુ પુણ્યને પ્રભાવ છે. રર૩ मत्वैवं रत्नसारः प्रमुदितहृदयः साररत्नोपदाभि विज्ञप्य क्षोणिपालं तनयमथ निजं वाहने मर्त्यवाद्ये / आरोह्यामैव वध्वा सह नगरजनैः सेन्दिरे मन्दिरे तं, नीत्वा वर्द्धापनं स व्यरचयदसमं स्वस्य कल्याणमिच्छुः // 224 // एवं साररत्नोपदाभिः सक्तप्रकारं मत्वा विचार्य, प्रमुदितहृदयः प्रसन्नः रत्नसारः सारस्य श्रेष्ठस्य रत्नस्योपदाभिरुपहारैः कृत्वा क्षोणिपालं नृपं विज्ञप्य, मम पुत्र आगत इत्येवं सूचयित्वा, अथ पश्चात् निजं तनयं धनदं वध्वा तिलकसुन्दर्या अमा सहैव, मर्त्यवाह्ये वाहने शिबिकादौ Page #148 -------------------------------------------------------------------------- ________________ -बा. विजयदर्शनसूरीधररचितवृत्तिसहिते वष्ठः सर्गः [137 शिविकादो आरोह्य आरोप्य, नगरजनैः सह तं पुत्रं सेन्दिरे लक्ष्मीसमृद्ध मन्दिरे गृहे, नीत्वा प्रापय्य स्वस्य कल्याणमिच्छुः स रत्नसारः असममनुपम वर्धापनं माङ्गलिककम व्यरचयत् // 224 // એમ માની રત્નસાર પ્રસન્ન મનથી શ્રેષ્ઠ રત્નોનો ઉપહાર રાજાને જણાવી પછી મનુષ્યથી વહન કરાય એવા વાહન ઉપર પુત્રને પુત્રવધુ સાથે જ ચઢાવી નગર-લે કેની સાથે લક્ષમી સમ્પન્ન ઘરમાં લઈ જઈ પિતાનું કલ્યાણ ઈચ્છતો તેની અનુપમ એવી વધામણી કરી. સારા आसीच्छीगुरुगच्छ ....... "इत्यादि / ___ (एष श्लोकः पूर्ववद्वयाख्येयः) શ્રી ગુગ૭ ના શિરોમણિ સમાન શ્રીમાનભદ્રસૂરિના માટે વિજ્ઞાનીઓમાં શ્રેષ્ઠ એવા સુગુરુ શ્રી ગણભદ્રસૂરિ થયા તેના શિષ્ય શ્રીનિભદ્રસૂરે કવિવડે કરાયેલા આ સેળમાં તીર્થકર શ્રી શાન્તિનાથ ચરિત્ર મહાકાવ્યમાં છઠ્ઠો સર્ગ પૂરો થયો. રપ इति श्रीशान्तिनाथमहाकाव्ये-शासनसम्राट सूरिचक्रचक्रवर्ति-परमगुरुवरभट्टारकाचार्य श्रीमद्विजयनेमिसूरीश्वरपट्टप्रभावक-न्यायवाचस्पतिशास्त्रविशारद - श्रीमद्विजयदर्शनसूरीश्वरसन्हब्धायां श्रीशान्तिनाथमहाकाव्यप्रबोधिन्याख्यटीकायां षष्ठः सर्गः समाप्तः / Page #149 -------------------------------------------------------------------------- ________________ * ॐ अहम् * // अथ सप्तमः सर्गः // अथ सप्तमसर्गप्रारम्भे मङ्गलमातनोतियस्य दर्शनमवाप्य योगिनो, योगमेव सफलं विजानते / दुष्टकर्म विनिबर्हणक्षमः, शान्तिरस्तु भवतां शुभाय सः // 1 // योगिनः मुनयः यस्य श्रीशान्तिनाथप्रभोदर्शनं साक्षात्कारम् अवाप्य एव, यस्य दर्शनमात्रत इत्यर्थः / यद्वा दर्शनं शासनमवाप्य श्योगं ध्यातुध्यानध्येयैकत्वीकरणरूपमोक्षजनकसम्यग्दर्शनादित्रयात्मकसमाधिलक्षणं सफलं विजानते / एतेन तदर्शनस्य दौर्लभ्यम् , अग्रभूमित्वञ्च सूचितम्, स तादृशः, दुष्टानां घातिनां कर्मणां विनिवर्हणे विनाशने स्वातिशयद्वारा क्षमः समर्थः श्रोशान्तिः तदाख्यः षोडशः तीर्थङ्करः, भवतामध्येतॄणामध्यापकानां च शुभाय अस्तु स्तात् // 1 // (रथोद्धतावृत्तम् ) યોગિઓ જેનું દર્શન કરી પોતાના યોગને સફળ માને છે, દુષ્ટકર્મોના નાશ કરવામાં સમર્થ એવા તે શાંતિજિન વાચકોના શુભ કરનારા થાઓ. 1 अथ पूर्वसर्गावशिष्टकथांशमुपक्षिपन् तिलकसुन्दर्याः स्वश्वशुरप्रणतिमाहसाऽथ कान्तधनदोपदेशतः, प्राणमत्तिलकसुन्दरी वधूः / / रत्नसारचरणाम्मुजद्वयं, सेवितं किमपि रत्नचूलया // 2 // अथ स्वगृहगमनानन्तरम् , कान्तस्य स्वामिनो धनदस्य उपदेशतः कथनात् सा तिलकसुन्दरी वधूः, प्राणमत् रत्नसारस्य चरणाम्बुजद्वयम् , किमपि अनिर्वचनीयस्वरूपतया रत्नचूलया मणिचूलाख्यस्वस्त्रिया सेवितमित्यर्थः // 2 // પછી તે તિલકસુન્દરીએ પોતાના પતિ ધનદના કહેવાથી કાંઈક અદ્દભુત રત્નથી યુક્ત એવા રત્નસારના બને ચરણ કમલને પ્રણામ કર્યો. રા तौ समीक्ष्य विनयोज्ज्वलामिमां, हर्षमेव बिभराम्बभूवतुः / मानसे द्रमकदम्पती ज्वल--स्वर्णरत्नखचितं निधिं यथा // 3 // 1 मोक्षेण योजनाद् योगः सम्यग्दर्शनादित्रयात्मकस्तम् / Page #150 -------------------------------------------------------------------------- ________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 139 तो पितापुत्रौ श्वशुरौ वा, विनयेन कृत्वा उज्ज्वला शोभमानां विनयवतीमिमां तिलकसुन्दरी समीक्ष्य एव विलोकनमात्रादेव मानसे हर्ष बिभराम्बभूवतुः / सर्वो हि अनुकूलदर्शनेन तुष्यतीति भावः / तत्रोपमानमाह-'यथा द्रमकदम्पती ज्वलत्स्वर्णरत्नखचितं निधिम्' यथा येन प्रकारेण द्रमको निधनौ दम्पती जायापती ज्वलद्भिः भास्वरैः स्वर्णैः रत्नैश्च खचितं स्यूतं निधिमाकरम् समीक्ष्य, मानसे मनसि हर्ष बिभृत इति शेषः / / 3 / / તે બને સાસુ સસરા વિનયથી ઉજજવલ એવી આ તિલકસુન્દરીને જોઈ અત્યન્ત ખુશ થયા. જેમ દમડી જેની પાસે હોય એવા પતિ પત્ની પ્રકાશમાન એવા સેનાને રત્નોથી ભરેલા ખજાનાને જોઈ મનમાં ખુશ થયા. 3 सा बभार गृहभारमात्मनाऽऽवर्जयन्स्यपि कुटुम्बपेटकम् / धर्म्यकर्मणि मनः समाहिती, तौ च बिभ्रतुरपेतविभ्रमौ // 4 // सा तिलकसुन्दरी आत्मना अपि स्वयमेव, एतेन तस्या गृहकर्मविधानविज्ञता तदुत्साहश्च सूचितः / “गणं पेटकं वृन्दम्" इति हैमोक्तेः पेटकस्य समुदायवाचकत्वात् कुटुम्बपेटकं स्वकुटुम्बसमुदायम् आवर्जयन्ती रब्जयन्ती मधुरवागुचितव्यवहारादिभिः, गृहभारं गृहकार्यभारं बभार / सुलक्षणस्त्रीणामेतत्प्रथमं लक्षणमिति भावः / अत एव, अपेतविभ्रमौ निःशङ्कौ तौ पितापुत्रौ श्वशुरौ वा समाहितौ शान्तचेतस्कौ रक्तमानसौ वा। धर्म्य धर्मजनके कर्मणि व्रतादौ मनः बिभ्रतुराससजतुः, भव्यप्रो धर्मक्रिया चक्रतुरित्यर्थः // 4 // તે તિલકસુન્દરી કુટુંબ સમૂહને ખુશ કરતી ઘરનો ભાર પોતે ઉઠાવી લીધો. તે બન્ને સાસુ સસરા કાર્યભાર છોડી સમાધિપૂર્વક ધર્માનુષ્ઠાનમાં મન પરોવ્યું પાકા कान्तया सह तया समाश्रयत्, सोऽथ शर्मधनदो धनेश्वरः / कामकेलिजनितं हि यौवने, मुख्यमेतदुपचारतोऽपरम् // 5 // अथानन्तरम् स धनेश्वरः धनदः तया कान्तया तिलकसुन्दर्या सह, कामकेलिज नितं कामविलासजन्यं शर्म सुखं समाश्रयदन्वभूत् / ननु किमिति बन्यसुखानुभवो न रुच्यते इति चेत्तत्राहहि यतः, यौवने, एतत्कामसुखं मुख्यं प्रधानम् अपरमन्यत्सुखम् , उपचारतः गौणतया, कामसुखस्य यौवन एवावैकल्प्येन लाभसम्भवात्सुखान्तरस्य च वार्धक्यादावपि प्रचुरतया लाभसंभवाच्च यौवने कामसुखस्यैव प्राधान्यमिति भावः // 5 // પછી શેઠ તે ધનદ તે સ્ત્રીની સાથે કામક્રીડાના સુખને પામ્યો, કેમકે યુવા અવસ્થામાં આજ મુખ્ય છે, બીજ ગણુ છે. પા भर्तसङ्गमपलभ्य भाविनी, दुःखमेव न वियोगसंभवम् / ....... साऽध्यगात्कुमुदिनीव कौमुदी-नायके समुदिते मुदश्चिता-६॥ Page #151 -------------------------------------------------------------------------- ________________ 140 ] भौशान्तिनाथमहाकाव्ये भर्तुः धनदस्य सङ्गम् उपलभ्य प्राप्य, भाविनी सदाशया सा तिलकसुन्दरी, मुदा हर्षेण अश्चिता युक्ता, अथ च प्रफुल्ला सती, वियोगसभवं विरहजन्यं पूर्वानुभूतं भविष्यद्वा, दुःखम् , कौमुदीनायके चन्द्रे समुदिते सति सम्यगुदयं प्राप्ते सति कुमुदिनी इव नैव अध्यगात् सस्मार प्राप वा / अत्र मुदचितेति दुःखाभावावगमे विशेषणगत्या हेतुरित्यतः पदार्थहेतुकं काव्यलिङ्गमलङ्कारः // 6 // ચંદ્રમાને ઉદય થયે છતે વિકસ્વર થયેલી કુમુદિનીને જેમ મનવાળો તે તિલકસુન્દરી પતિને સંગ પામી કદી વિરહ દુઃખને અનુભવ કર્યો નહિ પણ लज्जया किमपि कामकौशलं, या न वल्लभमबूबुधत्पुरा / प्रेम पत्युरवलोक्य संभृतं, सा स्वतस्तदनु तं न्यवीविदत् // 7 // या तिलकसुन्दरी, पुरा, विवाहे जातेऽपि अल्पपरिचयात्पूर्वस्मिन्काले, मुग्धत्वाद्वा, लज्जया, किमपीषदपि. कामे कामक्रीडायां कौशलं नैपण्यम, वल्लभं पतिं धनदं न अबबुधत बोधयति स्म / अज्ञातकामविलासा इव वत्तते स्म, सा तिलकसुन्दरी, पत्युः प्रेम विलोक्य, धैर्यात्साहसात् गाढपरिचयात्स्वस्य पूर्ण युवत्वाच्च, तदनु प्रेमविलोकनानन्तरं स्वतः अप्रेरिता इव रागवशात् , संभृतं राशीकृतमिव पूर्वमकरणात्कामकौशलम् , तं पतिं धनदम् , न्यवीविदद्वेदयति स्म // 7 // જે તિલકસુન્દરી પહેલા પતિની જે કામ ચેષ્ટા લજજાથી સમજતી ન હતી, તે પતિને પ્રેમ જોઈ પિતે જ તે પુરેપુર તેને અનુસરીને જણાવવા લાગી. IIછા वप्तुरङ्कमधितस्थुषोऽन्यदा, नन्दनस्य नृपतेः समार्पयत् / प्राभृतं निभृतमानमच्छिरा, मालिकः सुरभिपुष्पमालिकाम् // 8 // अन्यदा वस्तुः पितुः अङ्कम् क्रोडम् अधितस्थुषः अध्यासितस्य नृपतेः राज्ञः नन्दनस्य पुत्रस्य आनमच्छिराः आनमच्छिरो मस्तकं यस्य स तथा नमन् मालिकः मालाकारः, निभृतं सविनयं प्राभृतमुपहारम् सुरभिपुष्पाणां मालिका स्रज समापयद्ददौ // 8 // એક દિવસે પિતા એવા રાજાના ખેલામાં જ્યારે તેને પુત્ર બેઠો હતો, ત્યારે નમન કરતા નમેલા મસ્તકવાળા માળાએ સંગઠિત પુપિની માળારૂપ ઉપહાર ચુપચાપ આપ્યો. 58 घ्राणदेशविषयं नयनयं, तां मधुव्रतविकर्षणौषधीम् / दृश्यते स्म वदनोऽन्तराश्रिता, निनिमित्तरिपुराजभोगिनी // 9 // तां मधुव्रतानां भ्रमराणां विकर्षणे समाकर्षणे औषधीं तदुपमा तद्रपामत्यामोदसमन्वितां स्रजम् , घ्रणदेशविषयं नासागोचरं नयन्कुर्वन् जिघ्रग्नित्यर्थः / अयं नृपतिनन्दनः, अन्तःस्रजः मध्ये जाश्रितास्थितेन, निनिमित्तं निष्कारणम् रिपुः प्राणनाशकत्वेन शत्रः यः राजभोगी भोगिनां सर्पाणां राजा, राजसपः विषधरः सर्पस्तेन, वदने मुखे दृश्यते स्म // 6 // Page #152 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः / [141 બ્રમોનું આકર્ષણ કરવામાં જડ બુટી સમાન એવી માળાને નાક પાસે લઈ જતા તે રાજાનો પુત્ર અંદર રહેલા અકારણ શત્રુ એવા સર્પ વડે મુખ ઉપર ડંખાય. શા तत्क्षणादपि पपात भूतले, वेडपीडितवपुर्मुमूर्च्छ च / व्याकुलश्च. नृपतिः सहस्रशोऽजूहवद्विषचिकित्सकानयम् // 10 // "श्वेडस्तु गरलं विषम्" इत्यमरोक्तेः श्वेडेन सर्पविषेण पीडितं परिव्याप्तं बलहीनं कृतं वा वपुर्यस्य स तादृशः नृपपुत्रः, तत्क्षणात्सद्य एव एतेन विषस्यात्युल्वणत्वं सूचितम् , नान्यथा सद्यस्तदवस्थासंभव इति भावः। भूतले पपात मुमूर्छ निश्चेष्टतां गतश्च, अत एव व्याकुलः व्यग्रः अयं नृपतिः, सहस्रशः विषचिकित्सकान् जाङ्गुलिकान् , अजूहवत् आकारयति स्म // 10 // રાજાને પુત્ર તે વખતે જ ભુમિ ઉપર પડિ ગયે ને વિષથી ગ્રસિત શરીરવાળે તે મૂરછ પામે. તેથી આકુલ વ્યાકુલ થયેલા તે રાજા હજારો વિષવૈદ્યોને લાવ્યા. 1 औषधानि कतिचिन्न्ययोजयं-स्तत्र मन्त्रमपरे च मान्त्रिकाः / सम्प्रयुज्य सकलाः स्वकौशलं, केवलं श्रममवापुरास्थिताः // 11 // तत्र नृपपुत्रविषये, कतिचिदनेके जनाः, औषधानि विषनाशकभेषजानि न्ययोजयन् प्रयोजयन्ति स्म, अपरे मान्त्रिकाः मन्त्रप्रयोगेण विषहरिश्च मन्त्रं न्ययोजयन् / सकलाः विषवैद्याः स्वं कौशलं तद्विषयनैपुण्यम् सम्प्रयुज्य, आस्थिताः यथातथमस्थुः, यतः, केवलं श्रमम् तत्तत्प्रयोगजन्यं खेदमवापुः विषनाशरूपफलालाभात् तादृशप्रयोगेण श्रम एव लब्धः इत्यर्थः // 11 // તે વૈદ્યોએ કેટલી દવાઓ આપી ને બીજા મંત્રના જાણકારોએ મંત્રો પણ બોલ્યા. બધા પિતા પિતાનું કૌશલ્ય અજમાવીને ફક્ત થાક ખાઈને બેસી ગયા. It11 तानिरीक्ष्य विफलीकृतक्रियान् , मान्त्रिकान्विषचिकित्सकानपि / देवतार्पितमणे लोक्षणा-न्निविषं धनद एव तं व्यधात् // 12 // तान् मान्त्रिकान् विषचिकित्सकान् अपि, विफलीकृता विफला क्रिया विषनाशनोपायो येषां सान् तादृशान् निरीक्ष्य विलोक्य, धनद एव, न त्वन्यः, देवताभिः चक्रेश्वर्या अर्पितस्य दत्तस्य मणेः विषनाशकमणेः, जलस्य उक्षणात्सेचनात् , तं नृपपुत्रं निर्विषं विषमुक्तं व्यधादकार्षीत् // 12 // ત્યારે ધનદે તે વિષદ્યોને મંત્ર જાણનારાઓને તેઓને શ્રમ નિષ્ફળ ગયો છે એમ જોઈ દેવતાએ આપેલા મણિના જળ સીંચવાથી તે રાજપુત્રને વિષરહિત કરી દીધે. 12aa अथ हटनृपकृततत्प्रशंसनमाहरत्नमेतदुपकर्तुमप्यलं, त्वादृशां समधिगम्य सनिधिम् / वेधसेव घटितं विचेतनं, रत्नसारसुत ! चेतनाश्रय ! // 13 // 'सानाप / Page #153 -------------------------------------------------------------------------- ________________ 142 ] भीशान्तिनाथमहाकाव्ये रत्नसारसुत ! चेतना बुद्धिस्तस्याः आश्रय ! धीमन् ! धनद ! त्वादृशां सन्निधिं समधिगम्य प्राप्य, एतद्विचेतनं जडमपि रत्नम् , उपकत्तुं विषनाशद्वारा उपकत्तु मलं समर्थम् , वेधसा भाग्येनैव घटितं योजितम् , उपकारश्चेतनधर्मः, स कथमनेन क्रियताम् ? एवं चेत्थं भवनं भाग्यवशादेव, तदपि च चेतनाश्रयाश्रयादेव, चेतनाश्रयाश्रयादचेतनस्य चेतनधर्मः संभाव्यते इति भावः। एवं च विधेर्विधाने तव निमित्ततया त्वं मम मदुपकारक इति कृतज्ञता सूचिता // 13 / / रत्नसारतनुजन्मता तव, प्रागभूद्धनद ! सा निरन्वया / रत्नसारतनुजन्मताधुना, सान्वया मदुपकारकारणात् // 14 // धनद ! प्राक् पुरा, तव रत्नसारस्य तनुजन्मता पुत्रता, या अभूत् , सा निरन्वया रूढिरेव रूढया रत्नसारपदवाच्यपुत्रता, न तु रत्नेन कृत्वा रत्नसारस्य' श्रेष्ठस्य तनोः शरीराज्जन्म यस्य स तद्धावस्तत्ता इति रत्नेन सारः स चासौ तनु जन्मा देहीति च, रत्नसारः तनौ यस्य तादृशं जन्म यस्य तद्भावस्तत्ता वेति च योगार्थानुयायिनी न, अत एव प्राक निरन्वया सा इत्यर्थः / अधुना मम उपकारस्य रत्नसारजलसेकान्मम पुत्रस्य विषापहारद्वारा संजीवनरूपस्यासाधारणस्य साहाय्यस्य करणात् , रत्नसारतनुजन्मता सान्वया पूर्वाक्तयोगार्थीनुयायिनीति त्वं यथार्थनामासीत्यर्थः // 14 / / एवमस्य बहुधा प्रशंसनं, बन्दिवन्नरपतिस्ततान सः / कीर्त्यते स हि वदावदः परं, यः प्रशंसति गुणाश्रयं जनम् // 15 // ( त्रिभिविशेषकम् ) एवमुक्तप्रकारेण, स नरपतिः कनकरथः, वन्दिवत् चारणवत्, अस्य धनदस्य बहुधा अनेकप्रकारेण प्रशंसनं गुणोत्कीर्तनं ततान चकार / एतेन तस्यावसरोचितवाक्पटुत्वं सूचितम् , अन्यथा बहुधा प्रशंसनाऽसम्भवात् / तदेवाह-हि यतः स वदावदः अतिशयेन पुनः पुनः वा वक्तीति सुवक्ता कीय॑ते कथ्यते, यः, गुणाश्रयं गुणिनं जनं परमात्यन्तं प्रशंसति, अल्पभाषी निन्दको वा न वक्ता किन्तु स एव // 15 // હે દિમાન એવા રત્નસારને પુત્ર ધનદ તમારા જેવાની પાસે રહીને જ આ વિધાતાએ ઘડેલા જડ એવો રત્ન પણ ઉપકાર કરી શકો છે. 13 - હે ધનદ ! પહેલા તમારું રત્નસારના શરીરથી ઉત્પન્ન થવા પણું અર્થ વગરનું હતું પણ હમણાં મારે ઉપકાર કરવાથી તમારું રત્નસારના શરીરથી જન્મ થવા પણ સાર્થક થયું છે (કેમકે રનથી વિષ 12 o छ). / / 14 // આમ તે રાજાએ ભાટચારણની જેમ તે ધનદની અનેક પ્રકારે પ્રશંસા કરી પણ તે વકતા વધારે પ્રશંસા પામે છે જે ગુણિજનની પ્રશંસા કરે છે. 15 1 रनतारात् श्रेष्ठातू / नमिव सारं श्रेष्ठं यत्तनु तस्मात् / Page #154 -------------------------------------------------------------------------- ________________ ला. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 143 यौवनोपचयसुन्दरोऽन्यदा, कुञ्जरं समधिरुह्य यन् पथि / / भूपसुः स च गवाक्षमाश्रितां, सूरभूपतनयामवैक्षत // 16 // अन्यदा चिरकालानन्तरम् , यौवनेन यः उपचयः अङ्गलावण्यादिवृद्धिः, तेन कृत्वा सुन्दरः दर्शनीयः स भूपसूः राजपुत्रः कुब्जरं गजमारुह्य पथि यन् गच्छन् , गवाक्षमाश्रितां गवाक्षं वातायनमाश्रित्य स्थितां सूरभूपस्य सूरनामनृपतेः तनयां पुत्रीमवैक्षत // 16 // ___ तां राजपुत्रीमेव विशिनष्टिश्रीपदोपचितषेणिकाभिधां, क्षीरनीरधिसुतानुजामिव / दृश्यपाणिकमलामनाविलां, रूपलक्षणगुणोपशोभिताम् // 17 // (युग्मम्) क्षीरनीरधिसुतः चन्द्रः, क्षीरसागरात् चन्द्र जन्मेति पुराणादिति भावः, तस्य अनुजाम् , कनिष्ठस्वसारं लक्ष्मीमिव रूपेण लक्षणैः सामुद्रिकोक्तैः, गुणैश्च उपशोभिताम् , अत एव अनाविलाम् निर्मलाम् , तथा दृश्यं पाणिः कमलमिव यस्यास्ताम् , न तु अङ्गान्तरम् , शीलसम्पन्नत्वेन स्वगृहे वा एकान्तेनापि बावृतशरीरत्वादिति सत्कुलजत्वमुक्तम् , श्रीपदोचितषेणिकाभिधां श्रोणिकानाम्नी, सूरभूपतनयामवैक्षतेति पूर्वेण सम्बन्धः // 17 // એક દિવસે યુવાવસ્થાની ચઢતીથી વધારે દેખાવડો તે રાજાને પુત્ર હાથી ઉપર ચઢી જતે જતે માણમાં ગોખ પર રહેલી સર રાજાની લક્ષ્મીની નાની બહેન જેવી-જેનો હાથ બહારથી દેખાય છે તેવી ઉઘાડા હાથવાળી નિર્મળને સૌન્દર્ય લક્ષણને ગુણેથી શોભતી એવી શ્રીષેણ નામની કન્યાને જોઈ. 1617 अथ तद्दर्शनात्तदवस्थामाहपुष्पसायकनिशातसायकै-राहतः सममजन्यचेतनः / का तदङ्गसुकुमारता परा, तस्य कोऽत्र ननु विक्रमक्रमः // 18 // समं दर्शनैककालमेव, पुष्पसायकस्य कामस्य निशातैः तीक्ष्णैः लक्ष्यवेधनिपुणैः “शरे खड्ने च सायकः” इत्यमरोक्तेः सायकैः पञ्चभिः बाणैः पौष्पैः, आहतः विद्धः, स अचेतनः निश्चेष्टः अजनि, कामज्वरपीडितोऽभूदित्यर्थः / नन्वित्याश्चर्य वितर्के वा, तदङ्गस्य पुष्पघटितबाणाङ्गस्य पुष्पस्य सुकुमारता मृदुता परा अत्युस्कृष्टा का क्व, अपूर्वेत्यर्थः / यद्वा तदङ्गस्य सूरकन्यकाङ्गस्येत्यर्थः। तस्य तादृशसुकुमाराङ्गस्य बाणस्य सूरभूपतनयाङ्गस्य वा, अत्र राजपुत्रे, विक्रमक्रमः प्रभावपरम्परा कः क्व, मृदुवस्तुन भाघातेन कस्याप्यचैतन्यमाश्चर्यम् // 18 // તે રાજાને પુત્ર કામદેવ વડે તીક્ષણ બાણોથી હણવાની સાથે હોશ ગુમાવી બેઠે–કેવી તે રાજપુત્રીના અંગેની સુન્દર સુકમારતાન કે તેને આ રાજપુત્રને વિષે પરાક્રમની પરંપરા ? 18 Page #155 -------------------------------------------------------------------------- ________________ 144 ] मीशान्तिनाथमहाकाव्ये श्रीखण्डैरपि, तापस्य कामज्वरस्य वेतनाविकलमेव मन्दिरं, तं सुहृत्समुदयः समानयत् / चन्दनैर्न हृदये निवेशितै-स्तापशान्तिरभवत्तदङ्गके // 19 // सुहृत्समुदयः मित्रवृन्दं तं राजपुत्रम् , चेतनाविकलं मूञ्छितमेव, मन्दिरं गृहं समानयत् , तस्य राजपुत्रस्याङ्गकेऽङ्गे, हृदये उरसि निवेशितैः लिप्तैः चन्दनैः अतिशीतलत्वेन तापशमकत्वेन प्रसिद्धैः प, तापस्य कामज्वरस्य शान्तिः न अभवत् , कामज्वरस्य अत्यधिकत्वादितिभावः // 19 // બધા તે મિત્ર બેહેશ રાજપુત્રને ઘરે લઈ ગયા પણ હદય ઉપર ચંદન મુકાયા છતાં તેના અંગોમાં તાવ ઓછો થયો નહિ. ૧લા अथ तत्कामज्वरस्य प्रकारान्तरेणाप्यसाध्यत्वमाहमान्मथं ज्वरमपोहितुं क्षमा, भेषजैन भिषजो रसैरपि / लङ्घनैरपि धनैर्न साधनैः, सुश्रुतोक्तविधिना विधापितः // 20 // भिषजः चिकित्सकाः सुश्रुतेन तदाख्यचिकित्सकमूर्धन्येन उक्तेन सुश्रुतसंहितायां प्रदशितेन विधिना पद्धत्या, घनैः बहुभिः माधनैरुपकरणः कृत्वा, विधापितैः निर्मापितैः, भेषजैः काष्ठौषधिजन्यौषधैः, रसैः पारदादिभस्मनिर्मितैः रसाख्यौषधविशेषैरपि न, लङ्घनैरुपवासैरपि न, मान्मथं कामजन्यं ज्वरं तापमपोहितुं दूरीकर्तुं क्षमाः समर्था अभूवन् / असाध्यं तत्कामज्वरमिति // 20 // વૈદ્યો કામ જવરને કાષ્ઠૌષધિથી કે રસભમોથી કે લંધનથી કે શુશ્રુતે કહેવા પ્રમાણે કરાયેલા બીજા પણ પ્રકારે પણ મટાડી શકતા નથી. જેના तस्य दाहतिरेकमाह-- तस्य शस्यशयनीयपल्लवा, ममरत्वमगमन् प्रतिक्षणम् / अङ्गदाहशमनाय कल्पिता, दाहमेव विपुलं वितेनिरे // 21 // तस्य राजपुत्रस्य, अङ्गस्य दाहो ज्वरस्तापः तस्य शमनाय शान्त्य, प्रतिक्षणम् क्षणे क्षणे, कल्पिता विहिताः, दाहज्वरोष्मणा एकस्य शुष्कत्वे सद्य एव पुनरन्यदेवं क्रमेणेतिभावः / शस्या अतिमृदवः शयनीयस्य शय्यायाः "तल्पं शय्या शयनीयम" इति हैमः / पल्लवाः किसलयानि "किसलयं किसलं पल्लवोऽत्र तु" इति हैमः / ममरत्वं ममरशब्दकत्त त्वम, शुष्कत्वादिति भावः। “अथ ममरः स्वनिते वस्त्रपर्णानाम्" इत्यमरः / अगमन् आयुः, अत एव, विपुलमधिकमेव दाहं वितेनिरे चक्रः / अत्र दाहनाशार्थ कृतेन पल्लवशयनीयेन वैपरीत्येन दाहाधिक्यस्यैव वर्णनाद्विषमालङ्कारः // 21 // તેની શયાના લીલા કુમલા પાંદડાઓ ક્ષણે ક્ષણે મર્મર અવાજ કરવા લાગ્યા. અંગના દાહની શાંતિ માટે કરાયેલી તે શયા ઉલટું ઘણું જ દાહ આપતી હતી. 21 तच्चिकित्सकचिकित्सितं स्था, संप्रपद्य सुहृदा स भाषितः / तथ्यमेव यदि कथ्यते त्वया, तदुनोपशमनाय यत्यते // 22 // Page #156 -------------------------------------------------------------------------- ________________ -आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः [ 145 तत्तस्मात् चिकित्सकस्य चिकित्सितं वृथा निष्फलं संप्रपद्यावधार्य, सुहृदा मित्रेण स राजपुत्रः भाषितः, किमित्याह-यदि त्वया तथ्यं सत्यमेव, न तु लज्जादिना कथमप्यसत्यं कथ्यते, तत्तदा, रुजायाः व्याधेः उपशमनाय शान्त्यै यत्यते उपायान्तरं क्रियतेऽस्माभिः / स्वबुद्धया तु निष्फलमेव सर्व जातम् ( निष्फला एव सर्व उपाया जाताः) अतस्तवाशयज्ञानमावश्यकमिति भावः // 22 // પછી સારા સારા વૈદ્યોની ચિકિત્સા પણ ફેગટ થાય છે એમ માની તેના મિત્રોએ કીધું ને તમે સત્ય જ હકીકત જણ તે તે રોગ મટાડવા યત્ન કરી શકાય. પારરા तेन तस्य परिपृच्छतः पुरः, स्वस्वरूपमखिलं प्रकाशितम् / नैकमानस विभिन्नवर्मणो, गोप्यमस्ति सुहृदो हि किश्चन // 23 // परिपृच्छतः तस्य मित्रस्य पुरोऽग्रे तेन राजपुत्रेण, अखिलं स्वस्वरूपं निजवृत्तान्तः, प्रकाशितं प्रकटितम् , मित्राद्धि किमपि न गोप्यमित्याह-हि यतः, सुहृदः मित्रात् , एक मानसं विभिन्नं पृथक् वम शरीरं यस्य स ततः तादृशात् , किञ्चन गोप्यं न अस्ति, शरीरभेदेऽपि मनसः ऐक्यात् कथं नाम गौप्यमस्तु, नहि स्वमनोभावः स्वमनसा गुप्त इति भवितुमह ति, मित्रयोरप्यत एवैकमानसतया न गोपनसंभव इति भावः // 23 // - વારંવાર પૂછતાં એવા તે મિત્રોની આગળ તે રાજપુત્રે બધા પોતાનો વૃતાંત પ્રગટ કરી દીધે કેમકે શરીરથી ભિન્ન પણ મનથી એક એવા મિત્રથી કંઈ છૂપાવવા જેવું હોતું નથી. સરકા तस्य सख्युरवगम्य तत्तथा, भूपतिः सपदि मूलमन्त्रिणम् / मूरभूमिपतिसन्निधौ सुतां, प्राहिणोत् मृगयितुं मृगेक्षणाम् // 24 // भूपतिः, तस्य स्वपुत्रस्य सख्युः मित्रात् , तत्सर्व वृत्तान्तं तथा अविकलमेवावगम्य सपदि तत्कालमेव, मूलं प्रधान मन्त्रिणम् , सूरभूमिपतिसन्निधौ मृगेक्षणां सुन्दरी सुतां सूरभूपकन्यां मृगयितुं याचितुं प्राहिणोत् // 24 // રાજાએ તેના મિત્ર પાસેથી તે સમાચાર જાણી તરત જ મુખ્ય મંત્રીને સૂરરાજા પાસે તેની હરણ જેવી આંખોવાળી એવી કન્યાની શોધ માટે મોકલ્યો. 24 अथ तदुक्तिमेवाहआपतन्तमवलोक्य मन्त्रिणं, रंहसा समुदतिष्ठदासनात् / आसने समुपवेश्य गौरवा-दित्युवाच च स सूरभूपतिः // 25 // रंहसा वेगेन आपतन्तं समागच्छन्तं मन्त्रिणमवलोक्य, स सूरभूपतिः, आसनात्समुदतिष्ठत् , स्वागताय तथा शिष्टाचारादितिभावः / तथा, गौरवात् आदरपूर्वकम् आसने समुपवेश्य, इति वक्ष्यमाणप्रकारमुवाच च // 25 // Page #157 -------------------------------------------------------------------------- ________________ 146 ] श्रीशान्तिनाथमहाकाव्ये મંત્રીને આવતા જોઈને જ સૂરરાજા જદીથી આસનથી ઉભો થયો. તે આદરપૂર્વક આસન ઉપર બેસાડીને બોલ્યો. રપા अथ तदुक्तिमेवाहभूपतिप्रतिकृतिस्त्वमेव, यन्मन्दिरं मम समागमः स्वयम् / पूर्वजाचरितपुण्यसञ्चय-स्तद् ध्रुवं जयति मे महत्तमः // 26 / / भूपतेः कनकरथस्य प्रतिकृतिः प्रतिनिधिः, अपरः भूपतिरिति यावद, त्वं मम मन्दिरं स्वयमेव यद्यस्मात्समागमः आगतवानसि, त्वादृशस्य महतः मादृशस्य लघोमन्दिरे समागमः अपूर्व इत्येवकारेण ध्वन्यते, तत्तस्माव , मे मम, महत्तमोऽतिमहान् , पूर्वजैः पित्रादिभिः, आचरितानामुपार्जिताना पुण्यानां संचयः राशिः, जयति अतिशेते, ध्रुवं न संशयोऽत्रेत्यर्थः / तवागमनं पूर्वजपुण्यप्रभावात् , स्वस्य तु न तथा पुण्यमिति स्वनम्रता सूचिता // 26 // આપ રાજાના બીજે રૂપ જ છો. આમ પોતે મારા ઘરે આવ્યા. તેથી નક્કી મારા પૂર્વજોએ કરેલા પુણ્યના મોટા ઢગલા સારામાં સારા છે. સારા अथ स्वं सर्वात्मना विनयात्प्रतिपादयतिएतके वयमियं वधूस्तव, कन्यकेयमुभयोश्च जीवितम् / देहमेतदपि गेहमृद्धिमद्, ब्रूत येन करणीयमस्ति वः // 27 // एतके एते वयम् , इयं वधूः मद्भार्या, उभयोः मम वध्वाश्च, जीवितं प्राणतुल्यमियं कन्यका आवयोरैक्यात्तव अपीयं कन्यका इत्यर्थः, एतदेहम् , ऋद्धिमद् धनसम्पन्नं गेहमपि, सर्वमेव समुपस्थितं तवायत्तं चेत्यर्थः, एवं च वः यष्माकम, येन प्रदर्शितेन प्रतिपादितेन वा वस्तना, करणीयं प्र मस्ति, ब्रूत तदाख्याहि, सर्वमेव तवैव, यथेष्टमुपयुधि इत्यर्थः // 27 // આ અમે ને મારી વહૂને અમારા બન્નેના પ્રાણ સમાન મારી કન્યા. આ દેહ આ ધન-ધાન્યથી ભરેલું ઘર બધું તમારે છે. આપને એવું પ્રયોજન હોય તે કહો. રા धीसखोऽभ्यधित काश्यपीपते ! वस्तुतो यदिदमुच्यते त्वया / तत्सुतां वितर भूपसूनवे, युज्यते गुणवतोर्हि सङ्गमः // 28 // धीसखः मन्त्री अभ्यधितोवाच, किमित्याह-काश्यपीपते ! राजन् ! त्वया यद्यदि इदमुक्तप्रकारम् , वस्तुतः सत्यमुच्यते, तत्तर्हि, सुतां निजकन्यका भूपस्य कनकरथस्य सूनवे पुत्राय वितर प्रदेहि, न चैतदयुक्तमित्याह-हि यतः, गुणवतोः सङ्गमः सङ्गः विवाहिरूपः, युज्यते युक्तो भवति, तव पुत्री भूपपुत्रश्च द्वावपि गुणवन्तौ इति तयोः सङ्गः औचित्यादेव मया प्राध्यते इति भावः // 28 // ત્યારે તે મંત્રી બોલ્યો કે હે રાજા જે તમે બરાબર આમ કહેતા હે તે રાજાના પુત્ર માટે આ કન્યા આપો. કેમકે બે ગુણ ગુણીનો મેળાપ હોય. 28 Page #158 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीधररचितवृत्तिसहित सप्तमः सर्गः / ___ तथैव तव पुत्र्याः महती शोभा सम्पयेतेत्याहश्यामलेन जलदेन चञ्चला, भाति नो विकचचम्पकप्रभा / पुत्रिका तव नरेन्द्रसूनुना, योगमाप्य च यथा विभास्यति // 29 // श्यामलेन श्यामेन जलदेन मेघेन, विकचस्य विकस्वरस्य चम्पकस्य तदाख्यपुष्पस्य प्रभा इव प्रभा कान्तिर्यस्याः सा तादृशी पीतकान्तिः चश्चला विद्युत् “तडित्सौदामिनी विद्युच्चश्चला चपला अपि, इत्यमरः / तथेति शेषः / नो नैव भाति शोभते, यथा च येन प्रकारेण हि, नरेन्द्रसूनुना योगं सम्बन्धं विवाहरूपमाप्य, तव पुत्रिका विभास्यति / कृष्णपीतयोः सम्बन्धे हि महती शोभा सम्पद्यते इति तद्विदः, अत एव मेघेन विद्युतः महती शोभा, किन्तु नरेन्द्रपुत्रेण योगे तव पुत्र्या ततोऽप्यतिशायिनी शोभा भविष्यतीति महान् लाभः, अत एव तादृशसम्बन्धस्यौचित्यमावश्यकत्वं चेति भावः // 26 // વિકસિત ચંપાના ફલની જેવી કાન્તિવાળી વિજળી કાળા બાદળ સાથે જેવી શોભતી નથી. તે રાજાના પુત્ર સાથે સંબંધ પામીને તમારી પુત્રી તેવી શોભા પામશે. 29 अन्वमन्यत स सूरभूपति-मन्त्रिवाक्यमवधानतः श्रुतम् / स्वं प्रदत्तमवबुध्य पुत्रिका, भूमिपालतनयाऽथ साभ्यधात् // 30 // स सूरभूपतिः, अवधानतः सादरं साग्रहं च श्रुतं मन्त्रिवाक्यं कन्यका भूपसूनवे वितरेत्येबंरूपम् , अन्वमन्यत स्वीकृतवान् , अथानन्तरम् , स्वं प्रदत्तमवबुध्य ज्ञात्वा, भूमिपालतनया सूरभूपपुत्री सा पुत्रिका कुत्सिता पुत्री, पितुराज्ञायाः खण्डने प्रवृत्तत्वात् स्वोचितलज्जायास्तिरस्करणात् स्वहितानवलोकनादेश्च तस्याः कुत्सितत्वम् , अत एव च विशेषलाभात्तनयापदोक्तावपि पुत्रिकापदोक्तौ न पुनरुक्तपदतादोषावसर इत्यवधेयम् // 30 // સાવધાનપણાએ સાંભળેલા તે મંત્રીના વાક્યને રાજાએ માન્ય કર્યું. પછી રાજાની તે કન્યાએ પિતાને અપાયેલી જાણીને બોલી. ૩ના __किमभ्यधादिति जिज्ञासानिवृत्तये आहक्षोणिवासवसुताय मां पिता, चेत्प्रदास्यति तदा तदग्रतः / म्वं कृशानुविषपाशलम्भनालभ्यामि निधनत्वमात्मना // 31 // पिता मां क्षोणिवासबसुताय कनकरथपुत्राय प्रदास्यति चेत्तदा, तस्य राज्ञो राजपुत्रस्य वा अग्रतः पुरः आत्मना स्वयमेव, एवं निजम् , कृशानावग्नौ, विषस्य पाशस्य च लम्भनात्प्रापणात् भक्षमात् बन्धनाच, निधनत्वं मृत्यु लम्भयामि प्रापयिष्यामि, विषभक्षणादिना मरिष्यामित्यर्थः / / 31 // જે પિતા અને રાજાના પુત્રને દાન કરશે તે હું તેની આગળ. જાતેજ વિષ ખાઈને છે ગલે કાંસે લગાવીને મરી જઈશ. 31 Page #159 -------------------------------------------------------------------------- ________________ 148 ] श्रीशान्तिनाथमहाकाव्ये धीसखोऽपि तदुपेत्य भूपति, सर्वमेव रहसि व्यजिज्ञयत् / राजपुत्रविरहानलेन्धनं, कामसायकनिघर्षसाधनम् // 32 // धीसखः मन्त्री अपि भूपतिमुपेत्य भूपतिसमीपमागम्य रहसि एकान्ते राजपुत्रस्य स्त्रीविरहरूपस्य अनलस्य दाहजनकत्वादग्निरूपस्य इन्धनं वर्धकत्वादिन्धनरूपम , सा न प्राप्या इति वार्ता हि नितरां तत्कामज्वरोद्दीपिकेति भावः, अत एव, कामसायकस्य निघर्षस्य शाणस्य साधनमुपकरणम् , तादृशवा श्रवणेन नितरां कामपीडाया वृद्धिरिति तत्साधनमिति भावः / तत्तत्रत्यं सर्वमेव व्यजिज्ञपत्कथयामास // 32 // ત્યારે તે મન્ની પણ આવીને એકાંતમાં રાજાને બધું કહ્યું. રાજપુત્રના વિરહરૂપી અગ્નિના લાકડા જેવું ને કામદેવના બાણ ને તેજ કરવામાં સાધન જેવું બધું કદ જણાવ્યું. 32aa अर्पितं सुभगतानिबन्धनं, रत्नमाशु धनदेन तत्ततः / वासराणि कतिचिन्निराकुलो, ध्यायति स्म नृपतेः कुमारकः // 33 // तत्तदनन्तरम् उपायान्तराभावात्, धनदेन सुभगतायाः सौभाग्यस्य, येन गुणेन स्त्रियो वश्या भवन्ति तस्य निबन्धनं कारकम् , रत्नमाशु शीघ्रम् अर्पितं राजपुत्राय प्रदत्तम् / ततः नृपतेः कुमारकः निराकुलोऽव्यप्रः शान्तचित्त इति यावत् , कतिचिद्वासराणि दिनानि यावत् ध्यायति स्म // 33 // ત્યાર પછી ધનદે સૌભાગ્ય આપનાર રત્ન જલ્દીથી આપી દીધું ત્યારે રાજાના પુત્ર કેટલા દિવસ શાંતિથી રહેવા લાગ્યો. 33 तन्मणेनिरुपमप्रभावतो, दुर्भगत्वगरलं हृदि स्थितम् / दुष्टकर्मभुजगोपपादितं, तस्य नश्यति तरां स्म सत्वरम् // 34 // तस्य मणेः सुभगताकृन्मणेः, निरुपमादसाधारणात्प्रभावतः सामर्थ्यतः, तस्य राजपुत्रस्य, हृदि स्थितम् , दुष्टकर्म एव भुजगः अपकारजनकत्वात् , तदुपपादितन विहितम् , दुभंगत्वमेव पीडाप्रदत्वाद् गरलं विषं सत्वरं नश्यति तरां स्म // 34 // અને તે મણિના અનુપમ પ્રભાવથી દુષ્કર્મ રૂપ સર્વે નિપજાવેલા તેના મનમાં રહેલા દૌર્ભાગ્યરૂપી વિષ પણ જલદી નષ્ટ થઈ ગયો હતો. 34 यस्य नाम सहते स्म नापि या, वैरिनामवदुपेतमत्सरा / तस्य सा तदपि सूरकन्यका, मन्त्रवज्जपति मन्मथातुरा // 35 // उपेतः प्राप्तः मत्सरः विद्वेष: अप्रीतिः यया सा, या वैरिणः नामवत् , यथा वैरिणः नामापि प्रोतुं जना नेच्छन्ति, तथा, यस्य राजपुत्रस्य नामापि न सहते स्म नाम श्रुत्वा क्रध्यति स्मेत्यर्थः / सा सूरकन्यका, मन्मयेन कामेन आतुरा पीडिता सती तस्य राजपुत्रस्य, तामापि मन्त्रवज्जपति / / 5 / / Page #160 -------------------------------------------------------------------------- ________________ -आचार्यविजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 149 તે સૂર રાજાની કન્યા પણ ઈર્ષ્યા ને ધારણ કરીને શત્રુના નામની જેમ જેને નામ પણ સહન કરતી ન હતી. તે નામને જ મંત્રની જેમ કામથી આતુર થઈને જપતી હતી. 35 अथ तस्याः कामदशामेव वर्णयतिमप्रियप्रियसुहृद्विरोधिनं, राजनन्दनमसौ समाश्रयत् / इत्यमूं समभिसृत्य जालकै-स्तापमापयति कौमुदी भृशम् // 36 // असौ सूरभूपपुत्री मम कौमुद्याः प्रियः चन्द्रः प्रियः इष्टः सुहृन्मित्रं यस्य स तस्य कामस्य विरोधिनं रूपलावण्यादिना जेतारं राजनन्दनं राजपुत्रं समाश्रयन्मनसा आश्रितवती इति हेतोरिव कौमुदी जालकैः गवाक्षः, अमूं समभिसृत्य प्राप्य भृशमत्यन्तं तापमापयति ददाति / स्वपतिमित्रविरोधिनं हि स्त्रीस्वभावत एव प्रद्वेष्टीतिभावः, अत्र हेतूप्रक्षालङ्कारः // 36 // મારા પતિ ચંદ્રના પ્રિય મિત્ર એવા સૂર્યના વિરોધી એવા રાજા. ચંદ્રના પુત્ર બુધ તુલ્ય એવા રાજકુમારને આ વરી છે માટે ખિડકીથી તે રાજપુત્રીની પાસે આવી. ચંદ્રનું કિરણ તેને ઘણોજ તાપ આપતો હતો ( જ્યોતિ શાસ્ત્રમાં સૂર્યને બુધને શત્રુભાવ કહ્યો છે. રાજનન્દન શબ્દમાં શ્લેષથી બુધ અર્થ थाय छे.) // 1 // एतदीयवदनेन माम मण्डलं, विजितमित्यसौ विधुः / तापभेदनधिया तया श्रित-स्तापमेव तनुते तदङ्गके // 37 // तापस्य भेदनस्य शान्तेः धिया शीतकरः चन्द्रः तापं शमयिष्यतीति बुद्धथा, तया राजपुत्र्या आश्रितः चन्द्रप्रकाशे स्थित्या अवलम्बितः, असौ शान्तिप्रदत्वेन प्रसिद्धः अपि विधुश्चन्द्रः, एतदीयवदनेन मुखेन, मामकं मण्डलं बिम्बं जितं तिरस्कृतं, ततोऽप्यधिकवलत्वादाह्लादकत्वाच्चेति भावः, इति हेतोरिव, तस्याः राजपुत्र्याः अङ्गके, तापमेव वितनुते वर्धयति, चन्द्रचन्द्रिकादयः कामोद्दीपका इति भावः // 37 // આ રાજકન્યાના મુખવડે મારે બિંબ જિતાયો છે. મારે તે ચંદ્ર તાપ નાશ કરવા સારૂ તે રાજપુત્રી વડે આશ્રય કરાયો છતો તેના અંગમાં તાપ જ આપતો હતો. ૩છા मानिताऽपि बहुशः सखीजनैः, किश्चनापि बुभुजे न सा सकृत् / भोजितापि न रसं विवेद सा, भृतदोषकलितेव केवलम् // 38 // सा राजपुत्री सखीजनैः बहुशः, मानिता शपथादिना कृत्वा प्रार्थिताऽपि, किश्चनापि न बुमुजे सकृत् कथञ्चिदेकवारम् , भोजिताऽपि, केवलं भृशं मूतदोषेण प्रेतावेशेन कलिता आक्रान्ता इव सा, रसं स्वादं न विवेद ज्ञातवती / एवं चाहारस्यामोऽचिश्चोक्ता // 38 // સખી જનેએ ઘણું ઘણાં મનાવ્યા છતાં તે એક વખત પણ કાંઈ પણ ખાતી ન હતી. બળથી ખવાયાં છતાં શત વલગાડવાલીની જેમ સ્વાદ જાણતી ન હતી. 38 Page #161 -------------------------------------------------------------------------- ________________ 150 ] भोशान्तिनापमहाकाये भाषिताऽपि वचन न सा ददौ, मूकतामुपगतेव साग्रहा / जल्पति स्म यदि वा कथञ्चन, म्लिष्टमाहतमबद्धमुद्धतम् // 39 // सा सापहा आग्रहेणसहिता भाषिता अपि, मूकताम् उपगता मूका इव, वचनं न ददौ न प्रतिवक्ति स्म, तथा यदि वा, कथंचनात्यनुनयादिना जल्पति स्म, तदा म्लिष्टमविस्पष्टम्, आहतमपार्थकम् , अबद्धमनर्थकम् , उद्धतं तारस्वरमुत्कटं वा, जल्पति स्मेत्यर्थः / एतेन वचनविरतिरुन्मादश्वोक्तः // 39 // તે બેલાયેલી છતાં પણ હઠથી મુંગી થઈ ગયેલીની જેમ કંઇ પણ બેલતી ન હતી. જે કઈ પણ રીતે કંઈ બેલતી હતી, તે તે અસ્પષ્ટ છેટું સંબંધ વગરનું ને અવિનય સૂચવનારું હતું. જે૩લા ईदृशीं समवलोक्य तां सखी, बुद्धिकौशलभृताऽनृयुज्य च / तत्स्वरूपमवगम्य तत्पितुः, सर्वमेव कथयाम्बभूव तत् // 40 // तामीहशी कामावस्थापन्नां समवलोक्य बुद्धथा कौशलेन चातुर्येण च भृता सम्पन्ना परहदाशयप्रकाशनकलाज्ञा, सखी, अनुयुज्य पृष्ट्वा तस्याः राजपुत्र्याः स्वरूपमाशयमवगम्य ज्ञात्वा, तपितुः सूरभूपस्य, तत्सर्व वृत्तान्तं कथयाम्बभूव कथयामास // 40 // બુદ્ધિમતી એવી તેની સખીએ તેની આવી દશા જોઈને તેની વાત જાણીને પૂછીને તે બધું તેના પિતાને કીધું ૪ના सूरभूपरिवृढो निशम्य, ततिकाभिहितमात्तसंमदः / . विज्ञपय्य नृपति महोत्सवात् , कन्यकां नृपभुवा व्यवाहयत् // 41 // सूरः तदाख्यभूपरिवृढः महीपतिः दूतिकया दूत्या, अभिहितं कथितं तत्कन्यकोक्तं निशम्य आत्तः प्राप्तः संमदः हर्षः येन स तादृशः हृष्टः सन् स्वेष्टस्यैव पुत्र्या प्रस्तावादितिभावः / नृपति कनकरथं विज्ञप्य निवेदयित्वा, महोत्सवात्महोत्सवपूर्वकम् कन्यकां नृपमुवा राजपुत्रेण व्यवाहयत् परिणायितवान् // 41 // દૂતીએ કહેલી તે વાત સાંભળીને ખુશ થયેલા સૂર રાજાએ રાજાને જણાવી મહોત્સવ પૂર્વક રાજપુત્ર સાથે પોતાની પુત્રીને પરણાવ્યો. 41 अन्यदा नरपतिः शिरोव्यथा-कुक्षिशूलविषमामयादितः / वैद्यमान्त्रिकगणैरुपेक्षितो, जीवितव्यविमुखो विनिश्वसन् // 42 // रत्नसारतनयार्पितोल्लस-द्रोगमेदिमणिवामिरुक्षितः / तत्क्षणादपि विशीर्णवेदनो, व्याहरद्धनदमन्तिकस्थितम् // 43 // . ...... ... . . (युग्मम् ) Page #162 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृक्तिसहिते सप्तमः सर्गः अन्यदा एकदा, नरपतिः नृपः कनकरथः, शिरोव्यथा भयोडी, शूलमुदरपीड़ा, ताभ्यां विषमाभ्यामुग्राभ्यामामयाभ्यां रोगाभ्यामर्दितः पीडितः सन् , वैद्यानां मान्त्रिकाणां च गणैः वृन्दैः, अनेकोपचारेणापि रोगस्यानिवृत्तेः उपेक्षितः असाध्योऽयं रोग इत्येवं कृत्वा त्यक्तः, अत एव जीवितव्येन जीवनेन विमुखः निराशः. विनिःश्वसन दीर्घमष्णं च श्वासं दधन , मरणचिन्तयेति भावः, रत्नसारतनयेन धनदेन अर्पितस्य प्रदत्तस्य उल्लसतः शोभमानस्य रोगभेदिनः रोगनाशकशक्तिमतः मणेः वार्मिः जलैः उक्षितः सिक्तः, तत्क्षणात् सद्य एव, विशीर्णा विनष्टा वेदना पीडा यस्य स तादृशः नीरोगः सन् , अन्तिकस्थितं धनदं व्याहरत् उक्तवान् // 42-43 / / એક દિવસે તે રાજ માથાના દુઃખાવા ને પેટમાં શૂળ જેવા કઠન રોગથી પીડાય છત વૈદ્યો ને, મંત્ર જાણનારાઓએ તેની ઉપેક્ષા કરી દીધી તેથી જીવનથી નિરાશ થયેલો તે જોર-જોરથી શ્વાસ લેતે હતે. (પણ) રત્નસારના પુત્ર ધનદે આપેલા ઉત્તમ એવા રોગનાશક પાણિના જળથી સિંચાયે છતે તરત જ તે વેદના રહિત થઈ ગયો ને પાસે રહેલા ધનદત્તે કીધું કે, રા૪૩ कि व्याहरदित्याहभास्करः प्रकुरुतेऽप्युपक्रियां, तापमादधदधिप्रकाशनः / चन्द्रमास्तु कलयन कलङ्किता-मादधाति जनतापहिंस्रताम् // 44 // चन्दनं हरति तापमान्तरं, घृष्टमेव दृशदा धृतं तनौ / रत्नसारगुरुवंशकेतनं, स्वव्यतिक्रमगुणो भवानभूत् // 45 // (युग्मम् ) अध्यधिकं प्रकाशनः प्रकाशकः भास्करः सूर्यः, अपि तापम् औष्ण्यमादधत् , स्वयं तपन, उपक्रियां जीवोपकारं कुरुते स्वयं दुःखं सोढवापि परस्योपकारं करोतीत्यर्थः, तथा तु पुनः चन्द्रमा: स्वयं कलङ्किता लान्छनं कलयन् वहन , जनस्य तापस्य हिंस्रता नाशकत्वमादधाति, परतापं नाशयति किन्तु स्वयं तु कलङ्की, तथा सूर्यः परप्रकाशकः किन्तु स्वयं तपति, तथा चन्दनम् दृषदा पाषाणेन घृष्टं सत् , तनौ शरीरे धृतं लेपितम् आन्तरं हृत्स्थं तापं हरति, परतापं हरति किन्तु स्वयं घृष्यते इत्येवं सर्वेषामेव भास्करादीनां परोपकारिणां स्वस्य स्वस्य कोऽपि व्यतिक्रमो दृश्यत एव, किन्तु रत्नसारस्य गुरोर्महतः वंशस्य कुलस्य केतनमुत्कर्षत्वात्पताकेव, भवान् स्वस्व अव्यतिक्रमः क्षत्यभावः येन, तादृशः अभूत् / भवतो हि परमुपकुर्वतो न स्वस्य कापि हानिरिति भास्करादिभ्यः उपकारेभ्यो भवान् विशिष्यत इति न त्वत्समः कोऽपि उपकारी जगतीत्यर्थः / भास्करादिभ्यः उपमानेभ्यः उपमेयस्य धनदस्याधिक्यवर्णनाद्वयतिरेकालङ्कारः // 44-45 / / બહુ પ્રકાશવાળો સૂર્ય તાપને કરતો તપાવતે તપાવતો ઉપકાર કરે છે. ને ચંદ્ર તે પોતે કલંક ધારણું કરતે છતે લોકેાના તાપનો નાશ કરે છે. ને ચંદન પત્થર ઉપર ઘસાયેલે ને શરીરમાં લેપાયેલે અંદરના તાપને પણ નાશ કરે છે. પણ રત્નસારના મહાન કલના પતાકા સમાન તમે પોતે જ એલંગી શકે એવા ગુણુવાળા અસામાન્ય ગુણવાળા થયા. ૪૪૪પા १.सु सुष्टु अव्यतिक्रमः क्षत्यभावो गुणो यस्य स तारशोऽभूत् / Page #163 -------------------------------------------------------------------------- ________________ 152 ] श्री शान्तिनाथमहाकाव्ये मादृशामसमभाग्यवैभनाजात एष भवतो भवोदयः / चक्रराकसुकृतानुभावतो, भानुमानुदयते हि सन्ततम् // 46 // मादृशा जनानाम् , असमस्यानुपमस्य, भाग्यस्य वैभवात् समृद्धः, अन्यस्य हि भाग्यसमृद्धिनैतादृशी, यतः न भवादृशः अन्यत्र इति अनुत्तमा मद्भाग्यसम्पदित्यर्थः / भवतस्तव एष वत्तमानः भवे संसारे उदयः जन्म जातः, यदि हि भवतो जन्म न स्यात् तर्हि को नामास्मानीदृशेभ्यः संकटेभ्यः पायादिति माशां भाग्यादेव भवतो जन्मेत्यर्थः / “सहायास्तादृशास्तस्य, यादृशी भवितव्यता / ' इत्युक्तरिति भावः / ननु नह्यन्यस्य भाग्यतः अन्यस्य जन्म क्वापि श्रुतं दृष्टं वेति चेत्तत्राह-हि यथा, चक्रवाकस्य सुकृतस्य पुण्यस्य अनुभावतः प्रभावतः, भानुमान् सूर्य: सन्ततमहरहः उदयते, नहि सूर्योदयं विना १चक्रवाकविरहविरह इति तद्भाग्यादेव सूर्योदयः, इति असम्बन्धेऽपि सम्बन्धाध्यवसायादतिशयोक्तिः, तत्प्राणितश्च दृष्टान्तः // 46|| મારા જેવાના અનુપમ એવા ભાગ્યના પ્રભાવથી જ તમારે આ જન્મ થયો છે. જેમકે ચક્રવાક પક્ષીના પુણ્યના પ્રભાવથી જ હંમેશાં સુર્ય ઉદય પામે છે. 46 शंसतीत्थमवनीश्वरे स्वयं, रत्नमूर्विनतिवामनोऽब्रवीत् / एष देव ! महिमा महाँस्तव, वक्ति यद्विभुरुपक्रियां मम // 47 // अवनीश्वरे राजनि, इत्थमुक्तप्रकारेण, स्वयमात्मना एव शंसति वर्णयति सति, विनत्या विनयेन प्रणामेण वा वामनः वामन इव संकुचितः सन् प्रणामे स्वस्य नमनाद्वामनत्वम् , विनयी च स्वप्रशंसां श्रुत्वा संकोचमाप्नोतीति वामनत्वमिति भावः / रत्नसूः धनदः अब्रवीत् , किमित्याह-देव ! राजन् ! एष मम प्रकाशनं तव, महान् महिमा महत्वम् औदार्यम् , यद्विभुः प्रमुरपि मम उपक्रिया. मुपकारं वक्ति वर्णयति, उदारा हि अन्यस्योपकारं स्वस्य गौरवेऽपि वर्णयन्ति नीचस्यापि, इति मां वर्णयन् त्वं स्वमहत्वमेव प्रकटीकरोषि इति भावः // 47 // રાજાના પિતાની મેલેજ આમ પ્રશંસા કરતા છતાં વિનયથી અત્યંત નમ્ર થઈ ગયેલ રત્નસાર બોલ્યા કે હે રાજા ! આપ શ્રીમાન જે મારે ઉપકાર વર્ણો છો તે આ આપના માટે મહિમા છે. ૪ળા उत्तमाश्रयवशात्प्रशस्यतां, यात्यवश्यमपि वर्णदूषकः / पीतरक्तसितवर्णयोगत-श्चित्रके स्फुरति कृष्णवर्णकः // 48 // . उत्तमो य आश्रयः आधारस्तद्वशात्प्रभावात् , वर्णदूषकः निन्दितवर्णः अपि, अवश्यं प्रशस्यता याति, ननु क्व इत्थं दृष्टमिति चेत्तत्राह-चित्रके चित्रवर्णवति वस्तुनि, पीतस्य रक्तस्य सितस्य श्वेतस्य च वर्णस्य योगतः सम्पर्कात्, कृष्णवर्णकः कालो वर्णः सर्वाधिक्येन शोभते इति आश्रयवशादेव कालवणस्य तत्र शोभा, न तु स्वतः, स्वतस्तस्य अप्रशस्यत्वात् , तथा तवाश्रयादेव मम प्रशस्यता न तु स्वत इति मम प्रशंसापेक्षयात्वमेव प्रशंसाह इति भावः / दृष्टान्तः // 48 / / રૂપને બગાડી નાખે એવી વસ્તુ પણ ઉત્તમ આધારને લીધે અવશ્ય કરીને પ્રશંસા પામે છે. પીળા, લાલ ને ઘેળા વર્ણના વેગથી થયેલા ચિત્ર વર્ણવાળા વસ્ત્રમાં કે ચિત્રમાં કાળો વર્ણ વધારે ખિલે છે. I48 1 चक्रवाकस्य स्त्रिया सह यो विरहस्तस्य विरहः / 2 अन्यस्य नीचस्याप्युपकारं स्वस्य गौरवेऽपि वर्णयन्ति / Page #164 -------------------------------------------------------------------------- ________________ बा. विववदर्शनसूरीधररचितवृत्तिसहिते सप्तमः सर्गः [ 153 अत्रार्थ एव युक्त्यन्तरमाहसंभवेदतितमां महीयसा-माश्रयेण महिमाऽमहीयसाम् / आरकूटशकलं धनेशितुः, पाणिना विधृतमर्जुनायते // 49 / / अमहीयसां नीचानामपि महीयसामतिमहतामाश्रयेण सान्निध्येन, अतितमामतिमहान महिमा गौरवं संभवेद्भवति, यथा धनेशितुः इभ्यस्य कुबेरस्य पाणिना करेण धृतम् , आरकूटस्य पित्तलस्य शकलं खण्डम् , अर्जुनं स्वर्ण तदिवाचरतीति अजुनायते, महतः धनाढ्यस्य हस्ते स्थितं पित्तलमपि लोकैः स्वर्णमिति मन्यते, पित्तलस्यापकृष्टद्रव्यत्वात् , महतश्चापकृष्ट द्रव्यग्रहणस्यान्येनासम्भवात् , अप. कृष्टद्रव्यस्य दरिद्रेणैव धारणात् तथा त्वादशस्य महतः सान्निध्यान्मम लघोरपि महिमेति त्वमेवात्र मूलमिति भावः / / 4 / / નાનાઓની પણ મહિમા મોટાઓના આશ્રયથી અત્યંત વધી જાય છે. મોટા શેઠના હાથમાં રહેલ પિત્તલનો ટુકડે સોના જેવો લાગે છે. 49 ननु रत्नलाभस्तव देव्याः न तु मत्तः, तेन च तव महत्त्वम् , न तु ममाश्रयणादिति चेत्तत्राह रत्नलब्धिविषये महीपते ! त्वत्प्रसत्तिरपि मूलकारणम् / / राजनि प्रणयिनां प्रसेदुषि, प्रीतिमान् भवति देवताजनः // 50 // महीपते ! रत्नानां लब्धिः प्राप्तिः तद्विषये त्वत्प्रसत्तिः त्वत्प्रसन्नताऽप्येव मूलकारणं निदानम् , ननु रत्नलाभो देवीप्रसादात्तत्र मम प्रसत्या किं कृतमिति चेत्तत्राह-राजनि, प्रसेदुषि प्रसन्ने सति, प्रणयिनां भक्तानामुपरि देवताजनः, प्रीतिमान् प्रसन्नो भवति, अप्रसन्न तु राजनि न तथा इति देवीप्रसादः त्वत्प्रसादभावेनेति तत्रापि तवैव महत्त्वम् // 50 // હે રાજા ! રત્નોની પ્રાપ્તીને વિષે પણ તમારી પ્રસન્નતા જ મૂળ કારણ છે. રાજા પ્રસન્ન છતે ભક્ત ઉપર દેવતાઓ પ્રસન્ન થાય છે. પલા एवमेष मणिभिश्च पञ्चभिः, स्वापरोपकृतिकर्म निर्ममे / इन्द्रियैरिव महामनाः पुमा-नात्मशुद्धिपरभागकाङ्क्षया // 51 // * एवमुक्तप्रकारेण एष धनदः, पञ्चभिश्च मणिभिः, स्वस्यापरस्यान्यस्य च उपकृति कर्म उपकारं निममे चकार / महामनाः मनस्वी पुमान् पुरुषः, भात्मनः स्वस्य शुद्धिः नेमल्यं तस्य परस्यान्यस्य भागोऽभ्युदयः तस्य च काझया इच्छया इन्द्रियैः कृत्वा, परोपकारकरणमिव, मनस्विनः आत्मशुद्धयै पराभ्युदयाय च इन्द्रियाणि विषयेषु व्यापृणन्ति, न तु अन्यापकाराय, विषयवासनातो वा तथैवायमपीति भावः // 5 // આમ તમારો આ ધનદ પાંચ મણિઓથી પિતાને ને બીજાને પણ ઉપકાર કર્યો છે. જેમ મહાત્મા જીવ આત્માની શુદ્ધિને બીજના ઉપકારની ઈરછાથી પાંચ ઈન્દ્રિયોથી ( જ ૫રને ઉપકાર ) કરે છે. સં૫૧૩ Page #165 -------------------------------------------------------------------------- ________________ 154 ] श्रीशान्तिमाथमहाकाव्ये तत्पुरोपवन एव चान्यदा, चिच्चतुष्टयधरो मुनीश्वरः / शीलधार्यभिध आययौ गुरु, शिष्यवृन्द विनिषेवितक्रमः // 52 // अन्यदा च तस्य पुरस्य उपवने एव, शिष्यवृन्देन विनिषेवितः क्रमः चरणः यस्य स तादृशः शिष्यवृन्दसमन्वितः, चिता ज्ञानानां चतुष्टयं तस्य धरः मति-श्रुता-वधि-मनःपर्ययज्ञानचतुष्कयुतः थत एव, मुनीश्वरः यतिनायकः 'शीलधारी' इति अभिधा नाम यस्य स तादृशः गुरुः आययौ // 52 // બીજા દિવસે તે નગરના ઉદ્યાનમાં જ શિષ્યવૃન્દથી સેવિત છે ચરણ જેના એવા મહાન મુનિ ચતુર્ગાની શીળધારી નામે આચાર્ય આવ્યા. પરા अय मुनिमेव विशिनष्टिप्रेयसी मम हृदः परं क्षमा, तां न वीक्षितुमयं क्षमः क्षणम् / इत्यवेक्षितजिनेश्वरागमः, कोषमेव निजघान यः स्वयम् // 53 / / यः मुनीश्वरः, अवेक्षितजिनेश्वरागमः गीतार्थः अत एव, मम मुनेः, हृदः मनसः, परमत्यन्त प्रयसी प्रियतरा क्षमा शान्तिः अपकारेऽपि प्रतिकारानिच्छा, तां क्षमाम् , अयं कोपः, क्षणमपि, वीक्षितुमवलोकितुं न क्षमः समर्थः, क्रोधसत्त्वे हि क्षमायाः झणमात्रमपि न संभव इति भावः, इति हेतोः स्वयम् , कोपमेव निजघान व्यनाशयत् , अन्योऽपि स्वप्रेयस्याः अमर्षणं हन्तीति भावः / जितक्रोधः क्षमावान्, गीतार्थश्च स मुनीश्वर इत्यर्थः // 53 // જે જિનેશ્વરનું વચન જાણકાર જે આચાર્યની ક્ષમા મારા મનથી અત્યન્ત પ્રિય છે. પણ તેને આ ક્રોધ ક્ષણવાર પણ જોઈ શકતો નથી. એમ ધારીને જાણે કોપને નાશ કર્યો હતો. પા मत्प्रियङ्करणपालितात्मना, संविदा सह सदा विरोध्ययम् / इत्यशेषभुवनानुगामिनं, मानमुद्धतमधश्चकार यः // 54 // मम स्वस्य प्रियङ्करणाय मुक्त्यादीष्टप्राप्तये पालितः संरक्षितः अनेकव्रतानुष्ठानादिक्लेश सोढ्वाऽपि उपार्जित आत्मा स्वरूपं यस्याः सा तादृशी, किञ्च मम प्रियङ्करणम् मया पालितश्चात्मा यस्याः सा, यद्वा मम प्रियकरणस्याभीष्टस्य पालितं पालनमेव आत्मा यस्याः सा तादृशी तया मुक्त्यादिसाधिकया संविदा ज्ञानेन सह, अयं मानो बिरोधी आवरकः, अहन्तानिवृत्तावेव शुद्धज्ञानस्योदयादिति भावः, इति हेतोः, यो मुनीश्वरः, अशेष भुवनं लोकमनुगच्छति व्याप्नोति इति तम्, सकललोकान्तः स्थितम् , अथ च, उद्धतम् उग्रकर्माणम्र, अहंकारस्य बन्धहेतुत्वादिति भावः, मानमभिमानमधश्चकार तिरश्चकार, ज्ञानावारकत्वाद्वन्धहेतुत्वाच मानं तत्यायेत्यर्थः, निरभिमानी स मुनिरिति भावः / यो हि ज्ञानी स मानं न पात्येवेति // 54 // 1 माघारपस्य मम प्रियं निखिलकर्म विलयनं सुखं दुःखध्वंसश्च तत्करणाय तत्कत्तु पालितः अमोघकारणत्वात् सुबहः भास्मा स्वरूपं यस्याः सा तादृशी / 2 उनकर्मबन्धकम् / Page #166 -------------------------------------------------------------------------- ________________ -आचार्यविजयदर्शन सूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 155 જે આચાર્ય મારા પ્રિય કરવાને જેનું પાલન કરાયું છે એવા સમ્યગ જ્ઞાનને હંમેશાં આ વિધિ છે એમ વિચારીને જાણે ઉદ્ધતને આખા સંસારમાં ફેલાયેલા એવા માનને તિરસ્કાર કર્યો હતેા. 54 आर्जवं मम हृदः प्रियङ्करं, धावतीयमपि तज्जिघांसया / इत्यतः प्रथममेव मायिकां, यो विभेद सुकृतोपदेशका // 55 // मम हृदः मनसः प्रियङ्करमिष्टम् आर्जवम् ऋजुत्वं सरलतामिति यावत् , तस्यार्जवस्य जिघांसया नाशनेच्छया, इयं मायाऽपि धावति अभिद्रवति, मायिनो हृदयं हि न सरलं भवतीति भावः / इत्यतः हेतोः, यः सुकृतोपदेशकः धर्मप्रवर्तकः प्रथनमेवेतरस्मात् प्रागेव मायिकां मायां बिभेद नाशितवान् , क्रोधादयो हि मायानुसारिणः, मायायाः विनाशे च निराधारतया ते सुकरनिवारणा भवन्तीति प्रथम मायां निराकृतवानित्यर्थः / निश्छलहृदयः स मुनिरिति भावः / / 5 / / ધર્મના ઉપદેશ આપનાર જે આચાર્ય આ માયા મારા હૃદયને પ્રિય એવા આજવું પ્રત્યે નાશ કરવાની ઈચ્છાથી દડે છે એમ વિચારીને તેને પહેલીથી તેડી નાખી હતી. પ પા पापमुग्रमसुहुन् ममाधुना, तद् विवर्धयितुमेष काङ्क्षति / इत्यतो निखिलदोषपोषकं, लोभमेव शमयाम्बभूव यः // 56 // (पञ्चभिः कुलकम् ) पापं मम उग्रम् , इतरापेक्षया बलवदसुहृदप्रियम् , अधुना एष लोभः तत्पापं विवर्धयितुं काक्षति इच्छति, "लोभः पापस्य कारणम्" इत्युक्तेरिति भावः / इत्यतो हेतोः, यो मुनिः, निखिलानां दोषाणां क्रोधादीनां पोषकम् “लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते / लोभान्मोहश्च नाशश्च" इत्युक्तेरिति भावः, लोभं शमयाम्बभूव तत्याज / निर्लोभो स मुनिरिति भावः // 56 / / જે આચાર્ય સર્વ દેષનું પિષણ કરનાર એવા લેભને પાપ મારે ઉગ્ર શત્રુ છે પણ આ લોભ તેને વધારવા ઇરછે છે એમ વિચારીને તેનું શમન કર્યું હતું. આપા पौरलोकमवलोक्य कानने, यान्तमुत्सुकतया सकारणम् / पार्श्वगं कमपि पृष्टवानयं, सूरिमागतमजिज्ञपच्च सः // 57 // पौरलोकं नगरजनं कानने उद्याने उत्सुकतया सोत्कण्ठं यान्तं गच्छन्तमवलोक् य, धनदः, पार्श्वगं समोपस्थम् 'उत्सुकतया' इत्यस्यात्रापि अन्वयात् कुतूहलेन, सकारणं कारणेन काननगमनहेतुना सहितं पृष्टवान् , स च पृष्टः सूरिमागतं व्यजिज्ञपत्, सूरिरागत इत्यतः लोका यान्तीति निवेदितबानित्यर्थः // 7 // ઉપવન તરફ જતા લોકોને જોઈને ધનદે બાજુમાં રહેલાને પૂછયું–ને તેણે કહ્યું કે આચાર્યશ્રી પધાર્યા છે. આપણા Page #167 -------------------------------------------------------------------------- ________________ 156 ] श्रीशान्तिनाथमहाकाव्ये रत्नसारवणिगीशनन्दना, स्पन्दनं समधिरुन सोऽथ तम् / बन्दितुं विदितयोगसंगतं, गच्छति स्म मुनिनायकं मुदा // 58 // अथानन्तरं स रत्नसारो यो बणिगीशः महेभ्यस्तस्य नन्दनः पुत्रः धनदः, स्यन्दनं रथं "स्यन्दनो रथ" इत्यमरः / समधिरुम, विदितेन शातेन प्रसिद्धेन योगेन संगतं समन्वितं योगिनं तं मुनिनायक सूरि बन्दितुं मुदा सहर्ष गच्छति स्म // 58 // રત્નસાર શેઠને પુત્ર ધનદ પણ રથ પર બેસીને તે યોગીશ્વર આચાર્ય શ્રીને વન્દન કરવાને ચા . 1585 तं विनम्य पुरतः भितासने, भक्तिभाजि धनदे मुनीश्वरः / शर्करारसमयीमिवानघ-श्रोतकां व्यषित धर्मदेशनाम् // 59 // तं मुनीश्वरं विनम्य नत्वा, पुरतः मुनेरप्रतः, श्रितमधिष्ठितमासनं येन तादृशि, भक्तिभाजि भक्ते धनदे सति, मुनीश्वरः, शर्करारसमयीं शर्करारसप्रचुरामिव मधुरां हयाम् , अत एव, बनपाः निष्पापाः श्रोतारः यतो यस्या वा अनघाः पापरहिताः श्रोतारो भवन्ति यया बा तामपहारिणीम् धर्मदेशनां व्यधित ददौ // 19 // આચાર્યને નમીને આગળમાં ભક્ત ધનદ આસન ઉપર બેઠે છતાં મુનીશ્વરે સાકર જેવી મીઠી ને શ્રોતાને પવિત્ર કરનારી એવી ધર્મદેશના આપી. પેલા अथ तदेशनामेवाहआदधीत सुकृतं सभावनं, सर्वमेव खलु नान्तरान्तरा / भावनाविकलमेव यन्न तत्, स्यात् समग्रफलदायकं नृणाम् // 60 // __सर्वमेव सुकृतं पुण्यकर्म, सभावनं भावनासहकारेणैव, आदधीत कुर्याद , अन्तरा अन्तरा मध्ये मध्ये न खलु, एकत्र भावना अपरत्र नेत्येवंरीत्या नैवेत्यर्थः। निरन्तरभावनासहकार आवश्यक इत्यर्थः / विपक्षे वाधकमाह-यद्यस्मात् भावनया विकलं रहितं तत्सुकृतं नृणां समग्रफलदायकं नैव स्यात्, तद्धि सुकृतमतः फलं तु दास्यति, किन्त्वविकलं न, निरन्तरभावनासहकारविरहात् तस्मानिरन्तरभावनासहकारः समप्रफलप्राप्तावावश्यक इति भावः // 60 // બધા ધર્મ અનુષ્ઠાને ભાવનાપૂર્વક કરવાં, વચ્ચે વચ્ચે ભાવના રહિત થવું નહિ, કેમકે તેમ થવાથી તે ધર્મ મનુષ્યને સંપૂર્ણ ફળ આપનારે થાય નહિ. 6 ના प्राग यथैव जिनराजमन्दिरं, श्रेष्ठिपुत्रमथनो विधाप्य सः / खण्डितं फलमविन्दत ध्रुवं, भावखण्डनवशेन तद्यथा // 61 // यथैव येन प्रकारेणैव, प्राक् पूर्वकाले, स श्रेष्ठिपुत्रः मथनः तदाख्यः, जिनराजमन्दिरं विधाप्य Page #168 -------------------------------------------------------------------------- ________________ -बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [157 निर्माप्य, भावस्य भावनायाः खण्डनं वैकल्प्यं तदशेन, ध्रुवं खण्डितमसमग्र फलमविन्दत प्राप, तद्यथेति कथानिर्देशे // 6 // સમયમાં શ્રેષ્ઠીના પુત્ર મથન જેમ જિનેશ્વર મંદિર કરાવી, ભાવ ખંડિત થવાને લીધે જ ખંડિત ફળ પામ્યો હતો, તેની વાર્તા આ પ્રમાણે છે. दक्षिणेऽत्र भरते रतेः पुरं, नाम रत्नपुरमस्ति सान्वयम् / तत्र कोऽपि कनकप्रभोऽभवत् , क्षिप्ततप्तकनकप्रभो नृपः // 62 // अत्र भरते दक्षिणे भागे, रतेः प्रीतेः पुरमास्पदम् , सान्वयं रत्नानां पुरं नगरमित्यन्वयार्थेन सहितं रत्नपुरं नाम पुरमस्ति, तत्र रत्नपुरे, कोऽपि विलक्षणः, क्षिप्ता तिरस्कृता, ततोऽप्युत्कृष्टवर्णत्वात् तप्तस्य विशुद्धस्य कनकस्य स्वणस्य प्रभा कान्तियन स तादृशः कनकवणेः, कनकप्रभो नाम नृपः अभवत् / / 62 // અહિં દક્ષિણાર્ધ ભારતમાં પ્રીતિના નગર જે રત્નપુરનામે યથાર્થ નગર હતું. ત્યાં કઈક પિતાની કાન્તિથી તપાવેલા સુવર્ણને પણ તિરસ્કૃત કરનાર એ કનકપ્રભ નામે રાજા હતો. મેરા तत्प्रियापि कनकप्रभाऽननि, प्रीतिवन्जिवनसारणिप्रभा / / यां समीक्ष्य मधुराकृतिं शिवा, वल्लभं स्ववपुषाऽप्यनीनहत् // 63 // तस्य कनकप्रभस्य प्रिया अपि, प्रीतिरनुराग एव वलिः तस्या बने सारणिः प्रणाली उद्यानसेचिनी सेव प्रीतिसंवर्धकत्वात्प्रभाति भासते इति सा प्रीतिमति कनकप्रमानामाऽजनि / यो मधुराकृति मनोहराकारा समीक्ष्य, शिवा पार्वती, वल्लभं शिवं स्ववपुषा स्वाधशरीरेणापि अनीनहत् संश्लिष्यति स्म, मत्तोऽप्यधिकसुन्दरी सेति शिवः कदाचित्तद्वशः माभूदिति शङ्कया अर्धशरीरेण शिवशरीर एव सदा तस्थौ, यथा स अवसरालाभेन न तां कामयेतेति यावत् / शिवस्य अधनारीनटस्वरूपस्य पूर्वोक्तहेतुना संभावनमिति // 63 // તેની પ્રિયા કનકપ્રભા નામે હતી, જે પ્રેમની વેલરીના વનસારુ નીક જેવી હતી. જેનું મધુર સૌન્દર્ય જોઈને જ જાણે, પાર્વતીએ પોતાના પતિ શિવને પિતાના શરીરથી બાંધી રાખ્યા હતા. (જેથી કનકપ્રભા પ્રત્યે આકર્ષાય નહિ. ) 63 आस तत्र वसुदत्त इम्यक-स्त्यागकीर्तिमरचन्दनोज्ज्वलः / प्रार्थनाभिमुखमन्यकामिनी-वर्गमेव विमुखीचकार यः // 64 // तत्र रत्नपुरे, त्यागो दानं तेन या कीर्तिः तस्या भरः अतिशयः एव चन्दनं सर्वत्र सुरभिप्रसारकत्वात् , तेन उज्ज्वलः प्रसिद्धः इभ्यकः धनाढयः वसुदत्तनामा आस, यः वसुदत्त एव नान्यः, प्रार्थनाभिमुखं प्रार्थयन्तम् अन्यकामिनीवर्ग परस्त्रीसमूह विमुखीचकार निराशमकरोत् , प्रार्थयन्तमपि कामिनीजनं तत्याजेत्यर्थः / एतेन तस्य विलक्षणजितेन्द्रियतोक्ता // 4 // Page #169 -------------------------------------------------------------------------- ________________ 158 ] श्री शान्तिनाथमहाकाव्ये ત્યાં વસુદત્ત નામે શ્રેષ્ઠી હતી. જે દાનની મોટી કીર્તિ રૂપી ચન્દનથી ઉજવેલ હતો. ને જે પ્રાર્થના કરતી એવી પણ બીજી યોને વિમુખ હતા. (બીજી સ્ત્રીને ઈચ્છતો ન હતો ). જા पूर्वचन्द्रशुचिशीलधारिणी, चाय॑जायत सधर्मचारिणी / तस्य धर्मधिषणा वसुन्धरी, चित्ररूपरसनावसुन्धरा // 65 // तस्य वसुदत्तस्य, चित्ररूपा नानावर्णा या रसना कटिभूषणं तस्यां वसुन्धरा प्रान्तद्वययोजनस्थानस्थितस्थूलसर्वातिशायिरत्नगोलकमिव सर्वातिशायिनी, धर्मे धिषणा बुद्धिर्यस्याः सा तादृशी धर्मशीला, चार्वी मनोहराङ्गी, पूर्णचन्द्रस्येव शुचिनः विशुद्धस्य शोलस्य धारिणी पवित्रशीलवती, वसुन्धरी नाम सधर्मचारिणी पत्नी अजायत // 65 / / પૂર્ણ ચંદ્ર જેવા પવિત્ર શીળવાળને ધર્મબુદ્ધિરૂપી રત્નવાળી, નાનારૂપવાળી, હવા રૂપી ધનને ધારણ કરનારી અનેક પ્રકારે મીઠું બોલનારી તેને પત્ની બહુ સારી હતી. ૬પા माररूपमथनः सुतस्तयो- मतोऽपि मथनोऽभवत्कृती / श्रीश्च सोमपदपूर्विकावधू-स्तस्य सोमवदना गुणाश्रया // 66 // तयोः वसुन्धरी-वसुदत्तयोः सुतः पुत्रः, कृती विद्वान् , माररूपस्य कामदेवसौन्दयस्य मथनः क्षेपकः, कामदेवादप्यधिकसुन्दरः, नामतः अपि, मथनः मथनेतिनामा अभूत् / तस्य मथनस्य, गुणाश्र या गुणवती सोमवदना चन्द्रमुखी, सोमपदपूर्विका श्रीः सोमश्रोरिति नाम वधूश्व, अभूदिति सम्बध्यते // 66 / / તે બન્નેને, કામદેવના રૂપ ગર્વને તેડનારને બુદ્ધિમાન મથન નામે પુત્ર હતા તેની ચન્દ્રમુખી ને ગુણવંતી એવી સામગ્રી નામે પત્ની હતી. 6 सोऽन्यदा सखिभिरावृतो गतः, केलिकौतुकितयावनं वनम् / ऐक्षत द्रुमतले तपोधनं, मूर्तिबद्धमिव धर्ममर्हतः // 67 // अन्यदा, स वसुदत्तः, सखिभिः मित्रैः आवृतः वेष्टितः सन्, केलौ क्रोडायां या कौतुकिता उत्सकता तया कृत्वा प्राणिनाभवनं रक्षणं यस्माद यस्मिन् वा अवनम अवति रक्षति प्राणिन इतिवाऽवनम् नास्ति वनमपरं यस्मात्तत्तादृशं सर्वोत्कृष्टं वा, वनमुद्यानं गतः, तत्र दुमतले, अर्हतः जिनेश्वरस्य, मूर्तिबद्धं मूर्तिमन्तं, धर्ममिव, तपोधनं मुनिमैक्षत // 67 // એક દિવસ તે ક્રીડાના કુતૂહલથી મિત્ર સાથે ઉદ્યાનમાં ગયો. ત્યાં ઝાડ નીચે તેણે જૈનધર્મ જાણે મૂતિમાને ન હોય એવા મુનિને જોયા. છા वीक्ष्य तं मुनिपति शमाश्रयं, मित्रमन्तिकगमन्वयुक्त सः / कोऽयमङ्ग ! किमिहावतिष्ठते. कश्मलाविलकशाखिलाङ्गकः // 6 // Page #170 -------------------------------------------------------------------------- ________________ प्रा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 159 ___ शमस्य निरीहतायाः आश्रयमास्पदं शान्तस्वरूपं तं मुनिपतिं वीक्ष्य,स मथनः, अन्तिकगं समीपस्थं मित्रमन्वयुक्त पृष्टवान् , किमित्याह-अङ्ग ! मित्र ! अयं समक्षस्थः कश्मलेन स्नानाधकरणान्मलेन आविलं कलुषितमस्वच्छं कृशं चाखिलमङ्गकमङ्गं यस्य स तादृशः विवर्णः कृशश्च, कः किंनामा, इहात्र दुमतले, कि किमर्थ कुतः अवतिष्ठते निवसति ? // 68 // શાન્ત એવા તે મુનીશ્વરને જોઈ તેણે પાસે રહેલા મિત્રને પૂછ્યું કે હે મિત્ર ! અહિં મલિન અને દુબળા શરીરવાળો આ કોણ રહેલો છે ! 68 तेन तं प्रति निवेदितं सखे ! साधुरेष विरतस्तपस्यति / एतदं हियुगलं विनम्य तत् , स्वं पुनीहि दुरितं लुनीहि च // 69 // तेन मित्रेण तं मथनं प्रति उद्दिश्य निवेदितं कथितम् किमित्याह-सखे ! एष दृश्यमानः साधुः मुनिः विरतः वैराग्यवान सन् तपस्यति तपः करोति, तत्तस्मात् , एतस्य साधोरंहियुगलं चरणद्वयं विनम्य प्रणम्य, स्वमात्मानं पुनीहि शुचिकुरु, दुरितं दुष्कर्म लुनीहि छिन्धि च / मुनिप्रणामेनात्मा पुनीते दुरितं च नश्यतीति भावः // 66 // ત્યારે તે મિત્રે તેને કીધું કે હે મિત્ર ! આ સંયમી મુનિ તપ કરે છે. આના ચરણયુગલને નમી પિતાને ધન્ય કરીને પાપને કાપો. 69 इत्युदीरितममुष्य सादरं, तन्निपीय मथनोऽनमन्मुनिम् / भूमिमण्डलरजोमिलच्छिरा, भावनां प्रकटयन्निवान्तरीम् // 7 // इत्युक्तप्रकारेण, अमुष्य मित्रस्य तदुदीरितं कथितं सादरं निपीय श्रुत्वा, मथनः, भूमिमण्डल रजसा मिलत् शिरो यस्य स तादृशः भूमिनिहितमस्तकः सन् , आन्तरी हृत्स्थां भावनां भक्त्यादिरूपचित्तवृत्ति प्रकटयन्निव, मुनिमनमत् / नमनेन कृत्वा हृत्स्था भक्तिश्रद्धादिरेव प्रकटिता भवतीति भावः // 7 // મિત્રના વચન આદરપૂર્વક સાંભળીને તે મને પોતાની અંતરની ભાવના પ્રગટ કરતો ન હોય तेपी शत पानी धूप माथामा साणे ती शते ते भुनिन नभ्यो. // 7 // साधुराशिषमुदीर्य साधवे, साधुधर्ममुचितं दिदेश सः / आगताय महते महाशयाः, सारमेव सकलं. विवृण्वते // 71 // स साधुः मुनिः साधवे सज्जनाय तस्मै मथनाय, आशिषमाशीर्वादमुदोर्य्य कथयित्वा, उचितमनुरूपं साधुधर्म यतिधर्म दिदेश उपादिशत् ननु किमिति साधुधर्म दिदेश, न पुनः गृहस्थधर्ममित्यत आह-महाशयाः उदारमनसः आगताय महते महीयसे सकलं सारं श्रेष्ठमेव मोक्षप्रापकत्वेन परमार्थभूतमेव पूर्व विवृण्वते व्याख्यान्ति // 71 / / Page #171 -------------------------------------------------------------------------- ________________ 160 ] भीशान्तिनाथमहाकाव्ये તે મુનિ તે ઉત્તમ જનને આશીર્વાદ આપી ઉચિત એવા સાધુ ધર્મની સંયમની દેશના આપી. કેમકે અભ્યાગત એવા ઉત્તમ જનને મહાત્માઓ બધું સારું જ કહે છે. II71 देशनां स विनिशम्य हर्षवान्, भाषते स्म मथनो मुनीश्वरम् / धर्ममेतमुपदिष्टमर्हता, नालमस्मि विनिषेवितु मनाक् // 72 // देशनां धर्मोपदेशं विनिशम्य, हर्षवान हृष्टः, प्रियत्वात्तस्याः दुर्लभत्वाच्चेति भावः, स मथनः, मुनीश्वरं भाषते स्म, किमित्याह-अर्हता जिनेश्वरेण, उपदिष्टमेतद्भवदुक्तं धर्म विनिषेवितुमाचरितुम्, मनागीषदपि, अलं समर्थः नास्मि, अल्पसत्त्वात् , अस्य च कष्टसाध्यत्वादिति भावः / / 72 / / દેશના સાંભળી ખુશી થયેલા તે મથને મુનિને કીધું કે જિનેશ્વરે પ્રરૂપેલા આ ધર્મનું સેવન કરવાને હું સહેજપણ સમર્થ નથી. છરા अभ्यधायि गुरुणा महामते ! श्राद्धधर्म मुररीकुरुष्व तत् / शुद्धदर्शनपुरस्सरं स तं, स्वीचकार वचसा मुनीशितुः // 73 // गुरुणा मुनीश्वरेणाभ्यधायि उक्तम् , महामते ! तत्तर्हि श्राद्धस्य श्रावकस्य धर्मम् , उररीकुरुष्व स्वोकुरुष्व, तस्यापि अहंदुक्तत्वात् , सुखसाध्यत्वाच्चेति भावः / स मथनः मुनीशितुः, वचसोपदेशेन शुद्धदर्शनं निर्मलसम्यग्दर्शनं तत्पुरस्सरं तं श्राद्धधर्म स्वीचकार // 73 // ત્યારે મુનિએ કીધું કે હે બુદ્ધિમાન ! તે શ્રાવક ધર્મને સ્વીકાર કરો. ત્યારે તે મને મુનિની આજ્ઞાથી સમ્યવપૂર્વક તેને સ્વીકાર કર્યો. [73 स प्रणम्य मुनिपादपङ्कजं, मन्दिरं प्रति जगाम मित्रयुः / देवधर्मगुरुतत्वचिन्तना-ज्जीवितं सफलमेव संविदन् // 74 // स मथनः, मुनिपादपङ्कजं प्रणम्य, सिद्धान्ते तत्त्वत्रयीकथनात् देवतत्त्व-धर्मतत्त्व-गुरुतत्वस्य चिन्तनात् मननपूर्वकविचारणात् जोवितं सफलं सार्थकमेव संविदन जानन मित्रयुः मित्रसमन्वितः मन्दिरं निजगृहं प्रति जगाम / सत्सङ्गो हि क्षणिकोऽपि जोवनं सफलयतीति भावः // 74 / / પછી તે મથન મિત્ર સાથે તે મુનિના ચરણકમળને નમી ઘર તરફ ગયો. તે દેવ, ગુરુ ધર્મનું तत्व यितवतो ते पनने सण सभा साय. // 74 / / तीर्थनाथभवनं स चान्यदा, स्वापतेयनिचयैरचीकरत् / तत्र बिम्बविनिवेशनक्षणे, भग्नभाव इति व्यचिन्तयत् // 75 // अन्यदा च कालान्तरे मथनः, स्वापतेयनिचयैः धनराशिभिः कृत्वा तीर्थनाथस्य तीर्थकरस्य भवनं प्रासादमचीकरत् निर्मापयामास, तत्र प्रासादे बिम्बस्य जिनप्रतिमायाः विनिवेशनस्य क्षणे काले, भग्नभावः भावनाविरहितः सन् इति वक्ष्यमाणप्रकारं चाचिन्तयत् / / 7 / / Page #172 -------------------------------------------------------------------------- ________________ -बा.विमानसूरीधररचितवृत्तिसहित सप्तमः सर्गः [ 165 પછી અન્ત સમયે તે મથને દ્રવ્યોથી જિનેશ્વર મંદિર કરાવ્યું. ત્યાં બિંબની પ્રતિષ્ઠા વખતે ખંડિત ભાવવાળે તે આમ વિચારવા લાગે, કે 75 चिन्ताप्रकारमेवाहभूरि भूरि रभसाद्वययीकृतं, हन्त ! मेऽपि क्रिमकार्यकारिता / इत्यनेकमनुतापमादधे, तापयन् हृदयमेष चिन्तया // 76 / / हन्तेति खेदे, रभसात् अविवेकतः. भूरिभूरि अतिमात्रं व्ययीकृतम्, प्रासादनिर्माणादावितिशेषः, मम बुद्धिमतोऽपि किं कीदृशी अकार्यकारिता इतीत्थं चिन्तया एष मथनः हृदयं तापयन् पीडयन , अनेकमनुतापं पश्चात्तापम् ‘पश्चातापोऽनुतापत्र' इत्यमरः, दधे चकार // 76 // ખેદ છે કે હું ઉતાવળથી ઘણું ઘણું ધન ખર્ચી નાખ્યું, મેં શું આ ખોટું કામ કર્યું ? એમ તે આવી ચિંતાથી હૃદયમાં બળતે ઘણો પશ્ચાતાપ કરવા લાગ્યો. 76 यातवत्यपि कियत्यपि क्षणे, भृय एव विशदीकृताशयः / तीर्थराट्प्रतिमया समन्वितं, पूर्णमेव रचयाम्बभूव सः // 77 // कियत्यपि क्षणे यातवत्यपि व्यतीते सति, भूयः पुनरेव, विशदोकृतः निर्मल: आशयो यस्य स तादृशः विशुद्धचेताः भावनावान् सन् स मथनः, तीर्थरादप्रतिमया समन्वितं तत्कार्य पूर्णमेव चकार, प्रतिष्ठादिसर्वकार्य चकारेत्यर्थः // 7 // કેટલાક ક્ષણે વીત્યે છતે ફરી પવિત્ર આશયવાળે તે મથને તીર્થકરની પ્રતિમાથી યુક્ત એવા તે मारिने 53 ४२व्यु: // 77! पूर्णतामुपगतेऽथ तत्र स, ध्यातवान् पुनरपि प्रसङ्गतः / वित्तवित्तविहितव्ययस्य मे, स्यात्फलं किमपि नो परत्र वा // 78 // अथानन्तरम्, पूर्णतामुपगते तत्र कार्य प्रतिष्ठादौ, प्रसंगतः प्रसंगवशात् , स मथनः, पुनरपि ध्यातवान् चिन्तयामास किमित्याह-वित्तस्य अन्धस्योपार्जितस्य वा वित्तस्य धनस्य विहितः कृतः व्ययो येन तादृशस्य मे मम, परत्र परलोके, किमपि फलं स्यादा नो, इत्येवं ध्यातवानिति // 7 // પછી તે મંદિર પુરે થયે છતે ફરી પ્રસંગવશે તે વિચારવા લાગે કે આ પેલા ધન વ્યયને મને પરલોકમાં કંઈ ફળ મળશે કે નહિ. I78 साधुयुग्ममपरेधुरागतं, प्रत्यलामयदसौ स्वमन्दिरे / प्रासुकैरशनपानकैः परे-ऽचिन्तयद्रजनिशेष इत्यपि // 79 // अपरेयः स्वमन्दिरे आगतं साधुयुग्मं मुनिद्वयम, प्रासुकैः प्रगता जसवः प्राणा येषु तैरचितैः अशनः भोज्यपदार्थः पानकैः पेयपदार्थ, प्रत्यलाभयत् सुपात्रदानं ददौ रजनिशेषे रात्रिचरमभागे इत्वपि वक्ष्यमापप्रकारमप्यचिन्तयत् // 7 // Page #173 -------------------------------------------------------------------------- ________________ 162 ] श्रीमान्लापमहाकाव्ये બીજા દિવસે આવેલા બે સાધુઓને મથન પોતાને ઘરે લઈ જઈ પ્રાથક એવા ભાત-પાણીથી વહેરાવ્યું. તે પછી રાત્રિના છેલ્લે પહેરે એમ વિચારવા લાગે છે૭૯ तचिन्तामेवाहअव्यवस्थितफले वृषेऽत्र किं, जन्यते खलु मया परिश्रमः 1 / एवमेष परिचिन्त्य निर्मलं, धर्ममाधित पुनर्विशुद्धधीः // 80 / / अव्यवस्थितं भवेद्वा नेत्यनिश्चितं फलं यस्य तादृशे अत्र वृषेऽस्मिन् दानादिधर्मे किं कस्माद् मया परिश्रमः उद्योगः जन्यते क्रियते ? न कर्त्तव्यः फलस्यानिश्चितत्वादिति भावः / एवमुक्तप्रकारं परिचिन्त्य पुनः विशुद्धधीः निर्मलमतिः असन्दिग्धबुद्धिरिति यावद, एष मथनः निर्मलं धर्ममाधित चकार दधौ वा // 8 // કે ધર્મને ફળ કાંઈ નિશ્ચિત નથી, તો હું શું કામ ફોગટ શ્રેમ કરું છું? આમ વિચારીને તે ફરી શુદ્ધ બુદ્ધિવાળો થઈ પવિત્ર એ ધર્મ કરવા લાગ્યા. ૮ના वर्त्मनि व्रजत एकदा मुनी-नेष वीक्ष्य सजुगुप्समस्मरत् / नाहला इव मलाविला अहो !, एतके मलिनवाससो भृशम् // 1 // एकदा एष मथनः वर्त्मनि मार्गे ब्रजतः गच्छतः, मुनीन् वीक्ष्य, सजुगुप्सं निन्दया सहितम्, अस्मरत् चिन्तितवान् किमित्याह-अहो इति खेदे, जुगुप्सायां वा, एतके एते, नाहलाः पुलिन्दाः इव मलेन आविलाः अपवित्राः, भृशं मलिनवाससश्च, एवं च घृणा ( जुगुप्सा) पात्रमेते इति भावः "पुलिन्दा नाहला निष्टयाः, शबरा वरुटा भटाः" इति हैमः // 8 // એક સમયે માર્ગમાં જ તે મુનિઓને જોઈ ધૃણાપૂર્વક વિચારવા લાગ્યો કે અરે ! આ મલિન વસ્ત્રવાળા મુનિએ શ્લેષ્ઠોની જેમ કેટલા બધા મેલા છે. 8 उज्ज्वलानि सिचयानि यद्यमी, नित्यशः परिदधत्यनेनसः / किं विनश्यति ततस्तपस्विते-त्याद्ययं मुनिविगानमाचरत् // 2 // ___ यदि अनेनसः निष्पापा अमी मुनयः नित्यशः प्रतिदिनम् , उज्ज्वलानि स्वच्छानि सिचयानि वस्त्राणि परिदधति, किमिति प्रश्ने, ततः उज्ज्वलवस्त्रपरिधानात् तपस्विता मुनित्वं विनश्यति ? अर्थान्नैव विनश्यति, इत्यादि अयं मथनः, मुनेः विगानं निन्दामाचरत् // 8 // ને આ બધા મુનિઓ ઉજલા ને ડાઘ વગરના વસ્ત્રો પહેરતા હોય તે શું તેથી તપસ્વીપણે નષ્ટ થઈ જશે ? આમ ઘણી ઘણી તે મુનિઓની નિંદા કરવા લાગે. ૫૮રા एवमेष समुपास्य दर्शनं, सातिचारमविचारसुन्दरः। श्रेष्ठिसूरनभिधाय तद् गुरो-र्मृत्युमाप्य भुवनोद्धरः सुरः // 8 // Page #174 -------------------------------------------------------------------------- ________________ पा. विवववचनसूरीधररचितवृत्तिसहित सप्तमः समः / [ 163 जायते स्म वनजायतेक्षणो, बत्सरायुतमितायुरद्भतः / प्रच्युतः स च ततो भवानभू-द्रत्नसारतनयो नयोज्ज्वलः // 84 // (युग्मम् / ) एवमुक्तप्रकारेण एष मथनः, विचारेण सुन्दरः विचारसुन्दरः न विचारसुन्दरः अविचारसुन्दरः श्रेष्ठिसूः वसुदत्तपुत्रः सातिचारं पूर्वोक्तातिचारसहितं दर्शनमविशुद्धसम्यग्दर्शनं समुपास्य निषेव्य, तद् गुरोरप्यनभिधायानुक्त्वा, तस्य प्रायश्चित्तमकृत्वैव मृत्युमवाप्य, वनजे कमले इव आयते दीर्घ ईक्षणे यस्य स तारशः वत्सराणामब्दानामयुतेन दशसहस्रसंख्यया मितं समन्वितं परिच्छिन्नं वा, आयुयस्य स तादृशः, अद्भुतः विलक्षणः भुवनेषु उद्धरः उदग्रः, सुरः देवः अभूत् , ततः देवभवाच्च प्रच्युतः स मथनः, नयेन उज्ज्वलः पवित्रः नीतिमान् , रत्नसारतनयः पुत्रः, भवान् धनदोऽभूत् / / 83 / 84 / / આમ કુવિચારમાં પટુ તે શ્રેષ્ઠિપુત્ર સમ્યગ્દર્શનનું સાતિચાર પાલન કરી ગુરુની પાસે તેની આલોચના કર્યા સિવાય મૃત્યુ પામી લેકપ્રસિદ્ધ ને કમળ જેવા નેત્રવાલો ને દશ હજાર વર્ષના આયુષ વાળા અદ્દભુત દેવ થયો. તે જ ત્યાંથી ચ્યવીને તું નીતિમાન એવા રત્નસાર શ્રેષ્ઠિને પુત્ર થયો છે. 8384 ___ अथ वार्तामुपसंहरतितेन ते समभवंश्च सम्पदः, सोपदः परपदाभिलाषिणः / भावभावितमनास्ततः पुमान् , धर्ममेव विदधीत धीधनः // 8 // तेन च खण्डितभावनासमन्वितेन धर्मेण हेतुना, परपदस्य मोक्षस्याभिलाषिणः, ते तव, सापदः अन्तरा विपन्मिश्राः सम्पदः समभवन् मत्स्यगिलनादि विपत्तिजातमनुभूय तव सम्पत्प्राप्तिरित्यर्थः / ततस्तस्माद्धेतोः, धीधनः बुद्धिमान् पुमान् भावेन सद्भावनया भावितं परिप्लुतं मनो यस्य स तथा सन्नेव, धर्म विदधीत, अन्यथा तु तवेव सर्वस्यापि त्वादृशस्य गतिरिति भावः // 85 // તેથી તમને મોક્ષની અભિલાષાવાળા એવાને આપદ જેવી સંપત્તિઓ થઈ છે. માટે બુદ્ધિમાન પુરુષે ભાવનાશીળ મનવાળા થઈ ધર્મ અનુષ્ઠાન કરવો જોઈએ. 85 प्राग्भवस्मरणमाप्य तत्क्षणं, ज्येष्ठनन्दन धनावहेऽथ तम् / वेश्मभारमधिरोप्य स व्रता--दानमातत सुवर्णदानकृत् // 86 // अथ तद्वा श्रवणानन्तरं प्राग्भवस्य पूर्वजन्मनः स्मरणमाप्य, स धनदः, तत्क्षणम् , जातोत्कट. वैराग्यत्वादिति भावः, ज्येष्ठे नन्दने पुत्रे धनावहे तं वेश्मभारं गृहभारमधिरोप्य, सुवर्णदानकृत्सन् , सुवर्णदानपूर्वकमित्यर्थः / व्रतस्य पञ्चमहाव्रतस्य आदानं ग्रहणमातत चकार, न मन्तदृष्टेरुद्भेदे विषयासक्तिः झणमपि तिष्ठतोति भावः / / 8 / / તેથી જાતિસ્મરણ પામીને તે ધનદે તત્કાલ ધનાવહ નામે જયેષ્ઠ પુત્રને ઘરને બધો ભાર સપિ સુવર્ણદાન કરી વ્રતને ગ્રહણ કર્યું. 86 Page #175 -------------------------------------------------------------------------- ________________ 164 ] सम्प्रति जनताबानस्य स्पृहणीयत्वमाहकश्चिदेव नरजन्मकाञ्चनं, सव्रताचरणरत्नयोगतः / प्रापयेद् गुरुकलादसंविदा, लक्षकोटिकलनामहर्षताम् // 87 // कश्चिद् भाग्यशाली जनः एव नरस्य जन्मैव दुर्लभत्वात् काननं मनुष्यभवरूपं सुवर्ण सद्बतस्त्रा चरणमेव महत्त्वापादकत्वात् रत्नं तस्य योगतः सम्बन्धतः, गुरुरूपदेशक एव कलादः स्वर्णकारः विविधविचित्रोपदेशरचनाचतुरत्वात् , तस्य संविदा भावभूषणविधानचातुर्यरूपशिक्षणात्मकबानेन, नमकोटिकलनाभिः लण्यकोटिसंख्याभिः. अथवा बन्यते यतेऽनेनेति लमं दृष्टिः तत्र या कोस्सिनं मल्यं सम्यग्दृष्टिः तस्याः कलना विकाशनं ताभिः, महर्घताम् अमूल्यता पूज्यतां च प्रापयेत् , यथाहिस्वर्णकारः स्वर्ण रत्नेन संयोज्य विविधरचनाचातुरीतः तत्कोटिमूल्यं करोति, केनचिदिभ्येन प्रयोजितः, तथा कोऽपि भाग्यशाली मनुष्यभवं सदाचरणद्वारा, गुरुसाहाय्येनामूल्यताऽऽपादनेन स्पृहणीयं करोतीति परंपरितरूपकम् / / 37 // કેઈક છવ મનુષ્ય-ભવરૂપી સેનાને સદવતોનું પાલનરૂપ રત્નના ગે ગુરુરૂપી સેનાના જ્ઞાને કૌશલે લક્ષકેટિ મૂલ્યનું મહામુલા પણું પાડી શકે છે. 87 अब धनवव्रतग्रहणानुसरणेनान्येषामपि व्रतग्रहणमाहतस्त्रिया तिलकसुन्दरी पिता, तस्य सापि जननी जनेश्वरः / कान्तया सह महाव्रतं ललु-नितिप्रणयकामणौषधम् / / 88 // तप्रिया धनदपत्नी तिनकसुन्दरी, तस्य पिता रत्नसारः, सा मणिचूलाल्यजनन्यपि, जनेश्वरः नृपः कान्तया सह सर्वे एव, निवृतौ मुक्तौ या प्रणयोऽनुरागः तत्र कार्मणं तत्सम्पादनकुशन्मोषधं महाव्रतं ललुः // 8 // તેની પ્રિયા તિલકસુન્દરી તેના પિતા ને માતા અને પત્ની સાથે રાજા બધાયે મેક્ષની પ્રીતિ પ્રત્યે કામણગારી એસડ સમાન એવા મહાવ્રતનું ગ્રહણ કર્યું 881 तन्मुनिक्रमसरोजषट्पदो-स्तयथाविधि समे प्रपाल्यते / प्राप्य देवपदवीं दिवि क्रमा-ग्लेभिरे पदमनन्तमव्ययम् // 89 // तस्य शीलधारिमुनेः क्रमौ चरणौ एव रक्तत्वात्कोमलत्वात् कल्याणरूपपरागवत्वाञ्च सरोजे कमले, तत्र समासक्तत्वादहर्निशसेवकत्वाच पट्पदा भ्रमरा इव ते धनदादयः, तन्महाव्रतं यथाविधि विधिमनतिक्रम्य, प्रपाल्य, सेवित्वा, दिवि स्वर्गे देवपदवी देवत्वं प्राप्य, क्रमाक्रमशः, अनन्तम् , अव्ययं शाश्वतं पदं स्थानं मोक्षं लेभिरे // 86 // આ પ્રમાણે તે મુનિના ચરણકમળમાં ભ્રમર જેવાં તેઓ બધાં વિધિ પ્રમાણે વ્રતનું પાલન કરી સ્વર્ગ માં દેવ પદ પામી ક્રમે કરીને અનંત અને અવિનશ્વર એવા મોક્ષ પદને પામ્યા. 89 Page #176 -------------------------------------------------------------------------- ________________ . विमानारपितवृत्तिसहित सत्तमः सर्गः [ 165 इत्थमात्मरुचिचारणवती, भूपतेरमिततेजसः पुरः / पौषधादवसितस्थितेः कथां, संप्रकाश्य परितोषमासदव // 10 // इत्थमुक्तप्रकारेण, पौष धात् पौषधग्रहणाद्धेतोः, अवसिता बद्धा नियता स्थितिरवस्थानं यस्य तस्य तारशस्य भूपतेरमिततेजसः पुरः का धनदाख्यायिका सम्प्रकाश्य कथयित्वा परितोष प्रसन्नतामासदत् / क इत्याह-आत्मरुच्या स्वेच्छया चारणं लब्ध्यतिशयप्रधानं गमनं यस्य स चासौ व्रती च स चारणमुनिरित्यर्थः / श्राद्धे धुपदेशः आत्मपरितोषाय जायते इति भावः // 10 // તે જ પ્રમાણે ઈચ્છાવિહારી ચારણ મુનિએ પૌષધમાં રહેલા રાજા અમિતતેજની આગળ આ કથા કહી ઘણાં સંતુષ્ટ થયા. 9 ના श्रद्दधे नृपतिरेव तामपी-च्छामि नूनमनुशिष्टिमित्यणन् / तौ च चारणमुनी विहायसो, स्वेच्छया व्यहरतां दमाश्रयौ // 11 // __ नृपतिरकीतितनयोऽपि तां प्रतिपादितामनुशिष्टिमनुशासनमपि अवैकल्येनाईद्धर्मपरिपालनरूपामिच्छामि, इत्यणन् श्रधे एव अर्हद्धर्मश्रद्धामेव कृतवान्, तो च दमस्येन्द्रियनिग्रहस्य आश्रयावाधारी जितेन्द्रियो चारणमुनी, विहाय मा आकाशमार्गेण स्वेच्छया ययेष्टं व्यहरताम् // 9 // રાજા પણ નિશ્ચયપણાએ આજ્ઞાનો સ્વીકાર કરું છું એમ કહી પોતાની શ્રદ્ધાને પ્રગટ કર્યો. જિતેન્દ્રિય એવા તે બન્ને ચારણ મુનિઓ પણ સ્વેચ્છાએ આકાશમાગે વિહાર કરી ગયા. પલા तौ च खेचरमनुष्यनायको, वत्सरं प्रति जिनेन्द्रसमसु / चक्रतुः सुमहिमत्रयं महा-संपदामनुगुणं तथाहि च // 12 // तौ च खेचरमनुष्यनायको विद्याधरेन्द्रौ श्रीविजया-मिततेजसौ, प्रतिवत्सरं प्रतिवर्ष जिनेन्द्रसमसु अहच्चैत्येषु महासम्पदामनुगुणं योग्यं सुमहिमत्रयं महोत्सवत्रयं चक्रतुः। तथाहि चेति उत्सववणेननिर्देशार्थम् // 12 // તે વિદ્યાધરેન્દ્ર ને રાજા પણ દર વર્ષે જિનાલયોમાં મોટી સંપદાઓને અનુરૂપ એવા ત્રણ મહેસ કરતા હતા કે જેમકે. ૯રા चैत्रकाश्विनकमोसयोरिमौ, स्वस्वजैनभवनेषु चक्रतुः / शश्वदेव विभवेन शाश्वता-ष्टाह्निके शुभनिबंधनं नृणाम् // 13 // इमौ नृपौ श्रीविजया-मिततेजसौ +चैत्रकाश्विनकमासयोः चैत्रे आश्विने च मासि, स्वस्वजैनभवनेषु; + चैत्रस्य विमले पक्षे, यात्रैका शाश्वती भवेत् / द्वितीया चाश्विनीमासे, प्रसिद्धाऽष्टाह्निकाभिधा // 543 / / देवा विद्याधराश्चैते, द्वीपे नन्दीश्वराभिधे / यात्रे कुयुः नराः स्वस्व-स्थानचैत्येषु संमदात् // 544 // Page #177 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्ये नृणां शश्वदेव शुभस्य निबन्धनं कारणं शाश्वताष्टाह्निकमहोत्सवौ, विभवेन बहुवित्तव्ययेन चक्रतुः / / 13 / / તે બને ચિત્ર અને આસો મહિનામાં પિત પિતાના જિનાલયમાં મનુષ્યોના, શુભ કારક એવા શાશ્વત અષ્ટાબ્લિકા ઉત્સવ વૈભવ સાથે હંમેશાં કરતા હતા. 93 सीमभूमिभृति रामकेवल-ज्ञानभुव्यनुपमं तृतीयकम् / श्रीयुगादिजिनचैत्यमन्दिरे, कश्चिदुत्सवममू वितेनतुः // 14 // अमू श्रीविजया-मिततेजसौ, तृतीयकम् अनुपमम् किनिद्विलक्षणमुत्सवम्, सीमभूमिभृति सीमपर्वते रामस्य बलरामस्याचलमुनिसंज्ञकस्य केवलज्ञानस्य मुवि स्थाने, श्रीयुगादिजिन चैत्यमन्दिरे वितेन तुः / / 14 / / અને તજે અનુપમને અદ્દભુત ઉત્સવ સીમપર્વત ઉપર બલભદ્ર અચલના કેવળજ્ઞાન ઉત્પન્ન થવાના સ્થાને શ્રી આદિનાથ ચૈત્યમાં કરતા હતા. 94aa अर्ककीर्तिसुतभूमिवासवः, सम्पदा विजितवासवोऽन्यदा / खेचरैः परिवृतः परम्शतै-राभितः परिषदं ससंमदः // 95 // अन्यदा सम्पदा समृद्धथा विजितः वासवः इन्द्रो येन स तादृशः इन्द्रादप्यधिकसम्पत्तिशाली, अकीर्तेः सुतोऽमिततेजाः भूमिवासवः महीन्द्रः, परःशतैरनेकैः खेचरैः विद्याधरैः परिवृतः समन्वितः, ससम्मदः सहर्षः सन् परिषदं सभामाश्रितः // 65 // धर्म एव दशधा विभाजितो-ऽप्येकतामिव गतोऽतिहार्दतः / एकवाससमुपास्तिजन्मनो, विष्टपत्रितयतत्त्ववेदिभिः // 16 // विष्टपत्रितयस्य मुवनत्रयस्य तत्त्वं परमार्थरहस्यभूतानेकान्तं संविदन्तीत्येवंशीलाः सर्वज्ञाः तैः, एको नियतस्साद्यनन्तस्थितिरूपो वासः कर्मकारणाभावेन पुनर्भववासकार्याभावात् यत्र स एकवासो मोक्षः तस्मै समुपास्तिस्सम्यग्दर्शनादित्रयाराधना तस्यै जन्म यस्य स तथा तस्य साधोधर्म एव दशधा विभाजितः क्षमादिप्रकारेण विभागीकृतोऽपि अतिहार्दतः हार्दिकभक्त्येकतानतातः एकतां धर्मकमूर्तिस्वान्मुनेस्तदेकरूपतां गत इव, दशविधयतिधर्मातिहार्दिकाराधनातत्पर इति भावः / अस्य तं नेत्रविषयं निनायेत्यग्रिमेणान्वयः // 96 / / अन्तरेण सततोपवासिनां, यो विचित्रविषयोपलम्भनम् / पश्यताममृतपारणाविधि, चक्षुषां विरचयन्निवोरुचत् // 6 // यः पश्यतां जनानां विचित्रविषयोपलम्भनमन्तरेण विचित्रस्य नानाप्रकारस्य विषयस्येन्द्रियगोचरस्योपलम्भनं प्राप्तिस्संयोगः तदन्तरेण तद्विना सततोपवासिनां चक्षुषां दर्शनामृतेन पारणाविधि विरचयमिव कारयनिवारचात् // 17 // Page #178 -------------------------------------------------------------------------- ________________ बा. विषयवसाबररचितवृत्तिसहिते सप्तमः सर्गः [167 मासकक्षपणपारणेच्छया-ऽभ्यापतन्तमतिमात्रदुर्बलम् / दुश्चरेण तपसा मुनीश्वरं, तत्र नेत्रविषयं निनाय तम् // 98 // ' (चातुर्भिः कलापकम् ) मासकक्षपणस्य मासोपवासस्य पारणायाः व्रतान्तभोजनस्य इच्छया, अभ्यापतन्तमागच्छन्तम् , दुश्चरेण अन्येन चरितुमशक्येन तपसा कृत्वा, अनिमात्रदुबलम् अत्यन्तकृशं न हि तादृशदुश्चरस्तपःकर्ता मुनिः सबलो भवतीति भावः, तं मुनीश्वरं तत्र परिषदि नेत्रविषयं निनाय ददर्श // 6 // એક દિવસે સભ્યદાથી ઈન્દ્રને જીતનારા અર્થકાતિના પુત્ર શ્રી વિજયરાજ સેંકડો વિદ્યાધરોથી પરિવરેલા હર્ષપૂર્વક સભામાં બેઠો હતો. ત્યારે હર્ષ પૂર્વક ત્રણે લેકના તત્વના જાણુકાર વડે દશભાગે વિભાગ કરાયેલો ધર્મ ઉપાસનાની શરૂઆતથી જ જાણે અત્યંત પ્રેમના લીધે એક થઈ ગયો હોય તેમ એક વઅવાળાને જે નેત્રોને નાના પ્રકારના વિષયોના ભોગ સિવાય પણ સતત ઉપવાસ કરનારાઓની અમૃત પારણાની ક્રિયાઓ જોતા કરતા હોય. તેમ શોભતા દુષ્કર તપથી દુર્લભ થયેલા માસ ખમણુની પારણુની ઈરછાએ ત્યાં આવતા એવા તે મુનીશ્વરને નેત્રની સામે કર્યો છે. પાલાાછા 8 अथ मुनेस्तत्कृतस्वागताबाहसिंहविष्टरमपास्य सोऽथ तं, त्रिः परीय च विनम्य भक्तितः / धर्मलाभवचसातितोषिता, प्रासुकान्यशनपानकान्यदात् // 19 // अथ दर्शनानन्तरं सः अमिततेजाः, सिंहविष्टरं सिंहासनम् अपास्य त्यक्त्वा महति समायाते निजासनत्यागस्य शिष्टाचारत्वादितिभावः। तं मुनिं त्रिः त्रिवारं परीय प्रदक्षिणीकृत्य, भक्त्या विनम्य प्रणम्य च, धर्मलाभस्य मुनिव्याहृतस्य वचसा वाण्या अतितोषितः अतिप्रसादितः प्रासुकानि अचित्तानि अशनपानकानि अदाव , अर्थात्तस्मै मुनये इति // 19 // પછી તે રાજા સિંહાસન છોડી તે મુનિની ત્રણ પ્રદક્ષિણા કરીને ભક્તિથી નમી. તેના ધર્મલાભના આશીર્વાદથી અત્યન્ત ખુશ થયેલ છ, પ્રાથક એવા ભાત પામીનો લાભ લીધે તેમને આપ્યું. છેલ્લા पात्रदानमहिमप्रकाशकं, तत्क्षणादजनि दिव्यपश्चकम् / ज्ञानपश्चकविपञ्चनस्थिति, भूपतेर्वददिवात्मनः स्फुटम् // 10 // पात्रदानस्य अतितपस्विमुनिरूपसुपात्रदानस्य महिम्नः प्रभावस्य प्रकाशकं प्रदर्शकम् , दिव्यपञ्चक १-चेलोत्क्षेपः २-गन्धोदकपुष्पवृष्टिः ३-दुन्दुभिनादः ४-अहोदानमहोदानमित्युद्घोषणा वसुधारावृष्टिश्च इत्येवंरूपं भूपतेरमिततेजसः, आत्मनः ज्ञानपञ्चकस्य विपञ्चनस्य विस्तारस्य स्थितिं सत्त्वं स्फुट वदत्कथयदिव, तत्क्षणात् अजनि // 10 // ત્યાં રાજાના આત્માને પાંચ જ્ઞાનના વિસ્તાર થવાનું પ્રગટ સૂચવતે હેય તેમ તત્કાલ પાત્રને દાનની મહિમાને પ્રગટ કરત વસુધારા વિગેરે દિવ્ય પંચક થયો. ૧૦ના Page #179 -------------------------------------------------------------------------- ________________ एवमार्हतवृषोधमे रतौ, भीत्रिपृष्ठतनयामितीजसौ / वत्सरान् प्रकृतिवत्सलौ नृपो, तौ व्यतीयतुरिमौ सहस्रशः // 101 // एवमुक्तप्रकारेण, आर्हतः अहँनिर्दिष्टो यो वृषो धर्मः तस्य उद्यमे आचरणे इतौ तत्परौ, तो प्रसिद्धौ, प्रकृतेः प्रजानां वत्सलौ स्नेहवन्तौ, इमौ श्रीत्रिपृष्ठतनयामितौजसौ श्रीविजयामिततेजसौ नृपो विद्याधरेन्द्रौ, सहस्रशः वरसरान् बहून्य दसहस्राणि व्यतीयतुः // 11 // આમ જૈનધર્મ વિશે ઉદ્યમવત થઈને સ્વભાવથી પરસ્પર પ્રેમવાળા ત્રિપૃષ્ઠ પુત્ર શ્રીવિજયને અમિતતેજ બને રાજા હજાર વર્ષ પસાર કર્યો. 101 तौ विमानमधिरुह्य मानिनौ, जग्मतुर्नरपती परेद्यवि / नन्दने सुरपतेमनोरमे, शाश्वतान् जिनपतीन्विवन्दुितुम् // 102 // परेचवि एकदा, तौ मानिनौ मानधनौ नरपती श्रीविजयामिततेजसौ, विमानं व्योमयानमधिरुह्य, शाश्वतान् जिनपतीन् जिनेश्वरबिम्बान् विवन्दितुं, सुरपतेरिन्द्रस्य मनोरमे मनोहरे क्रीडां कत्त योग्ये इति यावत् नन्दने तदाख्योद्याने जग्मतुः // 182 // એક દિવસે શાશ્વત જિનેશ્વરોનું વન્દન કરવા સારૂ તે માનનીય અને રાજા વિમાનમાં ચઢી ઈન્દ્રના મને હર એવા નન્દન વનમાં ગયા હતા. 8/102aa तत्र काश्चनशिलातलासनौ, वीक्ष्य चारणमुनीश्वरौ नृपौ / सतमौ विपुलधीमहामती, तौ प्रणेमतुरपेतकल्मषौ // 10 // तत्र नन्दनवने, काञ्चनस्य शिलायास्तलं पृष्ठमेवासनं ययोः तौ सुवर्णपीठस्थितौ अपेतकल्मषौ निष्पापो, सत्तमौ, विपुलधीमहामती विपुलमति-महामतिनामानौ चारणगुनीश्वरौ वीक्ष्य नृपौ श्रीविजयामिततेजसौ तौ मुनी प्रणेमतुः / / 103 / / સજન એવા ત્યાં બન્ને રાજાએ કાંચન શિલારૂપી આસન ઉપર નિષ્કલંક એવા વિપુલમતિને મહામતિનામે બે ચારણ મુનિઓને જોઈ પ્રણામ કર્યો. 103 अथ तत्कृतदेशनामाहअग्रतोऽपि विनिविष्टयोस्तयो-रायसाधुरतनिष्ट देशनाम् / प्राप्य मानुषजनुः सुदुर्लभं, मा प्रमादवशगाः स्त साधवः ! // 104 // तयोः नृपयोः अप्रतोऽपि पुरत एव विनिविष्टयोपविष्टयोः तयोर्मुन्योः आधः प्रथमः ज्येष्ठ इति यावत्, साधुः मुनिः देशनामजनिष्ट ददौ। किमित्याह-साधवः हे सज्जनाः ! सुदुलभं मानुषजनुः मनुष्यजन्म 'जनुजननजन्मानि' इत्यमरः / प्राप्य, प्रमादस्य वशगाः अधीनाः मा स्त मा भूत // 104 / / Page #180 -------------------------------------------------------------------------- ________________ बाचार्यविवपदर्शनसूरीश्वररभितवृत्तिसहित सप्तमः सर्गः [ 169 આગળમાં તે બન્ને રાજ બેઠા છતાં તે બન્નેમાં મોટા મુનિ દેશના આપવા લાગ્યા. તે સજ્જન પુરુ, અત્યન્ત દુર્લભ એવો મનુષ્યભવ પામી પ્રમાદને આધીન થતા નહી. 104 अप्रमत्तेन कि करणीयमिति चेत्तत्राहधर्ममार्हतमुपाध्यमादरा-ज्जन्मकोटिकृतकस्कनाशकम् / ग्रीष्मकालजनितं निरर्गलं, तापमम्बुभृदपास्पति क्षणात् // 10 // जन्मनां कोटिभिः कृताना कल्कानां पापानां नाशकम् , तादृशकल्कनाशकत्वेन हि तस्यावश्यो. पाखत्वमिति सूचितम् / आईतं सर्वज्ञोक्तं धर्मम् उपाध्वम् भजध्वम् / ननु न केनाने केषां नाशः सुकरः इत्याशङ्काया निवृत्तये दृष्टान्तमाह-अम्बूनि बिभर्तीति सः मेषः, ग्रीष्मकालजनितं निरर्गलम् तरोधकानिष्क्रान्तम अनावरणीयममयंच. अत्यपमिति यावत. तापं क्षणात न तु तत्र तस्स कालविशेषोऽपेक्षित इति भावः, अपास्यति दूरीकरोति / एवं च धर्मस्यापि तादृशकल्कनाशकत्वं न विरुध्यते इति भावः / दृष्टान्तालङ्कारः // 105 / / કરોડ જન્મોના પાપનો નાશ કરનાર એવા જૈનધર્મની આદરપૂર્વક ઉપાસના કરે ઉનાળાના સમયે થયેલા ઉગ્રતાપ જે વાદલ તકાલ નાશ કરે છે. ૧૦પ आशुशुक्षणिरिवेन्धनैर्धन-रिराशिरिव वारिराशिभिः / हो ! चकोर इव कौमुदीभरै-र्जीव एव विषयैर्न तृप्यति // 106 // घनैः प्रभूतैः, इन्धनैः दारुभिः, आशुशुमणिरग्निरिव, वारीणां जलाना राशिभिः समूह, वारिराशिः समुद्रः इव, कौमुदो चन्द्रिका तासा भरैरतिशयैः चकोर इव, विषयैः सचन्दनवनितादि. रूपैः, एष शरीरो जीवः. न तृप्पति, हा खेदे, जोवस्य कथमपि विषयैन तृप्तिरिति तस्य तृप्त्यै आयासः खेदायैवेति भावः / एवं च विष रोपभोगतृप्तैः धर्मः कत्तव्य इति प्रलापमात्रम् , विषयैस्तृप्तेरेवासम्भवात् , तस्मात्सद्य एव धर्म आचरणीयः, न तु तत्र प्रमादः कत्तव्य इति भावः / मालोपमा // 106 // જેમ ઘણાં લાકડાઓથી પણ અગ્નિ પાણિ ધંધથી પણ સમુદ્ર, ને ઘણી ચાંદનીથી પણ ચર કદી તૃપ્ત થતા નથી તેમ હા ! જીવ વિષયથી તૃપ્ત થતું નથી. 106 ननु अस्तु तदपि, किन्तु यौवनादौ तदाचरणोयमिति चेत्तदपि न संभवति इत्याह धमारचयितास्मि यौवने, वार्ध केऽपि यदि वा विरक्तधीः / धर्मराजमवितत्य मित्रकं, कोऽपि जल्पतु किमीदृशं वचः // 107 // यौवने यदि वा यौवने कथंचित्तदसंभवे, वार्द्ध के वृद्धावस्थायामपि, विरक्तधीः सन् धर्ममारचयिता अस्मि, इति, ईदृशं वचः, धर्मराजमन्तकं मित्रमेव मित्रकं मित्रम् , स्वार्थ कः, अवितत्य अकृत्वा, कोऽपि जल्पतु किम् ! नैव जल्पितुं शक्नोतीत्यर्थः / यौवने वार्धक्ये वा तदा धर्माचरणं संभवति, यदि वा तज्जीवनं स्यात् , नित्यं च सन्निहितो मृत्युः, एवं च कुतस्तावज्जीवनाशा, धर्मराजश्वेन्मित्रं भवेत् , तदैव तत्संभवति, धर्मराजमैत्री च न संभवत्येवेति न धर्माचरणे कालक्षेपो ज्यायानितिभावः / / 107 // Page #181 -------------------------------------------------------------------------- ________________ 170 ] श्री शान्तिनाथमहाकाव्ये યુલ વસ્થ માં કે વૃદ્ધાવસ્થામાં વિરક્ત થઈ ધર્મ કરીશ, આ વચન ધર્મરાજ યમરાજ તે મિત્ર બનાવ્યા સિવાય કોઈ બોલી પણ શકે શું ? ન બોલી શકે. ૧૦ળા ननु यस्य धर्मराजेन मैत्री, तेन कालक्षेपे का हानिरिति चेत्तत्राहबालिशं त्यजति नो न पण्डितं, नैव रङ्कमपि नापि चक्रिणम् / नैव देवमपि नापि वासवं, ऋद्ध एष शमनः कथंचन // 108 // क्रुद्धः, एतेन धर्मराजेन मैत्र्यसंभव उक्तः ऋद्धस्य स्वपरविवेकाभावात् तदाह-'क्रोधी हन्याद् . गुरूनपि' इति, एष शमनः यमः ‘शमनो यमराङ यमः' इत्यमरः / बालि मूखं नो त्यजति, पण्डितं न, क्रद्धस्य विवेकरहितत्वात्तत्र मुखत्वं पण्डितत्वं वा अकिश्चित्करम, रामकिश्चनमपि नैव, अकिञ्चनो हि दयापात्रं प्रसिद्धः तत्र चेन्नान्तकस्य दया, तह्यन्यत्र का चचा, एवं च क्रुद्धस्य न क्वापि दयासंभव इति सूचितम् / चक्रिणमपि न, सर्वतो हि भाग्यशाली चक्रवर्ती, तमाप न त्यजति, मनुष्या इवामरा अपि यमाधीना एवेत्याह-देवमपि नैव, वास देवेन्द्रमपि न, एवं चान्तकः सर्वतो बलवान् सर्वमेव हन्तीति स्वमरक्षितं मत्वा सद्य एव धर्म प्रवृत्तिः कार्येति भावः // 10 // કદ્ધ થયેલો પેલો યમરાજ મૂખે કે પંડિત, રંક કે ચક્રવત, દેવ કે ઇન્દ્ર, કોઈને પણ કઈ રીતે છોડતો નથી 108 ननु प्रार्थनादिभिः धर्मराजात्त्राणसंभव इत्यपि नेत्याहउत्तमर्ण इव न प्रतीक्षते, प्रार्थितोऽपि बहूभिश्चक्तिभिः / याममात्रमपि नो मुहूर्तकं, न क्षणं कुपित एप दण्डभृत् // 109 // कुपित एष दण्डभृत् काल: 'कालो दण्डधरः' इत्यमरः / उत्तमर्णः ऋणदाता इव, बहुभिः चटक्तिभिः प्रियोक्तिभिः, प्रार्थितः अपि. एतेन तातिनिर्दयत्वमुक्तम, याममेव याममात्रम् प्रहरं "द्वौ याम-प्रहरौ समौ" इत्यमरः / न प्रतीक्षते विलम्बते मुहूतकं मुहूत्तमपि नो, क्षणमपि नो, अत्युग्रः स्वनिश्चयेऽचलश्च स इति ततस्त्राणाशा सर्वथैव न युज्यते इति तत्काल एव धर्मः कार्य इति भावः // 109 / / કુપિત થયેલો તે યમરાજ ઘણી પ્રિય વાણુથી પ્રાર્થના કરાયા છતાં પણ દેણદારને લેણદારની જેમ જ પહેરે કે ઘડી કે ક્ષણવાર પણ પ્રતીક્ષા કરતો નથી સાહસ નથી. 109 अथोपसंहरतितजनाः ! जिनप्रतिरूपितं, धर्ममाचरत निश्चलाशयाः / येन वोऽपि शिवसम्पदः स्थिराः, संभवेयुरुभयत्र भाविनः // 11 // तद् धर्मराजस्यानिवार्यत्वान्नित्यं सन्निहितत्वेन मृत्योरनिश्चयाञ्च भाविनः हे भावुकाः जनाः। निश्चलाशयाः सन्तः, चञ्चलत्वे तु न कार्यसिद्धिः सामग्रथा एव विकलत्वादिति भावः / जिनपतिना Page #182 -------------------------------------------------------------------------- ________________ मा. विषयदर्शनसूपीधररचितवृत्तिसहिते सप्तमः सर्गः [ 171 प्ररूपितं प्रवर्तितं धर्ममाचरत, येनार्हद्धर्मण नत्वन्यप्ररूपितधर्मेण, वः युष्माकमपि, शिवस्य कल्याणस्य सम्पदः समृद्धयः, उभयत्र इह परत्र च, स्थिराः अविनश्वराः एव संभवेयुः, अन्यथा तु नेति भावः // 110 / / હે લેકે ! તેથી સ્થિર મનવાળા થઈ જિનેશ્વરે પ્રરૂપેલા ધર્મનું પાલન કરે જેથી તેમ તમને બને લેકમાં કલ્યાણ કરનારી એવી સ્થિર શુભ સંપદાઓ-શુભ ગુણે થશે. 11 एवमस्य वचनं निशम्य तो, संसृतेः परिहतौ निबन्धनम् / पृच्छतः स्म परिशेषमायुषः, प्राञ्जलौ नवविनेयवन्मुनिम् // 111 // अस्य मुनेः एवम् उक्तप्रकार वचन संसृतेः संसार स्य, परहृतौ दूरीकरणे निबन्धनं कारणं निशम्य, तौ श्रीवजयामिततेजसी नवो या विनेयः शिष्यस्तद्वत् , प्राञ्जलौ सरलौ, मुनिम् आयुषः निजजीवितकालस्य, परिशेषमवशिष्ट मंशम् , कियदावयोरायुः परिशिष्यते इत्येव पृच्छतः स्म // 111 / / તેને આ વચન સાંભળી તે બન્નેએ ભવબંધનને રાગાદિનો ત્યાગ કર્યો નવા શિષ્યની જેમ હાથ એડીને મુનિને પોતાનું બાકીનું આયુષ્ય પૂછવું. 111 तो प्रति प्रणिजगाद चारणः, साधुरेव दिवसोनि विंशतिम् / षड्युतानि नियतानि संस्कृत-च्छन्दसामिव विभाजनाविधाः // 112 // चारणः साधुः, तौ नृपौ प्रति, प्रणिजगाद, किमित्याह-संस्कृतच्छन्दसा विभाजनायाः विधाः प्रकाराः इव, नियतानि निश्चितानि, मात्राच्छन्दसामसंस्कृतानां न संख्यानियमः किन्तु वर्णमात्रोभयाश्रितानां संस्कृतच्छन्दसा संख्या नियमः, तद्वत्, षड्युतानि विंशति दिवसानि षड्विंशतिदिवसानि षड्वंशतिदिनान्येव, आयुरवशिष्यते इति शेषः // 112 / / ત્યારે ચારણ મુનિએ તે બન્નેને કીધું સંસ્કૃત છના ભેદને વિશેષની જેમ નિશ્ચયે 6 સંખ્યા કરીને સાથે વીસ દિવસ 26 છવીસ દિવસનું છે, 112aa तच्छ्र त्वा तयोः पश्चात्तापमाहदुर्लभं मनुजजन्म हारितं, हा ! प्रमादमद संगमेन नौ। ईदृशं कथमहो ! निरर्थक, सर्वशस्यपुरुषार्थसाधनम् // 113 // हा इति पश्चात्तापे, नौ आवयोः दुर्लभं मनुजजन्म, प्रमादस्य मदस्य च संगमेन सम्पर्केण हारितं गमितम् , अहो इति मुहुः खेदे, सर्वेषां शस्यानां प्रशस्यानां पुरुषार्थानां यद्वा सर्वेषु जन्मसु शस्यमुत्तमं पुरुषार्थानां साधनम् , मनुजजन्म, ईदृशमेवंरीत्या कथं निरर्थकं मुधैव, हारितमितिशेषः, सफलमेतत्स्यात्तथा आवाभ्यां नाचरितमिति भावः // 113 / / ત્યારે તે બને પશ્ચાતાપ કરવા લાગ્યા કે અરે રે અમે બન્ને સઘલાં ધન્ય જેવા પુરુષાર્થ-ધર્મ અર્થ કામ મોક્ષનું સાધન એ દુર્લભ આ મનુષ્ય ભવ શી રીતે ફોગટમાં ગુમાવ્યો ? 113 Page #183 -------------------------------------------------------------------------- ________________ 172 ] भोशान्तिनाथमहाकाव्ये ननु यावदेवावशिष्टं तत्रैव तत्साधनीयमिति चेत्तत्राहअन्तरेण परमायुरर्जना, श्रेयसो वितनुते न योग्यताम् वेश्मनि ज्वलति जातवेदसा, कस्य हास्यमपि नान्धुनिर्मितिः // 114 // अन्तरेण परमायुः चिरायुविना इत्यर्थः / श्रेयसः कल्याणस्य अर्जना उपार्जना, योग्यतामौचित्यं न वितनुते प्रथयति, अल्पायुके श्रेयोऽर्जनयोग्यतैव नास्तीति कुतः एतावदल्पे आयषि श्रेयस उपार्जनं कुर्वः इति भावः / अयोग्यत्वमेव समर्थयति दृष्टान्तेन-जातवेदसा अग्निना वेश्मनि गृहे ज्वलति दहति सति, अन्धोः कूपस्य निर्मितिः निर्माणं खननमिति यावत् , कस्य हास्यं हास्यपात्रं न ! अपि सर्वस्यैव हास्यमितिभावः / दृष्टान्तालङ्कारः // 114 // લાંબી આયુષ્ય ન હોય તે તેવી આયુષ્યનો લાભ મેક્ષની યોગ્યતા આપતે નથી ઢંકા આયુષ્યથી મોક્ષ સાધી શકાય નહિ ઘર અગ્નિથી બળતું હોય ત્યારે કુવાનું ખોદવું કોને હાસ્યકારક ન હાય હાય જ 114 सान्त्वनामतनुतां मुनीश्वरी, भूभुजोरथ तयोविषण्णयोः / खेदमेदुरहदौ युवां कथं, धीधनौ भवथ एवमुन्नतौ // 11 // अथानन्तरम् , मुनीश्वरी, विषण्णयोः अनुतप्तयोस्तयोः भूभुजोः, सान्त्वनामाश्वासनमतनुताम् प्राददताम् , सान्त्वनामेवाह-उन्नतौ उदाराशयौ, धोधनौ बुद्धिमन्तौ युवाम् एवमुक्तप्रकारेण खेदेन ग्लान्या जन्मव्यर्थत्वज्ञानजन्यया मेदुरं विसंस्थुलं हृद्ययोस्तौ तादृशौ खिन्नौ कथं भवथः ? खेदो न करणीय इत्यर्थः / यो हि धीमान उदाराशयश्च स न खिद्यति, खेदस्य नीचप्रकृतिस्वभावत्वात् / “विगतं नानुशोचन्ति, नराः पण्डितबुद्धयः / " इत्युक्तेरितिभावः // 115 // આમ વિષાદ પામેલા બન્ને રાજાને તે બન્ને મુનિ સાત્વના આપવા લાગ્યા, મોટા બુદ્ધિમાન તમો બને આમ શીદને ખિન્ન થાઓ છે ? li૧૧પ ननु गतस्य न खेदः, किन्तु शुभोपार्जनावसरो नास्तीत्यतः खेद इति चेत्तत्राहघस्रमात्रमपि सेवितं व्रतं, भोवतो भवति निर्वृतिप्रदम् / दीपिका विरचिताऽपि किं गृहे, नान्धकारनिकरं निरस्यति ? // 116 // घस्रमेकदिनमात्रमपि, किं पुनः द्विव्यादिदिनेविति भावः, भावतः निर्मलचित्तवृत्तितः, सेवितमनुष्ठानं व्रतं निर्वृत्तिपदं मोक्षदं सुखदं वा, “निर्वाणं निर्वृतिः सुखम्” इत्यमरः / भवति / तव तु षडविंशतिदिवसानामवशिष्यते इति तावद्वताचरणे तु सुकरा निवृतिप्राप्तिरिति शुभोपार्जनावसरो नास्तीति खेदो न कर्त्तव्य इत्यर्थः / अणुरपि विशेषोऽध्यवसायकर इति भावः / तत्रैव दृष्टान्तमाहगृहे, विरचिता प्रकाशितमात्राऽपि दीपिका, अन्धकारस्य निकर पुजं न निरस्यति दूरीकरोति, किम् ? अपि त्ववश्यं दूरीकरोतीत्यर्थः / व्रतं हि दीपकस्वभावं लेशमात्रतोऽपि स्वसाध्यसाधनसमर्थमिति भावः // 116 // Page #184 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः એક દિન પણ ભાવથી સેવેલે વ્રત મોક્ષને આપે છે. દીવો પેટાવ્યાની સાથે જ ઘરમાં અન્ધકાર સમૂહને નાશ કરતે નથી? કરે જ છે 11 चारु चारणमहर्षिबोधितो, तो जवान्निजनिजं निकेतनम् / नागरैः प्रमुदितैरवेधितौ, भूपती शुभमती समागतौ // 117 // चारणमहर्षिणा बोधितौ, तो शुभमती भूपती श्रीविजयामिततेजसौ, जवाव वेगतः, एतेन करिष्यमाणकर्तव्योत्साहः सूचितः / प्रमुदितैः नागरैः अवेक्षितौ सन्तो, निजनिजं चारु निकेतनं निवासस्थानं समागतौ // 117 // આમ સારી રીતે ચારણ મુનિ વડે પ્રબોધાયેલા ને શુભ મતિવાળા પ્રસન્ન થયેલા શહેરી લોકાથી જોયેલા એવા તે બન્ને રાજા જલ્દીથી પિતાપિતાને ઘરે આવ્યા. 11 अथ तयोर्दोक्षाग्रहणमाह श्लोकद्वयेनभक्तिपूर्वमुपहूय सर्वतः, पूज्यभावशुपनीय भावतः / संघमार्च्य परमं चतुर्विधं, दीनदौस्थ्यमपनीय दानतः // 118 // न्यस्य राज्यमपि पुत्रयोः स्वयो-स्तौ व्रतं जगृहतुर्महीपती / विश्ववन्दनगुणाभिनन्दन- स्यान्तिके मुनिपतेः पितुरोः // 116 // (युग्मम् / ) चतुर्विधं * मण-मणी-श्रावक-श्राविकारूपं परममुत्तमं संघम् , सर्वतः सर्वस्मात्स्थानाव सर्वप्रकारेण वा भक्तिः प्रीतिस्तत्पूर्व यथा स्यात्तथा, उपहूयाकार्य, भावतः सद्भावनापूर्वकम् पूज्यभावम् उपनीय तीर्थक्करैः पूज्यस्सयोऽस्माकमपि पूज्य एवेति हृदि विभाव्य आय॑ पूजयित्वा, दानतः द्रव्यादिदानात् , दीनानां दौस्थ्यं दारिद्रयम् अपनीय दूरीकृत्य एतेन दानबाहुल्यं सूचितम् , नान्यथा दारिद्रयापहरणसंभव इति भावः / स्वयोः पुत्रयोः राज्यमपि न्यस्य उपनीय, तौ महीपती श्रीविजयामिततेजसौ, पितुरककीर्तः गुरोमुनिपतेः, विश्वं नन्दयतीति विश्वनन्दना गुणाः यस्य तस्य अभिनन्दनस्य तदाख्यमुनेः अन्तिकं व्रत जगृहतुः // 118 / 119 // ચતુર્વિધ સંઘને ભક્તિપૂર્વક બેલાવી ભાવથી સર્વ રીતે પૂજા ભાવ દેખાડી. દાન આપીને દીન દુખિઓનું દુઃખ દૂર કરી પોત પોતાના પુત્રને રાજ્ય આપી તે બન્ને રાજા પિતાના ગુરુને સંસાર અને આનંદ આપનાર ગુણવાળા એવા અભિનંદન મુનીશ્વર પાસે ઘનનું ગ્રહણ કર્યું. ૧૧૮૧૧લા पादपोपगमनाम्नि तस्थतु-स्तो मुनी अनशने समाहितौ / / अस्मरत्स्वपितरं तथास्थितः, भीविरोजिविजयो महामुनिः // 120 // Page #185 -------------------------------------------------------------------------- ________________ 174 ] धीचान्तिनावमहाकाव्ये तो मुनी श्रीविजयामिततेजसौ, पादपोपगमनाम्नि अनशने, समाहितौ सन्तौ तस्थतः / तथास्थितः अनशनस्थितः, श्रीविराजिविजयः श्रिया विराजी शोभमानो विजयः अर्थात् श्रीविजयः महामुनिः, स्वपितरं त्रिपृष्ठवासुदेवमस्मरत् // 120 // તે બન્ને મુનિ સમાધિસ્થ થઈ પાદપો પગમન નામનું અનશન કરવા લાગ્યા, અને તે સ્થિતિમાં શ્રી વિજય રાજાએ પોતાના પિતાનું સ્મરણ કર્યું. 12 किमस्मरदित्याहतस्य ऋद्धिमधिको विचिन्तयन् , स्वस्य किश्चन तनीयसीं ततः / स्यामहं कमलया पितुः सम-स्तन्निदानमकरोदसाविति // 121 // तस्य स्वपितुः त्रिपृष्ठस्य अधिकामतिशयिताम् , ऋद्धिं विचिन्तयन् स्वस्य ततः स्वपितुः, किच तनीयसीम् अल्पाम् विचिन्तयन्निति अनुषच्यते, असौ श्रीविजयः, कमलया लहम्या पितुः समस्तुल्यः अहं स्याम् , इतीत्थं तस्य निदानमकरोत् // 121 / / તેની ઋદ્ધિ-પ્રભાવને અધિકને પોતાની તેથી કંઈક એ છી વિચારીને હું લક્ષ્મી પ્રભાવથી પિતા જેવો થાઉં એમ તે રાજાએ નિયાણું કર્યું. I121 तौ विपद्य मुनिपुङ्गवौ शुभ-ध्यानसन्ततिनिलीनमानसौ / प्राणतेऽनुपमऋद्धिवैमवौं, कल्प एव भवतः स्म नाकिनौ // 122 // __तौ द्वौ शुभध्यानस्य सन्तत्यां परम्परायां निलीनं मग्नं मानसं ययोस्तौ तादृशौ शुभध्यानपरायणौ मुनिपुङ्गवौ श्रीविजयामिततेजसौ, विपद्य मृत्वा प्राणते तदाख्ये एव कल्पे अनुपमऋद्धिवैभवौ नाकिनौ देवो भवतः स्म // 122 // શુભ ધ્યાનની પરંપરામાં લાગેલ મનવાળા તે બન્ને મુનીશ્વરો કાળ કરીને પ્રાણત ક૫માં અનુપમ ઋદ્ધિ સહિત સમૃદ્ધિવાળા એવા દેવ થયા. 122aa नन्दितादिपदसुस्थितादि- वर्तनामकविमानकद्वये / दिव्यचूल-मणिचूलसंज्ञको, तत्र च व्यलसा हतान्तरम् // 123 // तत्र प्राणते कल्पे च, नन्दितादिपदसुस्थितादिमावर्त्तनामकविमानद्वये नन्दितावतस्ये सुस्थिताव ख्ये च विमानद्वये, दिव्यचूल-मणिचूल-संज्ञको, हतमपनीतमन्तरमवकाशो यथा स्यात्तथा निरन्तरमित्यर्थः / व्यलसताम् तत्र नन्दितावरौख्ये विमाने उत्पन्नस्यामिततेजसो दिव्यचूलेति नाम सुस्थितावर्ताख्ये चोत्पन्नस्य श्रीविजयस्य मणिचूलेवि नामाऽभूत् / / 12 / / અને ત્યાં નંદિતાવ ને સુસ્વિતાવત નામના બે વિમાનમાં દિવ્યચૂલને મણિલ નામે તે બન્ને દેવો રાગદ્વેષ રહિત થઈ વિલાસ કરવા લાગ્યા. 12 Page #186 -------------------------------------------------------------------------- ________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः / [ 175 - अथ तयोस्ततः च्युत्वोत्पत्तिस्थानमाह जम्बुनामनि महान्तरीपके, प्राग्विदेहसुषमाविशेषकम् / श्रीजयोऽस्ति विजयः सुखास्पदं, सत्यनामरमणीयसंज्ञकः // 124 // जम्बुनामनि महान्तरीपके महाद्वीपे जम्बूद्वीपे इत्यर्थः / प्राग्विदेहस्य पूर्वमहाविदेहस्य सुषमायाः परमशोभायाः विशेषकं तिलकरूपं सुम्वास्पदं स्थानं सत्यं नाम यस्य स सत्यनामा अन्वर्थनामा रमणीय इति संज्ञाऽऽख्या यस्य स तथा ततः कर्मधारयः / श्रिया जयो यस्य स श्रीजयः विजयोऽस्ति / / 124 // જંબુ નામે મહાદ્વીપમાં પ્રાવિદેહની લક્ષ્મીના તિલક સમાન સુખની ખાણ સમાન ને યથાર્થ મનહર નામવાળા શ્રીજયનામે વિજય છે. 124 तत्र सैतपुलिनेऽस्ति दक्षिणे, पुण्यधाम नगरी शुभाऽभिधा / पश्यता शतमखेन यां मता, चक्षुषां दशशती फलोत्तरा // 125 // तत्र रमणीये विजये दक्षिणे सैतपुलिने सीतायाः सीतानद्याः इदं सैतं च तत्पुलिनं सैतपुलिनं तस्मिन् पुण्यस्य धामास्पदम् , शुभाभिषा नगरी अस्ति, यां शुभानाम्नी नगरी पश्यता शतमखेनेन्द्रेण, चक्षुषां स्वनेत्रार्णा दशशती सहस्रम, फलोत्तरा सफला मता मानिता, नेत्रद्वयस्य ननगरनिरीक्षणेऽपर्याप्तत्वानेत्रबाहुल्येन सामस्त्येन तन्नगरवीक्षणात्तत्साफल्यमिति भावः // 125 // ત્યાં સીતા નદીને દક્ષિણ કાંઠે પુણ્યનું સ્થાન સમાન શુભા નામે નગર છે. જેને જોતાં ઈન્દ્ર પોતાની હજાર આંખને સફળ માને છે. ૧૨પા सङ्गरप्रहतशत्रसन्ततिः, सत्यसङ्गरशिरोऽवतंसकः / अन्वशान्नयसधांशुसागर-स्तां चिरं स्तिमितसागरः प्रभुः // 126 // सङ्गरे युद्धे प्रहता शत्रणा सन्ततिर्येन स तादृशः, तथा; सत्यसंगरेषु सत्यप्रतिज्ञेषु शिरोऽवतंसकः मुकुटस्वरूपः पुरुषोत्तमः, नयः नीतिरेव सुधांशुश्चन्द्रस्तस्य सागर इव प्रवर्तकः स्तिमितसागरः तन्नामा प्रमुः राजा, तां नगरी चिरमन्वशात् // 126 / / તે નગરમાં લાંબા કાળથી, યુદ્ધમાં શત્રુ સમૂહને નાશ કરનાર સત્ય પ્રતિજ્ઞા વાળાઓના શિરોમણિ સમાન ને નીતિરૂપી ચંદ્રમાના સમુદ્ર જેવા તિમિતસાગર નામે રાજા રાજ્ય કરતા હતા. ૧૨દા द्वे प्रिये अभवतां वसुन्धरा-ऽनुद्धरा च किल तस्य भूपतेः / प्रीतिरत्यमिधयेव विश्रुते, संवरद्विष इव प्रिये हृदः // 12 // तस्य भूपतेः बसुन्धरा तन्नाम्नी, अनुद्धरा तन्नाम्नी च, द्वे प्रिये भार्ये, संवरद्विषः कामस्य, प्रीतिरत्यभिधया एव विश्रुते ख्याते प्रीतिरतिनाम्न्यौ, हृदः प्रिये इव, अभवताम् / उपमा // 127 // Page #187 -------------------------------------------------------------------------- ________________ 176 ] श्रीशान्तिनाथमहाकाव्ये તે રાજાની કામદેવની પ્રસિદ્ધ રતિને પ્રીતિ નામની પત્નીની જેમ અત્યન્ત પ્રિય એવી વસુધરાને અનુદા નામે બે પત્નીઓ હતી. 127 स्वीयमायुरुपभुज्य नन्दिता-वनामकमहाविमानतः / जन्तुरप्यमिततेजसश्च्युतः, संजगाम महिषीं वसुन्धराम् // 128 // स्वीयमायुरुपभुज्य नन्दितावत्तमहाविमानतः च्युतः, अमिततेजसः जन्तुः जीवः, वसुन्धरा महिषी संजगाम प्राप, तत्कुक्षाववातरदित्यर्थः // 128 // નંદિતાવર્ત નામના મહાવિમાનથી પોતાની આયુ ભોગવી અમિતતેજનો જીવ આવીને રાણી વસુધરાનાં ઉદરમાં ગયો. 128 सा सुखेन शयिता सुलक्षणा, तत्क्षणं प्रविशतो मुखान्तरे / स्वप्नकश्चितुर ऐक्षतोपदा–लम्भितानिन चतुर्दिगीश्वरैः // 129 // सुखेन शयिता सा वसुन्धरा सुलक्षणा, तत्मणं तस्मिन्काले, मुखान्तरे मुखमध्ये, प्रविशतः, चतुरः चतुःसंख्याकान , स्वप्ना एव स्वप्नकास्तान बलदेवजन्मसूचकान चतुर्दिगीश्वरैः चतुर्भिर्दिक्पालैः उपदासु लम्भितान् प्रापितान् उपहृतानिव ऐक्षत / उत्प्रेक्षा // 129 / / સારા લક્ષણોવાળીને સુખે સુતેલી તે રાણીએ ચાર દિફપાલો. ચાર ઉપહારો આપ્યા હોય તેમ સ્વમમાં ચાર સ્વપ્નો મુખમાં પ્રવેશતા જોયાં. ll૧રલા तद्विलोकनसमनन्तरं प्रिया-ऽजागरीनरपतेः शशंस च / ईदृशां मम फलं नु किं विभो !, स्याच्छुभं तदितरन्नवेति सा ? // 130 // तस्य स्वप्नस्य विलोकनस्य दर्शनस्य समनन्तरमनन्तरमेव प्रिया वसुन्धरा, अजागरीत्, नरपतेस्खा शशंस कथयामास, विभो ! ईशा स्वप्नानां फलं मम स्यानवा, स्याच्चेत्, शुभं किं नु अथवा, तदितरदशुभम् , इति शशंसेत्यर्थः // 130 // તે જોયા પછી તે જાગી જઈને રાજાને તે કીધું ને પૂછયું કે હે રાજા આવા સ્વમોનું શુભ ફળ થશે કે અશુભ ? ૧૩૦ના अथ स्वप्नस्वरूपमाहअभ्रमुप्रियतमो विलोकितः, कीर्तिराशिरिव मूर्तिमाश्रितः / जङ्गमस्तुहिनकाश्यपीधरः, शृङ्गपाटिततटो वृषोऽपि च // 131 // मूर्तिमाश्रितः कीर्तिराशिरिव अभ्रमोः प्रियतमः ऐरावतः, जङ्गमः संचरन् , तुहि नस्य हिमस्य काश्यपीधरः पर्वतः हिमाचलः, स इव तत्सदृश इत्यर्थः स क इत्याशङ्कायां विशेष्यमाह-शृङ्गाभ्यां कृत्वा पाटितं विदारितं तटं नद्यादेः कूल येन तादृशः वृषः बळीवर्दः अपि च विलोकितः, स्वप्ने इति शेषः द्वयोरभ्रमुवल्लभवृषभयोरुज्ज्वलत्वान्मूर्तिमत्कीर्तिराशित्वेनोत्प्रेक्षा इति बोध्यम् // 131 // Page #188 -------------------------------------------------------------------------- ________________ -बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [177 शीतरश्मिरथ पूर्णमण्डलो, विश्वतापमपसारयन्निव / स्वच्छनीरनिकरैः प्रपूरितं, पराजिरुचिरं महासरः // 132 // अथ पुनश्च, विश्वस्य जगतः तापम् अपसारयन् दूरीकुर्वन्निव लक्ष्यमाणः, पूर्णमण्डलः शीतरश्मिश्चन्द्रः, स्वच्छः नीराणां जलानां निकरै राशिभिः कृत्वा प्रपूरितं तथा पद्माना राज्या श्रेण्या कृत्वा सचिरं मनोहरं महासरः लिङ्गव्यत्ययेन षिलोकितमिति पूर्वेणान्वयः // 132 // મને સમડ મુતિમાન હેય તેમ ઐરાવત હાથી જેવાયો છે ને હાલતો ચાલતે હિમાલય પર્વત હોય તેવોને શીંગડાથી નદીના તટને ઉખેડતા બલદ અને સંસારના તાપને દૂર કરતો હોય તેવો પૂર્ણમંડલવાળા ચંદ્રમા તથા સ્વચ્છ પાણીથી ભરેલે ને કમળ સમૂહથી શોભતે એવો મોટા તળાવ સ્વમમાં જે હતા. 131132 तनिवेदितमिदं हदि क्षणं, संप्रधार्य नृपतिर्वभाण सः / देवि ! वैरिबलजित्वरो बलः, संभविष्यति भवत्तनूभवः // 133 // तया वसुन्धरया निवेदितमिदमुक्तम् हृदि क्षणं संप्रधायें विचार्य, स नृपतिः बमाण, किमित्याह-देवि ! वैरिणां बलानां सत्त्वाना सेनानां च जित्वरः जेता, बलः बलवान् भवत्यास्तनूभवः पुत्रा संभविष्यति // 133 // તેણીએ કીધેલું આ બધુ ક્ષણવારમાં વિચારી રાજાએ કીધું કે હે દેવી! તમને શત્રુ સેનાના જીતનાર એવા બલભદ્ર પુત્ર થશે. ll133 भूमिपालवचनं मनोरम, संनिधाय हृदि सांशुकाश्चले / एवमस्त्विति निवेदनोन्मुखी, प्रन्थिमेव निवबन्ध हर्षतः // 134 // मनोरमं प्रियं भूमिपालवचनं हृदि सन्निधाय मनसि कृत्वा एवं भवदुक्कप्रकारमस्त्विति निवेदनेन कृत्वा उन्मुखी सोत्सुका सा वसुन्धरा, हर्षतः, अंशुकस्य परिहितसूक्ष्मवत्रस्याबळे प्रान्ते निबबन्ध / शुभं श्रुत्वा हि तदस्त्विति धिया यावफलप्राप्ति खियः वसाञ्चले प्रन्थि निवघ्नन्तीत्याचारादिति भावः // 134 // રાજાને આ મનોહર વચન સાંભલી મનમાં એમ જ થાઓ, એમ મનાવતી ખુશિથી તે રાણીએ પિતાના વરુના આમ સમાં ગાંઠ બાંધિ. 134 तत्प्रभृत्यपि नरेश्वरप्रिया, गर्भमेव बिमराम्बभूव सा / अर्थजातमिव नीतिरुच्छिता, धर्मबुद्धिरिव तत्वमान्तरम् // 135 // सत्प्रभृत्यपि तदारभ्यैव, नरेश्वरप्रिया सा वसुन्धरा, गर्भम् , उच्छ्रिता चा सदारा नीतिः, . भर्यजातं वित्तराशिमिव, नीचा नीतिस्तु वित्तनाशायैवेति भावः / आन्तरं हृद्गतं तत्त्वं सज्जानम् Page #189 -------------------------------------------------------------------------- ________________ 178 ] भीशान्तिनाथमहाकाव्ये धर्मबुद्धिरिव, धर्मबुद्धिर्यथा आन्तरं तत्त्वम् आत्मरहस्यं बिभर्ति तथेत्यर्थः, बिभराम्बभूव दधौ / मालोपमालङ्कारः // 135 // ત્યારથી માંડીને જ તે રાજાની પત્ની, જેમ ઉત્તમ નીતિ અર્થનું ને ધર્મબુદ્ધિ આત્મતત્ત્વનું ધારણ કરે છે તેમ ગર્ભનું ધારણ કર્યું. 135 गौरवर्णपरिपूर्णविग्रहं, कामपालकलिताग्रथलक्षणम् / सनिधानमिव सो वसुन्धरा, पुत्रमप्यजनयद्वसुन्धरा // 136 // सा वसुन्धरा गौरेण वर्णेन परिपूर्णः, यद्वा गौरः वर्णः यस्य स तादृशः, परिपूर्णः अविकलश्च विग्रहः शरीरं यस्य स तं तादृशम् , अत एव, कामपालः हलायुधः कृष्णज्येष्ठभ्राता 'कामपालो हलायुधः' इत्यमरः / तस्य कलितं धृतमपथं मुख्य लक्षणं येन तं तादृशम् , कामपालस्य गौरवर्णत्वादिप्रसिद्धेरिति भावः / पुत्रं वसुन्धरा पृथिवी, सन्निधानम् , अमूल्यनिधिमिव अजनयत् सूते स्म / उपमा // 16 // અને તે વસુધરા દેવી પૃથ્વી ઉચ્ચ રત્નને ઉત્પન્ન કરે તેમ ગોરવર્ણ ને સંપૂર્ણ અંગવાળાને બલભદ્રના મુખ્ય લક્ષણોથી યુક્ત એવા પુત્રને જન્મ પણ આપ્યો. 136 चेटिकाभिरभिवर्धितो नृप-स्तस्य जन्मनि परप्रमोदतः / निर्विकल्पमविकल्पितं परं, कल्पवृक्ष इव काक्षितं ददौ // 137 // तस्य पुत्रस्य जन्मनि जन्मनिमित्तं चेटिकाभिः दासीभिः, अभिवर्धितः कृतवर्धापनः नृपः कल्पवृक्ष इव, कल्पवृक्षतुल्यः नृपः, परं किन्तु, अविकल्पितं याचनं विनैव, कल्पनाया अविषयं वा प्रचुरमित्यर्थः, अत्र च पक्षे परमित्यस्य अतिशयेनोत्कृष्टं वाऽर्थः। निर्विकल्पं देयमेतन्नवेत्यादिविकल्पमकृत्वैव, काशितमिष्टं च ददौ / एतेन तस्य दानशौण्डत्वं दानातिशयं च ध्वन्यते, हर्षाद्धि लोकः सवस्वमपि दातुमुत्सहते इति भावः // 137 // ચેટિક વડે દાસીઓ વડે વધાયેલા રાજાએ તે બાળકને જન્મ થયે છતે અત્યંત હર્ષથી વિચારણા કર્યા સિવાય માંગ્યા વગર જ જેને જે ઈષ્ટ હતું તે કલ્પવૃક્ષની જેમ આપ્યું. ll૧૩ના द्वादशापि दिवसेश्वरानसौ, भूपतीनपि महौजसा सुतः / जेष्यतीति नृपतिविनिर्ममे, द्वादशेऽति किल नाम्न उत्सवम् // 138 // सुतः महता ओजसा बलेन प्रतापेन च द्वादश अपि, न त्वेकं द्वावेव वा, ओजसः महत्त्वादिति भावः / दिवसेश्वरान् सूर्यान् , पुराणादौ सूर्यस्य द्वादशात्मतया वर्णनादिति भावः / भूपतीनधि अनेकान् राजश्व, नतु कतिपयानेव, ओजसः महत्त्वादेवेति भावः, जेष्यति अभिभविष्यति, इति बुद्धथा, नृपतिः स्तिमितसागरः, द्वादशेऽह्नि दिने, एकादशे द्वादशे वाहि पिता नाम कुर्यादित्युक्तेरिति भावः। नाम्नः नामकरणस्य, उत्सवं विनिममे चकार, किलेत्यैतिहथे // 138 / / આ બાળક પિતાના મહાન બળ તેજથી બારહે સૂર્યને રાજાને જીતશે. માટે રાજા બારમે દિવસે તેને નામકરણોત્સવ કર્યો. 138 Page #190 -------------------------------------------------------------------------- ________________ -वाचार्यविजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 179 उत्सवे बहुविधे प्रसर्पति, प्रीतिपूर्वमपराजिताभिधा / भृभुजाऽस्य विदधे समन्ततो, द्वेषिभूपतिभयेककारणम् // 139 / / बहुविधे नैकप्रकारे उत्सवे प्रसर्पति जायमाने सति भूभुजा राज्ञा स्तिमितसागरेण प्रीतिः पूर्व यथा स्यात्तथा, सहर्षमित्यर्थः / अस्त्र शिशोः समन्ततः सर्वतोभावेन, द्वेषिणः शत्रवो ये भूपतयस्तेषां भयस्य एकं प्रधानं कारणम् , नामश्रवणादेव भयं यथा स्यादिति भावः, अपराजित इत्यभिधा नाम, विदधे चकार // 139 / / અનેક પ્રકારના ઉત્સવો થયે છત, રાજાએ હર્ષપૂર્વક સર્વ રીતે શત્રુ રાજાઓને ભય પમાડે એવું અપરાજિત એવું નામ કર્યું. 139aaaa अथ श्रीविजयजीवावतारमाहप्राणतत्रिदिवतोऽवतीर्णके, जीव एव विजयस्य राप्रिया / स्वप्नसप्तकमवैक्षतापरा, पुण्यगर्भमहिमानुभावतः // 140 // प्राणताख्यात् त्रिदिवतः दशमदेवलोकात् विजयस्य श्रीविजयस्य जीवे अवतीर्ण एवावतीणक: बस्मिन् , अवतीर्णमात्र एव. पुण्यस्य पुण्यप्राप्तस्य उत्तमजीवाश्रयत्वेन पवित्रस्य वा गर्भस्य महिम्नः प्रभावस्य अनुभावतः अपरा अन्या राप्रिया राशी अनुद्धरा, स्वप्नसप्तकं सप्त स्वप्नानवैक्षत // 140 // પ્રાણુત કલ્પથી શ્રી વિજયને છ અવતર્યો છd, રાજાની બીજી સ્ત્રી અનુદ્ધરાએ પવિત્ર ગર્ભના મહિમાના પ્રભાવે સાત સ્વપ્ન જોયા- ૧૪ના अथ वासुदेवजन्मसूचकान् सप्त स्वप्नानेव क्रमशो वर्णयतिकेसरी प्रथममेव वृत्कृते-दिग्गजानपि विभीषयन् शुमः / शारदेन्दुकरराशिकेशर-श्चञ्चलोचलविलोचनाञ्चलः // 141 // प्रथममादावेव, वृत्कृतैः सिंहनादैः, दिग्जान् अपि किमुतान्यानित्यपि शब्दार्थः / विशेषेण भीषयन, शारदेन्दोः शरच्चन्द्रस्य कराणां मयूखानां राशिरिव धवलाः केसराः सटाः यस्य स तादृशः, चञ्चला विद्युत् सेव चले इतस्ततो घूर्णिते विलोचनयोनयनयोरञ्चलो प्रान्तभागौ यस्य स तादृशः, दर्पोद्धरः विचिक्रमिषुश्चेत्यर्थः, अत एव शुभः शुभलक्षणान्वितः शुभफलापादकश्च, केशरी सिंहः, दृष्ट इति शेषः, स्वप्ने इति च // 14 // चीरनीरनिधिनन्दना ततः, क्षीरनीरनिचयैर्मतङ्गः / पार्श्वतो विरचिताभिषेचना, पापीठविनिवेशितक्रमा // 142 // ततः केसरीदर्शनान्तरम्, पनं कमळमेवासनत्वात्पीठमासनं तत्र विनिवेशितौ स्थापितौ क्रमौ चरणौ यया सा तादृशी, पद्मासनासीनेत्यर्थ / तथा पाश्वतः उभयतः मताजैः मोरनीरनिचयैः कृत्वा, विरचितं कृतमभिषेचनमभिषेको यस्याः सा तादृशी कृताभिषेका, झीरनीरनिवेः क्षीरसमुदस्य नन्दना पुत्री लक्ष्मीरित्यर्थः, स्वप्ने ददृशे इति शेषः // 142 // Page #191 -------------------------------------------------------------------------- ________________ 18. ] श्रीशान्तिमाथमहाकाव्ये चक्रवाकमिथुनानि हर्षयन, पद्मजातिमभितो विकासयन् / सर्वशोऽपि ककुभः प्रकाशयन्, संहरंश्च तिमिराण्यहपतिः // 143 / / तिमिराणि अन्धकारान्, संहरन, नाशयन् , अत एव सर्वशः साकल्येन अपि ककुभः दिशः प्रकाशयन . पद्मजाति पनानां या या जातिस्तां सर्वजातीयपद्मानि अभितः सर्वतः विकासयन , चक्रवाकमिथुनानि, संयोगापादनात् हर्षयन् अहर्पतिः सूर्यश्च स्वप्ने दृष्ट इति शेषः ।।१४क्षा पद्मिनीदलगताम्बुमौक्तिक-क्षोदनिर्मलजलौघपूरितः / कण्ठदेशनिहिताम्रपत्रकः, पूर्णपूर्णकलशोऽथ शोभितः // 14 // अथानन्तरम् , पद्मिन्याः दले पत्रे गतानि स्थितानि यानि अम्बूनि जलबिन्दवः तद्वन्मौक्तिकानां झोदरचूर्ण तद्वच्च निर्मलाना जलानामोधैः समूहैः पूरितः, कण्ठदेशे कम्बौ निहितानि घृतानि बाम्राणां पात्राणि एव पत्रकाणि यस्य स तादृशः, अत एव शोभितः, पूर्णः पूर्णकलशः स्वप्ने दृष्ट इति शेषः // 144 / / वाहिनीभिरधिकं समाश्रितः, सार्वभौम इव जीवनाश्रयः / आगताभिरतिसारसद्रसैः, सत्त्वमादधदपांनिधिस्ततः // 145 // ततः कलशविलोकनानन्तरम् , आगताभिः वाहिनीभिः नदीभिः सेनाभिश्च अधिकमविशवेन समाश्रितः मिलितः परिवेष्टितश्च जीवनानां जलानां प्राणवृत्तीनां च आधारत्वने पालकत्वेन च आश्रयः अवलम्बः अति अत्यन्तसारा बलाधायकद्रव्यविशेषाः अत्यन्तं निर्मलत्वादिभिः कृत्वा श्रेष्ठाश्च मे सद्रसाः उत्तमाः रसाः जलानि, रसायनानि च, तैः कृत्वा सत्त्वं बलं गम्भीर्य यादासि च, आदधत् धारयन् , अत एव, सार्वभौमः चक्रवर्ती स इव, अपांनिधिः समुद्रः स्वप्ने ददृशे इति शेषः // श्तेषोत्थापितोपमा // 145 // रत्नराशिरथ तेजसां भरै-न्तिसंहतिविधूननक्षमः / द्वादशार्कमहसां समुच्चयः, किं वयं समुदितो मुखाशया ? // 146 / / अथानन्तरम् , तेजसा भरैस्समूहैः कृत्वा, ध्वान्तानां तमसा संहतेः समूहस्य विधूनने माशने क्षमः समर्थः, रत्नानां राशिः, स्वप्ने ददृशे इति शेषः / रत्नराशितेजांस्येवोत्प्रेक्षते-द्वादशार्काणामेव महसा तेजसा समुच्चयः राशिः, मुखं प्रथमं पूर्वमिति यावद, मुखशब्देन पूर्वा दिग्गृह्यते, दिग्गणने प्राथम्येन तस्या एवोपादानात , तया आशया दिशा 'दिशस्तु ककुभः काष्ठा आशाश्चेत्य' मरः / पूर्वतः इत्यर्थः / अयं रत्नराशिः समुदितः उदयं गतः, किं नु ! उत्प्रेक्षे इत्यर्थः / न होमानि रत्नराशितेजासि, किन्तु द्वादशसूर्यतेजास्येवेति संभावयामीत्यर्थः // 14 // जाड्यकालकमनीयसंगमः, सत्यनिर्मथितदाहशक्तिकः / न्वालजालकलितान्तरिक्षको, धूमसङ्गविकलो विभावसुः // 147 // Page #192 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः [ 181 . जाड्यकाले हेमन्तादौ कमनीयोऽभिलषणीयः जाड्यनाशकत्वात्संगमः, सम्बन्धः, सेवनमिति यावत् , यस्य स तादृशः, यदुक्तं शीतकालमुपलक्ष्य "प्रलोभयति कामिनीस्तन इवास्तधूमोऽनलः" इति। सत्येन निर्मथिता तिरस्कृता दाहशक्तिर्यस्य स तादृशः, दिव्यप्रयोगादौ हि सत्याश्रितो नाग्निना दह्यते इति भावः / ज्वालस्य शिखायाः जालेन विस्तारेण कृत्वा कलितं व्याप्तमन्तरिक्षमाकाशं येन स तादृशः जाज्वल्यमानः, अत एव, धूमस्य संगेन विकलः निर्धूम इत्यर्थः, विभावसुः अग्निः, स्वप्ने ददृशे इति शेषः // 147 // स्वप्नसन्ततिमिमां विलोक्य सा-ऽनुद्धरा प्रमुदिता समुत्थिता / लक्षरत्नमिव रङ्ककामिनी, प्रेयसे सरभसं व्यजिज्ञपत् // 148 // लक्षं लक्षमूल्यकं रत्नम् , रङ्कस्य दरिद्रस्य कामिनी भार्या इव, एतेन स्वप्नानामतिप्राबल्यमतिहषप्रदत्वं चोक्तम् , इमा प्रागुपवर्णिताम , स्वप्नानां सन्तति परम्पराम् विलोक्य, समुत्थिता प्रबुद्धा प्रमुदिता अतिहर्ष गता सा अनुद्धरा, सरभसं झटित्येवौत्सुक्यादिति भावः। प्रेयसे पत्वे व्यजिज्ञपत् कथयामास // 14 // પહેલા પિતાની ગર્જનાથી દિગ્ગજોને પણ ભય પમાડતો એ સિંહ શરદ ઋતુના ચંદ્રમાનાં કિરણ સમૂહ સમાન કેસરાવાળા સ્થિરનેત્ર ને ફરતા કટાક્ષવાળો સિંહ પછી. કમલનાં આસન ઉપર મૂકેલી પગ વાલીને બન્ને બાજુથી હાથીઓ વડે દૂધને પાણીથી અભિષેક કરાતી તીજે. ચક્રવાક પક્ષીના એડવીને ખુશ કરતે કમલ સમાને વિકસાવતો સર્વદિશાઓને પ્રકાશિત કરતો જે અલ્પકાર ના સમૂહને નાશ કરતા સૂર્ય ગાથા. કમલિની પત્ર પર રહેલા પાણી જેવા મોતીના ચૂણ જેવા નિર્મળ જળથી ભરેલું ને કંઠમો આંબાના પોથી શોભતો એ શોભાયમાન ભરેલે પૂણ કલશ પાંચમો સેનાઓ વડે જીવનદાતા ચક્રવતી રાજાની જેમ. જીવન પાણીના આશ્રમ એવી નદીઓ સવિશેષપણાએ આશ્રિત ને આવેલા એવા. અતિશય નદીઓના પાણીથી પિતાના સત્ત્વ-મહાસત્ત્વનું ધારણ કરે છઠું મુખરૂપી દિશાથી બારહ સૂર્યના તેજને ઢગલે ઉગ્ય હોય. તે પોતાના તેજ સમૂહથી અન્ધકાર સમૂહોના નાશ કરવામાં સમર્થ એવો રતનપુંજ, સાતમો શિયાળાના સમયમાં જે સેવન પ્રિય છે ને સત્યના પ્રભાવે જેની દાહ શકતી ઠંડી પડી ગઈ હોય તે વાલાના સમૂહથી આકાશમાં વ્યાપેલો ધુમાડા રહિત એવો અગ્નિ, આમ આ સાતે સવપ્ન સમૂહાને ગરિબ સ્ત્રી લાખો રત્નોની જેમ જોઈ જાગેલી તે અનહરા, ખુશ થઈ ઉતાવળથી પતિને જણુવ્યું. 141-23-4-5-1-7-8 // .. अङ्गकं पुलकितं दधन्नृप-स्तनिशम्य स जगौ प्रियामिति / स्वप्नलब्धिविनिवेदितागमः, केशवस्तव सुतो भविष्यति // 149 // तत्स्वप्नवृत्तान्तं निशम्य, नृपः हर्षात् पुलकितं रोमाश्चितम् अङ्गमेवाङ्गकं दधत्, प्रियाम् इति वक्ष्यमाणप्रकारेण जगौ। इतीति किमित्याह-तव स्वप्नाना लब्धिाभः दर्शनमिति यावत्, तया कृत्वा, विनिवेदितः सूचितः आगमोऽवतारो येन स तादृशः, केशवः विष्णुः सुतो भविष्यतीति / / 149 / / તે સાંભળી અંગોમાં રોમાંચ અનુભવતે રાજાએ પ્રિયાને કીધું આ સ્વપ્ન લાભથી જણાવ્યું છે. પિતાનું આગમન જેણે એવા વાસુદેવ તમારો પુત્ર થશે. 149 Page #193 -------------------------------------------------------------------------- ________________ ___ 182] श्रीशान्तिनापमहाकाव्ये मेभूमिरिव कल्पशाखिनं, श्यामलं सुतमस्त सा सुखम् / भाग्यमङ्गिललितात्मनां नृणां, न प्रसूतिजमर्श प्रसा श्रयेत् // 150 // मेरुभूमिः कल्पशाखिनं कल्पवृक्षमिव, स अनुद्धरा, सुखमक्लेशं यथा स्यात्तथा, श्यामलं श्यामवर्ण सुतमसूत / ननु प्रसवे दुःखावश्यंभावात् सुखमिति कथमिति चेत्तत्राह-भाग्यस्य भंग्या वैचित्र्येण वैलक्षण्येन कृत्वा ललितः सुसम्पन्न आत्मा येषां तेषां भाग्यशालिनां नृणाम् , प्रसूः जननी प्रसूतिजम् 'आमनस्यं प्रसूतिजम्' इत्यमरः / अशं दुःखं न श्रयेत् श्रयते // 15 // મેરુ પર્વતની ભૂમિ કલ્પવૃક્ષને જેમ, તે અનુદા યામવર્ણ પુત્રને સુખથી જન્મ આપે, ઉત્તમ ભાગ્યશાલી મનુષ્યોની માતા પ્રસુતિ કષ્ટને પ્રસવ પીડાને પામતી નથી. ૧૫ના मागधा द्रविणमापुरीप्सितं. गायनाश्च विपुला अलकृतीः / प्रीणितानरपतेः सुतोद्भवात् , शर्मणे न खलु कस्य तादृशः 1 // 15 // सुतोद्भवाद्धेतोः प्रीणितात्प्रसन्नान्नरपतेः सकाशात् , मागधाः मङ्गलपाठकाः ईप्सितम् द्रविणं धनं गायनाः नर्तकादयश्च विपुलाः बह्वीः अलङ्कृतीः भूषणान्यापुः प्रापुः, तादृशः सुतोद्भवः प्रीणितो नरपतिश्च, कस्य शर्मणे सुखाय, न खलु ! अपि तु सर्वस्यैव सुखाय कल्पते इत्यर्थः // 15 // પુત્રના જન્મથી ખુશ થયેલા રાજ પાસેથી ભાટ ચારણાને ઈચ્છા પ્રમાણે દ્રવ્ય ધને મેળવ્યાં ને ગાયકે ઘણુ અલંકારો મેળવ્યા તે બાલક કેના કલ્યાણ માટે નથી થતો ? બધાના જ કલ્યાણ માટે થાય છે. 151 वेदशास्त्रयुगलेन वा बुध-चन्द्रसूर्ययुगलेन वा नमः / अर्थकामयुगलेन वा वृष-स्तद्वयेन नृपतियंभूष्यत // 152 // वेदस्य शास्त्रस्य मन्वादिस्मृतेश्च युगलेन द्वयेन, बुधः पण्डितः, वा इव, "व वा यथा तथा वैवं साम्ये " इत्यमरः, चन्द्रसूर्ययुगलेन, नभो वा आकाशमिव, अर्थकामयुगलेन, वृषः गृहस्थधर्मो वा, तयोः पुत्रयोः द्वयेन, नृपतिः व्यभूष्यत शोभते स्म / / 12 / / જેમ વેદ ને શાસ્ત્ર આ બેથી પંડિત ચંદ્રમાને સૂર્ય આ બેથી આકાશ અર્થ અને કામ આ બેથી ધર્મભૂષિત થાય, તેમ તે બે પુત્રોથી રાજા ભૂષિત થયો. ૧૫રા तस्य नाम विदधे महीभुजा-ऽनन्तवीर्य इति सान्वयं मुदा / मावि यादृशमहो ! शरीरिणां, तादृशं भवति चेष्टितं पुरा // 153 // महीमुजा स्तिमितसागरेण मुदा सहर्षम्, तस्य पुत्रस्य अनन्तवीर्य इति साम्वय मन्वर्थ नाम विदधे, अहो इत्यानये, शरीरिणाम यादृशं भावि, तादृशं पुरा प्रथमत एव, चेष्टितं व्यापारः भवति // 153 // Page #194 -------------------------------------------------------------------------- ________________ डा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते सप्तमः सर्गः / ___[ 183 મહાબલી એવા રાજાએ હર્ષથી તેનું અનન્તવીર્ય એવું યથાર્થ નામ રાખ્યું કેમકે પ્રાણીઓને જેવું ભાવિ હોય છે. પહેલાથી જ તેવી ચેષ્ટાઓ થાય છે. 153 अङ्कतोऽङ्कमुपयातुमुद्यतौ, बालिकाभिरवनीभुजामिमौ / पाल्यमानवपुषी प्रयत्नतो, वृद्धिमापतुरथ क्रमेण तौ // 154 // अथानन्तरम् , बालिकाभिः बालचेष्टाभिः कृत्वा, अवनीमुजाम् सामन्तनृपाणाम् , अङ्कतः क्रोडतः एकस्मात् अङ्कमपरमुत्सङ्गमुपयातुमुद्यतावुत्सहमानौ बालानामेष स्वभाव इति भावः / तौ इमो अपराजितानन्तवीर्यो, प्रयत्नतः पल्यमानवपुषौ सन्तौ, क्रमेण वृद्धिमापतुः // 154 // એક ખેલામાંથી બીજા ખેલામાં જવાને તત્પર એવા રાજાના આ બે બાલકે ધાવમાતાની નજરે રીરનું પાલન કરાતા ક્રમે ક્રમે વધવા લાગ્યા. ll154 कामपाल-गरुडध्वजाविमौ, श्वेतकृष्णवपुषौ विरेजतुः / संगतावधिकहार्दतो मिथः, क्षीरवाद्धिलवणाम्बुधी इव // 155 // इमौ अपराजिता-नन्तवीर्यो, श्वेतं गौरं कृष्णं कृष्णवणं च वपुः ययोस्तौ तादृशौ, कामपालः बलदेवः गरुडध्वजः गरुडो ध्वजे यस्य स तथा विष्णुः वासुदेव इति यावत् / द्वयोरपि तयोः गौरकृष्णवर्णत्वादिति भावः / विरेजतुः शुशुभाते, तथा अतिहार्दतः अतिशयप्रेम्णा "प्रेमा ना प्रियता हार्दम्" इत्यमरः / मिथः परस्परं संगतौ एकत्र क्षीरेण गौरत्वमपरत्र निर्मलजलेन नीलिमा इति हेतोरिति भावः, विरेजतुरिति सम्बध्यते / उपमाऽलङ्कारः // 155 // ગારને કૃષ્ણ વર્ણવાળા આ બન્ને બલભદ્રને વાસુદેવ અત્યન્ત પ્રેમથી ભેગા થયેલા ક્ષીરસમુદ્રને ક્ષાર સમુદ્રની જેમ શોભતા હતાં. 155 उद्धवैः शुभदिने समर्पितो, तौ कलागुरुरशिक्षयत्कलाः / स्थान एव विनयो नियोजितः, किं करोति न मनीषितं नृणाम् 1 // 156 // . कलागुरुः पण्डितः, शुभदिने, उद्धवैः उत्सवपूर्वकम् “मह उद्धव उत्सवः” इत्यमरः / समर्पितौ शिक्षणार्थ दत्तौ पित्रा, तौ अपराजितानन्तवीर्यो, कलाः शास्त्राणि अशिक्षयत् , शिक्षायाः साफल्यं समर्थयति-स्थाने प्रतिभादिसमन्विते पात्रे एव नियोजितः निहितः, विनयनं विनयः शिक्षा, किमिति प्रश्ने, नृणां मनीषितमभिलषितं न करोति ? अपि त्ववश्यं करोति इत्यर्थः / अत एव तादृशे पात्रे शिक्षा समाप्ता सफला चेति भावः // 156 / / / શુભ દિનમાં ઉત્સવ પૂર્વક સૌ પહેલા તે બન્ને કલાગુરુએ કલાઓનું શિક્ષણ આપ્યું અવસરે પાત્રમાં કરાયેલો વિનય મનુષ્યોને શું ઈષ્ટ નથી કરતી પણ કરે છે. 156 रणरणकितां दसौ द्रष्टुं जनो वितनोति न, श्रयति न पुनः श्रद्धालुत्वं नरेश इलाभवे / Page #195 -------------------------------------------------------------------------- ________________ ___184 ] श्री शान्तिनाथमहाकाव्ये नयनप५ मनसिजमपि क्षामच्छायं व्यनक्ति विवेकवान् , नयनपदवीमापायैतौ नराधिपनन्दनौ // 157 // एतौ नराधिपनन्दनौ राजपुत्रावपराजिता-नन्तवीर्यो, नयनपदवीं दृष्टिगोचरमापाद्य प्राप्य विवेकवान तारतम्यग्रहणक्षमः जनः, दस्रौ अश्विनौ सूर्यपुत्रौ देववैद्यौ, सौन्दर्येण प्रसिद्धावपि, “नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ " इत्यमरः / द्रष्टुम् , रणरणकितां सोत्सुकत्वं न वितनोति करोतीत्यर्थः / ततोऽप्यधिकसौन्दर्यशालित्वादनयोः, अधिकगुणे लब्धे न्यूनगुणे इच्छा निवर्तते इति भावः / पुनस्तथा इलाभवे पुरूरवसि, नरेशे चक्रवर्तिनि, “पुरूरवा बौध ऐल उर्वशीरमणश्च सः" इति हैमः / श्रद्धालुत्वम् अयमेव सर्वाधिकः सुन्दरः इति विश्वस्तत्वं न यति, अनयोरपि सौन्दर्येण ततोऽन्यूनत्वादिति भावः / मनसिजं कामदेवमतिसुन्दरत्वेन विश्रुतमपि "शम्बरारिमनसिजः कुर रनन्यजः, इत्यमरः / क्षामा कशा न्यनेति यावत. छाया कान्तियस्य, अर्थात्तयोरेव. स तारशस्तम. व्यनक्ति वर्णयति / कामोऽप्यनयोः कान्त्या न्यून इत्येवं वर्णयति इत्यथः। अत्रोपमानभूतदखाद्यपेक्षया अनयोराधिक्यवर्णनाद्वयतिरेकः // 157 / આ બન્ને રાજપુત્રોને જોઈ લો કે અશ્વિનીકુમારોને જોવાની ઉત્સુકતા ધરાવતા રહ્યા નહિ. પૃથ્વી પર રહેલા રાજા વિષયે પણ શ્રદ્ધા નહિ રાખતા થયા હતા તે વિવેકીએ કામદેવને પણ અ૫ કાન્તિવાળા માનતા થયા હતા. ૧૫છા सा काचिन्न नितम्बिनी समभवद्या वीक्ष्य रूपं तयोः, पाण्डित्यं प्रकटीचकार न च तद् व्यावर्णयन्ती मुहुः / या तत्संगमपीहते स्म न हृदा नेत्रे स्तुवाना निजे, स्वप्ने तौ समवाप्य मोहनमयं नैवाऽऽपि सौख्यं यया // 15 // सा तादृशी काचिदपि नितम्बिनी योषा न समभवत् , सा केत्याह-या नारी तयोः कुमारयोः रूपं सौन्दर्य वीक्ष्य मुहुर्वारंवारं, तद्रपं व्यावर्णयन्ती पाण्डित्यं निजवाचः पटुतां न च प्रकटीचकार, सर्वाऽपि ताववर्णयदित्यर्थः / अतिदर्शनीयत्वेन हृद्यत्वादिति भावः। तथा या निजे स्वकीये नेत्रे यदेतौ हृष्टावित्येवं वर्णयन्ती, हृदा मनसा, तयोः संगमपि न ईहतेऽभिलषते स्म, भुवनमोहिनी तयोः सुन्दरतेति सर्वाऽपि तत्राष्टा इति भावः। सा न समभवदित्यत्रापि सम्बध्यते / तथा, यया नार्या स्वप्ने तौ कुमारौ समवाप्य मोहनमयं मोहनात्मकं कामक्रीडादिरूपं, सौख्यं सुखं नैव आपि प्रापि, सा न समभवदित्यन्वयः, तयोराकृष्टा तद्गतमनसा सुप्ता सर्वापि स्वप्ने तौ प्राप्य मनोऽनुकूलं सुखमनुभवति स्म / जाग्रदनुभूतमेव प्रायः स्वप्नेऽनुभूयते इति भावः / एतेन तयोः सौभाग्यगुणवत्तोक्ता // 158 / / એવી કોઈ સ્ત્રી નહિ હેય જેણુ એ તે બન્ને રાજપુત્રોનું રૂપ જોઈ તેને વર્ણવતી પિતાની ચતુરાઈ પ્રગટ કરતી ન હોય, અને પોતાના બને નેત્રો ને વખાણતી હતી તેના અંગ સંગની ઈચ્છા ન કરતી હોય કે સ્વમમાં તેને પામી મોહજનિત સુખ ન પામી હેય. 158 Page #196 -------------------------------------------------------------------------- ________________ बा. विषषवर्धनतूरीधररचितवृत्तिसहिते सप्तमः सर्गः [ 185 नृपः स्तिमितसागर समवलोक्य धानुकता, तयोनिजकुमारयो रतिकुमारसंवादयोः / अमन्यत न कञ्चन प्रबलमेव विदोषिणं, विलक्षमतिमार्गणं गुणविमुक्तिबद्धादरम् // 159 // स्तिमितसागरः नृपः, तयोः रतिकुमारं कामपुत्रं संवदेते निरन्ध इति तो तयोः, रविः कामप्रिया, सौन्दर्याधिक्यातिपुत्रविरोधिनोः निजकुमारयोरपराजितानन्तवीययोः धानुष्कता धनुर्धरत्वं समवलोक्य वीक्ष्य विलक्षं विशिष्टं विविधं वा लक्षं शरव्यं वेध्यमित्यर्थः / “झं लक्ष्यं शरव्यं च" इत्यमरः / तत्र मतिमार्गणं मतिपूर्वका मार्गणा बाणा यस्य स तथा तम् , यद्वा विलक्षः लक्षच्युतः मतिः बुद्धिरेव मार्गणः बाणो यस्य तं तादृशम् , कुमतिमिति यावत् / अत एव, गुणैः शौर्यादिभिः कृत्वा या विमुक्तिः राहित्यमत एव, बद्धं संसक्तम् , अविद्यमानं दरं भयं यतस्तत् महाभयमित्यथः / तयत्र तम् , शौर्यायभावादिति भीतम्, विद्वेषिणं शत्रुम् , कसनापि प्रबलं स्वाधिकबलं नेवामन्यत, तयोरपूर्वधानुष्कत्वेनातिबलत्वानुमानात् / / 159 // રાજા રિતમિતસાગર રતિના કુમાર જેવા પિતાના તે બને કુમારોનું ધનુર્ધરપણું ઈ કઈ પણ લક્ષથી યુત છે બુદ્ધિરૂપી બાણ જેના એવા ઈચ્છવા છતાં પણ અહિ નહિ કરી શકનારા ને ગુણથી રહિત થવાના અભિપ્રાય વાલાપૂર એવા શત્રુઓને પ્રબળ માન ન હતો. 159 बुद्धया प्राक् सम्पासितौ नृपसुतौ सौभाग्यमङ्गया ततो, गाम्भीर्येण मनोहरेण च ततोऽप्यौदार्यसंयोगिना / लावण्येन ततस्ततोऽतिरभसात् शौय्येण वर्येण तद, बञ्च्येऽहं किमहो ! विमृश्य तदिदं तौ यौवनेनाभितौ // 160 // नृपसुतौ वो प्राक् पूर्व बुद्धया समुपासितो सेवितो, ततः सौभाग्यस्य भाग्या सौभाग्यगुणेनेत्यर्थः / समुपासिताविति सर्वत्र सम्बध्यते / ततोऽपि औदार्यसंयोगिना मनोहरेण गाम्भीर्येण उदारतासहितेन भावगुप्तिसामर्थेन / ततः लावण्येन, ततः अतिरभसात् शीघ्रमेव वर्येण प्रशस्येन शौर्येण, तत्ततः, अहो इति विस्मये / अहं यौवनं वन्ये तत्सेवनवञ्चितं स्याम्, किमिति वितर्के, इदं विमृश्य इव तत्ताशौ तौ नृपसुतौ, यौवनेन वारुण्येनाश्रितो / बुद्धिमन्ती, सौभाग्यशालिनी, उदारी, गम्भीरौ, सुन्दरौ, शूरौ, युवानौ च तो जातो, इत्यर्थः / / 160 // તે બન્ને રાજકુમારોને પ્રથમ બુદ્ધિ ઉપાસના કરવા માંડી પછી સૌભાગ્ય ને ઉત્તમ ગંભીરતા તે પછી ઉદારતાની સાથે લાવશ્ય. ત્યાર પછી અત્યંત ઉતાવથી શ્રેષ્ટ વીરતા. અહા ! તે છે કેમ વંચિત રહે એમ વિચારીને જાણે. યૌવને પણ તે બન્નેનો આશ્રય કર્યો, બુદ્ધિમાન સુભગ ગંભીર ઉદાર અંદર ને વીર તે બે કુમાર યુવાવસ્થાને પ્રાપ્ત થાય. 16 * गुणानां विमुक्को त्यबने बद्ध आदरो येन स तथा तं निर्गुणमित्यर्थः / Page #197 -------------------------------------------------------------------------- ________________ 186 ] मोनातिनावमहाकाये राज्ञा तौ परिणायिती नृपसुते रूपेण चेतो वः, पत्नी पत्तिपदं : प्रपञ्चविगमात्सप्रापयन्त्यावपि / भुञ्जन्तौ विषयातिरकमनसौ सौख्यानि ताभ्यां समं, कल्याणं कलयाम्बभूवतुरिमौ भूपालपुत्रौ भृशम् // 161 // राज्ञा स्तिमितसागरेण, तो कुमारी, रूपेण सौन्दर्येण कृत्वा, चेतोमुवः कामस्य, पत्नी रतिम्, न्यूनसौन्दर्यत्वात् पत्तेः पदातेः भृत्यस्य पदं स्थानं सम्प्रापयन्त्यौ, नृपसुते राजपुत्र्यो, परिणायितौ विवाहितावपि, अथ, प्रपञ्चविगमात् निरुपाधि यथा स्यात्तथा, अव्यग्रमित्यर्थः, विषये अतिरक्तं मनः ययोस्तो तादृशौ सन्तो, ताभ्यां राजपुत्रीभ्यां समं सौख्यानि सुखानि मुञ्जन्तौ इमौ भूपालपुत्राव. पराजितानन्तवीर्यो, कल्याणं शुभं भृशमत्यतं कलयाम्बभूवतुः प्रापतुः // 161 // - રાજાએ તે બન્નેને બે રાજકન્યાઓ સાથે પરણવ્યા જે કન્યાઓ કામદેવની સ્ત્રીને સૌંદર્ય છિનવાઈ જવાથી સમૃદ્ધિ નષ્ટ થઈ જવાથી પિતાની દાસી બનાવનારી હતી વિષયમાં અત્યંત આસક્ત મનવાલા એવા તે કુમારો તે કન્યાઓની સાથે સૌખ્ય અનુભવતા કલ્યાણ પ્રાપ્ત કરતા હતા. 1615 आसीच्छीगुरुगच्छमौलिमुकुट–श्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिसुगुरुर्विज्ञानभाजां गुरुः / तच्छिष्येण कुत्रेऽत्र षोडशजिनाधीशस्य वृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गोऽगमत्सप्तमः // 162 // ___ अयं श्लोकः पूर्ववद्वयाख्येयः // 162 // શ્રી ગુરુ ગ૭ના શિરોમણિ મુકુટ સમાન શ્રીમાનભદ્રસૂરિના માટે જ્ઞાનીઓમાં શ્રેષ્ઠ એવા સુગુર શ્રી ગુણભદ્રસૂરિ થયા. તેના શિષ્ય શ્રીમુનિભદ્રસૂરિ કવિએ રચેલ સોળમાં તીર્થકર શ્રી શાંતિનાથ ચરિત્ર નામના મહાકાવ્યમાં સાતમે સર્ગ સમાપ્ત થશે. ૧૬રા - इति श्रीमुनिभद्रसूरिविरचित-शन्तिनाथमहाकाव्ये शासनसम्राट-सरिचक्रचक्रवर्ति-पूज्यपादाचार्यदेवेश श्री श्री श्री 1008 श्रीमद्विजयनेमिसूरीश्वर-पट्टप्रभावक-न्यायविशारद आचार्यदेवेश श्री श्री श्री१००८ श्री मद्विजय दर्शनसूरीश्वरविरचितायां 'प्रबोधिनी' नाम वृत्तौ सप्तमः सर्गः समाप्तः / Page #198 -------------------------------------------------------------------------- ________________ * ॐ अहम् * // अथ अष्टमः सर्गः // भवरुजापगमाय शमौषधं, सुलभ मेव, दिदेश गतस्पृहः / जगति यः स पुनस्त्रिजगद्भिषग् , भवतु शान्तिविभुभवतां श्रिये // 1 // अथाष्टमसर्गप्रारम्भे वर्णनीयचरित्रनायकमेवोपस्थितत्वात्स्वेष्टत्वाच्च प्रकृते स्वस्याप्युपकारको यथा स्यादिति सर्वजगदुपकारकत्वेन स्तौति य इति / यः गतस्पृहः गता विशिष्टज्ञानादिना विनष्टा दूरीकृता वा स्पृहा इच्छा, उपलक्षणत्वाद्रागादियस्य येन वा स गतस्पृहः वीतरागः, यो हि वीतरागस्तस्य न कदापि स्वार्थे अभिनिवेशः स्वार्थस्य नितरामभावात् किन्तु परार्थ एव, सातिशयितकरुणायाः उपयोगवन्ध्याया असम्भवात्तदाह-जगति विश्वे भवरुजापगमाय-भवस्य रुजा कर्मात्मकभावरोगः "रोगो रुजा इति हैमः " भव्याङ्गिसम्बन्ध्यपि आधारे आधेयकर्मोपचारात् / यद्वा भवे रुजा रोगः रागादिः मानसिकाधिव्याधिकारित्वात् परम्परया लौकिकपीडाकरत्वाच्च चमणि व्याघ्रो हत इतिवत् भवे इति निमित्तसप्तमी तथा च भवहेतुका रुजा रोगः अथवा भव एव रुजा, जीवानां हि भवावधिरेव रोगादिसम्भव इति भवे तदुपचारः तस्या अपगमाय नाशाय, शमः रागद्वेषाद्युपशमः स एव औषधम् औषधान्तरेण रागादिनाशस्यासम्भवात् , सुलभम् नत्वौषधान्तरवत्पराधीनत्वाद् व्याधिना प्राप्यत्वाच्च स्वाधीनत्वात् मनोनिरोधमात्रजन्यम् शमौषधन्तु मनोनिरोधश्चाभ्यासवैराग्याभ्याम्, तयोश्चात्मव्यापाराधीनत्वमिति संयमवतो न तदुलभमिति भावः, दिदेशः उपदिष्ट. वान् / एतेन तस्य भिषगन्तरवैलझण्यमुक्तम् , लोकिको हि भिषग नैकेन सुलभेन लौकिकमपि रोगमौषधेन व्याहन्तुमीशः, स्वयमेव च भवरोगाक्रान्तत्वात्कुतोऽन्यदीयभवरोगौषधं दिश्यात् / अयं तु स्वयं ताश रोगमुक्त: अलौकिकस्य दुश्चिकित्स्यस्यापि भवरोगस्य सुलभमेकमेव चौषधं देष्टुं प्रमुरिति भावः देष्टुमीष्ट इति / स, पुनरिति वाक्यालङ्कारे। त्रिजगद्भिषक-त्रीणि च तानि जगन्ति च त्रिजगन्ति तेषां तद्गतजीवानां भिषग्वैद्यः, वैद्यान्तरन्तु अन्यवैद्यस्तु यस्यकस्यचिदेव प्राणिनो रोगस्य भिषग अयन्तु त्रिजगतामेव भवरोगाकान्तत्वात्तेषाञ्चकमात्रसुलभशमरूपौषधदेशकः इति प्रसिद्धाश्विनीकुमारधन्वन्तर्यादिभ्यो व्यतिरेकः / शान्तिविमुः वर्णनीयचरित्रनायकत्वेन दृष्टिगोचरः श्रीशान्तिनाथः प्रभुः, भवतां पठितृश्रोतणाम् , श्रिये भवतु / यो हि त्रिजगद्भिषक ततो भवतां श्रीलाभोऽवश्यमाशास्य इति भावः / अत्र सर्गे प्रायः द्रुतविलम्बितं छन्दः, तल्लक्षणं यथा “द्रुतविलम्बितमाह-नभौ भरौ" इति // 1 // જેણે વીતરાગ સંસારમાં ભવરૂપી રોગની શાંતિને માટે સમરૂપી સુલભ ઔષધની દેશના આપી હતી તે ત્રણે જગતના વૈદ્ય શ્રી શાંતિનાથ ભગવાન તમારા કલ્યાણ માટે થાવ. Page #199 -------------------------------------------------------------------------- ________________ 188 ] श्रीशान्तिनाथमहाकाव्ये उपवने कचनापि गुरुः स्वयंप्रभमुनिः समवातरदन्यदा / दिनपतिं तपसां महसा जयनिधनतां तमसा प्रसमं दिशन् // 2 // अन्यदा, एकदा, क्वचनापि-अनिर्दिष्टनाम्नि कर्मिंश्चिदपि उपवने उद्याने तत्पुरोधाने तपसाम, महसा-सेजसा, "महस्तूत्सवतेजसोरि" त्यमरः / दिनपति सूर्य जयन्नधरीकुर्वन् अत एव तमसाम् अज्ञानानां पक्षे अन्धकाराणां निधनां नाशं प्रसभं प्रसह्य दिशन् कुर्वन् , सूर्यो हि बाह्यान्धकारात्मकस्यैव तमसः स्वभावत एव नाशकः, अयं तूपदेशबलादप्यभ्यन्तराज्ञानात्मकस्यापि तमसो नाशक इत्यतोऽपि सूर्या व्यतिरेकः / गुरूः स्वयंप्रभमुनिः समवातरत्समागतवान् समवासरत् // 2 // એક દિવસે તપના તેજથી સૂર્યને જીતનારાને અઝાનને હઠથી દૂર કરનારા એવા સ્વયંપ્રભ મુનિ કોઈ ઉધાનમાં સમોસર્યા. રા स्तिमितसागरभूमिपतिस्तदा, तुरगवाहविनोदमधिष्ठतः / परिसरं समियाय पुरः पुरस्सरदनेकपदातिपरिष्कृतः // 3 // तदा स्वयंप्रभमुनेः उपवने समागमनानन्तरम् स्तिमितसागरभूमिपतिः, स्तिमितसागराख्यराजा तुरगवाहविनोदम् तुरगस्याश्वस्य यो वाहः वहनं वाहः वाहनं गतिविशेषेण धावनम् स एव मनोरञ्जकत्वाद्विनोदः क्रीडा तम्, एतेन तस्याश्वहृदयगतिवेदित्वं विनोदप्रियत्वञ्चोक्तम् / अधिष्ठितः आश्रितः / सविनोदमश्वं गतिविशेषेण धावयन्नित्यर्थः / तथा पुरः नगरात् पुरस्सरन्तः पुरस्सरदनेक पदातिपरिष्कृतः अग्रे गच्छन्तः अनेके च ते पदातयः पादाभ्यां गच्छन्तः जनाः तैः परिष्कृतः परिवारितः, भूषित इत्यर्थः / यद्यप्यश्वारूढत्वात्स्वस्यैव पुरस्सरत्वं सम्भाव्यते, मा हत्वाच्च, तथापि उपलक्षणत्वात्सहचरा अपि पदातयः अश्ववाहविनोदे चारपश्चाद्भावस्य सम्भवात् पदातीनां पुरस्सरत्वोक्तिः / एतेन नृपस्य गमने हर्षोत्साहौ प्रदर्शितौ। परिसरम् नगरसमीपप्रदेशम् , यद्वा पुरः परिसरमित्यन्वयः। पुरः नगरस्य परिसरं समीपप्रदेशम् समियाय जगाम, “पर्यन्तभूः परिसरम्" इतिहैमः // 3 // ત્યારે અશ્વક્રીડામાં તત્પર સ્તિમિતસાગર રાજા આગળ ચાલતા અનેક પદાતિ સેથી શેભતો नानी पासेना धानमा गयो. // 3 // कमपि कालमसौ क्षितिपालकः, स चतुरः परिचाह्य तुरङ्गमान् / श्रमजलाविलगात्रविलेपनस्तदपि काननमभ्यसरजवात् // 4 // कमपि अल्पत्वादनिर्देश्यम्, एतेन विनोदापेक्षया मुनि समीपगमने आदराधिक्यं सूचितम् / कालम्, व्याप्तौ द्वितीया / असौ प्रकृतः क्षितिपालकः भूभृत्स्तिमितसागरः चतसृभिः सङ्ख्याभिः सह सचतुरः चतुःसख्याकान् , तुरङ्गमान अश्वान् , एतेन तस्य रथस्थत्वं सूचितम् / नहि एकेन चत्वारस्तुरङ्गमा वाह्या इति भावः, यद्वा चतुरः पटुस्स इत्यर्थः / परिवाह्य सविनोदं धावयित्वा, अत एव श्रमजलाविलगात्रविपनः अमेण अश्वपरिवाहनाऽऽयासेन कृतं यजलं स्वेदः तेन आविलं क्लिन्नम् , गात्रस्य शरीरस्य विलेपनं चन्दनायगरागः यस्य स तादृशः स्वेदक्लिन्नाङ्गरागः, एव, एतेन तस्य Page #200 -------------------------------------------------------------------------- ________________ . विपरीधररचितवृत्तिसहित अष्टमः सर्गः [189 - आतुरता सूचिता, श्रमजसपनोदाय विश्रामकरणात, सौमार्यचन्दनायुपभोगादरम सूचितः / तदपि मुन्यधिष्ठितमेव अपेरेवकारार्थत्वात् काननम् तत्पुरोगानं जवात् शीयमेव / यहा जबादित्यस्य परिबाह्येत्यत्रान्वयः / अभ्यसरदभिजगाम // 4 // તે રાજ કેટલોક કાલ સુધી ચાર ઘોડાઓને દેડાવી પરસેવાથી રેબઝેબ અંગ લેપવાના થયે છતે તે ઉલ્લાનમાં વેગથી ચાલવા લાગ્યો. મામા अयोपवनवर्णनेन सहेव राजानं स्तौतिकुसुमगुच्छविनम्रमहीरुह - प्रकरनिश्चलभृङ्गरुतैरलम् / क्षितिपतेः शरदिन्दुसहोदरां, यदुपवर्णयतीव गुणावलिम् // 5 // यत्काननम् कर्तृ कुसुमेत्यादि रूतैरित्यन्तम्-कुसुमाना पुष्पाणां गुच्छाः स्तबकाः तैः विनम्राणि यानि महीरुहाणां वृक्षाणां प्रकराणि समूहाः तेषु निश्चलाः मकरन्दबाहुल्यान्मनोज्ञादेकाग्रचित्तेन मनोहत्यपानासक्तत्वास्थिराः ये भृङ्गाः भ्रमरास्तेषां रुतैः शब्दैः कृत्वा, एतेन वनस्य कुसुमादिसमृद्धिरक्ता। शरदिन्दुः शरश्चन्द्रः लक्षणया मरीचिः, तस्य सहोदरां तुल्याम् , विशदामित्यर्थः / क्षितिपतेः राशः स्तिमितसागरस्य, गुणावलिम् कीर्त्यादिगुणश्रेणिम्, अलमत्यर्थम्, उपवर्णयतीव-उपवर्णनं करोतीव, स्तौतीवेत्युत्प्रेक्षा / भृङ्गरुतानामतथाभूतानामपि गुणोपवर्णनपरत्वेन सम्भावनात् / तत्र च शरदिन्दुसहोदरेत्युपमाङ्गीभूतेति सङ्करः / / 5 / / જે બગીચાઓમાં ફલના ગુર છાઓથી નમ્ર બનેલા વૃક્ષો ઉપર સ્થિર બેઠેલા ભ્રમરના ગુંજરવથી રાજાના શરદ ઋતુનાં ચંદ્રમા સમાન નિર્મળ ગુણ સમૂહને વર્ણવતો હતો જાણે. પા सुरभिशीतसमीरनिषेवितो, भवति तत्र स यावदपश्रमः / रहसि तावदमुं प्रतिमास्थितं, मुनिमपश्यदशोकतरोस्तले // 6 // तत्र उद्याने, स स्तिमितसागरो नृपः सुरभिशीतसमीरनिषेवितः सुरभिः सुगन्धिश्चासौ शीतः शीतलश्च तेन समीरेण मारुतेन निषेवितः स्पृष्टः शीतलमन्दसुगन्धपवनवीजितः सन्नित्यर्थः “सुरभिश्चम्पके स्वर्ण जातिफलवसन्तयोः / सुगन्धौ च मनोज्ञे च" इति कोषः / “समीरमारुतमरुदि" ति च / अत्र सुरभिशीतोक्त्यैव पवनस्य मन्दत्वलाभः / कम्पितलतापुष्पादेः गृहीतसलिलशीकरस्य च पवनस्यमन्दस्यैव सम्भवात् / यावता अपश्रमः, अपगतः श्रमो मागस्वेदो जवादश्ववाहनजन्यखेदो वा यस्य तादृशः, अपश्रमो खेदरहित इत्यर्थः भवति, तावद, श्रमापनोदसमकालमेवेत्यर्थः। अशोकतरोः तदाख्यवृक्षविशेषस्य, तले अधोभागे रहसि-ऐकान्ते, विजने इत्यर्थः / प्रतिमया प्रतिमास्थितं कायोत्सर्गमुद्रया ध्यानैकताने स्थितम् अवतिष्ठमानम् अमुं पूर्वोक्तं मुनिम् स्वयंप्रभमुनिम्, अपश्यत् // 6 // તે ઉલ્લાનમાં જેટલામાં રાજા સુગંધિત ઠંડા પવનથી શ્રમ રહિત થાય તેટલામાં એકાન્તમાં અશોક વૃક્ષ તલે પ્રતિમા ધ્યાને રહેલા તે મુનિને જોયા. દા Page #201 -------------------------------------------------------------------------- ________________ श्रीमतिनावमहाकाये आप मुनिदर्शनानन्तरम् सदाचोदवानृपकर्तव्यमाहदुरसिसन्ततिरेतदवेक्षणा-दपगता प्रणतेः शुभसन्ततिः / प्रभवतीति विमृश्य हृदा नृपः, प्रणमति स्म मुनि मतिमन्नुतम् // 7 // नृपः स्तिमितसागरः एतदवेक्षणात् एतस्य स्वयंप्रभमुनेः अवेक्षणात् दर्शनात् , दुरितसन्ततिः दुरितानां दुष्कृतानां सन्ततिः समूहः पापपरम्परा / "अहो दुरितदुष्कृतमि"त्यमरः / अपगता विनष्टा भवतीतिशेषः / प्रणतेः प्रणामकरणाच. शभसन्ततिः कल्याणपरम्परा. प्रभवति. समत्पद्यते इतोत्यम् , हृदा मनसा, विमृश्य चिन्तयित्वा मतिमन्नुतं मतिमता श्रद्धादिसद्भावात्पवित्रबुद्धिना नुतम् स्तुतम् , मुनिम् स्वयंप्रभाख्यं तपस्विवर्यम् , प्रणमति स्म / एतेन मुनेः प्रभावातिशयः नृपस्य च श्रद्धातिशयः सूचितः // 7 // આ મુનિના દર્શનથી પા૫ સમૂહ દૂર થાય છે. ને પ્રણામ કરવાથી શુભ પરંપરા થાય છે. એમ * મનમાં વિચારી તે રાજા બુદ્ધિમાનોથી વંદન કરાયેલા એવા મુનિ પતિને નમે. છા अथ तदा मुनेः यत् कर्तव्यं तदाहमुनिपतिः प्रतिमा परिपूर्ण्य सः, क्षितिभुजेऽप्रतिमां दददाशिषम् / उपदिदेश कृपामयमार्हतं, सुकृतमुग्रकषायनिवर्त्तकम् // 8 // स प्रस्तुतः, मुनिपतिः स्वयंप्रभाख्यमुनीशः, प्रतिमा कायोत्सर्गमुद्रा परिपूर्य समाप्य, क्षितिमुजे राजे स्तिमितसागराय, अप्रतिमाम् अतुल्याम् आशिषम् धर्मलाभादिशुभाशंसनम्, ददत् कृपामयम् दयाप्रधानम् अत एव उपकषायनिवत्तकम्, उग्र उत्कटः यः कषायः क्रोधाद्यान्तरारिसमूहः तस्य निवत्तकम् आहतम् अहंदुक्तम्-"सुकृतं धर्म 'धर्मः पुण्यवृषः श्रेयः सुकृते' इति हैमः / उपदिदेश / सर्वकल्याणकरमहंदुक्तमुक्तवानित्यर्थः / अहंदुक्ताचरणेन कषायनिवृत्तावात्मगमादितिभावः // 8 // તે મુનીશ્વરે પ્રતિમા ધ્યાન પૂર્ણ કરી તે રાજાને અનુપમ એવી આશીષ આપતા દયામલ પુણ્ય કારક તથા ઉગ્ર કષાયોના નાશકારક એવો જૈનધર્મનો ઉપદેશ આપવા માંડ્યો. 8 __ आहतोत्तोपदेशप्रकारमेवाहपरिहरन्ति कषायपरिग्रहः, किमिति नैव जनाः सुखलिप्सवः / / न खलु कहिंचनापि निषेवितः, शुभमयं खलवत्प्रथयिष्यति // 6 // सुखलिप्सवः सुखं कल्याणं लिप्सन्ते इति ते सुखलिप्सवः जनाः कषायपरिप्रहम् कषायस्थ परिग्रहं स्वीकारं यद्वा कषाय एव परिगृह्यते इति परिग्रहः, परिवारं वा “परिवारः परिग्रहः" इति हैमः / परिगृह्यते कर्मानेनेति परिग्रहः तम् कषायेऽभिनिवेशः,कषायरूपं व्यसनम् , वा, किमिति केन कारणेन, नैव, परिहरन्ति त्यजन्ति / कषायस्वीकारः सुखलिप्सा चेति / द्वयं विरुद्धम् , कषायसत्ते मुखप्राप्त्यसम्भवात् एवञ्च तत्परिहार आवश्यकः, तदेवाह-अयं कषायपरिप्रहः, निषेवितः, अपरिहतः, Page #202 -------------------------------------------------------------------------- ________________ -बा. विषवदर्शनसूराबररचितवृत्तिसहिते अष्टमः सर्गः 191 खलवर्जनवत्, कहिचन कदापि शुभम् कल्याणं न, प्रथयिष्यति विस्तारयिष्यति / सल्विस निश्चये / यथा / हि दुर्जनः निषेवितः अनिष्टायैव भवति, दुर्जनतायास्तथैवात्मलामीत्, एवं कायपरिग्रहोऽपि न सुखाय, अन्ततो बन्धप्रयोजकतया दुरुदत्वादिति तत्परिहार आवश्यक इति भावः // 1 // સુખની ઈચ્છા રાખનારા લો કે કષાય પરિગ્રહને પરિતાગ કેમ કરતા નથી? સેવન કરાયેલ આ કષાય પરિગ્રહ દુર્જનની જેમ કદીપણ શુભ આપશે નહિ. લા , त्यजति निम्बतरुर्यदि तिक्तता, ससितदुग्धघटै शमुक्षितः / यदि सुधासमतां च विषं भजेद्विविधमन्त्रपवित्रितमप्यदः // 10 // मधुरयाऽपि गिरा परिवर्णितः, कनकरत्न विहायितमानितः / / यदि खलः कलयेदपि साधुतां, तदपि पुण्यमहो ! न कषायतः // 11 // युग्मम् / कषायसत्त्वे चित्तनैमल्यस्य सर्वथाऽसम्भव इत्याह-युग्मेन निम्बतरुः सितदुग्धघटः पिचुमन्दः ससितया शकरया सह वर्तते इति ससितम् “शर्करा तु सितोपला सिता च" इति हैमः / तच्च तत् दुग्धश्च तस्य घटैः सितोपलामिश्रितदुग्धपूर्णघटैः कृत्वा भृशम् , उक्षितः सिक्तः, यदि, तिक्तता कटुतां त्यजति त्यजेत् , सम्भावनाया यदियो वर्तमाना / अदः प्रसिद्धं निकृष्टश्च विविधमन्त्रपवित्रितमपि विषम् , विविधैः, मन्त्रैः पवित्रितमभिमन्त्रितम् अपि, यदि, 'सुधासमतां सुधायाः समता तुल्यताम् भजेत्, मधुरया श्रुतिमनोहरया अपि गिरा वाण्या परिवर्णितः स्तुतः, कनकस्य सुवर्णस्य रत्नस्य च विहायितेन दानेन मानितः अनुकूलितः “दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने / विहायितं वितरणमि", ति-हैमः। खलः यदि साधुतां सज्जनता कलयेत् स्वीकुर्याद पि, अपिना स्वभावपरिवर्तनस्य सर्वथाऽसम्भवः सूचितः / तदपि, सवथाऽसम्भवस्य कश्चित्सम्भाबनायामपि, कषायतः, पुण्यम् न, अहो इत्याश्चर्ये / आश्चर्य कषायस्य स्वभावो यदसम्भवस्यान्यस्य कथञ्चित्सम्भावनायामपि अपुण्यजनकत्वरूपस्य तस्वभावस्य कदापि केनापि च न सम्भवति परिवत्तनमित्यर्थः / / 10-11 // युग्मम् / જે સાકર સહિત દૂધના ઘડાઓથી સીંચાયેલ લિમડાના વૃક્ષ કડવાશ છાડે, તેમજ અનેક પ્રકારના મંત્રોથી પવિત્ર કરાયેલો પણ પ્રસિદ્ધ વિષ અમૃત તુલ્ય થાય. તેમ વળી ને મધુર વાણીથી પણ પ્રશંસત ને સોનાને રત્નો આપીને મનાવેલ દુર્જન સાધુતાને વરે તો પણ આશ્ચર્ય છે કે કષાયથી પુણ્ય થાય नलि. ||10-11 // अमरदत्तनृपादिवदेतके, विरचिता वचसाऽपि कषायकाः / इह भवेऽपि परत्र च शर्मणे, नहि भवेयुरधर्मनिबन्धनम् / / 12 / / . अधर्मस्य निबन्धनम् कारणम्, "वेदाः प्रमाणमितिवद्विधेयतावच्छेदकस्या धर्मकारणत्वस्य, एकत्वादेकवचनम् / " एतके एते कषायकाः कषायाः वचसाऽपि, विरचिताः निषेविताः अमरदत्त.. Page #203 -------------------------------------------------------------------------- ________________ 192] नृपादिवत् इह भने अत्र डोके परत्र परलोके / शर्मणे सुखाय नहि भवेयुः / अपिना मनसा पारधास्तु काया नैवात्र परत्र शर्मदाः, किन्तु दारण विपाकतयांऽतिदुःखप्रदा एवेति सूचितम् / / 12 / / અમરદત્ત રાજા વિગેરેની જેમ વાણીથી પણ સેવાયેલે કષાય આ ભવમાં કે પરભવમાં કલ્યાણ માટે થઈ શકે નહિ પાપનું કારણ જ થશે. 12 इति निशम्य शुभानगरीश्वरः, प्रणिजगाद गुरूनमिवन्ध सः / अमरदत्तनृपादय एव के, त इह ये भगवद्भिदाहृताः // 13 // शुभा तदाख्या या नगरी तदीश्वरः स स्तिमितसागरः, इति पूर्वोक्तं निशम्य, गुरुन् स्वयः म्प्रभसूरीन , आदरार्थे बहुवचनम् / अभिवन्द्य, एतेन राज्ञो विनय उक्तः / प्रणिजगाद उवाच, किमित्याकाक्षायामाह-इह अत्र देशनावसरे, भगवद्भिः पूज्य:-"पूज्ये तत्र भवानत्रभवाँश्च भगवानपि" इति हैमः / ये अमरदत्तनृपादयः, उदाहृताः अमरदत्तनृपादिवदितिशब्देन उदाहरणतया निर्दिष्टाः, ते के ? तेषां चरितं कथयन्त्विति प्रश्नाशयः // 13 // આમ સાંભળી શુભા નગરીના રાજા સ્તિમિતસાગરે ગુરુને પ્રણામ કરીને પૂછયું કે આપ અહીં દષ્ટાન્ત આપે છે તે અમરદત્ત વગેરે રાજા કેણ હતા. 13 गुरुरुवाच नरेन्द्र ! निशम्यतां, समवधाय मनागपि दक्षिणे / भरत एव पुरं सुररोचितं, तिलकसंज्ञकमस्ति समृद्धिमत् // 14 // अथ कथां प्रस्तौति-गुरुः श्रीस्वयंप्रभसूरिः उवाच-किमित्याह-नरेन्द्र ! समवधाय सावधानो भूत्वा, नाप्रमादिना वस्तुतस्त्वं महीतुं शक्यत इति भावः। निशम्यताम् श्रूयताम् / किमित्याकाक्षायां का प्रस्तौति दक्षिणे भरते एव दक्षिणाईभरते सुरैः रोचितम्-सुरशब्देन रोचितम् तिलकसंझकं सुरतिलकाख्यमित्यर्थः, समृद्धिमत् धनधान्यादिव्याप्तम्-पुरम् अस्ति // 14 // ત્યારે ગુરુએ કીધું કે હે રાજા સહેજ સાવધાન થઈને સાંભળે દક્ષિણ ભારતમાં દેવોથી શોભાયમાન ને સમૃદ્ધિશાલી એ તિલકપુર નામે નગર હતો. 14 अजनि तत्र नृपो मकरध्वजः, प्रवररूपकलामकरध्वजः / यमवलोक्य परं घुसदङ्गनाः, भदधुरेव वरं न निजं वरम् // 15 // __ तत्र सुरतिलकपुरे, प्रवरेण रूपेण सौन्दर्येण कलया युवतिजनमनःसमाकर्षणादिरूपेण गुणेन च यद्वा प्रवरया रूपकलया सौन्दर्यरूपेण गुणेन मकरध्वजः कामः तदुपमः स इव, रूपवान् कलावाश्रेत्यर्थः / मकरध्वजः तमामा नपः अजनि / यम् नृपमवलोक्य, धुसदाम् दिषिसीदन्तीति तेषाम् देवानाम अजनाः खियः परमुत्कृष्टम् , निजानुरूपमित्यर्थः, वरम् पतिम्, श्रदधुः विश्वसन्ति स्म, अयमेव मः पतिरित्येवं सादरं मन्वन्ते स्मेत्यर्थः / निजं वरं पति, देवमित्यर्थः, नैव / देवादप्यधिकगुणशालिवादिति भावः / रूपादिमिर्देवाङ्गनाया अपि स कमनीय इति सारार्थः // 15 // Page #204 -------------------------------------------------------------------------- ________________ पा. विषयवचनसुरीवररचितवृत्तिसहिते अष्टमः सर्गः / [ 193 ત્યાં શ્રેષ્ઠ એવા સૌન્દર્યનાં અંશોથી કામદેવ જેવો મકરધ્વજ નામે રાજા થયા. જેને જોઈને દેવોની સ્ત્રીઓ પોતાના વર–પતિને જોઈને વર શ્રેષ્ઠ કે પતિ માનતી ન હતી 15 सुवदना महिषी मदनाभिधा, तदवनीदयितस्य बभूव सा / स्वदयितापुरतः प्रशशंस यत्सुभमतां विनयानुगतां स्मरः // 16 // तदवनीदयितस्य नृपस्य मदनाभिधा नामैकदेशग्रहणे नामग्रहणमितिन्यायेन मदनसेनाल्येत्यर्थः तश्चरित्रान्तरे मदनसेनेति नामदर्शनात् मदननाम्नी सा लोकप्रसिद्धा सुवदना सुमुखी महिषी पट्टराझी बभूव, स्मरः कामःस्वदयितापुरतः स्वदयितायाः स्वप्रियायाः रत्याः पुरतोऽग्रे विनयानुगताम् अनुसृताम् विनयसहकारप्रकर्षवतीम् इत्यर्थः / यत्सुभगताम् यस्याः सुभगताम् सौन्दर्यम् प्रशंशस वर्णयामास / रतेरप्यधिकसुन्दरी सेत्यर्थः / अत्र कामस्य तया वर्णनाऽसम्बन्धेऽप्युक्तरसम्बन्धे सम्बन्धरूपाऽतिशयोक्ति, ततश्च रतेरप्यधिकसुन्दरीति व्यतिरेको ध्वन्यते // 16 // તે રાજાની મદના નામે પ્રસિદ્ધ એવી સુન્દર મુખવાલી રાણી હતી. કામદેવ જેની વિનયથી ઓતપ્રોત સુન્દરતાની પોતાની પત્નીની આગળ પ્રશંસા કરતા હતા. ll16 ___ अथ राज्या गर्भधारणमाहकमलराजिविराजिसरोवरं, शयितबुद्धतमा रजनीभरे / समवलोक्य निवेद्य महीभुजे, तदनु गर्भमधत्त नृपप्रिया // 17 // नृपप्रिया मदना, कमलराजिविराजिसरोवर, कमलानां राजयः श्रेणयः ताभिः विराजते इति तत्तादृशम्, कमलपक्तयुपशोभितम् , सरोवरम् तडागम् , कमलाकरमित्यर्थः, स्वप्ने इति अर्थादवगम्यते, शयितबुद्धितमा पूर्व शयिता पश्चाद् बुद्धा जागृता रजनीभरे-रजन्याः रात्रे भरेऽतिवेलायां निशीथे, चतुर्थयामे राज्यः समवलोक्य दृष्ट्वा महीमुजे राजे निवेद्य कथयित्वा, स्वप्नदृष्टंसरोवरमित्यनुषज्यते, तदनु तत्पश्चात् एतेन भ्रीयमाणगर्भस्य स्वप्नानुकूलतोक्ता / गर्भमधत्त // 17 // તે રાણી રાત્રે સ્વપ્નમાં કમળ સમૂહથી શોભિત તલાવ ઈ પહેલા સૂતેલી પણ જાગી ગયેલી છતી રાજાને તે જણાવીને ગર્ભનું ધારણ કર્યું. શ૧છા अथ तस्यास्तनयोत्पत्तिमाहअजनयत्तनयं नयशालिनं, कमलकेसरनामतया श्रुतम् / प्रणयिनी नृपतेरखिलार्थिना-मशमयच्च धनैश्चिरदुःस्थताम् // 18 // नृपतेः प्रणयिनी प्रिया मदना, कमलकेसरनामतया श्रुतम् , कमलकेसर इति नाम्ना प्रसिद्धम्, नयशालिनम् , नीतिज्ञम् तनयमजनयदनि 'स्वार्थे णिच् / तनयोत्पत्तिजन्यहर्षकृत्यमाह-धनैः, अखिलार्थिनाम्, सर्वयाचकानाम् , चिरदुःस्थताम्-चिरादागतम् दौगत्यम् , अत्र चिरपदमहिम्ना दुःस्थतायाम् पूर्वमन्येन शमनाशक्यत्वं सूचितम् , तेन च तादृशदुःस्थताशमनेन तस्या असाधारणवदान्यत्वं Page #205 -------------------------------------------------------------------------- ________________ तिनाथमहाकाव्ये ध्वन्यते, अशमयत् व्यलोपयत् , चेनजननशमनयोः यौगपद्यम् उच्यते / अत्रासाधारणदानसम्पत्तिवर्णनादुदात्तालङ्कारः / तल्लमणं यथा-"लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते” इति / / 18 / / રાજાની તે પત્ની નીતિથી શોભનારા ક મલકેશર નામે પ્રસિદ્ધ એવા પુત્રને જન્મ આપ્યો. તથા બધા યાચકોની લાંબા કાળની દરિદ્રતાને ધન આપી દૂર કરી. 18 अथ तनयोत्पत्यनन्तरम्विदितविद्यमवद्यपराङ्मुखं, दितधनुर्धरमानपरिश्रमम् / क्षितिपतिर्युवराजपदेऽथ तं, सचिववासनयाऽभ्यषिचत्समम् // 19 // क्षितिपतिः मकरध्वजो नृपः विदितविद्यम्, अधीतशास्त्रम् , अवद्यपराङ्मुख, अवद्यात्पापा. त्पराङ्मुखं निवृत्तम् , धर्माचरणपरायणमित्यर्थः दितधनुर्धरमानं परिश्रम, दितः खण्डितः-धनुधरस्य मानोऽभिमानो येन स तादृशः परिश्रमः धनुर्विद्याभ्यासो यस्य स तं तादृशम् धनुर्धराग्रगण्यम् तम् कमलकेसरनामकुमारम् सचिववासनया, सचिवस्य वासना संस्कारः तया समम् सचिवबुद्धयेत्यर्थः / युवराजस्य सचिववत्कार्यसहकारित्वादितिभावः। युवराजपदे अभ्यषिचत् युवराज निर्मितवानित्यर्थः // 19 // પછી મટીની રછા સાથે રાજા વિદ્યાના જાણકાર પાપથી વિમુખ ધનુર્ધારીઓના અભિમાનને શ્રમનું ખંડન કરનાર એવા તેને યુવર જ પદ ઉપર અભિષેક કર્યો. ૧લ્લા जितकलापिकलापकलापकं, नृपतिकेशकलापमथाऽन्यदा / व्यरचयद्विवरीतुमुपक्रम, स्वरुचि यावदसौ नृपवल्लभा // 20 // अथानन्तरं अन्यदा कदाचित् असौ नृपवल्लभा नृपप्रिया स्वरुचि निजेच्छयैवेत्यर्थः,नतु प्रेरणया, एतेन पतिसेवाऽनुरागः सूच्यते / जितोऽधः कृतः कलापिनां मयूराणां कलापस्य समूहस्य कलापःकलापानां बर्हाणां कलाप एव कलापकं समूहो येन स तादृशः तम् पुष्पादिगुम्फितत्वात् मयूरपिच्छादप्यधिकसुन्दरमित्यर्थः, नृपतिकेशकलापम्-नृपस्य केशपाशम् विवरीतुम् प्रसाधयितुम् , यावत् उपक्रममारम्भम् व्यरचयदकरोत् // 20 // पलितमभ्रतिरोहितचन्द्रमः, प्रकटितैककरभ्रमकारणम् / नृपतिमूर्द्धनि वीक्ष्य निरैक्षयत्, स्मितमुखी मुकुरेण महिष्यपि // 21 // पतिमूर्धनि तम् वीक्ष्य स्मितमुखी महिषी मुकुरेण निरक्षयदपि अभ्रेग मेघेन तिरोहितोऽन्तरितो यश्चन्द्रमाः तस्य प्रकटितः दृश्यमानः य एकः करः किरणस्तस्य भ्रमकारणम् भ्रमकरम् चन्द्रककरवद्धवलम् , पलितस्य विरलत्वोदककरोपमापलितम् वाधक्यश्वेतकेशम् वीक्ष्य स्मितमुखी भवान् वृद्धो जात इति परिहासकरणाय हसितमुखी, महिषी मुकुरेण दपणेन-“दपणे मुकुरादर्शावि" त्यमरः। निरैक्षयददर्शयदपि / अपिः स्ववीक्षणसमुच्चये // 21 // પછી એક દિવસ રાણી પોતાની રુચિએ મયુરપીછાને પણ જીતનાર એવા રાજાના કેશકલાપને Page #206 -------------------------------------------------------------------------- ________________ -प्राचार्यविजयदशनसूराश्वरर चितवृत्तिसाहत अष्टमः सगः [ 195 જેટલામાં છૂટા પાડવાનો ઉપક્રમ કરવા લાગી. તેટલામાં રાજાનાં માથામાં વાદલામાં મુકાયેલા ચંદ્રમાના એક કિરણને ભ્રમ કરાવે એ પલિત પાકેલે ઘેલો થયેલ હસતી હસતી રાજને અરીસામાં દેખાડ્યો. ર૦-૨૧ तदवलोक्य महीमघवा हृदि, व्यषददन्यपराजितसैन्यवत् / दयितया हितया स तया ततो, निजगदे जगदेकपतिः पतिः // 22 // तत् पलितकेशमवलोक्य महीमघवा मह्यां मघवा इन्द्र इव महीपतिः हृदि अन्येन शत्रुणा पराजितं यत्सैन्यम् / यद्वा अन्येन पराजितं सैन्यं यस्य स तद्वत् , व्यषदद् विषादमगात् / नहि वार्धक्यम कस्यचिदपीष्टमितिभावः / ततः नृपतिविषादमनुमाय, हितया हितकारिण्या तया दयितया प्रियया मदनया, जगतः एकः पतिः राजा, चक्रवर्तीत्यर्थः / पतिर्भर्त्ता स नृपः निजगदे ऊचे // 22 // राज्ञीकृतं राज्ञः सान्त्वनमाहजरितया प्रिय ! किं परितप्यते, पटहघोषणया प्रतिषेत्स्यते / सकल एव जनः स तु दण्डथते, दशमिनं प्रवदिष्यति यो नृपम् // 23 // प्रिय ! जरितया, जरा वृद्धावस्थाऽस्त्यस्येति जरी, तस्य भावो जरिता तया पलितसूचितवृद्धावस्थया, किं किमर्थ परितप्यते विषीदसि, सकल एव जनः दण्ड्यते, दण्डितो भी अकालेऽपि यमातिथिर्भविष्यति, यः नृपं दशमिनम् -दशमोऽवस्थाविशेषोऽस्यास्तीतिदशमी तं नवत्यधिकवयसम् वृद्धमित्यर्थः, प्रवदिष्यति नृपो वृद्ध इत्येवम् प्रवादं दास्यति, इत्येवम् पटहघोषणया, प्रतिषेत्स्यते प्रतिषेधाज्ञा दास्यते, सकलो जन इत्यनुषज्यते / प्रतिषेधाज्ञया हि न कोऽपि त्वां वृद्धं कथयितेति तदर्थ खेदो न कार्यः / लोको हि युवानमेव मत्वा भवत आदरं करिष्यति, न त्वयं वृद्धभावान किश्चित्कर्तुं शक्त इत्येवम् तिरस्करिष्यति, भवदाक्षायाः पूर्ववत्पालनादिति खेदो न कर्चव्य इति / / 23 / / રાજ તે જોઈ શત્રુથી પરાજય પામેલ સૈન્યની માફક મનમાં ઘણોજ વિષાદ પામ્યો ત્યારે સંસારમાં એક છત્ર જેવા પતિને હિત ઈરછનારી તે રાણીએ કીધું કે હે પ્રિય ! આ વૃદ્ધપણાથી શુ કામ સંતાપ પામો છે ? પટહ છેષણ કરીને એવો નિષેધ કરીશું કે જે રાજાને ઘરડે કહેશે તે બધા દંડ પાત્ર यशे. // 22-23 // नरपतिः स्मितपूर्वमथावदत् , प्रियतमे ! न च पद्धतया पे / अनवलोक्य पुनः पलितं मम, व्रतमुपादिषताखिलपूर्वजाः // 24 // अब आभप्रायान्तरइतः खेद इत्याह-अय राशीकृतसान्त्वनवचनानन्तरम् नरपतिः स्मितपूर्वम् स्मितमीषद्धास्यं पूर्व यस्मिन् कमणि दवाखात्तवा, एतेन राज्यभिप्रायेऽस्वरसः सूचितः अवदत् / किमित्याह-प्रियतमे ! वृद्धतया, अहं वृद्धो जात इत्येवं वृद्धभावेन न च नैव अपे लब्जे तर्हि को हेतुरित्यत आह मम अलिकपूर्वजाः पितृपितामहादयः पलितम् अनवलोक्य पुनः इत्येवकारार्थे अनबलोक्यैवेत्यर्थः / व्रतम् उपादिषत गृहीतवन्तः, अहं तु पलितोऽपि न तयेति स्वस्त्र विषयसुखे दुरुद अशावते पाभिनिवेशित्वमालोच्य खेद इत्यर्थः // 24 // Page #207 -------------------------------------------------------------------------- ________________ श्री शान्तिनाथमहाकाव्ये પછી રાજા હસીને બોલ્યો કે હે પ્રિયતમે વૃદ્ધાવસ્થા ને કારણે હું લજા પામતા નથી. પણ મારા બધા પૂર્વ ધૌલાવાલ જોયા પહેલા વ્રતનું પ્રહણ કર્યું હતું પરકા - पूर्वोक्तिलक्षितभावमेव स्पष्टप्रतिपत्तये वर्णतिअहमहो ! विषयरुपलालितः, पलितवानपि नैव समाददे / इति विषादनिबन्धनमाशु ते, निगदितं मयका प्रियवादिनि // 25 // प्रियवादिनि ! विषयैः स्रक्चन्दनवनितादिभिर्भाग्यैः, उपलालितः, आवर्जितः, पलितवानपि श्वेतकेशोऽपि, अपिना पूर्वजानामपलितत्वसमुच्चयः / अहं स्वावमानने एकवचनम् / नैव, समाददे, व्रतमिति शेषः / इत्याश्चर्य, इति एतत् विषादनिबन्धनम् विषादकारणम्, न तु पलितत्वमात्रम् मयका मया ते तव आशु शीघ्रं निगदितम् कथितम्, यथा त्वम् मम विषादे अन्यथाभिप्रायं परित्यजेरिति भावः // 25 // અહે હું વિષયોથી છેતરાયેલો છતા ઘોલાવાલ વાલે થઈ ગયે, છતાં પણ જે વ્રતનું ગ્રહણ કર્યું નહિ. માટે હે પ્રિયવાહિની તમારી વચન મને શિઘ વિષાદનું કારણ થયું છે. રા हृदि निधाय तदुक्तमियं ततः, प्रियमुवाच रसाधिपतेः प्रिया / किमधुनाऽपि न तन्क्रियते तरां, फलितमेव जनैरुपवर्ण्यते // 26 // रसाधिपतेः रसायाः भूमेरधिपतेः राज्ञः, "भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा" इत्यमरः / इयम् सद्यः प्रस्तुता प्रिया राज्ञी, तदुक्तम् नृपोक्तम् , हृदि निधाय मनसाऽवधार्येत्यर्थः / ततः तदनन्तरम, प्रियम् नृपम् उवाच / किमित्याह-तत्तर्हि, व्रतग्रहणमिति वा / अधुनाऽपि पलितभावे जातेऽपि किं न क्रियते तराम् , कस्मान्न क्रियते, न कोऽपि तत्र प्रतिबन्धक इत्याशयः / अहं तु तवाज्ञावशवर्तिनि तवेच्छैव ममेच्छेति नाहं तत्र प्रतिबन्धिकेत्यन्तभूताशयः तथैव समर्थयति-जनैः कार्यकरणे. च्छुभिः, फलितम् एव न तु सङ्कल्पितम , उपवण्यते उच्यते / यो हि कर्ता सन् प्राग वदति किन्तु कृत्वैव वदति, पूर्वमुक्तावकरणेऽपवादसम्भवात् , तस्मात् शुभस्य शीघ्राऽऽचरणमेव वरमिति भावः / अत्र जनकृतफलितकथनोपन्यासेन सामान्येन व्रतग्रहणोत्साहसमर्थनादर्थान्तरन्यासोऽलङ्कारः // 26 // પછી રાજાની પત્નીએ તેનું વચન મનમાં ધારી રાજાને કીધું કે તે પછી હમણાં કેમ કરતા નથી, જે ક્રિયા સફળ હેય લગો તેની પ્રશંસા કરે છે. શારદા . अथ राज्ञः कृत्यमाहतदनु तद्वचनं हितमीहितं, समवधार्य सुतं विनिवेश्य तम् / निजकराज्यपदे नृपतिर्वने, प्रमदया सह तापसतां ललौ // 27 // तदर्नु तत्पश्चात् , राझीकृतसमर्थनानन्तरम, तद्वचनं तस्याः राज्याः वचनम् हितम, हितकारि, ईहितमभिलषितवेति समवधार्य मनसा निश्चित्य, तं पूर्ववर्णितम् सुतं पुत्रं कमलकेशरम् , Page #208 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचित्तवृत्तिसहिते अष्टमः सर्गः . [ 197 निजकराज्यपदे विनिवेश्य स्थापयित्वा, नृपतिः मकरध्वजः प्रमदया खिया सह वने - तापसतां तपस्विव्रतम् ललौ, वानप्रस्थव्रतं गृहीतवानित्यर्थः / स्त्रिया सह तत्रैवाधिकारात् , अन्यत्र स्त्रीसाहित्यस्यासम्भवादितिभावः // 27 // ત્યાર પછી રાણીની વાત હિતને કરવા જેવી છે. એમ મનમાં ધારી રાજ પિતાના સ્થાને પોતાના પુત્રને મુકી તે પત્નીની સાથે જ વનમાં જઈ તપસ્વીપણાને સ્વીકાર કર્યો. પરણા यमपि गर्भमुवाह निकेतने, स्थितिमती मकरध्वजवल्लभा / स ववृधे जलसिक्तवसुन्धरा-निहितबीजगताङ्करवत्क्रमात् // 28 // मकरध्वजवल्लभा मदना निकेतने पूर्वकालीयगृहस्थाश्रमे, नतु वानप्रस्थे तत्र ब्रह्मचर्येणैव स्थितेः, अन्यथा व्रतभङ्गात् / स्थितिमती स्थिता सती यं गर्भम् उवाह धृतवत्यासीत , सोऽपि गूढगर्भः, जलेन सिक्तम् वसुन्धरायाम् क्षेत्रे निहितादुप्ताद्वीजाद् गतं जातमङ्कुरमिव ववृधे पुपोष // 28 // મકરધ્વજની પત્ની ઘરમાં રહેતી વખતે જે ગર્ભ ધારણ કર્યું હતું તે પાણીથી સિંચાયેલા ભૂમિમાં રહેલા બીજના અંકુરાની જેમ ક્રમશઃ વધવા લાગે. 28 नृपमुनिः समवेक्ष्य विशेषविद्रहसि तां समपृच्छदुवाच सा / प्रथम एष मया व्रतविघ्नभी-कलितया कथितो न भवत्पुरः // 29 // विशेषं गर्भादिलक्षणविशेष वेत्तीति स तादृशः विशेषज्ञः विशेषविद् नृपमुनिः राजर्षिः मकरध्वजः समवेक्ष्य उदरवृद्धिलक्षणविशेषेणोपळक्ष्य गर्भमिति शेषः / रहसि एकान्ते, ता स्वप्रियां तपस्विनीम् , समपृच्छत् गभविषयजिज्ञासां कृतवान्, एतत्सत्यं वा कुत एतदितिवेति भावः / सा मदना उवाच किमित्याह-व्रत विघ्नभीकलितया व्रते व्रतग्रहणे यः विघ्नः तस्माद् या भीः स्वधृतगर्भप्रकाशने तन्मोचनावधि: कालविलम्बः स्थात्, स च विघ्नान्तरस्याऽपि सम्भवान्न युक्तः, स्वस्य तत्रोत्साहाधिक्याञ्चति भावः / तया कलितया प्रस्तया मया भवत्पुरः भवदने प्रथमं प्रागेव एष धृतगर्भः न कथितः / एवञ्च एतत्सत्यमेव, अत्र च अन्यथा शङ्का च त्वया न कत्तव्येति भावः // 29 / / , ' વિશેષા એ તે રાજ મુનિ ગર્ભ ઈ એકાંતમાં તેને પૂછયું તેણી એ કીધું કે પહેલા વ્રત ગ્રહણમાં વિદ્ધના ભયના લીધે મેં તમારી આગળ વાત કરી નહિ. 29 अथ तस्याः पुत्रोत्पत्तिमाहकुलपतेः पुरतोश्कथि तेन तत्स च रहोऽधृत तां विततान्वयाम् / सकललक्षणसारसमन्वितं, सुतमस्त ततः समये सती // 30 // तेन नृपमुनिना तत् मदनायाः गर्भव्यतिकरम, कुलपतेः, मुनिकुलनेतुः .. पुरतः अग्रे अकथि कर्थितम् , गीपनस्य अयुक्तत्वादिति भाषः / स कुलपतिश्च तां विततान्वयाम् विनतः विस्तुतः प्रसिद्धो वा अन्वयः कुलं यस्याः सा ताम् सत्कुलप्रसूता मदनाम् रहः, गुप्तस्थाने अधृत-रक्षितवान् , वानप्रस्थानां Page #209 -------------------------------------------------------------------------- ________________ 198 ] श्रीशान्तिनाथमहाकाव्ये तादृश व्यतिकरस्यापवादजनकत्वात् तस्याः सुरक्षाद्यर्थ चेति भावः / ततस्तदनन्तरम् स समये गर्भपूर्तिकाले सती पतिव्रता मदना सकललक्षणसारसमन्वितं सकलानां लक्षणानां सामुद्रिकोक्तानां सारे श्रेष्ठांशेन समन्वितम् सुतं पुत्रमसूत सुषुवे // 30 // ત્યારે તેણે કુલપતિની આગળ તે વૃત્તાન્ત કીધે, અને તે કુલપતિ કલીન એવી તે મકરધ્વજની પત્નીને ગુપ્ત રીતે રાખી પછી તે સતી સ્ત્રીએ સર્વ લક્ષણોથી યુક્ત એવા પુત્રને જન્મ આપ્યો. આ૩મા ____ अथ मनायाः रोगोत्पत्तिमाहविदधतीषु यथाऽवगमं तपोधनकनीषु चिकित्सितमञ्जसा / उचितमेषजहीनतया वने, विषमसूचिरुजाऽजनि साऽदिता // 31 // यथेति-अवगमं ज्ञानमनतिक्रम्य यथाऽवगमम् स्वज्ञानानुसारेण तपोधनकनीषु, तप एव धनं यस्य स तादृशस्तस्य कन्यासु तापसीषु अञ्जसा सौकर्येण चिकित्सितम् रोगपताकारोपायम् विदधतोषु कुर्वतीध्वपि सत्सु वने, वैद्यादिसाधनस्य नगर एव सम्भवादिति भावः / उचितेन योग्येन रोगप्रतोकारसमर्थेन भेषजेन हीनतया रहिततया सा मदना विषमसूचिरुजा विषमया असाध्यया सूचिरुजा विषूचिकारोगेण अर्दिता पीडिता अजनि जाता // 31 / / તપસ્વીઓની કન્યાઓ તત્પરતાથી જ્ઞાન પ્રમાણે ચિકિત્સા કરવા છતા યોગ્ય ઔષધના અભણ મકરધ્વજની પત્ની વિષુચિકા રેગથી પીડિત થઈ ગઈ. 35 विधुरतां धृतवत्सु जटाधरेष्वपि तदीयरुजाऽनुपशान्तितः / दयितया सह देवधरस्तदा, वणिगुपैदपि निजेरसेनया // 32 // तदीयाया मदनासम्बन्धिन्याः रुजायाः रोगस्य अनुपशान्तितः अशमनाद्धेतोः जटाधरेष्वपितदाख्यकुलपतिष्वपि आदरार्थे बहुवचनम् / वानप्रस्थानां केशकर्तनाभावात् / जटाधारित्वम् / अपिना तेषां ममत्वाद्यभावेऽपि सस्नेहदयालुत्वात् वैधुर्यमिति विरोधपरिहार सूचितः / विधुरताम्-मातरि मृतायामयं बालः कथं प्रतिपाल्यं इति, विमनस्कताम, मनःपीडामित्यर्थः। धृतवत्सु, तदा तस्मिन् समये निजरसेनया निर्जरसेनेत्याख्यया. दयितया प्रियया सह देवधरः तदाख्यः वणिग उपैत समागच्छदपि / अपिर्विधुरत्वागमनयोः समकालत्वाय / एतेन जातकस्य दैवानुकुल्यमुक्तम्,अप्रे तेनैव तज्ञालनवर्णनात्॥३२॥ તેને રોગ શાંત નહિ થવાથી જટાધારી મુનિએ ખેદ અનુભવે છતે દેવધર નામે વણિક નિર સેના નામની પોતાની પત્ની સાથે ત્યાં આવ્યો. ૩રા पुरवरं स च हर्षपुरं गतो, वलित उजयिनीनगरीवणिक् / गुरुनटाघरभक्तिपरायणा, शुभमनाः प्रविवेश तपोवनम् // 33 // उलयिन्याः तदाख्यायाः नगर्याः वणिक् स देवधरः, पुरवर नगरश्रेष्ठम् हर्षपुरं तदास्यं नमरं गतः, वाणिज्यामिति शेषः, वलितः ततः परावृत्तश्च-गुरुजटाधरभक्तिपरायणः गुरौ जटाधरे तदास्ये Page #210 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः . ..... / 199 कुलपतौ या भक्तिः तत्र परायणः प्रवणचेताः अत एव शुभमनाः उदाराशयः तपोवनम् प्रविवेश, गुरुसन्दर्शनार्थ मिति भावः // 33 // પહેલા તે હર્ષપુર નગર ગયો ત્યાંથી પાછો વળતો તે ઉજજયને વણિક દેવધર ગુરુ એવા તે જટાધારી મુનિની ભક્તિના લીધે શુભ ભાવે તે તપોવનમાં પ્રવેશ કર્યો. 33 अथ तस्मै कुलपतेः पुत्रार्पणं वर्णयतिकुलपति प्रणिपत्य विलक्षतां. प्रतिनिमित्तमपृच्छदथो वणिक् / गुरुरुवाच यथायथमेष च, प्रणयिनीनवसूतिरिहास्ति मे // 34 // वितरताशु तमद्भतलक्षणं, तनयमेव यथा भवतां वधूः / तमनुशास्ति तरी मयकाऽर्पितं, स च तथैव चकार विचारवित् // 3 // कुलपतिं जटाधरं प्रणिपत्य प्रणम्य, अथो अनन्तरम्, वणिग् देवधरः विलक्षतामौदासिन्यम्। विमनस्कतामित्यर्थः, प्रति विलझतायामित्यर्थः, निमित्तम् हेतुम् , 'कुतो भवान् विलक्ष' इत्येवमपृच्छत् , गुरुः जटाधरः यथायथम् यथावृत्तम् उवाच-एव देवधरश्व उवाचेत्यनुषज्यते / किमुवाचेत्याह-इह अत्र मे मम प्रणयिनी प्रियतमा, नवसूतिः सद्यः प्रसूता अस्ति, तम् अद्भुतलक्षणम् तनयम्, आशु शीघ्रं वितरत मह्यम् दत्त / यथा येन भवतां गुरुचरणानां वधूः स्नुषा मम प्रियतमा एव, मयका मया अर्पितम् तम् तनयम् अनुशास्ति तराम् पालयति तराम, विचारवित् , अवसरोचितविचारकुशलः स गुरुः जटाधरश्व तथैव, वणिगुक्तप्रकारेणैव चकार तनयं तस्मै अर्पयामासेत्यर्थः // 34 // 35 // પછી તે વણિક કુલપતિને નમીને ઉદાસીનતાનું કારણ પુછયું ગુરુએ સાચે સાચી વાત કીધી. ત્યારે તે છે કે અહીં મારી 51 નો જ પ્રસવવાની છે. તેને પિતાની વધૂની જેમ જ તે અભુત લક્ષણુંવાલે બાલક જલદી આપી દે એ આપેલા તે પુત્રને સારી રીતે રાખશે ત્યારે તે વિચારક કુલપતિએ તેમ જ કર્યું 34-35 अथ वणिप्रिया प्रवृत्तिमाहकुलपतिप्रतिपादितपुत्रकं, समुपलभ्य वणिग्दयिताऽतुषत् / युगमजीजनदित्यपि सर्वतः परिजनादपि सिद्धिमचीकरत् // 36 // वणिग्दयिता देवधरप्रियाकुलपतिप्रतिपादितम् कुलपतिना दत्तं पुत्रकं पुत्रम् , समुपलभ्य अतुषत् , तथा, युगम् यमलम् अजीजनत् इत्यपि इत्येवम्, सर्वतः सर्वत्र, परिजनादपि परिजनेष्वपि परिजनमुद्दिश्येति- 'यबर्थे पञ्चमी' सिद्धि प्रसिद्धिम् / अचीकरत् परिजनद्वारापि देवधरपत्नी अपत्ययुगलं प्रसूतेति लोके प्रसिद्धिः कारितेति भावः / / 36 / / તે વણિકની પત્ની કુલપતિએ આપેલા પુત્ર મેળવી અત્યન્ત ખુશ થઈને બેડલું ઉત્પન થયું છે એમ સર્વ ઠેકાણે પોતાના પરિજનોથી વાત ફેલાવી દીધી. 36 Page #211 -------------------------------------------------------------------------- ________________ 200 ] श्रीशान्तिनापमहाकाव्ये प्रमदया प्रमदोद्धतया समं, स गत उञ्जयिनीपुरमुत्सवात् / अमरदत्तमथाहत नन्दनं, त्वभिधया तनयाँ सुरसुन्दरीम् // 37 // प्रमदेन हर्षेण "प्रमदो हर्ष " इत्यमरः / उद्धतया परिपूर्णया पुत्रलाभेन प्रचुरप्रमोदसम्पन्नया प्रमदया खिया सह "प्रमदा मानिनो कान्ता" इत्यमरः / उज्जयिनीपुरं गतः स देवधरः अथ पश्चात् उत्सवात् उत्सवपूर्वकम् , अभिधया नाम्ना नन्दनम् पुत्रम् अमरदत्तम् , तु पुनः तनयां स्वकन्याम् सुरसुन्दरीमाह्वत कारयामास / पुत्रस्यामरदत्त इति तनयायाश्च सुरसुन्दरोति नामकरणमकरोदित्यर्थः / / 37 // પછી તે વણિક અત્યંત ખુશ એવી પત્ની સાથે ઉત્સવપૂર્વક ઉજજયિની નગરે ગયા પછી ત્યાં પુત્રને અમરદત્ત નામે કન્યાને સુરસુન્દરી નામે બોલાવવા લાગ્યો. 37ii ___ अथामरदत्तस्य मित्रसम्पत्तिमाहधनधनेश्वरसागरजीविताभ्यधिकमित्ररमादयिताभवः / / अमरदत्तसुहृत्समभूदिहासमगुणाकरमित्रमुदाह्वयः // 38 // इह उज्जयिन्याम् , धनेन धनेश्वरः कुबेर इव यः सागरस्तन्नामा श्रेष्ठी तस्य जोविताऽभ्यधिका मित्रश्रीत्याख्या दयिता तस्या भव उत्पन्नः, असमानामनुपमेयानाम् अद्वितीयानाम् गुणानामाकरः खानिरिव मित्रमुत् आह्वयः नाम यस्य स मित्रमुन्नामा मित्रानन्दाख्य इत्यर्थः / चरित्रान्तरे तथैव दर्शनात् मुत् आनन्दयोः पर्यायशब्दत्वात् , अमरदत्तस्य सुहृत् मित्रं समभूत् अजायत // 38 // તે અમરદત્તને ધન ધનેશ્વર સાગરને પ્રાણ કરતા પણ પ્રિય એવી મિત્રરમા પત્નીથી જન્મ પામેલા અનુપમ ગુણોની ખાણ જેવો મિત્રમુદ નામે મિત્ર હતો. 38 अथ वर्षत्तुसमवतारमाह-लोकत्रयेणयमवलोक्य समुन्नतमम्बरे प्रमदमान्तरमेव शिखण्डिनः / प्रकटयन्त्यपि नृत्यविधानतः स्तनिततुङ्गमृदङ्गरवानुगम् // 36 // यं जलभृत्समयम् , अर्थात् मेघसमयम, समयपदोपादानेन तत्समय एव मयूरनृत्यमिति कविसमयसूचनार्थम् , अम्बरे,आकाशे, समुन्नतम् घटाटोपप्रततम् / एतेन सजलत्वम् , ततश्चातिनीलत्वम् , तस्मादपि च दशनीयत्वमुत्कण्ठापादकत्वञ्चोक्तम् / अवलोक्य शिखण्डिनः मयूराः स्तनिततुङ्गमृदङ्गरवानुगम् स्तनितं गर्जितमेव तुङ्गोऽतिमहान तालबद्धः मृदङ्गस्य तदाख्यवाद्यविशेषस्य रवः ध्वनिः तमनुगच्छतीति तद्यथा स्यात्तथा, स्तनितरूपमृदङ्गध्वन्यनुसारेणेत्यर्थः / नर्तका हि मृदङ्गशब्दानुसन्धानेन नृत्यन्तीति भावः / एतेन मयूरनृत्त्येऽपि तालबद्धतोक्ता / नृत्यविधानतः-नृत्यरूपेण व्यापारेण, आन्तरम् हृदयस्थम्, प्रमदं हषमेव प्रकटयन्त्यपि, अपिरेवार्थ / जलधरशब्दो हि मयूरान् मदयतीति भावः / लोकेऽपि हि हर्ष सति नृत्यादिकं तत्प्रकटनार्थ कुर्वन्तीत्याक्तम् / सजलभृत्समयः उपययावित्यप्रेतनेनान्वयः / रूपकाऽलङ्कारः // 39 // Page #212 -------------------------------------------------------------------------- ________________ भाचार्यविजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 201 सितविहङ्गमपक्तिरवेक्ष्य यं, समुदितं नमसि स्तनितोद्धतम् / अवजिता शिखिनां विरुतैरिव, प्रचलिता सर एव नु मानसम् // 40 // नभसि, आकाशे, समुदितम्, समुन्नतम्, अत एव स्तनितोद्भतम् स्तनितेन मेघगर्जितेन स्तनितं गर्जितम् इतिहैमः / स्तनितेन उद्धतम् उत्कटम् यं जलभृतम् अवेक्ष्य शिखिनो मयूराणाम् विरुतैः केकाभिः जातैरिति शेषः। मेघं दृष्टा मयूरा विरुवन्ति इति भावः। अवजिताः तिरस्कृता इव / वर्षौ हि केकैव प्रशस्यते न त हंसस्वरः, स त झरदि प्रशस्यते तत्र च केका न प्रशस्यते / यदुक्तं माघे-"समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् / शरदि हंसरवाः परुषोकृतस्वर मयूरमचूरमणीयताम्" इति / यद्वा नभसि समुदितं स्तनितोद्धतम् यं अवेक्ष्य सितविहङ्गमपक्तिः शिखिना विरुतैः अवजिता इवेत्यन्वयः, पूर्वत्रान्वये अवेक्षणाश्रयाः शिखिन एव / अत्र पक्षे तु सितविहङ्गमपंक्तिरिति भेदः / सितविहङ्गमपक्तिः सिताः श्वेता ये विहङ्गमाः पक्षिणः हंसा इत्यर्थः, तेषां पंक्तिः, श्रेणिः, हंसा हि आकाशे श्रेणीबद्धाश्चलन्तीति भावः। मानसं तदाख्यं सरः हृदं प्रति प्रचलिता एव, न्वित्युत्प्रेक्षायाम् / वर्षाकाले हंसा मानसं यान्तीति प्रसिद्धिः / तत्र मयूरविरुतविजिवत्वोत्प्रेक्षा / अन्योऽपि हि विजितोऽन्यत्र गच्छन् दृष्ट इति भावः / उत्प्रेक्षाहारः // 40 // उपययौ जलभृत्समयोऽन्यदा, तपऋतुं गमयन्विषयावहिः / जलमयं भुवनं स सृजभिव, प्रततवारिकदम्बकवर्षणैः // 41 // स पूर्वोक्तप्रकारेण वर्णितः जलभृतः मेघस्य समयः वर्षतुः यद्वा जलभृत् तत्समयश्चेत्यर्थः / अभ्यदा ग्रीष्मानन्तरम् तपऋतुं तपश्चासौ ऋतुश्च तं ग्रीष्मर्तुम् सकारस्य रुत्वे यत्वे लोपे चासन्धिः। विषयादेशाद्वहिः गमयन् , निष्कासयन्नित्यर्थः / नान्यः स्वविषयेऽन्यस्थितिं सहत इति भावः / यद्वा तपः दुःखं तेन ऋतोर्विषयावहिः निष्कासनमुचितमेवेत्यथः / वर्षौ घमः शाम्यतीत्येवमुक्तिःप्रततवारिकदम्बकवर्षणैः प्रततानि यानि वारीणां जलानां कदम्बकानां समूहाना भाराणाम् वर्षणानि तैः कृत्वा मुवनं जगत् जलमयं जलप्लावितं सृजन् कुर्वन्निव उपययौ सम्प्रवृत्तः / अत्र प्रीष्मर्तोः शमने निष्कासनत्वस्याध्यवसायादतिशयोक्तेः, सृजन्निवेत्युत्प्रेक्षायाश्च मिथोऽनपेक्षया स्थितत्वात्संसृष्टिः / यदुतम्-"मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते” इति // 4 // જેને આકાશમાં ઉમટેલો જોઈ મયૂર ગર્જનના ઉચા અવાજને અનુસરી, નૃત્ય ક્રિયાથી નાચીને હર્ષ પ્રકટ કરે છે. ભારે ગર્જના કરતે એવો આકાશમાં ઊચે ચઢિ આવેલે જોઈ ત પક્ષિઓ હસેના સમૂહ મયુરોના અવાજેથી હારેલાની જેમ માનસ સરોવર તરફ જતા રહ્યા તેવી વર્ષાઋતુને એક દિવસે ગ્રીષ્મ ઋતુ દેશવટો આપતે બહોળા પ્રમાણમાં પાણીના ઘોધ વરસાવીને આખી પૃથ્વીને જલમય કરતે જાણે આવી ५७च्या. / / 38-40-41 // // त्रिभिविशेषकम् // विमलसैप्रमहापुलिनोदिता-यतवटद्रुमसन्निधिमाश्रितौ / सहचरौ मिलतः किल तत्र तौ, कनकमौधिकया श्रुतखेलया // 42 // Page #213 -------------------------------------------------------------------------- ________________ * 202 ] बीशान्तिनाथमहाकाव्ये विमलं यत् सिप्रायाः-सिप्राजलोज्झितं सैकतम् “पुलिनं तज्जलोजिमतं सैकतम् " इति हैमः / सत्रोदितस्य प्ररूढस्य आयतस्य दीर्घस्य, महत इत्यर्थः बद्रुमस्य सन्निधिम् बाश्रितो प्राप्ती सहचरौ सखायौ तौ अमरदत्तमित्रमुदौ श्रुतखेलया-श्रुता प्रसिद्धा खेला क्रीडा-'क्रीडा तेला च कूर्दनमि' त्यमरः। सया कनकमोहिकया गुलिकाविशेषण तत्र वषौं, मिलतः सङ्गच्छेताम् , कित्यैतिथे / मिलितो तो कनकमोहिकया क्रोडाचक्रतुरित्यर्थः // 42 // તે ઋતુમાં સ્વચ્છ સિપ્રા નદીના વિશાલ કાંઠે ઉગેલા ઊંચાવદ વૃક્ષની પાસે રહેલા તે બન્ને મિત્રો માહિદંડી નામે પ્રસિદ્ધ રમત કરતા ભેગા થયા 42 नृपसुते प्रणुदत्यपि मोहिकां, सुहृदि चाभ्युपगच्छति साऽविशत् / वटमहीरुहलम्बिशवानने, तदपि सोअप जहास च मित्रमुत् // 43 // ..... नृपसुते अमरदत्ते मोहिका कनकमोहिका प्रणुदति प्रक्षिपत्यपि, सुहृदि मित्रे मित्रमुदि अभ्युपगच्छति गृहति च, सा कनकमोहिका वटमहोरुहलम्बिशवानने / वटमहीरुहे लम्बिनः, लम्बमानस्य शवस्य मृतकस्यानने मुखे, अविंशत् प्रविष्टा / तदृष्टवेतिशेषः / नृपसुतोऽपि सोऽपि जहास हसितवान् / क्रोडायां विच्छित्तिविशेषोपलब्धेरिति भावः // 43 // . રાજપુત્રે મોહિદંડીની રમત-રમતાં મેહી ફેકતે છતે ને મિત્રે તે પકડવા છતાં છટકીને તે મહિ વડ વૃક્ષ ઉપર લટકતા શબના મોઢામાં પેસી ગઈ ત્યારે મિત્રમુદ્દ હસવા લાગે 43 कुणप आह च मित्रमुदाह्वयं, परिहसन्तमिमं ननु मा हसीः / कतिपयेषु दिनेषु गतेष्वियं, तव मुखेऽपि ममेव पतिष्यति // 44 // कुणपः शवः परिहसन्तमिम मित्रमुदाह्वयं मित्रमुन्नामानमाह च, किमित्याह-नन्वित्यक्षमायां मा हसीन हस, कुत इत्याह-कतिपयेषु दिनेषु गतेषु व्यतीतेषु तव मुखेपि, मम इव मम मुखे इव, यथा मम मुखे अपतत्तथेत्यर्थः / इयं कनकमोहिका पतिष्यति, अस्याऽन्यदापदि कृतो हासः स्वापदे कल्पते इति भावः // 44 // ત્યારે તે શબે હસતા મિત્રમંદને કહ્યું કે હસો નહી, કેટલા દિવસ ગમે છતે મારી જેમ તમારા મુખમાં પણ આ પડશે. 44 तदथ सस्य वचो विनिशम्य सो-ऽप्यमरदत्तमभाषत भीतिभृत् / कृतमनेन च खेलनकेन नौ, सदनमेव सखे ! लघु यावकः // 45 // अथ शववचनानन्तरं, तस्य शवस्य तत्पूर्वोक्तं वचः विनिशम्य श्रुत्वा भीतिं बिभर्तीति स भीतिभृत् भीतः सोऽपि मित्रमुदपि अमरदत्तमभाषत किमित्याह-कृतमिति / नौ आवयोः अनेन खेलनकेन खेलनमेव खेलनकं तेन क्रीडयेत्यर्थः, कृतमलम् , न क्रोहनोयमित्यर्थः / तर्हि किं कर्त्तव्यमित्याह-सखे ! सदनं गृहं प्रत्येव लघु शीघ्रम् , “जवोऽथ शीघ्रं त्वरितं लघु " इत्यमरः / यावका योता; Page #214 -------------------------------------------------------------------------- ________________ पा, विजयदर्शनसूरीश्वररचित्रवृत्तिसहिते बटमः सर्गः [ 203 योप्यामि इत्यर्थः / मिरिष्यामीति यावत् / अत्र त्वया वियुज्य गृहं गतः सन् मिलिज्यामीत्यर्थः / बाहुलकात् भविष्यति णकः युक् युंमिश्रण इति धातुः // 45 // પછી તે શવની વાત સાંભળી ડરી ગયેલ તે મિત્રમુદ અમરદત્તને કીધું કે મિત્ર ! આ રમતથી સવું, હવે આપણે બને ઘરે જઈએ. ૪પા अकथि तेन शवाननमध्यतः, पतितया भवतोऽपि किमेतया / / सहृदयास्त्यपराऽपि ममान्तिके, किमिति तन्न यथारुचि रम्यते ? // 46 / / तेन अमरवत्तेन अकथि, किमित्याह-शवेति / शवस्य वटवृक्षलम्बिशवस्य आननस्य मुखस्य मध्यतः मध्ये, सार्वविभक्तिकः तसिः / 'आननं लपनं मुख मि' त्यमरः। पतितया एतया कनकमोहिकया, भवतः अपि किम् ? न किमपि, त्वया खेदः कर्तव्यः, यद्वा तव किं विनष्टम् ? न किमपीत्यर्थः / ननु तदभावे कथं क्रीडनीयमिति चेत्तत्राइं-सहृदयं ! समानं हृदयं यस्य स तदा मन्त्रणे, मित्र ! अपरा अन्या, मम अन्तिके पार्वेऽप्यस्ति, तत्तर्हि किमिति कुतो हेतोः यथारुचि च यथेच्छं न रम्यते क्रोड्यते / क्रीडासाधनसस्वाद् गृहगमनं न युज्यते इत्यर्थः // 46 // ત્યારે તેણે કહ્યું કે એક મોહિ શબના મોઢામાં પડી ગઈ. તેથી તમારે શું ? હે મિત્ર ! મારી પાસે બીજી પણ મોહિયા છે. તે ઈચ્છા મુજબ કેમ ન રમાય ? 46 इति सुकोमलयाऽपि गिरोदितः, स सुहृदा रमते स्म न मित्रमुत् / वहति चेतसि चारुविरागतां, किमपि न प्रतिभाति हि देहिनाम् // 47 // इति-पूर्वोक्तप्रकारेण सुकोमलया हृदयावर्जकया मधुराक्षरया अपि गिरा-वाण्या सुहृदा मित्रेणा उदितः कथितः स मित्रमत न रमतेम नारमत, अरमणे अर्थान्तरं न्यस्यति-चेतसि चारुविरागतां दृढवैराग्यम् वहति प्राप्ते सति, देहिनां किमपि क्रीडादि न प्रतिभाति रोचते, रुचौ हि अनुरागः कारणम् , यद्विषये विरागः, कथं तद्रोचतां देहिने इति भावः // 47 // આમ મધુર વાણીથી કહેવાયેલ મિત્રમુદ્ર મિત્ર સાથે રમત ન હતો તે મનમાં અત્યન્ત વિરક્તિ पामि गयो / ( नयनी1) प्रदान 4 5 गमतु नथा. // 47 // अथ-अनन्तरम्अथ विहाय जवादपि तामुमो, निजनिजं सदनं समुपेयतुः / परिजने रमते मतिरङ्गिनां, न विजनेऽपि वने हि कथश्चन // 48 // उभौ भमरदत्तमित्रमुदावपि तां क्रीडाम् विहाय त्यक्त्वा जवात् शीघ्रं वेगाद्वा, वालानां हि एष स्वभावो यद्गृहं प्रति जवेन गच्छन्ति, इति भावः / निजनिजं सदनं समुपेपतुः प्रापतुः, ननु किमिति गृहमेव गतवन्तौ नान्यत्रेत्याशय गृहगमनं समर्थयति-हि यतः, अङ्गिनां देहिनाम् , मतिः बुद्धिः परिजने स्वसम्बन्धिजने पारिवारिकजने रमते रुचि धत्ते, कथञ्चनापि कथमपि विजने जनागमरहिते वने न रमत इत्यस्यानुवृत्तिः, अतः गृहमेव गतवन्ताविति भावः // 48 // Page #215 -------------------------------------------------------------------------- ________________ 204] भीशान्तिनाथमहाकाव्ये પછી શીઘ્રતાથી તે મહિને છોડી તે બન્ને પોતપોતાના ઘરે ગયા. કેમકે પ્રાણીઓની બુદ્ધિ પરિવારમાં જ ઠીક રહે છે. કિન્તુ કઈ પણ વિજનમાં નહિ. 48 अशनितो ममुं मिलितं हितं, नृपकुमारवरो निजगाद तम् / त्वमधुनाऽपि वयस्य ! किमुन्मना, इव मयाऽपि परं समवेक्ष्यसे 1 // 49 // अशनं भोजनं तदस्त्यस्येत्यशनी, तस्य भावोऽशनिता भोजनक्रिया, प्रकृतिजन्यबोधे प्रकारोभूतो भावप्रत्ययार्थ, इति नियमात् / तदूर्ध्वम् उपरि भोजनानन्तरमित्यर्थः / मिलितम् हितं मित्रं तं वनाक्रीडां विहायागतम् अमुमने स्थितम् मित्रमुदम् नृपकुमारवरः अमरदत्तः निजगाद, किमित्याहवयस्य! सखे ! त्वमधुना भोजनानन्तरं गृहेऽपि मया हर्षकारणेन मित्रेणापि मया किम् कुतो हेतोः परमत्यन्तम् उन्मना उद्विग्न इव समवेक्ष्यसे, उद्वेगकारणं मह्यं वद ! नहि मित्राकिमपि गोपनीयं मित्रस्य, नवामित्रेण मित्रसमीपेऽकारणमौदासीन्येन भवितव्यमिति भावः // 49 // ભોજન વેલા પછી ભેગા થયેલા તે મિત્રને રાજપુત્રે કીધું કે હે મિત્ર ! તમે હમણાં પણ શંકા ઉચાટ અનુભવો છે ? હું આ ચેખ્યું જોઈ શકું છું. 49 अवितथे कथिते खलु तेन चा-भ्यधित राजसुतो मधुराक्षरम् / वदति नैव शवः पुनरेतकद् वनचरस्य सुरस्य विजृम्भितम् // 50 // तेन मित्रमुदा अवितथे सत्ये कथिते . सति, खल्विति वाक्यालङ्कारे / राजसुतोऽमरदत्तः मधुराक्षरम् यथास्यात्तथा, एतेन हृद्यता विश्वसनीयता चोक्ता, मधुराक्षरं हि झटिति ग्राह्यं भवतीति भावः / अभ्यधितागादीत्, किमित्याह-वदतीति / शवः, मृतकः, नैव वदति, प्राणवायुर्हि उक्तौ कारणम् , शवस्य च तदभावादिति भावः / ननु तर्हि यच्छ्रतं तत्कुत आगतमिति चेत्तत्राह-एतदेवैतकत् त्वया श्रुतं वचनं पुनस्त्वर्थे वनचरस्य वनवासिनः, सुरस्य देवस्य विजृम्भितम् व्यापारः, विलासो वा, नतु शवस्येति भावः // 50 // તે મિત્ર યથાર્થ વાત કીધે છતે રાજપુત્રે મધુરવાણીથી કીધું કે શબ કદી બોલતું નથી તે વનચર દેવનું ફરમાન છે. પના अवितथं वितथं यदि तेन वा, प्रकथितं खलु वेद तदेव कः / मतिबलं प्रवितत्य ततः सखे-ऽयमपि विघ्नकणः परिभूयते // 51 // तेन-शवेन सुरेण वा यदि प्रकथितम् तत् अवितथं सत्यं वितथमसत्यं वा, तत्, सत्यासत्यत्वे, एव, कः खलुः वेद ! न कोऽपि जानाति, भविष्यतोऽल्पज्ञेन ज्ञातुमशक्यत्वादिति भावः / ततः तत्सत्यत्वेऽपि सखे ! मनिबलं बुद्धिकौशलम् , प्रवितत्य विस्तार्य, अयमपि विघ्नकणः अन्तरायलेशः परिभूयते जीयते, अस्माभिरिति शेषः / बुद्धिबलेन तव भयं भेत्स्यामीति मा चिन्तितो भूरित्यर्थः / / 5 / / તેશે સાચું કે ખોટું કીધું છે કેણ જાણે છે? હે મિત્ર બુદ્ધિબલને ડું વધારી આચુકડા વિનને દબાવી શકાય. 51 Page #216 -------------------------------------------------------------------------- ________________ बा. विषयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 205 अतुलमाप फलं मतिसागरः, सचिव एव यथा विहितोद्यमः / वद स कोऽयमिति प्रतिरूपितः, स सुहृदा वदति स्म वदावदः // 52 // यथैव-मतिसागरः सचिवः मन्त्री विहितोद्यमः कृतप्रयत्नः सन् अतुलमनुपमम् फलमाप, तथा भयं निवारयिष्यामीति पूर्वेण सम्बन्धः / स त्वया दृष्टान्तितः अयं मतिसागरः कः कीदृशचरितः वद तच्चरित्रं कथय इतीत्थं सुहृदा मित्रेण मित्रमुदा प्रतिरूपितः जिज्ञासितः पृष्टो वा स वदावदः वक्ता, वदेरचि निपातनम् / वदति स्म कथयामास // 52 // જેમ મન્ની મતિસાગર પ્રયત્ન કરીને અતુલ ફળ પામ્યો હતે. મિત્રથી સમજાવાયેલે તેણે પૂછયું કે અમિતસાગર કોણ છે તે કહો ત્યારે તે કહેવા લાગ્યો. પરા अथमतिसागरचरिताङ्गभूतं नगरादि वर्णयन्नाहभरत एव पुरी किल मालिनी, कलकलिङ्गमहाविषयेऽस्ति या / निजसमृद्धिवितानसमुच्चय-रजयदेव पुरीममरावतीम् // 53 // भरत इति-भरते क्षेत्रे एव नत्वन्यत्र किलेत्यैतिौ, कले प्रसिद्ध कलिङ्गे तदाख्ये महाविषये महादेशे मालिनी तन्नाम्नी पुरी अस्ति, या मालिनी पुरी चम्पेत्यपरनाम्नी चरित्रान्तरे तथोक्तेः निजसमृद्धीनां प्रचुरधनधान्यादीनां वितानानां राशीनां समुच्चयैः समूहैः कृत्वा अमरावतीमिन्द्रपुरीम् पुरीम् नगरीमजयदेव इन्द्रपुर्यपेक्षयाऽप्यधिकसमृद्धिमती सेत्यर्थः // 53 // ભરતક્ષેત્રમાં ઉત્તમ એવા કલિંગ દેશમાં માલિની ચંપા નામે નગરી હતી જે પોતાની ઉચ્ચ સમૃદ્ધિ સમૂહથી દેવોની નગરી અમરાવતીને પણ જાણે છતતી હતી તેના કરતાં પણ ચઢિયાતી હતી. 53 नरपतिर्जितशत्रुरजायत, प्रथित विक्रम एव स तत्र यम् / स्वदयिताभिरजस्रमजीगपन , दिविषदो दिवि धर्मधुराधरम् // 54 // तत्र मालिनीपुर्याम् स तादृश एव प्रथितविक्रमः ख्यातपराक्रमः जितशत्रुः तमामा नरपतिः अजायत, यम् धर्मस्य धुरामप्रगामित्वं धरतीति स तादृशस्तम् धर्मस्य धुरायाः भारस्य धरम् धारकम् धर्मात्मानमित्यर्थः / दिवि स्वर्ग. दिविषदः देवाः स्वदयिताभिः देवीभिः अजस्रम सन्ततम, अजीगपनगापयाश्चक्रुः, न केवलं पृथिव्यां स्वर्गेऽपि ख्यातप्रभावः स नरपतिरिति भावः // 54 // ત્યાં પ્રસિદ્ધ પરાક્રમી જિતશત્રુ નામે રાજા થયે ધર્મધુરધર એવા જેને દેવો સ્વર્ગમાં હમેશાં પિતાની પત્નીઓ પાસે ગવરાવતા હતા. 54 अजनि तत्सचिवो मतिसागरः, स्वमतिवैभवरजितनागरः / सुरगुरुप्रतिरूपतयैव यन्-मतिमघस, विधिः श्रितकौतुकः // 55 // तत्सचिवः तस्य जितशत्रोनरपतेः सचिवः स्वमतिवैभवरञ्जितनागरः स्वमतिवैभवैः निजबुद्धिकौशलः रञ्जितः तोषितः नागरः, नगरलोकः येन स तादृशः मतिसागरः तदाख्यः अजनि अभूत्, Page #217 -------------------------------------------------------------------------- ________________ 206 ] श्रोशान्तिनाथमहाकावे यन्मतिं यस्य मतिसागरस्य मतिम् , विधिः ब्रह्मा क्षितकौतुकः श्रितम् कौतुकम् सशनिर्माणरूपं कौतूहलं येन स तादृशः सन् सुरुगुरुप्रतिरूपतयैव सुरगुरोः बृहस्पते: प्रतिरूपतया अपररूपता साहश्येनेत्यर्थः एव अधत्त कृतवान् / ब्राह्मसर्गे सदृशद्वयनिर्माणादर्शनात् कौतुकादेवास्य निर्माण मितिभावः। ( उपमा) // 55 // તેને પોતાના બુદ્ધિ વૈભવથી નગરજનને ખુશ કરનાર એ મતિસાગર નામે મન્ત્રી હતા, કૌતુકના લીધે જાણે વિધાતાએ સુરગુરુની બીજી પ્રતિમા તરીકે જેની બુદ્ધિનું નિર્માણ કર્યું હતું. પપ प्रियतमाऽस्य बभूव गुणावली, विलसदुज्ज्वलभूरिगुणाश्रयः / तनुभवोऽपि सुबुद्धिरभूत्तयो-विनयिनां नयिनां च धुरि स्थितः // 56 // अस्य मतिसागरस्य गुणावली तदाख्या प्रियतमा भार्या बभूव, तयोः मतिसागरगुणावल्योईयोः विलसताम् उज्ज्वलानां निमलानां भूरीणां बहूनां गुणानामाभयः, विनयिनां विनयवां नयिनां नीतिज्ञानां च धुरि अग्रे स्थितः, अप्रे गणनीय इत्यर्थः, तनुभवः पुत्रोऽपि सुबुद्धिः, अपिना पुत्रस पित्रनुहरणं सूचितम् / सुबुद्धिनामाऽभूत् // 16 // તે મત્રીની ગુણાવલી નામે પત્ની હતી જે પવિત્ર એવા ઘણુ ગુણેથી શોભતી હતી. સુબુદ્ધિ નામને તેને પુત્ર પણ વિનયવો ને નીતિ જ્ઞાનાત્મા અસર હતા. 5 समभवनपरेऽपि तयोः सुता, गुणगणग्रहणे विहितादराः / भुतमहोदधिपारमवापिता, जनकनाविकसन्मतिवेडया // 7 // तयोः गुणावलीगुणसागरयोः अपरेऽन्ये ऽपि, न केवलं सुबुद्धिरेवेति भावः' गुणगणाहणे विहितादराः सोत्साहाः सुताः पुत्राः समभवन् , एतेन वह्वपत्यस्य मूर्खाऽपत्यता नावश्यकोति सूचितम् / ते च जनकः पिता मतिसागरः नाविकः कर्णधार इव-“कर्णधारस्तु नाविकः" इत्यमरः / तस्य सन्मतिरेव बेडा "तरी तरण्यौ बेडा” इति हैमः / तया कृत्वा / श्रुतानि शास्त्राणि महोदधिरिव तस्य पारं परतटम् अवापिताः प्रापिताः, पित्रा शाखाण्याध्यापिता इत्यर्थः // 57 // તે બન્નેના ગુણ સમૂહેનું ગ્રહણ કરવામાં આદરવાલા એવા બીજા પુત્ર પણ હતા જેઓ પિતારૂપી નાવિકથી સમ્યમ્ જ્ઞાનરમી વહાણ દ્વારા શ્રતસમુદ્રના પાર પમાડ્યા હતા. પછા वसुमतीदयितेन विभूषिते, सदसि कोऽपि समागमदन्यदा।। गुणनिकेतनिमिरविदां वरः, कनकदण्डकवेत्रिनिवेदितः // 8 // अन्यदा वसुमतीदयितेन वसुमती पृथिवी दयिता पाल्यत्वेन भार्येव प्रियां यस्य स तेन वसुमत्याः पृथिव्याः दयितेन पतिना "प्रेयस्याद्याः पुंसि पत्यौ" इति हैमः / राज्ञा जितशत्रुणा विभूषिते सदसि राजसभायाम् कनकदण्डकेन हेमदण्डधारकेण वेत्रिणा द्वारपालेन निवेदितः शापितः, कोऽपि अशावनामा, गुणनिकेतः, गुणाश्रयश्चासौ निमित्तविदां शकुनझानां वरश्च स, समागमदागतवान् // 18 // Page #218 -------------------------------------------------------------------------- ________________ -बा. विषवदर्षपसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 207 એક દિવસે રાજા વડે સભા વિભૂષિત થયે છતે સુવર્ણ દંડવાળા દ્વારપાલ વડે જણાવાયેલ ગુણની ખાણ એ કોઈ શ્રેષ્ટ નેશી આવ્યો. 58 जय नरेश्वर ! जीव चिराय चे-त्यमिहिताशिषमासितमासने / तमवदद् नृपतिर्वद किं किम-स्त्यवगतं भवताऽपि निमित्तकम् ? // 56 // नरेश्वर ! जय चिराय जीव च इतीत्थम् अभिहिताशिषम् उच्चरिताशीर्वचनम् बासने आसितम् उपविष्टम् तम् निमित्तलम्, नृपतिरवददपृच्छत् , किमियाह-किं किं निमित्तकम् निमित्तं तच्छावं वा भवता त्वयाऽपि अवगतं ज्ञातमस्ति, इति वद कथय // 59 / હે રાજા જય પામો લાંબુ જીવે એમ આશિષ આપીને આસન ઉપર બેઠેલા તે જોશીને રાજાએ પૂછવું શું શું નિમિત્ત જાણે છે, તે બતાવો. પલા वसुमिताङ्गनिमित्तकलाविदि-त्यमिहिते गणकेन पुनर्नृपः / स तमवग् वद भावि सदासदां, किमपि भूतविदो हि परःशताः // 60 // बसुरष्टौ तन्मितानां तत्सङ्ख्यानामङ्गानामष्टाङ्गानां निमित्तस्य लक्षणस्य कला शास्त्रं वेत्तीति स तादृशः अहमिति शेषः, इतोत्थं गणकेन दैवज्ञन-"ज्योतिषिको गगक देवज्ञावपि" इत्यमरः / अभिहिते कथिते सति, स जितशत्रनृपः, पुनः, तं निमित्तनमवगपृच्छत् , किमित्याह -सदासदा सभासदानां किमपि यत्किश्चित् भावि भविष्यत् , वद, कथय, ननु किमिति भूतं न पृच्छति इत्या. सहयाह-हि यतः भूतविदः अतीतज्ञाः परःशताः शतात्परे अधिकाः, सन्तोति तत्तेभ्योऽपि ज्ञास्यते जातं वा / एतेन भविष्यद्वस्तुवक्तुर्विरलत्वं सूचितम् तस्मात्तदेव पृच्छामीत्याशयः // 60 // ત્યારે બેથી અષ્ટાંગ નિમિત્ત વિદ્યા હું જાણું છું, એમ કહે છત ફરી રાજાએ તેને કહ્યું કે સભાસદોને કઈ ભાવી વાત કહે કેમકે ભૂતના જાણકાર તો સેંકડો છે. પદના स च विचार्य जगी जगतीपति, शुभमतेर्मतिसागरमन्त्रिणः / / अपि कुटुम्बजुषो भविता मृति-हतविपक्षक ! पक्षदिनान्तरे // 61 // . स निमित्ताश्च विचार्य, जगतीपतिं राजानं जगौ, किमित्याह-हतो विपक्षो येन स तदामन्त्रणे हतविपक्षक ! जितशत्रो ! शुभमतेः प्रशस्तबुद्धेः, मतिसागरमन्त्रिणः कुटुम्बजुषः सपरिवारस्यापि, न तु केवलस्य तस्यैवेत्यपेरर्थः / मृतिः मरणं पक्षदिनान्तरे पञ्चदशदिवसामध्येऽनन्तरं भविता // 6 // ત્યારે તે વિચારીને રાજાને કીધું કે હે જિતશત્રુ રાજા પખવાડીયાની અંદર કુટુંખીને શુભ મતિવાળા એવા અતિસાગર મન્ત્રીનું મૃત્યુ થશે. 61 श्रुतिसृति विनिवेश्य स तद्वचा, हत इव व्यसनद् नृपतिः सभाम् / मम पुनीहि गृहं स्वपदाम्बुजै-रिति निरूप्य समानयदालयम् // 32 // Page #219 -------------------------------------------------------------------------- ________________ 208 ] श्रीशान्तिनाथमहाकाव्ये स नृपतिः श्रुतिमृतिं कर्णमार्गम् “अयनं वर्त्ममार्गाध्वपन्थानः पदवीसृतिरि" त्यमरः / तखनिमित्तज्ञस्य वचः विनिवेश्य कृत्वा श्रुत्वेत्यर्थः / हतः प्राप्ताघात इव, सभां व्यसृजत् , तथा मन्त्री मतिसागरः स्वपदाम्बुजैः मम गृहं पुनीहि, इतीत्थं निरूप्य, अभ्यर्थ्य, आलयम् स्वगृहं समानयत् , निमित्तशः तमिति शेषः / नयतिथेयाः, आतिथ्यं विपद्यपि त्यजन्तोतिभावः // 62 / / કાનના અંકુશ સમાન તે વાત સાંભળી આઘાત પામેલા જેવા રાજાએ સભાનું વિસર્જન કર્યું. ને ચરણકમળથી મારા ઘરને પવિત્ર કરે એમ કહી જેશીને ઘરે લઈ ગયા. દરા स्म परिपृच्छति मन्त्रिवरः स तं, गणकमुल्वणभक्तिपुरःसरम् / यदुदितं विदितं नृपतेः पुरः, सरलतां प्रतिपद्य तदुच्चर // 63 // युग्मम् // म मन्त्रिवरः तं गणकम् , उल्बणा उत्कंठा या भक्तिः तत्पुरःस्सरं तत्पूर्वकम् , परिपृच्छति स्म, किमित्याह-नृपतेः पुरोऽग्रे, यदुदितं कथितं, त्वयेति शेषः, तद् विदितं ज्ञातं, मयेति शेषः / तत्तदेव, सरलता प्रतिपद्य स्वीकृत्य, येन क्रमपुरःसरं बोधः स्यात्तथा, उच्चर कथय / / 6 / / તે મન્ની શ્રેષ્ઠ તે બેશીને ઉત્કટ ભક્તિપૂર્વક પૂછ્યું કે રાજાની આગળ આપે જે કરવું તે જાણું હવે કઈ સરળ થઈને બે. __ अकथि तेन सुबुद्धयभिधाश्रुता-तव सुतात्प्रथमाद् भविता मृतिः / इति निशम्य विनिर्मितसत्कृति, स विससर्ज निमित्तविदं रयात् // 6 // तेन निमित्तज्ञेन अकथि कथितम् , किमित्याह-सबुद्धयाभिधया सुबुद्धिनाम्ना तात्प्रसिद्धाचवप्रथमाज्जेष्ठात्सुतात् मृतिर्भविता भविष्यति-जेष्ठपुत्रात्तव मरणान्तकष्टं भविष्यतीत्यर्थः इतीत्यं निशम्य श्रुत्वा रयात् शीघ्रतया, विनिर्मिता कृता सत्कृतिः सत्कारो यस्य तं तादृशं निमित्तविदं बिससर्ज // 64 // ત્યારે તે જોશીએ કીધું કે તમારા સુબુદ્ધિ નામના જયેષ્ઠ પુત્રથી તમારું મૃત્યુ થશે, એમ સાંભળી તે મંત્રીએ સારા સત્કાર કરી જલ્દીથી નિમિત્તાને રજા આપી. 64 अशनपानकमत्रपुरीषक-स्थलततीविरचय्य निवेद्य च / तमपि पुत्रमहो ! गुरुपेटिका-न्तरमुमक्षिपदक्षयकौशलः // 65 // अझयम् अमेयं कौशलं चातुर्य यस्य स तादृशः मतिसागरः, अशनस्य भोजनस्य पानकस्य जलादिपानस्य मूत्रपुरीषकयोश्च सम्पादनार्थ स्थलततीः प्रकोष्ठपरम्पराम् विरचय्य कारयित्वा, निवेद्य, विबोध्य च तं सुबुद्धिनामानं पुत्रं गुर्वी महती या पेटिका तस्या अन्तरमन्तः-अन्तरमध्ये अमुम् यत् श्वेतं कृष्णं तातस्समादिशति तत्करणशीलं विनयननं, उपक्षिपत् स्थापितवान् / अहो ! इत्याश्चर्ये तबुद्धिकौशलस्य, भाविनो वा निरोधोद्यमस्य विलक्षणत्वात् // 65 // અરે ! અખૂટ કૌશળવાળો તે મન્ચી ખાવા પીવાની પાયખાના ને પેશાબની બધી જગ્યા બનાવી ને બધું મૂકી જણાવી ને પેટીની અંદર તે પુત્રને મૂકી કીધે, ૬પા Page #220 -------------------------------------------------------------------------- ________________ पा, विववदर्षनसूरीधररचितवृत्तिसहिते अष्टमः सर्गः - [209 न विपदा पतति प्रतिवासरं, स्फुरति सम्पदपायविवर्जिता / / नयति लोकयुगं वशतां यया, भवति पुण्यवतः खलु सा मतिः // 66 // पुण्यवत:स अपायपरिहारायैतादृशमतिस्फुरणे उपपत्तिमाह नेति-पुण्यवतः सा तादृशी मतिः भवति खलु यया मत्या कृत्वा, प्रतिवासरं कस्मिन्नपि वासरे विपत् न आपतति, अपायेन विघ्नेन विवर्जिता सम्पत् स्फुरति वर्धते, लोकयुगम् इहामुत्र च, वशता साध्यता नयति प्राप्नोति / पुण्यप्रभावादेव मत्यामेतद्वैलक्षण्यम् येन समन्ताच्छुभमुत्पद्यते इति भावः // 66 / / પુણ્યશાલીઓની તેવી બુદ્ધિ હોય છે કે જેના લીધે વિપદા આવી શકતી નથી. તે દરરોજ હાનિથી રહિત એવી સંપદા ચઢતી રહે છે ને ઈહલેક ને પરલોક બન્ને કાબૂમાં આવી જાય છે. કદા स्वयमिमां विनियन्त्र्य स तालकै-नृपतिदृष्टिसमक्षममोचयत् / भवनसारमिदं निखिलं ममे-ति विनिरूप्य नृपेण सुमुद्रिताम् // 67 // का सा पुण्यप्रयोजिता मतिमंतिसागरस्येत्याह-स मतिसागरः इमा-पुरुषप्रमाणां जलभोज्यादियुवा मञ्जूषां तालकः स्वयंविनियन्त्र्य तालकावृकं दत्वेत्यर्थः / इदं पेट्टिकास्थितम् मम निखिलं भवनसारम् गृहश्रेष्ठधनमिति विनिरूप्य इत्थं कथयित्वा नृपेण सुमुद्रिताम् , मुद्राङ्किताम् , नृपतिसमक्षम् अपविपाश्य एव, अमोचयत् स्थापितवान् / यथा न कोऽपि इमामुद्धाटयेत् , सुरक्षिता चैषा भवेदिति // 6 // તે મંત્રીએ પતે તાલુંવાસી રાજાની નજર સામે જ આ મારા ઘરની શ્રેષ્ઠ મૂડી છે એમ કહી રાજ વો જોઈ મુદ્રાંકિત કરાયેલી તે પેટીને મૂકાવી રાખી. કકળા प्रकृतमन्यदपि प्रियमात्मनः, प्रयत एव विधाय स धीसखः / अगमदालयमध्यगचैत्यकं, गृहमरक्षयदश्वपदातिभिः // 6 // मात्मनः प्रियं स्वरचितम्-अन्यदपि प्रकृतं प्रकरणात्प्राप्तम् विधाय कृत्वा, सधीसखः मतिमागरमन्त्री प्रयतः सावधान एव, आलयमध्यगचैत्यकम् गृहमध्यस्थजिनप्रासादमगमत्, गृह अश्वपदातिभिः अश्ववाहसैनिकैश्व अरक्षयत् यथाऽन्योऽत्र न प्रविशेत् , उपद्रवेद्वा // 6 // અને સાવધાનીથી પિતાને મિત્ર એવું બીજું પણ અવસરચિત કરીને તે મત્રી વચ્ચે રહેલા ચૈત્યમાં જ તે રહી ને ઘોડેસવારથી ઘરનું રક્ષણ કી પહેરે કરાયું. 68 अहनि पञ्चदशे समुपागते, स्पृशति यौवनमित्यभवन्महान् / कलकलो गगनाङ्गणसृत्वरो-रमवरोधचरास्यसमुद्भवः // 69 // अयममास्यसुतो नृपपुत्रिका-प्रवररलवती कबरी द्रुतम् / .. क्षुरिकया परिभूय महत्चमो, जति धावत धावत तहदा 10 // Page #221 -------------------------------------------------------------------------- ________________ 21. ] श्रोशान्तिनापमहाकाव्ये * पञ्चदशे अहनि-दिने समुपागते प्राप्ते सति-यौवनं लक्षणया मध्यकालं स्पृशति प्राप्नुवतिनृपपुत्रिकायाः प्रवररत्नवती उत्तमरत्नभूषिता कबरी केशपाशविशेषम्-'केशवेशे कबरी' इतिहैमः / क्षुरिकया क्षुराख्येणास्त्रविशेषेण परिभूय छित्त्वा, अयं दृश्यमानः एव,महत्तमः ज्येष्ठतरः, अमात्यसुतः, ब्रजति पलाय्य गच्छति, तत्तस्माद् हेतोः, युवत्याः केशकर्त्तनं महानपराधः तस्य सर्वाङ्गसौन्दर्यापहारकत्वात्, वत्रापि च राजपुत्र्याः, नहि वैधव्यं विना युवत्याः केशकर्तनं दृष्टम् , तत्रापि च मणिलोभादेव केशकनिमिति चौर्यमपि इति प्राणदण्डयोग्योऽपराधोऽयमिति भावः / भटाः आरक्षपुरुषाः ? धावत धावत, सम्भ्रमे द्विरुक्तिः / इति पूर्वोक्तप्रकारः, अवरोधचराणामन्तःपुरचारिणाम दासीप्रभृतीनामास्येभ्यः मु समुद्भवः यस्य मतादशः, गगनाङ्गणसृत्वरः आकाशमभिव्याप्तः, एतेन कलकलस्य तारस्वरप्रयोज्यत्वमुक्तम् , महान् दूरप्रसारी कलकलः कोलाहलः अभवत् // 69-70 / / પન્દરમો દિવસ આવ્યું છત ને અર્ધા દિવસ થયે છેતે શીધ્ર જે અંતઃપુરમાં રહેનારાઓના મુખે થતા આકાશમાં ફેલાતે મહાન કલાહલ થવા લાગ્યો. ૬૯મા આ મત્રીને મોટા પુત્ર રાજપુત્રીમાં શ્રેષ્ઠ એવી સંભાવતીને અંબેડ ચખથી કાપી તે જલ્દીથી ભાગ્યે જાય છે માટે યોદ્ધાઓ દોડે ડે. કા - सदसि तदिनिशम्य रुषाऽरुणः, वितिपतिवं जिनीपतिमादिशत् / सचिवनिग्रहणाय महाबलं, बलसमन्वितमाजिभयानकम् // 7 // सदसि सभायां स्थित इति शेषः, तत्कलकलम् , विनिशभ्य, उषा क्रोधेन अरुणः रक्तः विवण इत्यर्थः क्षितिपतिः, षाजी युद्धे भयानकम् परपक्षभयजनकम् , महाबलम् ध्वजिनीपतिं सेनान्यम् , बलेन सैन्येन समन्वितं सचिवनिग्रहणाय, मन्त्रिदण्डनाय समादिशदाज्ञापितवान् / अवन्ण्यकोपा हि राजान इति भावः // 7 // તે સાંભળી સભામાં કોધથી લાલ થયેલા રાજાએ મનેના નિમહ માટે યુદ્ધમાં ભયંકર સૈન્યયુક્ત મહાન બળવાન સેનાપતિને હુકમ આપ્યું. 71 सपृतनं पृतनापतिमागतं, समवगम्य बमाण स मन्त्र्यपि / अनुचरैर्भवतः परिवेष्टितो, नृपतिविज्ञपनं करवै सकृत् // 72 // पृतनापतिं सेनापतिम् , सपृतनं ससैन्यम् , आगतम् , समवगम्य ज्ञात्वा स मन्त्री मतिसागरोऽपि बमाण, निवेदितवान् , भवतः अनुचरैः परिवेष्टितः अतः पलायनादिशका त्वया न कर्त्तव्येतिभावः सकृत् एकं वारम्, न तु वारम्वारम् , तावतैव कार्यसिद्धेरितिभावः / नृपतेः विज्ञापनम् , करवे त्वदनुप्रहेणेति शेषः / पञ्चायदिच्छेस्तथाऽऽचरेरिति // 72 / / તે મત્રી પણ સેના સહિત સેનાપતિને આવે નેઈ વિચારીને બોલ્યો કે તમારા સેવથી ઘેરાયેલા મને એક વાર રાજને વિનંતિ કરવા દે. આકરા अनुमतः स च तेन समेत्य तं, वसुमतीशतमन्युमजिज्ञपत् / गणकवाक्यमथाहितपेटकोटनकर्मणि धर्मणि कर्मठम् // 73 // Page #222 -------------------------------------------------------------------------- ________________ पाचार्यविववदर्षनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्व [211 अय तदनन्तरम्-तेन सेनापतिना अनुमतः आसप्तः स मन्त्रिमतिसागरः, समेत्य आगत्य तं निग्रहाशापकं, बसुमत्यां पृथिव्या शतमन्युरिन्द्ररिव स्थितस्तम् राजानम् , गणकवाक्यम् , पूर्वकथितं निमित्तज्ञवचनम्, अजिज्ञपत् निवेदितवान् , स्मरणार्थ मिति भावः, अथानन्तरम्, शर्मणि कल्याणजनके माहितस्य पूर्व स्थापितस्य पेटकस्य उद्धटनकमणि निमित्तार्थे सप्तमो-"उद्धटन क्रियानिमित्तमित्यर्थः कर्मठम् कुशलं जनश्च अजिज्ञपदिति शेषः, यद्वा शर्मणि कर्मठम कल्याणकार्यनिपुणं तं वसुमतीशत. मन्युम्, गणकवाक्यम् , अथ तथा, आहितपेटकस्योद्घाटनरूपं यत्कर्म तन्निमित्त व्यजिज्ञपत् // 73 // તે સેનાપતિની અનુમતિ પામી, આવી તે મન્ત્રીએ રાજાને જોશીનું વચન ને કલ્યાણ કરવા સમર્થ તે મૂકી રાખેલી પેટી ઉખાડવા માટે વિનંતિ કરી. 173 स नृपतिः कुपितोऽप्युपरोधतोऽस्य-सचिवस्य चकार वचस्तथा / सुतमवेक्षत तत्र च मन्त्रिणो, निदधतं कबरीक्षुरिके करे // 7 // स नृपतिः कुपितः-अपि, अस्य सचिवस्य, उपरोधतोऽनुरोधात् , तथा तादृशं मन्युक्तं वचः चकार पेटकमुद्घाटयामासेत्यर्थः / तत्र पेटके च, कबरी झुरिके करे हस्ते निदधतं धृतं मन्त्रिणः सुतमवैधत दृष्टवान् // 74 // કપિત થયેલે પણ રાજા મન્ત્રીની વિનંતિથી તેનું વચન માગ્યું. તેમ કરાયે છતે તે પેટીમાં બને હાથમાં ચપુ ને અબે ધારણ કરેલા તે મત્રીના પુત્રને જોયે. જ तदवलोकवशादथ विस्मिते-ऽवनिपतौ सचिवोऽवददीदृशम् / वनचरस्य सुरस्य च कस्यचिद्, मयि विचेष्टितमन्यभवद्विषः / / 75 // अथ पश्चात-तस्य तदवस्थस्य मन्त्रिसुतस्य अवलोकवशात् अवलोकनहेतोः अवनिपतौ राशि विस्मिते विस्मयं गते सति सचिवः मतिसागरः, अवदत्, किमित्याह-अन्यभवद्विषः अन्यजन्मशत्रोः, इह जन्मनि तु न सम्भाव्यत इति भावः / वनचरस्य कस्यचित् वाक्यालकारे, सुरस्य मयि मद्विषये, ईशं भवताऽनुभूयमानं विचेष्टितम् आचरणं, कथमन्यथैतदद्भुतं भवेत् / मनुष्यशक्तिसम्भवाभावादेतारशविचेष्टितस्येति भावः // 7 // પછી તે જોવાને લીધે રાજા વિસ્મય પામે છતે મન્દી બોલ્યા કે બીજા ભવના મારે શત્રુ એવા કેઈ વનચર દેવને મારે વિષે આ બધું કાર્ય છે. ૭પા अवनिवासवमन्त्रिवरौ च तौ, तदवलोक्य विरक्तहदौ पदम् / . स्वसुतयोविनिवेश्य निजं निजं, व्रतमवाप्य दिवं समुपेयतुः // 76 // तो अवनिवासवमन्त्रिवरी राजा सचिवश्व, पः पूर्वोक्तानुभवविशिष्टयोस्तयोः समुच्चायका / बद् अद्रुतमसम्भवम्, अवलोक्य, विरक्तहदो वैराग्यमापनो सन्तौ स्वसुतयोः निजं निजं पर्द निवेश्व Page #223 -------------------------------------------------------------------------- ________________ 212 ] श्रीशान्तिवावमहापाव्ये स्थापयित्वा, व्रतमवाप्य स्वीकृत्य दिवं स्वर्ग समुपेयतुः जग्मतुः। व्रतस्वीकारस्य हि स्वर्गापवर्गों फलमिति भाकः // 6 // : તે રાજા અને મત્રી બને તે જોઈ વૈરાગ્ય ભાવનાવાળા થઈ પિત પિતાનું પદ પિતા પોતાના પુત્રને આપી વ્રતનું ગ્રહણ કરી સ્વર્ગે ગયા. 6 तव सखेऽप्यवितास्मि विनिश्चितं, तनुकविघ्नमिमं लघु मा मुहः / इति सधैर्यवयस्यवचोऽमृतं, स परिपीय जगावथ मित्रमुत् // 77 // ___ सखे-तवेति तनुकविघ्नमित्यनेन महसम्बन्धे षष्ठी, विनिश्चितं ध्रुवं अविताऽस्मि रझिवास्मि, मतिसागरमन्त्रिवदह मिति शेषः / कमित्याह-इमं सम्भाव्यमानं तनुकमत्यल्पं विघ्नम् लघु त्वरया मा मुहः मा परिशोचीः। त्रातुरभावे हि परिशोचनमितिभावः / इत्युक्तप्रकारेण, सधैर्यस्य धैर्यवतः मित्रस्यामरदत्तस्य वचः अमृतमिव तत् परिपीय सादरं श्रुत्वा, अथ पश्चात् स मित्रमुत् जगौ // 7 // विषयसेवनवद्विषयस्थिति-स्तदियमाशु सखे ! परिमुच्यते / न खलु यत्र मनो दधते धृति, भवतु तत्र कथं विदुषां स्थितिः 1 // 7 // मित्रमुदुक्तिमेवाह-सखे ! विषयस्य शब्दादेः सेवनवत् , भोगवत्, विषये अस्मिन् देशे स्थितिः एव स्थानम् यथा विषयसेवनं न सुखाय किन्वन्ततो दुःखायैव कल्पते तथा तदेशस्थिविरपि दुःखायैवेतिभावः / तत्तस्मात् कारणात् इयमेतदेशे स्थितिः आशु परिमुच्यते, विलम्बे अनर्थान्तरस्यापि सम्भवादिति भावः / खलु निश्चयेन; यत्र मनः धृतिः स्वास्थ्यम् न नैव दधते धत्ते, दध् धातुर्वादिः, नतु धाधातुरिह प्रायः, तस्यैकवचने दधते इति रूपाभावात् / तत्र विदुषां स्थितिः कथं भवतु, तत्र विद्वद्भिने स्थातव्यम् , विद्वत्त्वहानेरिति भावः / / 78 / હે મિત્ર ! તમારા આ નાના ને નબળા વિબને અવશ્ય નિવારીશ મુંઝાએ નહિ આમ ધીર એવા મિત્રના વચનામૃતનું આદર સહિત પાન કરી તે મિત્રમુદ બે —હે મિત્ર ! વિષયનું સેવન જેમ ક્ષણિક છે તેમ વિષયોની સ્થિતિ પણ છે માટે શીવ્ર આ વિષયને ત્યાગ જ કરાય, જ્યાં મનનું ધૈર્ય ન ટકે ત્યાં વિદ્વાનોની આસ્થા કેમ હોય ? ન હેય. આ૭૭-૭૮ इति विचिन्त्य चिरं हृदि तावपि, प्रचुरचारुविचारविचक्षणौ / किल परस्परमन्दिरसुप्ततो-पधिमुखेन निरीयतुरीलयात् // 79 // अय देशाटनविचारानन्तरम्-वैराग्यानन्तरम् तयोश्चरितमाह इतीति-इति पूर्वोक्तप्रकारेण हृदि चिरम् विचिन्त्य, नतु त्वरया, अन्यथा विचारदोषसम्भवात् इति भावः / एतेन च तयोबुद्धिवैराग्यमुक्तम् / मतिमानेव हि चिरं विचारयति, मन्दस्तु सहसा प्रवर्तत इति / प्रचुरमत्यन्तं चारौ फलसिद्धिजनके विचारे विचक्षणी कुशलो तावपि परस्परम् , मन्दिरे या सुप्तता शयनक्रिया तद्रूपोपधिः तस्या उपधिः छलं तन्मुखेन तद्द्वारेण,एकः गृहानियन्मित्रगृहं शयनाय गच्छामीति क्व गच्छसीति पर्यनुयुञ्जानं पितृमात्रादिकं छलयित्वा, एवमन्योऽपि इत्यर्थः / आल्याद् गृहात् निरीयतुः निर्गतो, किनेत्यतिथे / छलाकरणे हि मात्रादेरवरोधसम्भवाद्विचारितेऽन्तरायापतेरपि सम्भवादिति भावः // 7 // Page #224 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 213 આમ મનમાં ખૂબ વિચાર કરી ઘણાને ઉત્તમ વિચારમાં પટુ એવા તે બન્ને એક બીજાના ઘરમાં સુઈ જવાને બહાને ઘરથી નીકળી ગયા. 7 विदधतावनिशं गमनं च तो, विषयजातविलोकन विस्मितौ / कुसुमपत्तनबाह्यवनान्तिके, विबुधसम विलोकयतः स्म तत् // 8 // अब तयोर्गृहाभिर्गमानन्तरमभावितचरितमाह-तौ अमरदत्तमित्रमुदौ, अनिशम् सन्ततम्-"सन्तता विरतानिशमि" इत्मरः / गमनं विदधतौ विराममकृत्वैव गच्छन्ती, एतेन स्थिरलक्ष्याभावाद्यदृच्छागमनं सूचितम् / चः पूर्वोक्तनिर्गमनसमुच्चायकः / विषयजातस्य देशसमूहस्य विलोकनेन विस्मितौ विस्मयमापन्नो सन्तौ नानावैचित्र्यावलोकनादिति भावः / कुसुमेति कुसुमपुरे कुसुमेत्याख्यस्य पत्तनस्य नगरस्य पाटलिपुत्रापरनामकस्य-'पाटलिपुत्रं कुसुमपुरं' इति हैमः। बाह्यं यद्वनमुद्यानं तदन्तिके तत्पावें ताद्वर्णिन्यमाणं विबुधसन्म देवालयम्-"अमरा निर्जरा देवानिवशा विबुधाः सुराः" इत्यमरः / विलोकयतःस्म अवलोकयामासतुः / / 80 // દેશે દેખવાથી વિસ્મયને પામેલા તે બન્ને (મંદિર) દિવસને રાત ગમન કરતા કરતા કસમપુરના બહારના ઉલાન પાસે એક ચિત્ય જોયું. ૫૮ના पृथुशिलाशकलैरधिकौशल, सुघटितेऽपि जनै शमीक्षितः / न खलु सन्धिरलक्षितलक्षणै-रिव कदाचन यत्र विबुध्यते // 81 // अथ देवालयं वर्णयति-यत्र देवालये अधिकौशलम् कौशलमधिकृत्य,कौशलेनेत्यर्थः। पृथवो विशालाः याः शिलाः तासां शकलैः बृहच्छिलाखण्डैः कृत्वा सुघटिते, निर्मिते, अपि अलझितमज्ञातं लक्षणं निर्माणप्रकारो येषाम् तैः अतरिव, जनैः तौ-अथ च अलक्षितान्यनधीतानि लक्षणानि व्याकरण शाखाणि यस्तैयथासन्धिस्स्वरसंयोगो न ज्ञायते तथेत्यध्यर्थो शेयः भृशम् सावधानम्, ईक्षितः सन्धिः शिलाखण्डसंयोगे प्रदेशः कदाचन न नैव विबुध्यते ज्ञायते / तेनाद्भतनिर्माणकौशलं तत्रेति सूचितम् / तद्विबुधसन बिलोकयतः स्मेति पूर्वेणान्वयः // 8 // ( વિશાળ શિલાખંડોથી અત્યન્ત કોશલપૂર્વક બનાવેલ હતો, તે ખૂબ ખૂબ જોઈને પણ તે મન્દિરને સાંધો અલક્ષિત લક્ષણની જેમ જાણી શકાતો ન હતો. પ૮૧ विमलशीतलपुष्करदीपिका-सवननिर्मितिपावितवमको / तत इमौ त्रिदश्चायतनं गतौ; विविधचित्रसमाहितलोचनम् // 82 // ततः देवालयदर्शनानन्तरम्-विमलं शीतलं च य पुष्करं जलम् 'उदकं पाथः पुष्करमित्यमरः,' दीर्षिका वापी, “वापो तु दीर्घिका" इत्यमरः / तत्र सवनस्य स्नानस्य निर्मित्या विधानेन मजनाद्धेतोः पावितं पवित्रीकृतं वर्म शरीरं ययोस्तौ तादृशौ देवमन्दिरद्वारस्थदीर्घिकास्नानेन स्वच्छशरीरौ सन्तो इमो अमरदत्तमित्रमुदौ, त्रिदशायतनं देवालयम् , विविधेषु नानाजातीयेषु चित्रेषु आलेख्येषु समाहितं संसक्तम् रचनासौन्दर्याल्लोचनं यथास्यात्तथा गतो तस्मिन् कमणि तथागती प्राप्तवन्तौ // 8 // Page #225 -------------------------------------------------------------------------- ________________ 214 ] भीचान्तिनाथमहाकाव्ये વિમલને શીતળ વાવમાં સ્નાન કરવાથી પવિત્ર શરીરવાળા તે બન્ને વિવિધ ચિત્રોથી તપ્ત નેત્રવાળા છતાં તે દેવમન્દિરમાં ગયા. I૮રા उपलक्लप्तमनोहरपुत्रिका, नृपसुतः समवैक्षत तत्र च / नयनयुग्मममन्यत सोऽर्थवत्, किममृतं प्रियलाभमृतेऽपरम् 1 // 3 // तत्र देवालये स नृपसुतः अमरदत्तः उपलेन प्रस्तरेण क्लृप्तां निर्मिताम् मनोहरा पुत्रिका पुत्तलिका समवेक्षत, नयनयुग्मम् अर्थवत्सफलम् अमन्यत च / एतेन पुत्तलिकायाः लोकविलक्षणरचनाचातुर्य सूचितम् / पुत्तलिकादर्शनेन नयनयुगस्य साफल्ये हेतुमाह प्रियस्य हृद्यस्य-प्रियलाम एवामृतम्नान्यत्किमपीत्यर्थालाममृते विहाय अपरं किमममृतम् ? अमृतवत्तृप्तिजनकम् ? न किमपीत्यर्थः / अत्र नयनयुगसाफल्यस्य विशेषस्य वैधhण प्रियलाभान्यामृतत्वनिषेधरूपसामान्येन समर्थनादर्थान्तरभ्यासोऽलङ्कारः // 8 // ત્યાં રાજપુત્રે પત્થરથી બનાવેલી પુતલી જોઈ પિતાના બે નેત્રોને સરળ માન્યા અમૃત પ્રિય લાભ શિવાય બીજું શું છે ? 583 दशशतीं स समैहत चक्षुषां, दशशतेक्षणवत् कमलेक्षणः / विषयमृतिमिमामवलोकय-अपयनस्थितिरूपमनोरमाम् // 84 // स कमलेक्षणः-कमले इवेक्षणे यस्य स तथा चक्षुरमीक्षणम् इति हैमः / अपपनानामवयवानां स्थितिरपूर्वरचना तस्या रूपं सौन्दर्य तेन मनोरमाम् चित्ताहादजनिकाम्-"अझं प्रतीकोऽवय. वोऽपधन" इति "रूपम् स्वभावे सौन्दर्ये" इति चामरः / “निवेशो रचनास्थिते'इति हैमः। इमां प्रस्तुतार विषयमूर्ति पुत्तलिकामवलोकयन् दशशतानि सहस्राणि ईक्षणानि नेत्राणि यस्य स ताश इन्द्रः तद्वत् चक्षुषां दशशती दशानां शतानां समाहारः दशशती ताम् समैहत समीहितवान् / द्वाभ्यां नेत्राभ्यां दशने तृप्यभावात् सहस्रर्लोचनैरित्यर्थः / दर्शने तु कथञ्चित्तृप्तिः सम्भाव्यते, दर्शनप्राचुर्यादिति भावः / / 4 / / કમલ જેવા નેત્રવાળે તે અંગેની રચનાને સૌંદર્યથી મનહર આ પુતલીની મૂર્તિને પિતાને ઈન્દ્રની જેમ હજાર નેત્રની ઇચ્છા કરતો હતો. 84 कठिनमस्य न तद् हृदयं कृतं, विदधता विधिना कथमन्यथा / सुमशरः कुसुमैरपि सायकै-रतितमां परिपीडयितुं क्षमः 1 // 85 // अस्य अमरदत्तस्य-हृदयं विदधता रचयता विधिना ब्रह्मणा कठिनम् दृढम् , पीडामहम् , सद्धृदयं न कृतम् / ननु कुतो हेतोरेतदुच्यते / इतिचेत्तत्राह-अन्यथा हृदयस्य दृढत्वे, कथम् केन प्रका. रेण सुमशरः पुष्पबाणः कामः कुसुमैः पुष्पनिर्मितैरतिकोमलैराघातायोग्यैरपि सायकैः बाणैः परिपीडयितुं व्ययितुं क्षमः, अभूदिति शेषः / यदि हि तद् हृदयं कठिनं स्यान्न कुसुमैः शरैः पीडयितुं शक्यम् स्यात् पीडितं तु तेन मन्यते यत् तद् हृदयं न कठिनमिति हेतोः साध्यस्य साधनादनुमानालङ्कारः, तलक्षणं यथा-'अनुमानं तु विच्छित्या हेतोः साध्यस साधनमिति ||| Page #226 -------------------------------------------------------------------------- ________________ -बा. विषयदर्शनसूरीश्वररचितवृत्तिसहित अष्टमः सर्गः [ 215 વિધાતાએ તે રાજપુત્રને બનાવતી વખતે તેનું હદય કઠણ બનાવ્યું નહિં, નહિતર કામદેવ તેના પુષ્પના બાણોથી પણ કેમ અત્યંત પીડા આપી શકતે. 8 પા मनसिजेन युवा स पराहतः, किमपि नैव विवेद विचेतनः / अपरथा कथमेष दृशत्त्रियां, रतिलयं विदधीत विधीरतः 1 // 86 // मनसिजेन-कामेन ! 'शम्बरारिमनसिजः' कुसुमेषुरनन्यज' इत्यमरः, पराहतः सन्तप्तः, पीडित इत्यर्थः / स युवा, विचेतनः चेतनाचेतनविवेकशून्योऽभूदित्यथः, अत एव किमपि न विवेद विचारितवान् / यो हि विवेकशून्यः स कथं विचारयेदिति भावः। ननु कथमेतज्ज्ञायते इति चेत्तत्राहअपरथा अन्यथा, तस्य सचेतनत्वे इत्यर्थः / एष युवा अमरदत्तः विधीरतः धैर्यवैधुर्यात् भावप्रधानोनिर्देशः / दृषदा प्रस्तरेण निर्मिता स्त्री पुत्तलिका तस्याम् , रतिलयम् रत्यात्मकमनोभावम् कथं विदधीत कुर्यात् / यो हि सचेतनः स नाचेतने रतिमिच्छतीत्ययं विचेतन इति / / 86 // કામદેવથી આઘાત પમાડાથે છત ને હોંશ ગુમાવી બેઠેલા તે યુવાન રાજપુત્ર કંઈ સમજ ન હતો અન્યથા વિધિની પ્રેરણાથી તે શી રીતે પત્થરની અને વિષે, અનુરાગવાળો થાત. 8 सुरवधूऋषिशापपराहतो-पलमयत्वमशिश्रियदेषिका / न दृषदीदृशरूपविवर्तना, प्रवचन सम्भवतीति विचिन्तयन् // 8 // अमिदघे सुहृदा सकुमारका, प्रबलमित्र ! पुरान्तरमीयते / स निजगाद सखे ! क्षणमास्यता, किमपि यावदिदं वपुरीक्ष्यते // 88 // युग्मम् / एषिका पुरो दृश्यमाना पुत्तलिका सुरवधूः कापि देवी, ननु सुरवधूः कथं प्रस्तरमयी स्यादिति वेत्तत्राह-ऋषिशापेन पराहता उपलमयत्वम् अशिश्रियत् , आश्रितवती, ऋषिशापेन पाषाणमयी जातेत्यर्थः / ननु कुत एतत्तव कल्पनेति चेत्तत्र हेतुमाह-दृषदि प्रस्तरे, ईदृशस्य लोकमनोहरस्वरूपस्यसौन्दर्यस्य कृतेर्वा विवर्तना घटना क्वचन कुत्रापि न सम्भवति इतीत्थं विचिन्तयन् सकुमारकः अमरदत्तः सुहृदा मित्रेण मित्रमुदा अभिदधे सम्बोधितः, किमित्याह-प्रबलमित्र ! मित्रवर / पुरान्तरम् पुरस्यान्तः ईयते गम्यते भोजनादिसम्पादनायेति शेषः। स अमरदत्तः निजगाद, उत्तरितवान्, उत्तरमेवाह-सखे ! मित्र ! क्षणम् , किञ्चित्कालमास्यताम् , अत्रैव स्थीयताम् ननु, अत्र किं काय सवेत्याशयाहू, यावद् यदवधि इदमद्भुतदर्शनीयम् वपुः स्वरूपम् ईक्ष्यते / एतदीक्षणं विहाय नान्यत्र गन्तुमीहे इत्यर्थः / / 8788 // * તે આ ઈદેવની સ્ત્રી અષિના શાપથી પત્થર થઈ ગઈ છે. પત્થરનું આવું 25 નિર્માણ કયાંય પણ હોઈ શકે નહિ એમ વિચારતો હતો ત્યારે તેણે મિત્રે કીધું કે મિત્ર ! પાછા વળ નગરીની અંદર જઈએ, ત્યારે તે બોલ્યા કે હે મિત્ર ! ક્ષણ વાર અહિં રહિએ એટલામાં આ શરીર કાંઈક જોઈ बने. 100-LAL Page #227 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्ये अमरदत्तवचो विनिशम्य सो-ऽभ्यधित मित्रमुदागमितक्षणः / पुनरपीदमथायमवोचत, ह्रियमपास्य नृपस्य तनूभवः // 89 // अमरदत्तवचः विनिशम्य, आगमितक्षणः यत्यायितकियत्मणः प्रतीक्षितकियत्क्षगः, स मित्र मुत् पुनरपि अभ्यधित पुरान्तरमीयते इत्यवोचत / अथानन्तरम् , अयं नृपस्य तनूभवः पुत्रोऽमरदत्तः ह्रियं लज्जामपास्य दूरीकृत्वा, कामातुराणां न भयं न लज्जेति भावः / इदं अवोचत प्रत्युत्तरितवान् / / 8 / / અમરદત્તની વાત સાંભળી કેટલાક ક્ષણ પ્રતીક્ષા કરી મિત્રમંદ ચાલો એમ બે, ત્યારે ફરીથી તે રાજપુત્ર શરમ છોડી બોલ્યા. ૫૮લા ___ अहमिमामपहातुमनीश्वरः, सुचरितामिव पूर्वभवप्रियाम् / यदि बलादपि मां नयसे सखे / , न तदसून्मम तर्हि किमन्तिताम् ? // 9 // अथामरदत्तोत्तरवाक्यमेवाह-अहममरदत्तः, सुचरितां सुशीला पूर्वभवप्रियाम् पूर्वजन्मभार्यामिव, इमां दर्शनपथगताम् , इयं मम पूर्वजन्मभार्यातुल्या कथमन्यथा मम मनोऽस्यामनुरक्तमिति भावः / अत एव, अपहातुं त्यक्तुम् अनीश्वरोऽसमर्थः / सखे ! यदि मां बलात् बलपूर्वकम् , तदनिच्छतस्तद्विधापनं बलप्रयोग एवेति भावः / नयसे पुरान्तरमितः प्रापयसे, तत् तदा ममासून प्राणान् , अन्तिताम् अन्तः चरमावस्था अस्त्येषामित्यन्तिनस्तेषां भावस्तत्ता ताम अन्तमित्यर्थः। तर्हि किं न, नयसे इत्यनुषज्यते / इतो गमनापेक्षया वरं मम प्राणत्यागः, यदीतो मा बलामयसे, तर्हि अहं प्राणान् त्यक्ष्यामि, एनां विना ममावस्थानासम्भवादिति भावः // 10 // હે મિત્ર ! ઉત્તમ ચરિત્રવાળા પૂર્વભવની પ્રિયા જેવી આ મૂર્તિને છોડવાને હું સમર્થ નથી. જે બળપૂર્વક લઈ જશે તો મારા પ્રાણોને નહિં લઈ જઈ શકે. તો આના સમીપપ કેમ ( છેડા छ.) utu इति स तद्वचनाच्छु तिसङ्गताद् , न्यधित मक्षु सुहद परिदेवनम् / तमनु रोदिति स स्म नृपाङ्गजो, ध्वनिमयं भुवनं समभूत्तदा // 11 // ___ स सुहत् मित्रमुत्, श्रुतिसङ्गतात्कर्णप्राप्तात्, इति पूर्वोक्तात्, तस्य अमरदत्तस्य वचनात् हेतोः, तद्वचनं श्रुत्वा मम मित्रमवशो जात इति दुःखादित्यर्थः / मक्षु द्रुतम्, “द्रामाक्षु सपदि द्रुतमि" त्यमरः / परिदेवनम् विलापम् "विलापः परिदेवनमि" त्यमरः / व्यधिताकार्षीत् / तं मित्रमुदमनुपश्चात्, स नृपाङ्गजोऽमरदत्तः, रोदिति स्म / मित्रं विलपन्तं दृष्टा सोऽप्यधैर्याद्विललापेत्यर्थः / तदोभयोविलापकाले भवनं देवायतनं भुवनमिति पाठेत्वस्य जगदित्यर्थः / 'भुवनं जगती जगत्' इतिहैमः / ध्वनिमयम् उभयो रोदनध्वनिपूर्ण समभूत् // 11 // આમ તેને વચન સાંભળી તે મિત્ર તરતજ વિલાપ કરવા લાગે ને તેની પાછળ તે રાજપુત્ર પણ રડવા માંડ્યો. તે વખતે આખો સંસાર અવાજથી ભરી ગયે. 9 गुणवदिभ्यमणिमणिसारकः, सकरुणः स च तत्र समागतः / स्म परिपृच्छति शोकनिबन्धनं, तमथ सागरिराह यथातथम् // 12 // Page #228 -------------------------------------------------------------------------- ________________ पा, पिचपदर्शनसूबररचितवृत्तिसहिते अष्टमः सर्गः गुणवतामिभ्याना मणिरिव, यद्वा गुणवश्विासायिभ्येषु मणिरिव श्रेष्ठः मणिसारकः तन्नामा इभ्वः तत्र देवालये समागतः, स मणिसारकच सकरुणः द्वावपि रुदन्वौ पृष्ट्वा जातदयः, शोकस्य निवन्धनं कारणं परिपृच्छति स्म / अथ तत्प्रश्नानन्तरम् सागरिः सागरस्यापत्यं पुमान् सागरिः मित्रमुत् तम् मणिसारकम् यथातथं यथावृत्तम् आह कथितवान् // 12 // ત્યાં ગુણીને દયાળુ મણિસાર નામે શ્રેષ્ઠિશિરોમણિ આવ્યો, ને તેણે એકનું કારણ પૂછ્યું, ત્યારે અતિસારના પુત્રે સાચે સાચી વાત કહી દીધી. પ૯રા स च विचिन्तयति स्म ततो जनः, कथमहो मदनेन विडम्बितः 1 / इदमचेतनमेव सचेतनं, न भवतीति विवेक्तमलं न यः // 3 // ततः तवृत्तान्तश्रवणानन्तरश्च स मणिसारकः, विचिन्तयति स्म, किमित्याह-अहो आश्चर्यमेतयत्, जनः मदनेन कामेन कथं केन प्रकारेण विडम्बितः परवशः कृतः, यः जनः इदमचेतनमेव, सचेतनं न भवति, कदापीति शेषः / इतीत्यपि विवेक्तुं विचारयितुं भेदेन प्रहीतुमित्यर्थः / अलं समर्थों न, 'कामासक्ताः प्रकृतिकृपणाश्चेतनाचेतनेषु'-विवेक्तु न शक्तेति भावः // 9 // ત્યારે તે શેઠ વિચારવા લાગ્યો કે અરે આ કેવો કામ-પરવશ થઈ ગયો છે ? કે જેથી અચેતન પૂતલી સચેતન થઈ શકે નહિ એટલે વિવેક પણ કરી શકતો નથી. 93 अथ स मित्रमुदिभ्यमुवाच तं, रचयिताऽस्य मया परिपृच्छयते / प्रतिकृतिः किमियं खलु पुत्रिका, किमपि शिल्पधियाऽथ विकल्पितम् // 14 // अथ स मित्रमुत्-तमिभ्यं मणिसारमुवाच, किमित्याह-अस्य देवालयस्य रचयिता निर्माता मया परिपृच्छयते, किमित्याह-इयं दृश्यमाना पुत्रिका कस्या अपि प्रतिकृतिः प्रतिबिम्बं खल्वित्यलीके, किम् ? अथ अथवा, शिल्पधिया, शिल्पचातुर्यण, किमपि स्वबुध्यैव नतु कस्या अपि प्रतिकृतिरूपेण विकल्पितम् निर्मितम् ? इति परिपृच्छयते इत्यर्थः // 14 // પછી તે શેઠને મિત્રમુદે કીધું કે આ પુતલીના બનાવનારને અમે પૂછયું કે આ પુતલી કોઈની પ્રતિકૃતિ છે અથવા પોતાના શિલ્પકૌશલથી બનાવી છે ? 94aa तदवधार्य स इभ्य उदाहरद्, व्यरचयं त्रिदशालयमेतकम् / जलधिकूलगपूगमहाऽभिधाश्रुतपुरस्थितशरकतक्षतः // 15 // तत् मित्रमुदुक्तिं समवधार्य श्रुत्वा, स इभ्यः मणिसारः उदाहरत् कथितवान् , किमित्याहएतकमेतत्, त्रिदशालयं देवालयम् , जलधेः कूलगेषु तटवर्तिषु पूगमहेत्यभिधया सोपारकपत्तनेत्यपरनाम्ना श्रुतं यत्पुरम् तत्र स्थितात् वास्तव्यात् ,शूरकतक्षतः शूरकनामशिल्पिद्वारा व्यरचयम् निरमायम् / 95 // તે નિશ્ચય કરી તે શેઠ બોલ્યા કે મેં આ દેવાલય સમુદ્ર કાંઠે પુગ એવા મહાનામે પ્રસિદ્ધ નગરમાં રહેલા ઘર નામે શિલ્પી પાસે બનાવરાવ્યું છે. પ૯પા Page #229 -------------------------------------------------------------------------- ________________ 218 ] श्रीशान्तिनाथमहाकाव्ये अहमियमि पुरा ननु तत्र च, प्रकथिते सुहृदाऽथ सुहृजगौ / / न भविताऽस्मि भवन्तमृते स तद्, व्यतत मासयुगावधिमाधिभृत् // 96 // .. नन्विति प्रश्ने-चो वाक्यालङ्कारे / अहं मित्रमुत् तत्र शिल्पिपुरे पुरा इयर्मि गमिष्यामि, 'पुरा यावतोर्वर्तमाना' 5-3-7 पश्चाज्ञातवृत्तान्तः किमप्युपायं करिष्यामीति भावः / अथ इत्थं सुहृदा मित्रमुदा प्रकथिते सति सुहृद् अमरदत्तः, जगौ, किमित्याह-भवन्तमृते विना न भविताऽस्मि अहं न स्थास्यामि, यद्वा भवितास्मीत्येकं पदम् न जीविष्यामीत्यर्थः / तत्तस्मात्, तदनन्तरं, सः मित्रमुत् आधिभृत् मनोव्यथापूर्णः सन् मित्रदुःखादिति भावः / “पुंस्याधिर्मानसी व्यथे”त्यमरः / मासयुगस्य मासद्वयस्य अवधिमागमनकालमर्यादाम् व्यतत कृतवान् मासद्वयाभ्यन्तर एवाहमागमिष्यामीत्येवं प्रतिज्ञातवानित्यर्थः // 26 // તે હું પહેલાં ત્યાં જાઉ છું એમ મિત્રે કીધે છો, તે મિત્ર રાજપુત્ર બોલ્યો કે તમારા વિના હું રહી શકે નહિ, ત્યારે પીડા અનુભવતા તે મિત્રમુદ બે મહિનાની અવધિ કરી. 19 तमुपरुध्य महेभ्यशिरोमणि, निजसुहृत्परिरक्षणकर्मणि / जलधितीरमतीत्य स तत्पुरं, प्रथितमासददुत्तमलक्षणैः // 97 // महेभ्यशिरोमणि-तं मणिसारं निजसुहृदोऽमरदत्तस्य परिरक्षणकर्मणि परिचर्यायाम, उपाध्य सप्रार्थनं संयोज्य, स मित्रमुत् जलधितीरमतीत्य उल्लङ्घय, उत्तमलक्षणैः प्रशस्तैः चिह्नः प्रथितं ज्ञातं तत्पुरं ख्यातं युगाख्यं सोपारकेत्यपराख्यं महापुरमासदत् / / 9 / / પછી તે શ્રેષ્ઠી શિરોમણિને પોતાના મિત્રની રક્ષા માટે પ્રાર્થના કરી તે સમુદ્રકાંઠાને વટાવી ઉત્તમ લક્ષણોથી ઓળખાઈ ગયેલા તે નગરમાં પહોંચ્યો. ૯ળા विहितवेशविशेषविभूषणः, स उपदापदपाणिसरोरुहः / तदथ तक्षगृहं रुचिरं गतः, सुपरिपृष्टसमागमकारणः // 98 // रचितसत्कृतिरीप्सितशिल्पिना, वदितुमारभतायमनन्तरम् / विबुधसद्म विधापयितुं मति-मतिसमुद्र ! समुत्सहते मम // 99 / / विहितः रचितः वेषः संस्कृताकारः ( वेषविशेषः नूतनवेषश्च विभूषणं च वेषविशेषविभूषणे विहिते वेषविशेषविभूषणे ) येन स चासौ विशेषः विशिष्टं विभूषणं यस्य स तादृशः, संस्कृतस्वरूपः भूषणभूषितश्चेत्यर्थः / तथा, उपदा उपहारः तत्पदं पात्रम् उपहारभृतम् पाणिः सरोरुहमिव यस्य स तादृशः हस्ते नीतोपहारः, चिन्तितकार्यसिद्धये एतेषामुपयोगं विचार्येतिभावः / रुचिरं मनोहरम्, तत्तक्षगृहं शिल्पिनः शूरकस्य गृहं गतः / ईप्सितेन स्वाभीष्टेन शिल्पिना शूरकतक्ष्णा रचितसत्कृतिः कृतातिथ्यः, सुपरिपृष्टसमागमकारणः, सुः सम्यक परिपृष्टं पृच्छाविषयीकृतं समागमस्यागमनस्य कारणं यस्य स तथाभूतः सोऽयं किमर्थं भवानागत इत्येवं पृष्टः सन् सोऽयम् मित्रमुत्, अनन्तरम्, प्रना Page #230 -------------------------------------------------------------------------- ________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 219 नन्तरम् , वदितुमारभत / किमित्याह-मतीनां जलानां समुद्र इव समुद्रः तत्सम्बोधने, महाबुद्धे ! मम मतिः विबुधसद्म देवालयं विधापयितुं निर्मापयितुम् समुत्सहते उत्साहं करोति इच्छतीत्यर्थः / / 98|| તે પિતાનો ઉત્તમ વેશ બનાવી આભૂષણને ધારણ કરી હાથમાં ઉપહાર લઈ પછી તે શિલ્પીના મનોહર ઘરમાં ગયો ને શિપીએ આવવાનું કારણ પૂછયું. 98 તે શિલ્પીએ સરકાર કર્યો છતાં પછી તે બોલવા લાગ્યું કે હે બુદ્ધિમાન દેવાલય બનાવરાવવાને મારો ઉત્સાહ થાય છે. લલા स्थपतिषु प्रथमः प्रथितस्ततः, प्रतिकृति विनिवेदय मत्पुरः / प्रतिकृतिः कृतिनां श्रुतिमागता, यदधिकां वितनोति विभावनाम् // 10 // ततः मम विबुधसद्म निर्मापनोत्साहाद्धेतोः, स्थपतिषु शिल्पिषु प्रथमः अग्रेसरः प्रथितः ख्यातः त्वमिति शेषः / मत्पुरः ममाग्रे प्रतिकृतिम् स्वकृतिप्रतिनिधि विनिवेदय कथय दर्शय वा। ननु प्रतिकृत्या तव किं कर्त्तव्यमिति चेत्तत्राह-यद्यस्माद्धेतोः प्रतिकृतिः, कृतिनां विदुषां श्रुतिमागता श्रुता दृष्टा वा सती, अधिकां सातिशयाम् विभावनामुत्साहं वितनोति करोति / करिष्यमाणप्रतिकृति दृष्टा तस्याश्च रुचिरत्वादुत्साहोद्रको जायते इति भावः // 10 // શિલ્પીઓમાં આપ શ્રેષ્ઠ તરીકેની ખ્યાતિ પામેલા છે. માટે પહેલા મારી આગળ પ્રતિકૃતિ-નકશે. બતા કેમકે પ્રતિકૃતિ સાંભલ્યા પછી બુદ્ધિમાનની ભાવનાને ઘણું વધારે છે. ૧૦૦ના अचकथत् स च सूत्रभृदीदृशं, सुमपुरोपवने रचितं मया / -विरचितं मणिसारकसाधुना, यदपि तद्भवता किमवेक्षितम् ? // 10 // स सूत्रभृत् सूत्रधारः अचकथत् , अवादीच, किमित्याह-सुमपुरस्य कुसुमपुरस्य पाटलिपुत्रापरनामकस्य उपवने उद्याने मया शिल्पिना, ईदृशम् , भवदीहितानुरूपम् रचितम् , यद् देवालयम् मणिसारकसाधुना मणिसारनामवणिजा विरचितम् निर्मापितम् , अपिश्चार्थे / भवता तद् विबुधसम अवेक्षितं दृष्टं किम् ? यदि न दृष्टं तर्हि पश्यतु, तदेव मम कृते: प्रतिकृतिः तवेहितस्य चेत्यर्थः // 101 / / ત્યારે તે સૂત્રધારે કીધું કે કુસુમપુરના ઉપવનમાં જે મેં રચેલું છે ને મણસાર શેઠે બનાવરાવ્યું છે તે શું આપે જોયું છે ? 101 सदवलोकितमित्यभिधाय तं, पुनरपृच्छदसावपि पुत्रिका / प्रतिकृतेन वृता खलु तत्र या, किमपि शिल्पमहो यदि वा तव ? // 12 // असौ मित्रमुत्, सदवलोकितम्, साध्ववलोकितमितीत्थमभिधाय, तं शिल्पिनम् पुनरपि अपृच्छत्-किमित्याह-तत्र विबुधसद्मनि या पुत्रिका प्रतिकृतेन वृता मत्पुत्र्या याशरूपं ताशरूपस्यप्रतिकृतिस्सा पुत्रिका प्रतिकृतेन तदनुरूपेणान्यत्र कृतेन वृता, अनुकृता, खल्विति प्रश्ने यदि वा तव किमपि शिल्पं स्वकल्पितं शिल्पचातुर्यम् ? अहो, आश्चर्यकृत् ! अहो चित्रं तदित्यर्थः // 102 // Page #231 -------------------------------------------------------------------------- ________________ 220 / भोशान्तिनाथमहाकाव्ये સારી રીતે જેવું છે, એમ કહી મિત્રમુદે તેને ફરીથી પૂછયું ત્યાં જે પુતલી છે તે કોઈની પ્રતિકૃતિ છે કે અદ્દભુત તમારી શિલ્પ કળા છે. ૧૦રા स गिरमादित पुष्पकरण्डिनी-पतिमहापृतनाङ्गभवा मया / निपुणमारचिता मणिमञ्जरी, न खलु शिल्पविकल्पितमत्र मे // 103 // . स शिल्पी, गिरं वाणीमादित स्वीकृतवान् , जगादेत्यर्थः / किमित्याह--पुष्पकरण्डिन्याः तदाख्यनगर्याः उज्जयिन्या इत्यर्थः / पत्युः महती पृतना सेना यस्य तस्य महासेनाख्यनृपस्येत्यर्थः / "पृतना सेना" इति हैमः / अङ्गभवा पुत्री, मणिमञ्जरी तदाख्या, मया निपुणं स्वकौशलेनात्यनुरूपं यथास्यात्तथा आरचिता निर्मिता सा पुत्रिका मणिमञ्जरी प्रतिबिम्बमित्यर्थः / अत्र पुत्रिकायाम् , मे मम शिल्पेन विज्ञानेन विकल्पितं मनः कल्पनया कल्पितमन्यरूपम.न खल वाक्यालङ्कारे, 'शिल्पकला. विज्ञान' इति हैमः // 103 // ત્યારે તે સૂત્રધારે કીધું કે મારું કંઈ શિલ્પચાતુર્ય નથી, પણ પુષ્પકરંડિની ઉજજયનીના રાજા મહાસેનની પુત્રી મણિમંજરી જ નિપુણતાથી ત્યાં કંડારેલી છે. 103 वचनमभ्युपगम्य स शिल्पिना, स्वपरिकल्पितमुत्तरमब्रवीत् / अहमुपैमि पुरा गणकोत्तमं , गुणकरं परिपृच्छय मुहूर्तकम् // 104 // स मित्रमुत् शिल्पिनः कारोः, वचनम् अभ्युपगम्य स्वीकृत्य श्रुत्वा वा, स्वपरिकल्पितम्, नतु सदर्थम् , ताशवस्तुस्थितेरभावादितिभावः / उत्तरमब्रवीत् / किमित्याह-अहं गणकोत्तमम् ज्योतिविद्वरम् , गुणकरं तदाख्यम्, यद्वा गुणकरं शुभयोगयुक्तम् , अत एव शुभपरिणामप्रदम् मुहूर्तकम् लग्नं परिपृच्छथ पुरा उपम्यागमिष्यामि / अत्र पूर्ववत्पुरायोगे भविष्यति वर्तमाना प्रासादं निमित्तं तवाहानायेति शेषः / नहि कुमुहूर्त एतादृशशुभकार्यमारभ्यत इति भावः // 104 / / ત્યારે તે શિલ્પીના વચન સ્વીકાર કરી, પિતાને કલ્પિત ઉત્તર આપ્યો કે પહેલાં હું સારા જોશી પાસે જઈ શુભ મુહૂર્ત પછી આવું છું. 104 इति निवेद्य स उज्जयिनीपुरी-परिसरेऽपि गतो रजनीमुखे / अवसदायतगोपुरमध्यतः, प्रततगोपुरवासिनिकेतने // 105 // स मित्रमुत्-इति पूर्वोक्तप्रकारं निवेद्य कथयित्वा, उज्जयिनीपुर्याः परिसरे नगरसमीपदेशे अपिश्चार्थे, रजनीमुखे प्रदोषकाले, सन्ध्यासमये इत्यर्थः / 'प्रदोषो रजनीमुखमित्यमरः। गतः प्राप्त इत्यर्थः। आयतस्य अतिदीघस्य गोपुरस्य पुरद्वारस्य मध्यतः मध्ये, “गोपुरं तु पुरद्वारमि"त्यमरः / प्रतते विस्तृते गोपुरवासिनः गोपुररक्षकस्य निकेतने गृहे, अवसत् तस्थौ // 105 / / એમ કહી તે મિત્રસુદ સાંજે ઉજયિની નગરીના પરિસર પાસે આગળના ઉચ્ચ ભૂમિમાં જઈ લાંબા ગેપુર-નગર દ્વારની વચ્ચે વિશાળ ગપુરમાં રહેનારાના ઘરે વાસ કર્યો. 105 Page #232 -------------------------------------------------------------------------- ________________ वाचायविषयद नसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [221 स्थितिमयं कलयमपि तत्र च, समशृणोत्पटहस्य पटुध्वनिम् / अवति दोषमृतं नरमाक्षप, क्षपितभीतिरसुं कथमेव यः // 106 // दिशति तस्य सुवर्णसहस्रकं, धनवतां प्रभुरीश्वरनामकः / स विनिशम्य तदाह च यामिकं, किमिति रक्ष्यत एव शवो ननु ? // 107 // तत्र निकेतने च, श्रवणसमुच्चायकः / स्थितिं कलयन् तिष्ठन्नित्यर्थः / अपिः वाक्यालङ्कारे / अयं मित्रमुत् पटहस्य तदाख्यवाद्यविशेषस्य पटुध्वनिम् सुस्पष्टशब्दम् , समशृणोत् / किन्तच्छदमित्याहयः अपिता दूरीकृता भीतिः सम्भावितं भयं येन स निर्भयः यः-कोऽपि पुमान , दोषेण रोगविशेषेण मृतम् / मृतम् दोषमृतम्-दोषायां रात्रौ मृतम् , अमुम् अत्रस्थितम् नरम् पुरुष, शवमित्यथः / अपाया आ इत्याक्षपम् , रात्रिपर्यन्तम् , कथमेव कथमपि रक्षति भूतकुक्कुरादिभिर्न दूध्येत यथेति भावः। तस्य रक्षकस्य कृते इति शेषः / ईश्वरनामकः धनवता प्रभुः धनाढ्यतरः सुवर्णसहस्रं दिशति दातुं स्वीकरोति, तदघोषणां विनिशम्य स मित्रमत, यामिकम् , प्रहरिकम् , आह च, किमित्याहनन्विति सम्बोधने, किमिति किं स्याद्य दि, शवः रक्ष्यते इव, शवरक्षणे कीडग्गुणदोषसम्भवः ? तद् ब्रहीति भावः। यद्वा किमिति कथं शवः रक्ष्यत एवेति // 106 // 107 / / ત્યાં રહેતો હતો તે પડહને ભારે આવાજ સાંભળ્યો, દોષથી મરી ગયેલા આ પુરુષને જે નિર્ભય પુરુષ કોઈ પણ રીતે રાત્રિ સુધી આખી રાત સાચવશે તેને ધનાઢયોને અધિપતિ જેવો ઈશ્વર નામે એક હજાર સોનામહોર આપશે, તે સાંભળીને મિત્રમુદે પહેરેદારને પૂછ્યું કે શવની રક્ષા શું કામ કરાયા छ ? // 106-107 // स जगिवान् दुरवोऽयमहो नरः, पथिक ! मारिकदर्थनमारितः / पिदधिरे निखिलान्यपि गोपुरा-ण्यवितुमेतमतो हि महादरः // 10 // स यामिकः जगिवान् , जगौ, किमित्याह-पथिक ! अयं मृतः नरः, दुरवः दुःखेन रक्षणीयः रक्षितुमयोग्य इत्यर्थः / तत्र हेतुजिज्ञासायामाह अहो ! इति भयाधिक्यसम्भावनायाम् / यतः मारिः महामारिः तस्याः कदर्थनेन तत्कृतपीडनेन मारितः पञ्चता प्रापितः, माया मृतनररक्षणे हि तखापि तदोषानुवृत्तिसम्भवात् भूताद्युपद्रवसम्भावनाश्च शवः दुरव इति गूढाभिप्रायः / ननु तर्हि किमिति साम्प्रतमेवासौ श्मशानभूमीन नीयते इति चेत्तत्राह-निखिलानि सर्वाणि अपि गोपराणि परद्वाराणि पिदधिरे दत्तागलानि जातानि, अतः बहिर्नेतुं न शक्यते इति भावः / अना हि अस्मात्कारणादेवेत्यथः / एतं शवम् अवितु रक्षितुम् महादरः “महाभयः दरखासो भीतिरित्य"मगः / अत्याग्रह एजेवाप्यस्य रक्षका विरला एव सम्भाव्यन्त, इति सुवर्णसहस्र रक्षकस्य प्रदानाथमुद्घोषणा क्रियत इति भावः // 108 // ત્યારે તે બેલ્યો કે હે પથિક! તે પુરુષ મરકીની પીડાથી મરી ગયો છે. માટે તેનું રક્ષણ અત્યંત શુ છે, બધા ગોપુર બબ્ધ કરાયા છે, માટે તે શવના રક્ષણ માટે આ 5 ty, " લ. 108 Page #233 -------------------------------------------------------------------------- ________________ '222 ] . भीडान्तिनाथमहाकाव्ये पटहमस्पृशदेव धनाशया, धनमवाप निवेदितसामि च / उपसि चानतिसृज्य धनं बलाच्छवमनैषुरिदं प्रियवान्धवाः // 109 // एष मित्रमुत्, धनाशया धनलोभेन, पटहम् , अस्पृशत् , घोषणास्वीकारसूचकं पटहस्पर्शनमा करोदित्यर्थः / निवेदितस्य घोषणायाँ प्रतिश्रुतस्य सामि “अध धनञ्च सामि त्वर्द्ध" इत्यमरः / अवाप, प्राप, तत्काल एवेति भावः / उपसि प्रभाते च प्रियबान्धवाः मृतनरसम्बन्धिनः इदमवशिष्टमधम् , धनम् , अनतिसृज्य अदत्त्वैव, बलात् मित्रमुदा निवारिताऽपि बलपूर्वकम् शवमनैषुर्नीतवन्तः // 109 / / ત્યારે ધનની ઈચ્છાથી મિત્રમુદે પડહનો રપર્શ કર્યો ને અર્થે ધન તે તેણે ત્યારે જ મેળવ્યું. સવારે વલી પ્રિય બાંધ બાકીનું ધન આપ્યા સિવાય જ બળપૂર્વક તે શબ લઈ ગયા. 19 अनयमैहत मित्रमुदेतर्क, तमपि बोधयितु वसुधाभुजे / वसुशतात्तसुवेषविराजित-स्तदनु वारवधूसदनं ययौ // 110 // मित्रमुत्, एतकं सद्योऽनुभूतम् , तमपि अर्धादानं बलाच्छवग्रहणश्च अनयम् अन्यायम् वसुधामुजे राजे बोधयितु निवेदयितुमैहतैच्छत् , तदनु तादृशेच्छानन्तरम् , वसुशतेन द्रव्यशतेन आत्तेन क्रीतेन सुवेषेण चारुनेपथ्येन विराजितः सुप्रभावसम्पन्नः सन् वारवध्याः वेश्यायाः सदनं ययौ। तत्र गतस्य द्रविणलोभेन कृतेन वारवधूसाहाय्येन कार्यानुकूल्यसम्भवादिति भावः // 11 // મિત્રમુદે આ વાતને અનીતિ માન્ય રાજાને તે જણાવવાને સૌ સેના મહેરથી મેળવીને વેશથી શોભિત થઈ પછી કઈ વસ્યાના ઘરે ગયો. ૧૧ના मदयति स्म हिरण्यचतुःशती-वितरणेन तदैव स कुट्टिनीम् / सवनभोजनकर्मभिरेव सो, विहितगौरवमेतमतूतुषत् // 111 // स मित्रमुत्-तदैव वारवधूसदनं प्राप्त एव हिरण्यचतुःशतीवितरणेन, हिरण्यानां सुवर्णानां चतुर्णा शतानां समाहारः हिरण्यचतुःशतो तस्याः वितरणेनार्पणेन कृत्वा, सुवर्णानां शतचतुष्टयं दत्त्वात्यर्थः / कुट्टिनीम्-"कुट्टनी शम्भली समा"इति हैमः / वेश्योपमातरं शम्भलीम मदयति स्म मत्तामिव करोति स्म / ताम स्ववशाब्वेत्यर्थः / सा एव साऽपीत्यर्थः / सवनं स्नानं भोजनश्च तदादिभिः कर्मभिः क्रियाभिः विहितं गौरवं प्रभूतसत्कारः यस्य स तादृशं यथास्यात्तथा एतम् मित्रमुदम् अतूतुषत् // 111 / / તે ત્યારે જ કુટનીને ચાર સોનામહેર આપીને ખુશ કરી દીધી, તે પણ સ્નાન ભોજન આદિથી સત્કાર કરી મિત્ર મુદને સંતોષ આપ્યો. 111 सहचरार्थविनिर्मितिचिन्तनः, कमनशास्त्रपरिस्मृतिशन्यधीः / अनयदेव तमीमखिलामसौ, हृदि समाधिविधि किल नाटयन् // 112 // सहचरस्य मित्रस्यामरदत्तस्यार्थस्य प्रयोजनस्य पुत्रिकाप्रकृतिमणिमञ्जरीप्रापणेन स्वस्थत्वरूपस्य विनिर्मिति सम्पादनम् , कथमेतसिद्धयदित्येवं चिन्तयतीति सः तादृशः, अत एव कमनशास्त्रस्य Page #234 -------------------------------------------------------------------------- ________________ -मा. विषयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [223. कामशारूस्य तदुक्त विधेरित्यर्थः / 'अनङ्गमन्मथौ कमनः" इति हैमः / परिस्मृत्या स्मरणेन शून्या रिक्ता धीरस्य स तादृशः, ज्ञातकामशास्त्रोऽपि सुहृदर्थचिन्तनेन कृत्वा न तत्स्मरणावकाश इति भावः, अकृतकामचेष्ट इत्यर्थः। असौ मित्रमुत् अखिलामेव तमी रात्रिम् , हृदि समाधिविधिम् युक्तिप्रयुक्तिम् , अर्थात्सुहृ दर्थसाधने नाटयन् , विचारयन् , अनयद् व्यत्यगाव , किलेति निश्चये // 112 // . इति निशात्रितयेऽपि नियन्त्रितं, विदधतं सुतमां मुनिवन्मनः / सविधभाजिगुणोपचितस्त्रियां, तत इयं तमवोचत शम्भली // 113 // इति पूर्वोक्तेन-चिन्तनप्रकारेण, निशात्रितयेऽपि त्रिसङ्ख्याकासु रात्रिष्वपि, रात्रित्रयं यावदित्यर्थः / गुणेन सौन्दर्यादिरूपेणोपचितायां सम्पन्नायां स्त्रियां सविधभाजि समीपवर्त्तिन्यां सत्यामपि यथा मुनेरविचलं मनस्तथा मुनिवन्मुनितुल्यं मनः नियन्त्रितम्, अविचलितम् , अप्राप्तकामविकारम् , ' विदधतं कुर्वन्तम् , तं मित्रमुदम् , ततः पश्चादियम् , शम्भली कुट्टिनी अवोचत / / 113 // કામશાસ્ત્રનું સ્મરણથી અત્તે એવો તે મિત્રમુદ મિત્ર માટે ચિંતા કરતે મનમાં પૂર્ણ સંતોષને અભિનય કરતો છતે આખી રાત પસાર કરી આમ ત્રણ રાત સુધી ગુણવતી સ્ત્રી પાસમાં રહે છતે પણ મુનિની જેમ મન કાબૂમાં રાખો, તેને તે કુદિનીએ કહ્યું. ll112-113 मम सुता भवता किमुपेक्ष्यते, विकचगन्धफलीव षडंहिणा 1 / किमुचिता न गुणैर्निचिता नवा, प्रियतयोपचिता यदि वा न वा ? // 114 // कुट्टिन्युक्तिमेवाह-ममेति / मम सुता पुत्री व संरक्षणात्पुत्री षडंहिणा भ्रमरेण विकचा विकस्वराया, गन्धफली चम्पककलिका एतस्य "कलिका गन्धफली" इत्यमरः / सेव. भवता किं कुतोः हेतोरुपेक्ष्यते ? षटपदो हि प्रकृत्या गन्धफलीं न जिघ्रति तद्वत्-कामचेष्टया तां किं न स्वीकरोषि ? उचिता त्वदनुरूपा न किम् ? अननुरूपता ह्यौदासिन्यकारणं सम्भाव्यते, तत्त नास्ति तर्हि उपेक्षायां को हेतुरित्यर्थः / वा अथवा, गुणैः सौन्दर्यादिभिः निचिता समन्विता न नास्ति किम् ? तादृश्यपि तु वर्तत एव, अतः प्रश्रान्तरमाह-यदि वा प्रियतया प्रेम्णा-'प्रेमा ना प्रियता हादमी' त्यमरः / उपचिता युक्ता नवा किम् ? भवति प्रीतिं न करोति किम् , को हेतुरिति वद / / 114 // - જેમ શ્રમર વિકસ્વર ચમ્પાની ઉપેક્ષા કરે તેમ મારી પુત્રીની ઉપેક્ષા કેમ કરે છે. શું ગુણવતી આ તમારા યોગ્ય નથી, કે નવી છે. આ પ્રેમથી ભરેલી નથી ? 114 अथ जजल्प स मातरिदं हितं, त्वदुदितं समये विदधे पुरा / कथय किञ्च तवाप्यवरोधके, किमु गति ढसङ्गतिशालिनी ? // 115 // अथप्रश्नानन्तरम् -स मित्रमुत्, जजल्प, किमित्याह-मातः हितम् उचितम् त्वदुदितमिदम् त्वत्सुतानुपेक्षणाभिप्रायकम् , समये अवसर प्राप्ते पुरा विदधे विधास्यामि, पुरा योगे भविष्यन्त्यां वर्तमाना। तव गतिः प्रवेशः दृढसङ्गतिशालिनी कार्यसाधनसमप्रेमपुष्टा किमु ? तत्कथय / / 215 / / Page #235 -------------------------------------------------------------------------- ________________ 224 ] श्रोशान्तिनावमहाकाले ત્યારે તે બેલ્યો કે હે માતા ! તમે જે હિતવચન કહે છે તે અવસરે કરીશ. પહેલાં કહે છે અતપુરમાં મઈ સાથે દઢ મૈત્રી હોય તેવી તમારી પહેચ છે? 115 बदति सा स्म ततो मणिमञ्जरी, तनुभुवो मम यत्सुतरां सखी / सदृशरूपकलाबलशीलयो-भवति सख्यमपेक्ष्यमिदं यतः // 116 // ततः मित्रमुत्पृच्छानन्तरं सा कुट्टिनी वदति स्म, किमित्याह-यत् मणिमञ्जरी राजपुत्री मम तनुभुवः पुत्र्याः सुतराम् अत्यन्तम् विश्वस्तेत्यर्थः सखो प्रोतिमतो वयस्या-"वयस्यालिः सखो" इति हैमः / ननु वेश्याराजपुयाः सख्यमश्रुतपूर्वमिति चेत् तत्र समर्थयति-यतः यस्माद्धेतोः सदशानि रुपं कला बलं शीलं च ययोस्तयोः इदम् दृढम् सख्यं अपेक्ष्यम् अपेक्षितं भवति नत तत्र कुलाद्यपेक्षितम् / समानशीलयसनेषु सख्यमित्युक्तः / मत्सुताराजपुग्योश्च ततस्तत्त्वम् इति भावः // 116 // ત્યારે તે બોલી કે મણિમંજરી મારી પુત્રીની અત્યંત સખી છે કેમકે સમાન રૂ૫, કળા, બળશીલ વાલા વચ્ચે સખી ભાવ હોય છે. તે હોવું જ જોઈએ. ll116 अपि स तामवदद् वदतां वरो, जननि ! सा तदिदं प्रणिगद्यताम् / सुतनु ! वाचिकतोऽप्यनुरागयुग् , दृढहृदो भव मे प्रिय ईदृशात् // 117 // सः वदतांवरः वाक्पटुः मित्रमुत् ता कुट्टिनीम्, अवदत्, किमित्याह-जननि ! तत्तर्हि, यदि तव पुत्र्याः तया सख्यं तदेत्यर्थः, सा मणिमञ्जरी इदं मया वक्ष्यमागम् , निगद्यताम् , वशमागनि जोक्तिमेव प्रपञ्जयति सुतनुः ! दृढं वयि प्रातिनिर्भरं हृदयं यस्यास्तस्या मे मम, ईदृशात् , मकथ्यमानात , वाचिकतः सन्देशवाचः अपि, प्रथम सन्देशवाचा, "सन्देशवाक् तु वाचिकम्" इति हैमः / प्रिये ! अनुरागयुक् प्रसन्ना भव ! तवानन्दप्रदमेतद्वाचिकमित्यर्थः // 117 / / अमरदत्तमहापुरुषेण ते, प्रियतमेन सुते ! प्रहितः परम् / हृदयमेव परं समुपागतो , मधुरवागिह वाचिकहारकः // 11 // ननु किन्तद्वाचिकं येनाहं प्रसीदामीत्यपेक्षायामाह-अमरेति-सुते ! अमरदत्तेन तदाख्येन महापुरुषेण कुलविद्यैश्वर्याधुपेतेन एतेनोपेक्षणीयता निरस्ता / ते तव, प्रियतमेन अदृष्टायामपि त्ववि मानरागेण, प्रहितः, प्रेषितः परं द्वितीयं हृदयमेव, हृदयमिव, यद्वा परं मित्रमेव नतु साधारण. पुरुषसः परमत्यन्तं मधुरवाक श्रवणमनोहरवचनरचना / प्रियः, एतेन श्रवणोत्कण्ठाहेतुरुक्तः / वाचिकस्य सन्देशवाचः हारकः प्रापयिता, सन्देशवाहक इत्यर्थः / इह च नगरे समुपागतः, तद्वाचिर्क ततस्त्वयावश्यं श्रोतव्यमिति // 118 / / ત્યારે બોલવામાં હુંશીયાર એવો ફરી બોલ્યા કે હે માતા ! તે તે મણિમંજરીને આમ કહે કે હે સરી ! આવા સદેશથી પણ મારા પ્રિય કરવા માટે તું દઢ હદયથી અનુરાગ વાલી થા. હે પુત્રી ! તમારા પ્રિયતમ એવા અમરદત્ત મહાપુરુષે પોતાના બીજ હૃદયની જેમ મોકલેલો, મધુર વચન બોલનારો સંદેશ લાવનાર, અહિં આવ્યા છે. 117-118 Page #236 -------------------------------------------------------------------------- ________________ -बा. विजयदर्शनसरीधररचितवृत्तिसहिते अष्टमः सर्गः [ 225 श्रतिपदं तदवाप्य जगाम तां, हृषितरोमततिलघु कुट्टिनी / / अभिहिताऽथ तथा प्रमदाचितेव-भवती प्रसवित्रि ! किमीच्यते 1 // 119 // तव मित्रमुदुक्तम् , श्रुतिपदम् कर्णगोचरम् अवाप्य श्रुत्वेत्यर्थः / कुट्टिनी, हृषितरोमततिः रोमाञ्चिता कार्यविशेषलाभ्यजन्यहर्षादितिभावः / लघु-शीघ्रं ता मणिमञ्जरीम्, तत्पार्श्वे इत्यर्थः / एतेन च कार्यसाधनत्वरा सूचिता। जगाम / अथ पश्चात् तया राजसुतया अभिहिता पृष्टा किमित्याह-प्रसवित्रि ! मातः ! प्रमदोहर्षः तेनाश्चितेव पूर्णव उत्फुल्लनेत्रतापूर्णा इव, मुखादिल झणेन कृत्वेतिभावः। भवती किं कुतो हेतोरीक्ष्यतेऽवलोक्यते 1 // 119 / / તે સાંભળી રોમાંચિત થયેલી તે કુટિમી તરત જ તેની પાસે ગઈ, ત્યારે મણિમંજરીએ પૂછ્યું કે हे माता ! मा0 205 मुशमुश हेमामा छ।. शु. छे. // 118! अथ जगावपि सा तदुदीरितं, हृदि निधाय च धूर्तधुरन्धरा / विकटकैतववृत्तिपरिष्कृतं, तमपि मेलय मे प्रिय मेलकम् // 120 // अथानन्तरं तस्याः कुट्टिन्या उदीरितं कथितं हृदि निधाय मनसि कृत्वा सा धूर्तधुरन्धरा, चतुरशिरोमणिः मणिमञ्जरी अपि च विकटस्य ज्ञातुमशक्यस्य कैतवस्य या वृत्तिः व्यापारः तया परिष्कृतं यथास्यात्तथा छलपूर्वकमित्यर्थः, जगावुवाव, किमित्याइ-प्रियस्य मयि सानुरागस्य मेल कम् सातिम कारयितारम तम वाचिकहारकम मे ममापि मेलय सङ्गमय येन वाचिक श्रोष्यामी भावः // 120 // પછી ધૂર્ત ધુરંધર એવી તે કુટિની તેની વાત સાંભળી મિત્રમુદે કીધેલું બધુંય કીધું ત્યારે રાજપુત્રીએ કીધું કે પ્રિયતમ સાથે મેળાપ કરાવનાર તે પુરુષને અત્યંત છલપૂર્વક મને મેલાપ કરાવો. ૧૨ના तमुदितं मुदिता विनिवेद्य सा, तमथ मित्रमुदं समतोषयत् / नृपसुताऽऽलयमीक्षयितु स्वयं, सुजवना निशि तेन सहागमत् // 121 // अथ राजसुताप्रतिवचनानन्तरम्-मुदिता कार्यसिद्धेः प्रसन्ना सा कुट्टिनी तदुदितम् , राजसुतावचनं विनिवेद्य विज्ञाप्य तं मित्रमुदं समतोषयत् मुदितमकरोत् / नृपसुतालयं राजसुतागृहम् ईक्षयितुम् दर्शयितुम् , तेन मित्रमुदा सह, निशि, सुजवना अतिवेगवती अगमञ्च // 12 // ત્યારે તે પ્રેમ રાજપુત્રીએ કીધેલું બધું કહિ મિત્રમુદને ખુશ કર્યો ને રાત્રે તેની સાથે જ પિત ખૂબ વેગથી રાજપુત્રીના ઘરે દેખાડવાને ગઈ. 121 प्रणिजगाद च वत्स ! महामते, वरणसप्तकयामिककोटिमिः / परिघृते कथमत्र तदालये, भयमपास्य ! भवानपि यास्यति ? // 122 // प्रणिजगाद च, सा कुट्टिनीति शेषः / किं जगादेत्याह-वरणानां कोट्टाना-"प्राकारो वरणः / साल" इति हैमेऽमरे च / सप्तकेन यामिकानां प्राहरिकानां कोटिभिः परिवृते परिवेष्टिते अत्रास्मिन Page #237 -------------------------------------------------------------------------- ________________ 226 ] श्रीशान्तिनाथमहाकाव्ये तदालये राजसुतागृहे, भयम् यामिककर्तृकदर्शनबन्धनादिभयमपास्य त्यक्त्वा भवानपि कथं यास्यति ? अत्र स्थितौ तदालयगमने महतो भयस्य सम्भवः, तत्र का प्रतीकारः ? इत्याशयः // 122 // અને બોલી કે હે બુદ્ધિમાન વત્સ સાત વાડાઓના અનેક પહેરખીઓથી પરિવરાયેલા મણિમંજરીના આ મહેલમાં તમે પણ નિર્ભય રીતે કેમ જશો ? ૧રરા अथ तया भवने तदपेक्षिते, निजकरोम्बुरुहा समवेक्षिते / असमविक्रमभृत्तडिदुच्छिखं, करणमेव ददावतिसाहसः॥१२३॥ अथ स्वप्रश्नस्योत्तरमप्राप्यैव, तथा कुट्टिन्या तस्य मित्रमुदः अपेक्षिते आकानिक्षते; इष्टे इत्यर्थः / भवने राजसुताप्रासादे, समवेक्षिते दर्शिते सति, असमं विक्रममतुलपराक्रमं बिभर्तीति सः तादृशः अतिसाहसः मित्रमुत्, तडिदुच्छिकम् विद्युद्वद्भास्वरम् करणरज्ज्वादिसाधनम् ददौ, उतक्षेपणादिना भवने समसञ्जयत् गुप्तरीत्या राजादिभवनमारुरुक्षुर्हि तादृशेन रज्वादिसाधनेन तदधिरोहतीतिप्रसिद्धमेव, न तु भीतिप्रश्नेन विररामेत्येवकारार्थः / / 12 / / પછી તેણીવડે પિતાના કર-કમળથી તે ઈષ્ટ મહેલ બતાવા છતે અતુલ્ય પરાક્રમી ને અત્યન્ત સાહસીક મિત્રમદે વિજળીની જેમ ઊર્વ મુખઊંચી ફાલ દીધી અથવા આકાશમાં ઊંચી નીસરણી જેવું સાધન મૂછ્યું 123 अति विशालसमुन्नतशालक-प्रवितति समतीत्य निमेषतः / प्रवरजालगवाक्षमधिश्रितः, समवलोकयति स्म स कन्यकाम् ? // 124 // अतिविशालानासमुन्नतानां मत्युच्चानां शालकानां प्राकाराणां-"प्राकारो वरणः साल: शाल:" इत्यमरः / प्रवितति श्रेणिं समतीत्य समुल्लङ्घय निमेषतः निमेषमात्रेण, प्रवरं शोभनं जालं यस्मिन् तादृशम् गवाक्षं राजसुताप्रासादवातायनमधिश्रितः प्राप्तः स मित्रमुत् कन्यकां मणिमञ्जरी समवलोकयति स्म, ददर्श ! “वातायनो गवाक्षः" इत्यमरः / / 124 / / તે ક્ષણ વારમાં અત્યંત મોટા ને ઊંચા મકાનોની પરંપરાને ઓલંગીને ઉત્તમ જાલિયાવાળા ગોખ ઉપર પહોંચી તે કન્યાને જોઈ. 124 अहह ! वीरशिरोमणिरेष को, बलमियच्च यदीयमवेक्ष्यते ? / इति सहर्षमियं परिचिन्तय-न्त्यचिरमालयमापक कुट्टिनी // 125 // अहह ! इति-सानन्दाश्चर्ये / एष दृश्यमानः कः, अनिर्वचनीयः वीरशिरोमणिः यदीयमियदसाधारणं बलम् अवेक्ष्यते ? इति इत्थं परिचिन्तयन्ती सहर्षम् इयं कुट्टिनी अचिरं शीघ्रमेव आलयं निजगृहम् आपक प्राप / स्वार्थेऽकच // 125 / / તે કુટની પણ અરે રે આ કોણુ વીરમણિ છે. કે જેનો આ બળ જોવામાં આવ્યું છે. એમ હર્ષ ભારે ચિન્તવતી શીધ્ર જ પિતાના ઘરે પહોંચી ગઈ. 12 પાન Page #238 -------------------------------------------------------------------------- ________________ बा, विषयदर्शनसूरीधररचितवृत्तिसहित अष्टमः सर्गः [ 227 उपनमन्तमनन्यसमाकृति, सुकृतवीच्यमवेक्ष्य च कन्यका / वितनुते किमयं तदवेक्ष इ-त्युपधितः स्वपिति स्म सविस्मया // 126 // अनन्या अनुपमा समाकृतिः अन्येन सह समा सदृशी आकृतिराकारो यस्य सोऽन्यसमाकृतिः न तथेत्यनन्यसमाकृतिः तम्, रूपं यस्य तं तादृशम् , अत एव सुकृतेन पुण्येन वोक्ष्यं दर्शनोयम्। नहि दर्शनीयदर्शनं पुण्येन विना भवतीतिभावः / उपनमन्तमुपरिगच्छन्तम् , पार्श्वमागच्छन्तम् , गवाक्षे लम्बमानमित्यर्थः। च समुच्चये / अवेक्ष्य कन्यका मणिमञ्जरी, सविस्मया महासाहसिकोऽयमिति जातविस्मया सती, अयमुपनयनपुरुषः, किं वितनुते करोति ? तत् अवेक्षे पश्यामि, इति एतादृशाभिप्रायेण, उपधितः, छलेन, सकपटमित्यर्थः। स्वपिति स्म, तद्व्यापारनिरूपणाय छलनिद्रामाश्रितवतीत्यर्थः // 126 // અનુપમ રૂપવાળાને પુણ્ય બલેજ જેનું દર્શન થઈ શકે એવા મિત્રમૂદને ઊંચે ચઢતા જોઈ મણિમંજરી આ શું કહે છે. તે જોઈએ એમ વિચારી કપટપૂર્વક વિસ્મય સાથે સુઈ ગઈ. 12 स च विकृष्य ततः क्षुरिकां शिता, करिकराकृतिदक्षिणसक्थनि / किमपि तां करभोरुमलाञ्छय-द्वलयमादित वामकराद् द्रुतम् // 127 // ततः गवाक्षप्राप्त्यनन्तरम्-स मित्रमुत् , शितां तीक्ष्णाम , एतेन सामान्यतः स्पर्शनेऽपि आघातसम्भावना सूचिता / क्षुरिका शस्त्रीम् विकृष्य क्षुरिकाधान्याः हस्ते गृहीत्वा, तां पुरः सुप्ताम् करभाविवोरू यस्यास्ताम् , “मणिबन्धादाकनिष्ठात्करस्य करभो बहिः"रित्यमरः। अत्र करभोरूमिति ह्रस्वान्तपाठः प्रामादिकः / उपमानपूर्वपदादूरुशब्दस्य स्त्रियामूशासनादित्यवधेयम् / करी हस्ती तस्य करः शुण्डादण्डः स इवाकृतियस्य तत् तस्मिन् करि करोपमिते दक्षिणे सक्थनि ऊरौ, किमपि अज्ञातप्रकारम् , अलान्छयत् चिह्नं कृतवान् प्रत्यभिज्ञार्थमितिभावः / तथा,-वामकराद् वलयं कटकम्"वलयं कटके सानावि"त्यमरः / द्रुतम्-विलम्बे निद्राभङ्गसम्भवेन कार्यविनापत्तेरितिभावः / आदितगृहीताश्च // 127 // ત્યાર પછી તે મિત્રમુદ તેજ ધારવાલી ચપ્પ કાઢી સુંદર રંધાવાલી તે મણિમંજરીના હાથીના સુંઢ જેવા જમણા સાથલમાં કંઈક ચિન્હ કર્યું ને તેને ડાબા હાથને કંગન જલ્દીથી લઈ લીધો. ૧૨ના करणशक्तियथागतवर्मना, पणवधूभवनं प्रविवेश सः / प्रतिपदा सचिवेन महौजसा, तदिह किं नहि यत्सुकरं नृणाम् ? // 128 // स मित्रमुत्, फरणस्य रज्ज्वादिसाधनस्य यद्वा करणस्य शरीरस्य "करणं करणे कामे " इति जयकोशः / 'करणकायम्' इति हैमः / शक्त्या प्रभावेण, यथाऽऽगतेन येनैवाऽऽगतस्तेनैव वर्मना मार्गेण "अयनं वर्त्म मार्गाध्वे"त्यमरः / पणवध्वाः वेश्यायाः पूर्वोक्तकुटिन्या भवनं प्रविवेश / इह तत् किम् कार्यम्, यत् प्रतिपदा बुद्धिरूपेण सचिवेन सहायकेन महौजसा बलवता सुकरं नहि अर्थात्सर्वमेव सुकरमेवेत्यर्थः। बुद्धिमता बलवतां नृणां किं सुकरं नहि भवति ? // 128 // Page #239 -------------------------------------------------------------------------- ________________ . 228 ] श्री शान्तिनाथमहाकाव्ये વિજળી વેગ સાધને ઊંચે ચઢેલા માગે છે તે મિત્રમુદ વેશ્યાના ઘરમાં પ્રવેશ કરી ગયા. તે અહીં કઈ વસ્તુ છે. જે માણસને બુદ્ધિના સહિયારે મહાન બળથી સુસાધ્ય નહિ હેય ? 128 सुलपना तदनालपनापि सा, स्वमपि विप्रमदा स्म विगायति / कथमपि क्षणदाविरतिक्षणे, शयनशर्म समासददाशु च // 126 // अथ मणिमञ्जरी वृत्तान्तमाह-सुलपनेति-सुलपना=सुमुखी, "आननं लपनं मुख"मित्यमरः / सा मणिमआर्यपि तेन मित्रमुदाऽविद्यमानमालपनामाभाषणं यस्या सा तादृशी, मित्रमुदा अकृतवाग्व्यवहारः, छलनिन्द्रं गतत्वादितिभावः / अत एव विगतः प्रमदो हर्षो यस्याः सा, विप्रमदा निरानन्दा खिन्ना, कथमहं न तेनाभाषि इत्येवम् , स्वमात्मानम् , विगायति निन्दति स्म / क्षणदायाः रात्रः विरतेरवसानस्य क्षणे, रायन्तकाले, च स्वविगानसमुश्वायतः कथमपि आशू, शयनशर्म निद्रासुखं समासदत् प्राप्ता / नहि सचिन्तस्य झटिति निद्रा समायातीति भावः // 129 // ખંડિત અભિમાનવાલી અથવા વિષાદ પામેલી તે સુમુખી મણિમંજરી પણ તે મિત્રસુદ સાથે નહિ બોલવા વાલી પિતાને પણ નિંદવા લાગી ને રાત પૂરી થયે છતે શીઘ્રતાથી શયન સુખને પામી. ૧૨લા अमरदत्तसुहृद् दिवसोदये, नृपतिमन्दिरवेत्रिमहीस्थले / सरलवंशपुरस्तृणपूलक-मधृत पूत्कृतिपूर्वकमुश्चकैः // 130 // अथ मित्रमुदो नृपतिसमीपे प्रतिज्ञाताऽदायिनि वणिजि अभियोगवृत्तान्तमाह-अमरेति / अमरदत्तस्य नृपपुत्रस्य सुहृन्मित्रं मित्रमुत् , दिवसोदये प्रभाते नृपतिमन्दिरस्य यो वेत्री वेत्रधरः प्रतीहारो "प्रतीहारो वेत्रीग” इति हैमः / तन्महीस्थले, तदन्तिके स्थाने इत्यर्थः / सरलवंशपुरः अभियोगसूचनाय कल्पितभूभागरोपित वंशस्याग्रे, उच्चकैः तारस्वरेण, यथा नृपतिः शृणुयादिति भावः / पूत्कृतिपूर्वकम् अहो अन्याय इत्युच्चारणपूर्वकम् , तृणपूलकम् , अधृत स्थापितवान् / पुरा अभियोक्तुः विज्ञप्तुः तथाकरणनियमादितिभावः / / 130 / / અમરદત્તને મિત્ર મિત્રમુદ દિવસ ઉગે છતે રાજગૃહના દ્વારપાલની જગ્યામાં ઊગેથી બૂમ પાડત લાંબા વાંસને ઘાસનો મૂક્યો. ૧૩ના तमथ वेत्रिमुखेन महीपतिद्रुतमजूहवदाश्रुतपूत्कृतिः / तदनुपृच्छति च स्म स चावदव, परिभवं वणिजा कृतमात्मनः // 13 // अथानन्तरम् / आश्रुता आकर्णिता पूत्कृतिः येन स तादृशो महीपतिः, वेत्रिमुखेन वेत्रिद्वारा सम् अभियोक्तारं मित्रमुदम् , द्रुतम्, अजूहवत् आकारयामास / एतेन राज्ञो न्याये तत्परता सूचिता। सदनु च पृच्छति स्म, स मित्रमुच, वणिजा कृतम् आत्मनः स्वस्य परिभवम् प्रतिज्ञातादानरूपापराधम् / अवदत्-न्यवेदयत् // 131 // પછી તે પિક સાંભળી રાજા તેને દ્વારપાલ દ્વારા તરત જ બોલાવ્યો, ને તેને પૂછયું, ત્યારે તે મિત્રમુદે વણિક વડે કરાયેલે પિતાને અપમાન કહી સંભવાગ્યો 13u Page #240 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 229 . क्षितिपतेर्वरपत्तिमिराहतः, स उपदासहितो वणिगीश्वरः / उपगतः प्रणतो नृपभाषितोऽवगततत्वमुवाच कृताञ्जलिः // 132 / / क्षितिपते राशः, वरपत्तिभिः श्रेष्ठराजपुरुषैः, आहृतः गृहीत्वाऽऽनीतः, स वणिगीश्वरः, उप. श्योपायनेन सह उपगतः समागतः, रिक्तहस्तो न लोक्येत राजानं देवतां गमित्यत्तरितिभ प्रणतः कृतप्रणामः, नृपेण भाषितः पृष्टः, अवगतत्त्वं ज्ञाततत्त्वं यथा स्यात्तथास्वरूपं ज्ञात्वेत्यर्थः / कृताञ्जलिः, उवाच न्यवेदयत् / अवगतत्त्वं यथा स्यात्तथोवाच / क्रियाविशेषणम् // 132 / / રાજાના સિપાઈઓએ પકડી લાવેલા તે વણિક એક ઉપહાર સાથે પાસે આવી પ્રણામ કર્યો ને રાજાથી પૂછાયેલે છતો વાત સમજીને હાથ જોડી બેલ્યો. ૧૩રા अवनिवासव ! पुत्रविपत्तितः, शुचमकार्षमहं दिवसत्रयम् / व्यवहृतिः परमा परमार्थतो, भजति ना न विनैव तया सुखम् // 133 // अथ वणिजो निवेदनमेवाह-अवनिवासव ! राजन् ! अहम् , पुत्रविपत्तितः पुत्रमरणाद्धेतोः दिवसत्रयम् , भुचं शोकमकार्षम् , कार्यमानं त्यक्त्वा शोकसम्मग्नोऽतिष्टमित्यर्थः / "शोकः शुक शोचनं खेदः" इति हैमः / अवश्यंभाविनि भावे तथाकरणमबुधविलसितमिति चेत्तत्राह-परमार्थतः, व्यवहृति व्यवहारः, लोकाचार इत्यर्थः / परमा प्रधानम्, इष्टवियोगे तथाकरणस्य लोकाचारादितिभावः / लोकाचारत्यागेऽनुपपत्तिमाह ना पुरुषः, तया व्यवहृत्या विना, सुखं लोकसम्मानादिरूपं नैव भजति, अतो मया तत्कृतमिति भावः // 133 // હે રાજા પુત્ર મરી જવાથી હું ત્રણ દિવસ સુધી શેક પાલ્યા હતા. પરમાર્થ રીતે વ્યવહાર સર્વ શ્રેષ્ઠ છે. તે સાચવ્યા વિના મનુષ્ય સુખ પામતે નથી. 133 प्रभुपदाम्बुजयुग्ममयं ततः, सुमतिराश्रितवान्मतिमत्प्रियः। इति निवेद्य विसृज्य च तद्धनं, गृहमिते वणिजे तमवग् नृपः // 134 // ततः शोकसम्मग्नतया मया प्रतिज्ञाताद् दानाद्धेतोः, मतिमतां प्रियः, अयं प्रत्यक्षः, सुमतिः मतिमानभियोक्ता, विज्ञप्ता विज्ञप्त्यर्थ, प्रभुपदम्बुजयुग्ममाश्रितवान् अभियोगकर्णार्थ तव समीपमागत इत्यर्थः / इति पूर्वोक्तप्रकारम् , निवेद्य, तत्प्रतिज्ञातं धनम् , विसृज्य दत्त्वा च, वणिजे गृहम् इते गते सति, नृपः, तं मित्रमुदम् , अवक् पृच्छति स्म // 134 / / - किमवगित्याह-कथयेतिकथय सत्त्वनिधे ! कुणपं त्वया, कथमिदं परिरक्षितमक्षतम् ? / स निजगाद निबध्य महीपते !, परिकरं दृढमत्यवधानतः // 135 / / सत्त्वनिधे ! आत्मबलभूयिष्ठ ! कथय किमित्याह-इदं प्रकृताभियोगविषयं कुणपं शवम् , अक्षतम्-यथातथम् त्वया, कथं परिरक्षितम् , कन्यादाना बलवत्त्वात् / ततः शव-रक्षणस्य दुष्करत्वा श्रे. तसा Page #241 -------------------------------------------------------------------------- ________________ * 230 ] श्रीशान्तिनावमहाकाव्ये दितिभावः / स मित्रमुत्, निजगादोदतरत् / तदाह-महीपते ! अत्यवधानतः चित्तैकापतातःपरिकरं प्रगाढगात्रिकाबन्धं निबद्धं बध्ध्वा, "परिकरः प्रगाढगात्रिकाबंध" इति विश्वकोषः / पूर्णसाव. धानतया सन्नद्ध इत्यर्थः / अस्याग्रेतनेनातिष्ठमित्यनेनान्वयः // 135 / / करतले क्षुरिकां निशितां दधद्, निदधदक्षि विदिक्षु च दिक्षु च / अहमतिष्ठमतः प्रहरे गते, विहितफेत्कृतिमीमशिवागणः // 136 / / करतले-हस्ते निशितां तीक्ष्णां क्षुरिका कर्तरी "कर्तरी चासितपुत्री च क्षुरिका चासिधेनुके" त्यमरः / दधत्, सति सम्भवे तदुपयोगेनात्मरणार्थ मिति भावः / अनि नेत्रं दिक्षु पूर्वादिदिशासु च विदिक्षु विरुद्धदिशासु ईशानादिकोणेषु वा, निदधत्-झिपन् / एतेन स्वस्यातिप्रावधानत्वं सूचितम् / अहमतिष्ठम्-अतः उक्तस्थितेरूर्वम् , प्रहरे यामे गते व्यतीते सति, विहिता फेकृतिः स्फारफेकारो तथानिनादः येन तादृशः भीमो भयङ्करः शिवागणः शृगालोवृन्दम् / अस्याग्रेतनेन समोयायेत्यनेनान्वयः / पिशिताशयेति शेषः // 136 / / તેથી બુદ્ધિમાની પ્રિયને સારી બુદ્ધિમાન આ પુરુષ આપના રાજાના ચરણકમળ યુગલને આશ્રય લીધે છે. એમ કહી તેનું ધન આપી વણિક ઘર ગયે છતે રાજાએ મિત્રમુદ ને કહ્યું કે હે મહાન સત્વશાળી કહે કે તમે તે શવને કાંઈ પણ નુકશાન ન થાય એવી રીતે કેમ કરી સાચવ્યું, ત્યારે તેણે કીધું કે હે રાજા હઠબુદ્ધિને સાવધાનીથી કમર કસીને હાથમાં તેજ છરી લઈ ચારે બાજુ આંખ ફેરવતો હું બેઠો હતો. પછી એક પહેરે વીયે છતે ભયંકર એવું શીયાળાઓનું ટોળું ફેલાર કરવા લાગ્યું /134-13 5-136 तदनु च द्विमिते प्रहरे परे, नृपलभोज्यकृतोऽपि नृचक्षसः। . प्रहर एव भयङ्करशाकिनी-समुदयः समियाय तृतीयके // 137 // तदनु-तत्पश्चाञ्च, द्विमिते-द्वित्वसङ्ख्यायुक्ते, द्वितोयेत्यर्थः / प्रहरे, परे-शिवागणादन्ये, नु:मनुष्यस्य, पलस्य-मासस्य, भोज्यकृतो भक्षकाः नृचक्षसः-राक्षसाः “राक्षसः पुण्यजनो नृचक्षाः"इतिहैमः। समीयुरित्यर्थबलालभ्यते, तृतीयके-प्रहरे भयङ्कराणां-शाकिनीना-प्रेतविशेषाणां समुदयः, एवश्वार्थ, समियाय // 137 // ત્યાર પછી બીજો પહેરે ગયે છતે મનુષ્ય માંસ ખાવા માટે રાક્ષસ આવ્યો ને તીજે પહેરે ભયંકર એવી શાકિનીઓનું ટોળું આવ્યું. ૧૩ના अथ समागतानां तेषां कृत्यमाहविविधखेलननर्तनजम्पन:, सुचिरमप्यधिवास्य तिरोदधुः। अपरिभूततयाऽवहिताशयो, विगतभीरपि यावदवास्थिषि // 138 // विविधैः खेलनैः-क्रीडाभिः, नर्तनैः-जल्पनैश्च, सुचिरम् , अधिवास्य-तत्र वासं कृत्वा, तिरोदधुः अलक्ष्यतां गताः / अपरिभूततया-परिभवमप्राप्ततया विगतभी:-निर्भयः, अवहिताशयः सावधानश्च यावदवस्थिषि-अतिष्ठम् , अप्रेतनवृत्तान्तजिज्ञासयेति भावः / / 138 // Page #242 -------------------------------------------------------------------------- ________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 231 . उपगता रमणीयताकृतिः, कुणपसिन्निधिमेव तुरीयके / प्रहर आगमिता ननु मान्त्रिकै-र्व रमणी रमणीयविभामरैः॥१३९॥ तुरीयके चतुर्थे प्रहरे, कुणपस्य शवस्य सन्निधिं समीपे एव, नत्वन्यत्र, एतेनागतायाः पूर्वागतसजातीयत्वं सूचितम् / रमणीयो विभाभरः कान्त्यतिशयो येषां तैः प्रभावशालिभिर्मान्त्रिकैः, व इव ज्ववा यथा तथेवैवमि"ति "वं प्रचेतसि जानीयादिवार्थे च तदव्ययमिति" चामरः / रमणीयतमाआकृतिर्यस्यास्सा तारशी सौन्दर्यशालिनी रमणी स्त्रीः / यद्वा रमणीयप्रभाभः रमणीयतमाऽकृतिः इत्येवमन्वयः / आगमिता प्रतीक्षिता भाविवृत्तान्तं प्रतीक्षमाणेन मयेतिशेषः, उपगता-प्राप्ता / मान्त्रिकैः मन्त्रिप्रभावाद्यथा काऽपि स्त्री समाकार्यते तथैव कालं हरता मया प्रतीक्षिता सा रमणी प्राप्तेत्यर्थः / / 139 // નાના પ્રકારની ક્રીડા, નૃત્યને અવાજેથી લાંબા કાળ સુધી રહીને તે અન્નહિત થઈ ગયું. અને હું તેમાંથી પરાભવ પામ્યા સીવાય સાવધાન ને નિર્ભય થઈને બેઠો છું તેટલામાં શબની પાસે ચોથા પહેમાં શ્રેષ્ઠ મણિના મનહર કાન્તિવાળા માંત્રિકો વડે આવાહન કરાયેલી અત્યન્ત મનોહર રૂપવાળી કોઈ સ્ત્રી આવી. 138139aaaa सनय ! मारिरिति प्रतिपद्य साध्रियत वामकरे प्रसभं मया / विदधती प्रपलायनमेषिका, सपदि दक्षिणसक्थनि लाञ्छिता // 140 // सनय ! नययुक् ! नीतिज्ञ ! राजन् ! मारिस्तदाख्यदेवयोनिविशेषः / इति प्रतिपय बुद्धवा सा रमणी, मया प्रसभं बलात्कारेण वामकरे अध्रियत गृहीता, प्रपलायनं विदधती, करग्रहमोचनाय, परिचिता स्यामिति भयाद्वेतिभावः, एषिका प्रस्तुता रमणी सपदि तत्कालम, दक्षिणे सक्थनि ऊरौ "सक्थ्यः " इति हैमः / लाञ्छिता चिह्नवती कृता / एतेन मनुष्याः सम्भवे तत्परिचयार्थम तथाकरणमिति स्वस्य मतिमत्त्वम् , भयहेतौ सत्यप्यभीतत्वान्महासाहसिकत्वश्च सूचितम् // 140 / / - હે નીતિમાન રાજ ! આ મરકી છે એમ ધારીને મેં બળપૂર્વક તેને ડાબે હાથ પકડી લીધે, તે ભાગી જવા કે શીશ કરતી હતી. તે વખતે તેના જમણુ સાથળમાં ચિહ્ન કરી દીધા હતા. ૧૪ના ___ ननु तवैतत्कृतौ किम्प्रमाणमिति चेत्तत्राहरभसनाशविकृष्टकराम्बुजे, मम करे किल तद्वलयं स्थितम् / नृपनिदेशवशादथ दर्शिते-ऽत्र नृपतिर्मनसीदमचिन्तयत् // 141 // रससं हठाद्यो नाशः पलायनं "नशनं च पलायने" इति तस्मिन् सति विकृष्ट कराम्बुजे, तद्वलयं रमण्याः कटकम् “कटको बलयं" इति हैमः / मम करे स्थितम् , करमाच्छोट्य सा तु पलायितवती, किन्तु करविकर्षणाकर्षणकर्मणि तद्वलयं तत्करानिःसृतम् , तच्च मम करे स्थितमिति तदेवाकाट्य प्रमाणमितिभावः / अथ, नृपस्य निदेशवशात् , तन्मा दशयेत्येवमाज्ञावशाहर्शिते अत्र वलये विषये नृपतिः मनसि इदं वक्ष्यमाणप्रकारमचिन्तयत् // 14 // Page #243 -------------------------------------------------------------------------- ________________ 232 ] भीमन्तिनाथमहाकाव्ये ' હઠથી નાસી જતી પકડાયેલે હાથમાંનું કંકણ મારા હાથમાં આવી ગયા હતા. ત્યારે રાજાની આજ્ઞાથી તે કંકણ દેખાડયે છતે રાજા મનમાં વિચારવા લાગે. 141 अथ नृपतिचिन्तामेवाहकनककङ्कणमेतदहो / मया, स्वतनयाकर एव विलोकितम् / इदमजायत तत्करतः कथं, श्लथनवर्जि च तत्करगोचरः ? // 142 // अहो-आश्चर्ये, मया एतदृश्यमानम् , कनककङ्कणं स्ततनयाकरे स्वपुत्रीहस्ते एव विलोकितम् / लथनवर्जि कराद् भ्रंशनशीलतारहितञ्जेदम् कङ्कणम् , ततः प्रमादात्तत्कराच्च्युतमनेन लब्धमिति न शक्यते तर्कितम, ततस्तस्माद्धतोच, ततकरतः मत्तनयाकरतः. तस्करगोचरः एतत्पुरुषकरगत: केन प्रकारेण अजायत ? इति नृपतिर्दध्यावितिभावः // 142 // અરે આ સેનાના કંગનના મેં પિતાની પુત્રીના હાથમાં જોયો હતો. હાથમાંથી નહિં સરી પડના રે આ કંગન તેના હાથમાંથી આના હાથમાં શી રીતે આવ્યો ? 142 अथ संशये नृपस्य स्वसुतापरीक्षणमाहसमभिसृत्य ततः शयितां सुतां, परिहिताच्छतराभरणांशुकाम् / सुदृढमूरुनिबद्धकपट्टिका, नृपतिरैक्षत संहृतकङ्कणाम् // 143 / / ततः तथा विचारिते सति, समभिमृत्य गत्वा, नृपतिः परिहितानि धृतानि अङ्गे अच्छतराणि कान्तिमन्ति आभरणानि अंशुकानि वस्त्राणि च यया सा तादृशो ताम् , “अंशुकं वस्त्रं" इति हैमः / तथा। सुदृढम् , यथा न मुच्येत तथा, निबद्धकपट्टिका 'स्वार्थ कप्रत्यया'निबद्धा न्यस्ता लन्छनबगशमनार्थ पट्टिका वखखण्डं यया सा ताम् बद्धपट्टाम् , सहृतं कराद् दूरीभूतम् कङ्कणं यस्याः सा ताम्, शयितां सुता सुप्तां सुतामैक्षत दृष्टवान् // 14 // પછી ત્યાંથી જઈને રાજા અત્યન્ત સ્વચ્છ આભૂષણને વસ્ત્રો પહેરેલી સાથળમાં મજબૂત રીતે બાંધેલી પટ્ટીવાલીને હરણ કરાયેલી કંગણવાલી સુતેલી પુત્રીને જોઈ. 143 तादृशों सुतां दृष्टा राज्ञो वितर्कमाहकिममवत्तरणेस्तिमिरोदयः, सलिलतो यदि वा ज्वलनोद्भवः / यदिदमश्रुतपूर्वकमीदृशं, तनुभुवो मम मारिविदूषणम् // 144 // तरणेः सुर्य्यात्, तिमिरोदयः अन्धकारोत्पत्तिः, अभवत् किम् ? यदि वा सलिलतः मलनस्याग्नेरुद्भवः अस्याभवत् किमित्यनेनान्वयः। ननु कुन इदं सम्भाव्यते इति चे तत्राह-यद्यस्माद्धेतोः, इदम् दृश्यमानम् / अश्रुतपूर्वकम् अश्रुतपूर्वकम् , स्वार्थ कः / मम तनुमुवः पुत्र्याः, ईदृशं वर्तमानेन प्रकारेण मारिविदूषणम् मित्रमुदुक्तमारिदूषणवत्वम् / नहि मनुध्यसन्ततौ मारिता सम्भाविता / यदि तदत्र दृश्यते तर्हि नूनं सलिलादितः ज्वलनाद्युत्पत्तिसम्भावनेतिभावः / सन्देहालकारः // 144 // Page #244 -------------------------------------------------------------------------- ________________ मा. विषयवर्शनसूरीधारषितवृत्तिसहित बहमः सर्गः [233 શું આ સૂર્યથી અન્ધકારને ઉદય થયો કે પાણીથી અગ્નિ ઉત્પન્ન થયો? કે જે મારી પુત્રીને પૂર્વે કદી નહિ સાંભળે એ મરકીને દેષ લાગે. 144 अपि समक्षविलक्षणलक्षणे-रियमजायत किनु कलकिनी ? / किमथवा सहसा न निगृह्यते, सकलमेव कुलं परिरक्षितुम् // 145 // अपि सम्भावनायाम् , नु वितर्के, अहमेवं वितर्कयामि, समक्षं प्रत्यक्षं यानि विलक्षमानि इतरल्यावृत्तानि लक्षणानि तैः कृत्वा, इयं मत्पुत्री, कलकिनी राजपुत्री न मानुषी किन्तु मारिरिति कलङ्कवती अजायत किं ? ननु तथा सति कः प्रतिकारः इति विताह-अथवा सकलमेव कुलं परिरक्षितुम् / मारिकुलमित्येवमपवादात् मारिकृताद्वा भयात् त्रातुम् , सहसा अविचार्यव, झटिति वा, किं न गृह्यते ? प्रतिक्रियते, अवश्यमेव मारिनिग्रहः कर्तव्य इति भावः // 14 // ખરેખર અદ્ભુત લક્ષણે છતા આ કલંકિની કેમ થઈ ગઈ ! તે આખા કુળના રક્ષણ માટે આને નિગ્રહ કેમ ના કરાય. ૧૪પ इति विमृश्य तमेत्य रहोऽभ्यधाव , सरससाहसिकोत्तम ! साहसम् / कुणपरक्षण एव तवाथवा, स्फुरति किश्चन मान्त्रिककौशलम् // 146 // इति पूर्वोक्तश्लोकद्वयोक्तप्रकारेण, विमृश्य एत्य, तम् मित्रमुदम् , रहः एकान्ते अभ्यधात् , सदाह-सरससाहसिकोत्तम ! प्रकृष्टसाहसिकपुङ्गव ! कुणपरक्षणे एव, तव साहसं स्फुरति, अथवा मान्त्रिकस्य कौशलं किश्चन ? केवलं साहसिक एवासि अथवा मन्त्रप्रयोगप्रकारमपि जानासि इति प्रश्नः // 146 // એમ વિચારી તે મિત્રસુદ પાસે આવી રાજા એકાન્તમાં બોલ્યો. હે સારા સાહસિકમાં શ્રેષ્ઠ, તમે શબની રક્ષામાં સાહસ કર્યો છે. તેથી તમારી પાસે કંઈક માંત્રિકનુ કૌશલમંત્ર શક્તિ લાગે છે. 146 ननु तव किं प्रयोजनं यदेवं पृच्छसोति चेत्तत्राहनिनयिथ क्षणदाप्रहरेऽन्तिमे, सुनयनां नयनायनमेव याम् / कलयतां तनयां विनयान्वितां, मम विचक्षण ! मारितयेगिताम् // 147 / / अन्तिमे क्षणदायाः रात्रे, प्रहरे, एव, नत्वन्यत्र प्रहरे यां सुनयनां चारुनेत्रा नारी नयनाऽऽयनं . नेत्रगोचरं निनयिथ चकर्थ, तां विचक्षण! धीमन् ! मारितया इयं मारिरित्येवमिङ्गिताम् उझिताम् विनान्विताम् मम तनयां पुत्रीं कलयता जानीहि, या त्वया इयं मारिरित्येवं लक्षिता सान तथा किन्तु मम पुत्र्येकेतिभावः // 14 // તમે રાત્રિના છેલ્લે પર જે સુંદર નેત્રવાલીને જેમ સામે કર્યું હતું બુદ્ધિમાન મારી રૂપે આલખાયેલી તેને મારી વિનયવાલી પુત્રી જાણે. ૧૪છા Page #245 -------------------------------------------------------------------------- ________________ 234 ] श्री शान्तिनाथमहाकाव्ये ननु सा तव पुत्री भवतु, तेन मम कि प्रयोजनमिति चेत्तत्राहयदि तवास्त्यपि शक्तिरनाहता, तदिमिकां निगृहाण गृहाण च। .. प्रथममेव निरीक्ष्य परीक्ष्य च, प्रवदितास्मि नृपेति च सोऽवदत् // 148 // यदि तव, अनाहता अनभिभवनीया, अन्यथा तु निग्रहो ग्रहणं वा मारेस्त्वया न सम्भवतीतिभावः / शक्तिरप्यस्ति, न तु केवलं साहसम् , तत्तदा, इमिकामिमा मम पुत्री, निगृहाण वशीकुरु, स्वशक्स्या, तस्या मारित्वादितिभावः / गृहाण च स्वीकुरु च, मन्त्रादिशक्तिमानेव मारि प्रहीतुं शक्नोतीतिभावः / स च तथा पृष्टः मित्रमुच्च, अवदत् . किमित्याह-नृप ! प्रथमं पूर्वमेव, न तु प्रहणानन्तरम् , परिहासोपद्रवादेः सम्भवादितिभावः / निरीक्ष्य परीक्ष्य विचार्य च, प्रवदितास्मि कथयिष्यामि // 14 // ને તમારી પાસે જોરદાર શકિત હેય તે આને નિગ્રહ કરે, ને આનું ગ્રહણ પણ કરે. ત્યારે તેણે કીધું કે હે રાજા પહેલા તેને જોઈને પરીક્ષા કરી પછી કહીશ. 148 नृपतिदेशवशात्समुपागतं, सदकरोद् नृपतेस्तनयाऽपि तम् / किमुचिताचरणव्यभिचारणां, विदधते क्वचनापि महाशयः 1 // 149 // नृपनिर्देशवशात् राजाऽऽशामासाद्य, समागतं तं मित्रमुदम् , नृपतनया, अपिना नृपोऽपि, सदकरोत् सत्कारमकार्षीत् , तत्सत्कारं समर्थयति महाशयाः उदारमनसः, क्वचनाऽपि, उचिवस्त्र लोकाविरुद्धस्य आचरणस्य व्यवहारस्य व्यभिचाराणामतिक्रमं विदधते किम् ? नैवेत्यर्थः / अर्थान्तरन्यासः, सामान्येन विशेषस्य समर्थनात् // 149 // / રાજાની આજ્ઞાથી પાસે આવેલા તે મિત્રમંદને રાજપુત્રીએ પણ સત્કાર કર્યો, કેમકે મહાશયી કયાંય પણ ઉચિત શિષ્ટાચારમાં ચૂકે છે? નહીજ 149 अथ जगौ जगतीपतिनन्दना-ममरदत्तसुहृद् यदहं ब्रवे / शुभमुताशुभमेव मदीरितं, तदविमर्शमिदं क्रियतां त्वया // 150 // अथानन्तरम , अमरदत्तसुहृत् मित्रमुत् . जगतीपतिनन्दना राजपुत्री जगौ तदेवाह-यत् अहं ब्रवे कथयामि, तदिदं मदीरितं शुभम् उताथवा अशुभमेव वा, अविमर्शम् विमर्शाभावपूर्वकम् अविमर्शमित्यव्ययीभावः / शुभम् अशुभम् वाऽविचार्यव, त्वया क्रियताम् / अन्यथा उभयोरेवावयोर्हानिसम्भव इति भावः // 150 / / પછી રાજાની પુત્રીને મિત્રમુદે કીધું કે જે હું કહું છું શુભ કે અશુભ તે મેં કહેલું તમારે વિચાર્યા શિવાય કરવાનું છે ૧૫ના ___ मदुक्ताकरणे तव निग्रहोऽवश्यंभावी तथोपायसद्भवात्तदेवाह न वलयोपहृतौ तव केवलं, नवलयापहृतौ मनसोऽस्म्यऽलम् / कुवलयाक्षि ! च सक्थनि दक्षिणे, विहितवानहमस्मि तवाङ्कनम् // 151 // Page #246 -------------------------------------------------------------------------- ________________ -प्रा. विषयदर्शनसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [ 235 तव, वलयस्य अपहृतावपहरणे केवलं न पटुरहमितिशेषः। किन्तु, मनसः, अर्थात्तवैव, नवो विलक्षणो यो लयः आनन्दः तस्य अपहतो, नयने नवानन्दप्रापणे अपोति शेषः / अलं सम अस्मि / तदुपायमाह-कुवलयाक्षि ! पक्षनेत्रे ! तव दक्षिणे सक्थनि उरौ, च अहम् , अङ्कनम्-चिह्नम्, विहितवानस्मि / मदुक्ताकरणे तदेव तव निग्रहोपायो भवितेतिभावः // 15 // હું તમારા કંગનનું હરણ કરવામાં નહિં, પણ તમારા મનના નવા રાગનું હરણ કરવામાં સમર્થ છું. - હે કમલાથી તમારા જમણા સાથળ ઉપર હું ચિહ કરી ચૂક્યો છું 15 शुभवती भवती नृपतेः पुरः, कनि ! मया खलु मारिरितीरिता। जड़धिया निजकार्यविधित्सया, परमघं नहि दूषणरोपणोत् // 152 / / कनि ! कन्ये ? भगिनि ? जड़धिया-मन्दबुद्धया हेतुना उत्तमस्य दूषणं जड़बुद्धेरेव विजृम्भितमितिभावः / खल्विति अलीके, मया, शुभवती कल्याणभागिनी भवती, नृपतेः पुरोऽग्रे मारिः इति इत्येवम् , ईरिता कथिता, अस्तीतिशेषः, एवश्च मया निजबुद्धिवैभवेन त्वं पाशिताऽसीति मदुक्तं त्वयाऽ वश्यं कर्त्तव्यम, अन्यथा तवानर्थ इति भावः। नन निर्दोषस्य दूषणे तव महत्पातकमिति चेत् , स्वकार्यसाधनाय दूषणारोपणं नाऽत्यन्तं पातकाय, अन्यथा कार्यासिद्धरित्येतदाह-हि यतः, निजकार्यस्य विधित्सया चिकीर्षया, एवं च निरर्थक दूषणारोपणं महापातकायेतिभावः / दूषणस्य रोपणादारोपात्, परमत्यन्तमघं पातकं न नैव तथा च यत्किश्चितपातकं निजकार्यविधित्सुना सोढव्यमेव भवति, अन्यथा कार्यसिद्धेमहानर्थसम्भवादितिभावः // 152 / / હે શુભલક્ષણવાલી કન્ય ! રાજાની આગળ જડ મતિના લીધે મેં આપ મારી છે એમ કીધું છે– પિતાના કાર્ય સાવધાની ઈચ્છાથી બીજાને દોષ આપવાથી કેઈ પાપ થતું નથી. ૧૫રા अथ पूर्वश्लोकद्वयेन दण्डभेदावुक्त्वा सम्प्रति साम प्रयुञ्जानः स्वकार्यमपि सहैवाह भ्रुणु यतोऽस्ति सुहृत् सुमपत्तनेऽप्यमरदत्त इति प्रथिनो मम / सुरगृहे तव रूपकपुत्रिका-सुभगताकलनात्स भवन्मयः // 153 // यतः यस्माद्धेतोः मयैतत्कृतम् , तच्छृणु, सुमपत्तने कुसुमपुरे, पाटलिपुत्रापरनाम्नि वा / "पाटलिपत्रं कुसुमपुर"मितिहैमः / सुरगृहे देवमन्दिरे तव, रूपकपुत्रिकायाः त्वदाकृतितुल्यपाञ्चालिकायाः सुभगतायाः सौन्दर्यस्य आकलनात् अवलोकनात् हेतोः, भवन्मयः त्वद्धथानपरायणः, मम सुहृदस्ति स अमरदत्त इति प्रथितः ख्यातः // 153 / / | સાંભળો, મારો અમરદત્તનામે પ્રસિદ્ધ મિત્ર જ્યાં કસમપુરમાં છે. તે દેવ મંદિરમાં તમારા રૂપની પુતલીને સૌદર્ય જેવાથી તમારામાં લીન થઈ ગયો છે. 153 ____ मनु भवत्वसौ मन्मयः, न तत्र मम दोषः, तथा च निर्दोषाया दूषणं पामरकृत्यमिति चेत्, न, त्वयि दूषणारोपणद्वारा तव प्राप्तिरेवेष्टा, अन्यथानर्थसम्मवादित्याहनिधनां त्वदलम्भनतो गमी, गमितशक्तिरसौ स्मरसायकैः / सुहृदहं भवदर्थमिहागमं, कपटमारचयं किल, तादृशम् // 154 // Page #247 -------------------------------------------------------------------------- ________________ 236 ] भीशान्तिनाथमहाकाव्ये - असो मम मित्रम् , स्मरसायकैः कामेषुभिः कृत्वा, गमितशक्तिः गतसंझा, त्वदलम्भनतः तवाप्राप्तेः, निधनतां मरणं गमी प्राप्ता, मरिष्यति त्वद्विनेत्यर्थः / सुहृद् तस्य मित्रमहम्, एतेन तत्प्राणरक्षणोपायो मयाऽवश्यं कार्य इति सूचितम् / भवदर्थ तव प्राप्त्यर्थमिहागमम् , तादृशं पूर्वोक्तप्रकारम् कपटम् , आरचयं अहं कृतवान् किल // 154 // જે કામબાણોથી ક્ષીણ શક્તિવાળા થઈ તમે નહિ મળવાથી મૃત્યુ પામશે. તેથી તેને મિત્ર છે તમારા માટે અહીં આવ્યો છું ને આવું કપટ કર્યું છે. [154 मम मृतिनियता त्वदलामतः, स च मरिष्यति तत्र शुभाशये / तव कलङ्कयुगं भविता गिराऽयमपि चेतसि तन्वि ! विचारय ! / / 155 // शुभाशये शुभभावसम्पन्ने, शुभभावश्च न परविपत्तिमिच्छतीति साकूतमिदं सम्बोधनम् / त्वदलामतः तव प्राप्त्यभावे, मम मृतिर्नियताऽवश्यम्भाविनी, यदि त्वां न प्राप्नुयां तयहमवश्यं नियेम इत्यर्थः, तत्र कुसुमपुरे, स मम मित्रं च मरिष्यति, ननु तेन मम का हानिरिति चेत्तत्राहतव गिरा शब्दतः, लोकवाक्यात् , कलङ्कयुगमपवादद्वयं भविता भविष्यति, अनिष्टस्य हि सम्बन्धो मरणादतिरिच्यते इति भावः / तन्वि ! चेतसि एतदपि, विचारय / त्वया मम वचनमवश्यं स्वीकचेव्यम् एवञ्च तव मम वचनमवश्यं कर्तव्यमित्यनुनयोक्तिः // 155 // અહિ તમારા નહિ મલવાથી મારી મૃત્યુ નક્કી છે ને હું શુભ આશયવાળી ત્યાં તે પણ મરશે. તેથી તમને બે કલંક લાગશે. હે માંગી માટે મારા વચનથી આ બધુ પણ મનમાં વિચારો. 155 नृपसुताऽपि विचिन्त्य जगाद तं, मयि दृषद्वपुपि स्थिरसौहृदः / अयि ! सुहृद् तव मित्रयुरीदृशस्त्वमपि तद्वयमाव्यमिदं ध्रुवम् // 156 / अयोति कोमलामन्त्रणे। तव सुहृत् , दृषत्-प्रस्तरः “पाषाणः प्रस्तरः दृषद् इति हैमः / तन्मय. मित्यर्थः वपुर्यस्याः सा तस्यां मयि मद्विविषये, मम प्रतिमां दृष्टा मयीत्यर्थः / स्थिरं सौहृदं प्रेम यस्य स तादृशः सातिशयप्रीतिमान् , त्वमपि, ईदृशः सम्प्रत्यनुभूतप्रकारः, मित्रयुः प्राणव्ययेनाऽपि मित्रवत्सलः "मित्रयुमित्रवत्सलः" इति हैमः / तत्तस्मादिदं प्रस्तुतं द्वयं मित्रयुगम् , ध्रुवं निश्चयेन, आव्यम् रक्षणीयम् , अन्यथा द्वयोरेव शोचनीयत्वं स्यात् , एवञ्च त्वद्वचनमहं करिष्यामिति स्वीकारोक्तिः सूचिता, स्त्रियो हि प्रकारान्तरेणैव स्वाभिप्रायं सूचयन्तीति भावः // 156 / / રાજપુત્રી પણ વિચારીને તેને કીધું કે અહીં મારા પત્થરના શરીરમાં પણ તમારા મિત્ર આટલે સ્થિર પ્રેમવાળે છે ને તમે આવા મિત્ર પકારી છે માટે આ બન્નેનું નકકી સાચવવું જોઈએ. 15 स मित्रमुत् , विसारिणं वर्धमानं तस्या मणिमञ्जर्या अनुरागमवेक्ष्य स्वीकारोक्त्याऽनुमाय वदति स्म' तो प्रतीतिशेषः / किमित्याहतदनुरागमवेक्ष्य विसारिणं, स वदति स्म यदा जनकस्तव / मम समर्पयते भवतीं तदा, सुतनु ! फेस्क्रियतां सुतरां त्वया // 157 // Page #248 -------------------------------------------------------------------------- ________________ मा, विषयदर्शनसूरीधररचित्तवृत्तिसहिते अष्टमः सर्गः [237 - सुतनु ! यदा तव जनकः पिता, भवतीं मम समर्पयते मह्यं दास्यति, तदा त्वया, सुतरामतिशयेन फेस्क्रियताम् , फेत्काराः कर्त्तव्याः, यथा सर्वेषामियं मारिरिति निश्चयो भवेत् , तथा च विशिष्यनोहापोहो भवेताम् सतश्च कार्यसौकर्यमितिभावः // 157 // તેને વૃદ્ધિ પામતે અનુરાગ જોઈ મિત્રમુદ બેભે કે જ્યારે તમારા પિતા મને તમારી સાંપણી કરે ત્યારે કોમલાંગી તમારે શિયાલિયાની જેમ સારી રીતે આવાજ કર. 157 इति विनीय स तां मणिमञ्जरी, नृपतिमध्यगमनिजगाद च / क्षितिपते ! मम साध्यतमाऽस्ति सा, चतुरगस्तुरगः परमप्येताम् // 158 // स मित्रमुत्, तां-मणिमञ्जरीम्, इति उक्तप्रकारं विनीय-शिक्षायित्वा, नृपतिम् अभ्यगमत् , निजगाद च, किमित्याह-क्षितिपते ! राजन् !, सा-तव पुत्री, मम, साध्यतमा, तामहं वशीकर्तुं झमः, ततश्च त्वया न भेत्तव्य मितिभावः / परं किन्तु चतुरगतिः पटुगतिः, तुरगोऽश्वः अयंताम् दीयताम् // 15 // એમ તે મણિમંજરીને વધુ શીખવી તે મિત્રમુદ રાજા પાસે ગયા ને બોલ્યો કે હે રાજ આ મારા સાધ્ય છે પણ સારી ચાલવાળો ધેડે આપે. 158 ननु तुरगेण तव किं प्रयोजनम् इति चेत्तत्राहदिनकराभ्युदयात्प्रथमं यथा, जनपदान्तरमेव तका नये / अपरथा तु तथाश्रितलक्षणा, कुलविघातकरी भवितैव सा // 159 // यथा येन प्रकारेण दिनकरस्य अभ्युदयात्प्रथममेव सूर्योदयात्पूर्व रात्रावेवेत्यर्थः / अन्यथा साऽसाध्या भवेदितिभावः / तका तां 'स्वार्थे कः' जनपदान्तरं देशान्तरं नये प्रापयामि, शीघ्रगामितुरगाभावे तु नैवं शक्यम् , तव राज्यस्य विस्तृतत्वात् सीम्नोऽतिदूरत्वान्मन्दगतिनाश्वेन तदुलजनस्यासम्भवादितिभावः / ननु सा पुत्रीति मगृहे देशे एव वा तिष्ठतु, अव तहाषप्रतीकारः कोऽपि त्वया कार्यः इति चेत् , नैतत्सम्भवतीत्याह-अपरथा जनपदान्तराप्रापणे पक्षे, तु न पूर्वपक्षस्य नितरा. मनिष्टताऽशक्यता च सूच्यते / तथाकथितप्रकारेण मार्यादिरूपेण आश्रितं लक्षणं स्वरूपं यया सा तारशी मारिरूपा सा त्वत्पुत्री कुलविघातकरी भविता नान्यस्तदोषोपशमोपायः, एवश्च कुलविघाता. पेक्षया वरमेकस्यास्त्यागः इति भावः / / 159 / / જેથી સૂર્યોદય પહેલાં જ તેને બીજા દેશમાં લઈ જઈ શકે અન્યથા તેવા લક્ષવાળી તે કુળ નાશ કરનારી થશે જ, ૧૫લા क्षितिभुजा चकितेन च तस्य सा, कचविकर्षणपूर्वकमर्पिता। अथ मुता गुरु फेत्कृतिभीषणा, व्यवसिता कुलजा हि कुलश्रिये // 160 // अब तद्वाक्यत्रवणानन्तरम् , चकितेन साश्चर्यभोतेन , क्षितिमुजा-राणा, गुरुः सातिशया, ' Page #249 -------------------------------------------------------------------------- ________________ 238 ] श्रीशान्तिनाथमहाकाव्ये या फेत्कृतिः शृगालरवः, तया भीषणा, पूर्वकृतोपदेशानुसारादितिभावः / मा सुता मणिमञ्जरी, कचाना केशाना- यद्विकषणं तत् पूर्वकम् , सदोषत्वे हि अपत्येऽपि नादरो महतामितिभावः / तस्य मित्रमुदः, अर्पिता / स्वापत्ये तादृशव्यवहारं समर्थयति-हि यतः, कुलजाः कुलीनाः, कुलभिये कुलकल्याणाय, व्यवसिताः कृतप्रयत्नाः, व्यापृता इति यावत्, भवन्तीतिशेषः / एवञ्च कुलक्षयभयादेवापत्येऽपि तस्या तथाव्यवहार इति भावः // 160 // રાજાએ ચકિત થઈને તેને કશ ખેંચીને તે પુત્રી આપી દીધી પછી તે રાજપુત્રી શિયાલિયાની જેમ ભયંકર મેરે કાર કર્યો, કેમકે કુલીન કન્યા કુલની શોભા આબાદી માટે હોય છે. ૧૬ના . अयमपि प्रणयप्रवणः स ई-फुडिति मन्त्रसमुच्चरणाग्रिमम् / नृपसुतामधिरोह्य तुरङ्गम, निरगमन्नगरादिवसात्यये // 161 / / प्रणयः प्रीतिस्ततप्रवण उन्मुखः, मित्रप्रीतिमानित्यर्थः, स तादृशाद्भुतमतिः, अयं मित्रमुदपि हुंफुडिति मन्त्रसमुच्चारणम् अप्रिमं प्रथमं यथास्यात्तथा, मन्त्रेणेयं मया वशीकृता, इति मारिरेवेयमिति लोकप्रत्यायनार्थमितिभावः / नृपसुता मणिमञ्जरीम् , तुरङ्गममश्वमधिरोह्य, दिवसात्यये सूर्यास्ता. नन्तरम् , दिवसे कार्यविघ्नसम्भवादितिभावः / नगरान्निरगमत् / / 161 / / લોને રીઝવવામાં તત્પર તે મિત્રમુદ પણ હું ' એમ મન્ત્ર બોલતા પહેલા રાજપુત્રીને ઘોડા ઉપર ચઢાવી સાંજે નગરથી બહાર નીકળી ગયા. 161 उदित एष तया हयमाश्रये-ति स जगौ स्फुटमेककवाहने / सह सुहृत्प्रियया त्वधिरोहणं, न खलु सङ्गतिमङ्गति कुत्रचित् // 162 // तया मणिमञ्जर्या, हयमश्वमाश्रयारोहय, इत्येव मुदितः कथितः, एष स मित्रमुत्, स्फुटं जगौ नत्वस्पष्टम् , मित्रस्य स्वच्छहृदयत्वात् , अस्पष्टक्तौ तस्याः अविश्वाससम्भवाचेतिभावः। किमित्याहएककवाहने एकस्मिन् वाहने, तुना वाहनान्तरे सम्मतिः सूचिता, सुहृत्प्रियया सह, अधिरोहणं न खलु नैव कुत्रचिद् कुत्राऽपि सङ्गतिम्, अङ्गति गच्छति, असङ्गतमित्यर्थः / नीतिविरुद्धमितियावत् , मनसि हढेऽपि सति कदाचिद्दोषसम्भवादितिभावः // 162 / / રાજપુત્રીએ તે મિત્રભુદને કીધું તમે પણ ઘોડા ઉપર ચઢી જાવ ત્યારે તેણે ચેમ્બુ કીધું કે એ વાહન ઉપર મિત્રની પત્ની સાથે ચઢવું તે ક્યાંય પણ ઉચિત નથી. ૧૬રા अथ तदुत्तरं श्रुत्वा मणिमञ्जर्याः विचारमाह' नृपसुताऽपि विचिन्तयति स्म सा, सुकृतिनां कृतिनां स शिरोमणिः / गुणनिधिः सुहृदेष यदीयकः, श्रुतिविदा व्यवहारविदां गुरुः // 163 // सा नृपसुता मणिमचर्यपि विचिन्तयति स्म, किमित्याह-श्रुतिविदा विदुषा व्यवहारविदा नीतिज्ञानाञ्च गुरुः श्रेष्ठ, गुणनिधिः-एष मित्रमुत, यदीयकः यस्य सुहृत् मित्रम् , सोऽमरदत्तः, स Page #250 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / . [ 239 सुकृतिना पुण्यवता कृतिना धीमतां शिरोमणिः प्रधानम् / स च विद्वत्प्राज्ञो नाऽल्पेन पुण्येन लभ्य इति भावः / एतादृशमित्रलामः नाल्पस्य पुण्यस्य फलमितिभावः // 163 // ત્યારે રાજપુત્રી વિચારવા લાગી કે પુણ્યશાળી એવા બુદ્ધિમાનોને શિરોમણી લેવો જોઈએ કે જેને શાસ્ત્ર અને વ્યવહારના જાણકારોમાં શ્રેષ્ઠ ગુણોની ખાણ આવો મિત્ર છે. 163 अहमपि-त्रिजगत्प्रमदाजनस्तुतिपदं न भवाम्यधुना कथम् 1 / अपि दृषद्वपुषा परिक्लप्तया, युवमनः प्रसभं प्रहतं यया // 16 // अथात्मानमपि धन्यं मनुते अहमिति इति अहमपि अधुना, त्रिजगति भुवनत्रयेऽपि, यः अमदाजनः तस्य स्तुतिपदं प्रशंसापात्रं कथं न भवामि ? अपि तु भवाम्येव, अत्र हेतुमाह-यया मया दृषद्वपुषा प्रस्तरमयशरीरया परिक्लृप्तया निर्मितया स्वप्रतिमया युवमनः प्रसभं हठात् प्रहृतमाकृष्टम्। अन्या तु मानुषशरीरेणाऽपि ताशयुवमनोहरणेऽसमर्था अहं तु स्वप्रतिमयाऽपि तत्र समर्थति अवश्यमहं प्रशंस्या, असाधारणगुणवत्वादिति भावः // 16 // હું પણ ત્રણે જગતની સ્ત્રીઓમાં પ્રશંસાપાત્ર કેમ નહિ થાઉ? કેમકે મારી બનાવેલી પત્થરની મૂતિથી પણ મે યુવાનનું મન હઠથી હરી લીધું છે. 164 विमृशतीति महीपतिकन्यका, सुहृदपेक्षितसिद्धिविधित्सुना। द्रुतमनीयत पुष्पपुरान्तिकं, नयवता कमलेव विशालताम् // 165 // इति-पूर्वोक्तप्रकारेण, विमृशती विचिन्तयन्ती महीपतिकन्यका गजपुत्री, सुहृदः-अपेक्षिता इष्टा या सिद्धिः कार्य तद्विधित्सुना तश्चिकीर्षुणा मित्रमुदा, नयवता-नीतिशेन, कमला लक्ष्मीविशालतां बृद्धिमिव, द्रुतं पुष्पपुरान्तिकमनीयत "कुसुमपुरं पाटलीपुरापराख्यं" प्रापिता। उपमालकारः / / 165 / / આમ વિચાર કરતી રાજાની પુત્રી મિત્રની ઈષ્ટ સિદ્ધિ કરી આપવા ઈચ્છનાર તે મિત્રમુદ વડે નીતિ વડે લક્ષ્મીને વિશાળતા વૃદ્ધિની જેમ કુસુમપુર પાસે શીઘ્રતાથી લઈ જવ ઈ 16 પા अथामरवत्तवृत्तान्तमाहपरमितश्च दृषन्मयपुत्रिका, स्मरणलीनमना नृपनन्दनः / अवसिते सुहृदाऽभिहितेऽवधौ, तमरमिभ्यमयाचत चित्यिकाम् // 166 / / परम् किन्तु इतः कुसुमपुरे च मित्रमुवृत्तसमुच्चायक: / दृषन्मयो या पुत्रिका पुत्तलिका सस्याः स्मरणे लीनमेकतानं मनो यस्य स तादृशः नृपनन्दनो अमरदत्तः, सुहृदा मित्रमुदा, अभिहिते कथिते, अवधौ-कालमर्यादायाम् मासद्वयमिते ज्ञाते सति "ज्ञानं सितगते अवात्"इति हैमः / अवसिते न्यतीते सति अरम-शीघ्रम् एव, एतेन विरहस्यात्यन्तमसहिष्णुता सूचिता तमिभ्यं श्रेष्ठिवरम् रत्नसारम् चित्स्यिको चिता "चिति चित्याचिता" इति हैमः / अयाचत चितारोहणे मनो दधावित्यर्थः॥१६६।। Page #251 -------------------------------------------------------------------------- ________________ 24.] बीचतिनावमहाकाले પણ અહીંને પત્થરની પુતીનું સ્મરણ કરવામાં જ લીન એવો રાજપુત્ર અમરદત્ત મિત્રે કરણી અવધિને અત થયે છતે તે વણિકને તરત જ કીધું કે મને ચિતા બનાવી આપે. 16 દા विरचिते खलु तेन तदीहिते, निरुपचारमथोपचितानले / निखिलपौरजनप्रतिपत्तित-स्तदहरेकमवास्थित भूपजः // 167 // अथ तेनेभ्येन, तदीहिते अमरदत्तेष्टे, निरुपचारम् पवनाथुपचाराभावेऽपि उपचितानले समृद्धाग्नौ विरचिते सम्पादिते सति, भूपजः निखिलाना पौरजनानां प्रतिपत्तिरामहः, अद्य प्रतीक्षस्वेत्येवं प्रार्थना, तद्धेतोः, एकं केवलं तदहः अवघेरन्त्यं तदिनम् , अवास्थित चितारोहणाद्विरतः // 167 / / તે વણિક વડે તેનો ઈષ્ટ ચિતા બનાવાયે છતે અને તે ચિતામાં વિના ઉપચારે અગ્નિવૃદ્ધિ પામે છતે બધા નગરજનોના આગ્રહથી તે એક દિવસ રાજપુત્ર થોભ્ય. ૧૬ળા ___ अथ मित्रमुदागमनमाहतुरगवाहन एति पदातिना, सममिति प्रजया प्रतिरूपिते / अमरदत्तसुहृत् तयका समं, स समयाऽमरदत्तमुपागतम् // 168 // तुरगवाहनोऽश्वारूढः कोऽपि पदातिना पदगेन सममेत्याऽऽगच्छति “पदातिस्तु पत्तिः पदग:" इति हैमः / इत्येवम् प्रजयालोकेन प्रनिरूपिते कथिते, अमरदत्त सुहृत् मित्रमुत्, तयका मणिमर्या समम् , अमरदत्तं समया समीपे, समया योगे द्वितीया / उपागमवदागात् // 16 // ઈ ઘોડે સવારે પગે ચાલતાની સાથે આવે છે એમ લો કહે છતે અમરદત્તને મિત્ર તે મણિમંજરી સાથે અમરદત્તની પાસે આવી પહોંચે. 168 उपलमृचिरियं समुपासिता, कलयति स्म यदत्र समक्षतम् / अविकलं तदिदं किल भावना-बलफलं कलयन्तु मनीषिणः // 169 / / अथ तद्भावनां स्तौति-इयं प्रत्यमा, उपलमूर्तिः प्रस्तरप्रतिमा, समुपासिता आराधिता सतो यदत्र, समक्षताम् सजीवरूपेण प्रत्यक्षतां कलयति स्म गता, मनीषिणः तदिदम् , अविकलं सर्वम् / भावना तया दृढ़मनोवृत्तबलस्य शक्तेः फलं कलयन्तु जानन्तु किल / भावनया हि असाध्यमपि साध्यते इति भावः // 169 // જે કારણથી આ પત્થરની મૂર્તિ સેવાયેલી છતી સદ્ય સ્વરૂપે થઈ ગઈ છે તેથી બુદ્ધિમાને તે આ સંપૂર્ણ રૂપે ભાવના બળે મળેલું ફળ છે. એમ નિશ્ચિત રૂપે જાણે. ૧૬લા अपरदत्तकुमारशिरोमणिः, समवलोक्य स ता मणिमञ्जरीम् / सुखमवाप तदेव न निवृतैयदिह-नितिमाप्य दुरासदम् // 17 // स चितामारुरुक्षुः, अमरदत्तः तदाख्यः कुमारशिरोमणिः, तां मित्रमुदा सह आगता मणि. मञ्जरी समवलोक्य एव दर्शनमात्रेण तत् सुखमवाप, यत् न निवृतैः नस्वस्थैः सोपाधिकैरितियावत् / Page #252 -------------------------------------------------------------------------- ________________ पा. विषयवसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [ 242 निवृतिमाप्यापि निरुपाधिभाबमाप्यापि यदुरासदं दुष्प्राप्यं सुखमवाप्यते तत्सोपाधिकत्वेऽपि अवाप्तः प्राप्ता, अमुक्तः, भवस्थैरिति यावत् , निवृतिं मुकिमपि, अपिना अन्यस्याप्तौ तु का कयेति ध्वन्यते / आप्य दुरासदम् दुष्प्रापम् / मुक्तिसुखापेक्षयाऽप्यधिकं सुखमापेत्यर्थः // 170 // કમારામાં શિરોમણિ સમાન તે અમરદત્ત તે મણિમંજરીને જોઈ તે સુખ પામ્યો કે જે મુક્ત આત્માઓ મુક્તિ મેળવીને પણ દુખે કરીને મેળવી શકે છે. ૧૭૦માં __अथ मित्रमुदो नागरकृतस्तुतिमाहकटसुहृत्प्रियता कटसङ्गराम्बुधितटप्रतिपत्तिरनाहता / कटविसाध्वसमानसवृत्तिताकटमतिप्रचयोऽपचयोज्झितः // 171 / / इति स मित्रमुदाश्रितसंमदैरभिनुतो मणिसारकनागरैः / न गुणवद् यदि वस्तु विवण्यते, क्व रसनारसमभुद्तमश्नुताम् ? // 172 // कटा सातिशया क्रियाकारिका, सार्थिका इतियावत् , सुहृदि प्रियता प्रेम एतादृशकार्यसाधनेन सुहृदि प्रेम सार्थकम् सातिशयम् वा इत्यर्थः / अनाहता निर्विघ्ना, कटा सफला, क्रियाकारिकेतियावत् / सङ्गरस्य प्रतिज्ञायाः तद्रूपस्य अम्बुधितटस्य समुद्रतटस्य च प्रतिपत्तिः प्राप्तिः / कटे काले विसाध्वसा निर्भया मानसवृत्तिः मनोनिश्चलता यस्य स तादृशस्तभावः, अपचयोज्झितः हासरहितः कटे आपदि मतिप्रचयःबुद्धिराशिः / इतीत्थम् मणिः मुख्यो येषां ते मणि सारवन्तः ते च ते नागरा तैः आश्रितसंमदैः प्राप्तहर्षेः मणिसारकस्य तदाख्यवणिजो नागरैः पौरैः स मित्रमुत् , अभिनुतः स्तुतः / तादृशदु:साध्यकार्यसाधकस्य स्तुतिरुचित वेत्याह-यदि गुणवत् उत्कृष्टं वस्तु न विवण्यते, तदा, रसना जिह्वा अद्भुतं विलक्षणं रसं प्रीतिं क्व अश्नुताम् प्राप्नोतु / गुणवद्वस्तुप्रशंसयैव हि रसनाया: रसग्रहणम् / अन्यथा तु स्वादग्रहणम् इति भावः // 171 / 172 / / युग्मम् // કે મિત્રપ્રેમ! નિવિન રૂપે પ્રતિજ્ઞા રૂપી સમુદ્રના તટની કેવી પ્રાપ્તિ કેવિ નિર્ભય મનોવૃત્તિ ? કદી ક્ષીણ ન થાય એવો કેવો બુદ્ધિ વૈભવ ! મિત્રમુદનું બધું ય અશ્વત છે. આમ અત્યંત હર્ષ પામેલા મણિસાર વગેરે નગરસ્વજનોથી તે મિત્રમુદ અભિનંદિત કરાય. ગુવાલી વસ્તુ વર્ણન તેમ થાય તો nia महसुस 24 ४या अनुभवे ? // 171-172 // सुजनभावमितेरथ नागरैर्भजति शुष्मणि तत्र च साक्षिताम् / स्वमनसः परितापनिवृत्तये व्यधित सोऽपि विवाहविधि तया // 173 // अथ पश्चात्, सुजनभावं सज्जनताम् , इतैः प्राप्तैः सजनैरित्यर्थः, नागरैः, सह तदृष्टव्येत्यर्थः / कृतसहाय इत्यथोमभ्यते, तत्र शुष्मणि अग्नो "वहिः शुष्मा कृष्णवर्मा" इत्यमरः। साक्षिता भजति च, अग्नि साक्षीकृत्येत्वः; सः अमरदत्तोऽपि, स्वमनसः, परितापस वियोगजनितज्वरस्थ. निवृत्तये शान्तये वया मणिमञ्जर्या सह विवाहविधि व्यषित-चकार ॥१७शा Page #253 -------------------------------------------------------------------------- ________________ 242] ... " बातान्तिनापनहाकाये સુજનપણાને પામેલા તે નગર લો ને તે અગ્નિ સાક્ષી રૂપે રહે છતે તે અમરદત્ત પિતાના મનને સન્તાપ દૂર કરવા સાર તેની સાથે વિવાહ કર્યો. 13 नवनवं खलु मासयुगेन यत्कृतमशर्म दृषद्वपुषा तया / .. . अपि शिरीषसुमात्सुकुमारया तदपि तस्य तदैव तया क्षतम् // 17 // दृषद्वपुषा-पुत्तलिकारूपया तया मणिमञ्जर्या, मासयुगेन मासद्वयेन यत् यादृशम् , नवनवम् , नवप्रकारम् अशर्म असुखं कृतमुत्पादितम्, तदपि, शिरीषस्य सुमात्पुष्पादपि सुकुमारया तया तदैवझतम् विनाशितम् / वियोगजनितं दुःखं संयोगेन शान्तमिति भावः // 174 / / મણિમંજરીએ પત્થરની પુતલી રૂપે જે ન ન કછ બે માસથી આપ્યો હતો તે શિરીષ કુલ કરતા પણ સુકુમાર એવી તેણીએ જ તેને બધે કષ્ટ દૂર કર્યો. 174 तस्य तादृश सुखदुःखयोः चेतनाचेतनकृतत्वमित्याह-यद्वा-यादृशद्वपुरपि सैव तथा च कथमेकमेव __ वस्तुमिलितं सुखाय दुःखाय चेति चेत्तत्राहवितनुतेऽसुखमेव विचेतनो मिलित एव सुखं तु सचेतनः / अपरथा हि दृषद्वपुषा तयो सुखमजन्यत नास्य तदा कथम् 1 // 175 // विचेतनः जडः मिलितः सङ्गतः असुखमेव वितनुते, जडस्यार्थक्रियाकारकत्वाभावादिति भावः / सचेतनस्तु सुखमेव वितनुते इति सम्बध्यते, अर्थक्रियासम्पादकत्वादिति भावः / तत्र प्रस्तुत एव दृष्टान्त इत्याह-अपरथा प्रकारान्तरे हि तदा चेतनमणिमञ्जयसत्त्वकाले दृषद्वपुषा तया, अस्य अमरदत्तस्य सुखं कथं नाजन्यत जातम्! एवश्व चेतनाचेतनकृते सुखदुःखे इति व्याप्तिरिति भावः // 17 // જડવતુ દુઃખજ આપે છે તે સચેતન વસ્તુ મળે છતે સુખ જ આપે છે જે તેમ નહિ હોય તે પહેલાં મણીમંજરીની પત્થરની મૂર્તિથી તેને ત્યારે સુખ કેમ ન થ? 175aa अथ निशीथभरेऽत्र महीश्वरे-ऽसुतकुले मृतिमीयुषि मन्त्रिणः। अभिविमृश्य मिथोऽभ्यषिचत् समे गजमुखाद्भुतदिव्यसुपञ्चकम् // 176 // अथ, अत्रावसरे, निशोथभरे पूर्णार्द्धरात्रे "निशीथस्त्वहरात्रो महानिशा" इति हैमः / असुतं पुत्ररहितं कुलं यस्य तस्मिन्नपुत्रे महीश्वरे राजनि मृतिमीयुषि प्राप्ते सति, समे सर्वे मन्त्रिण: अर्थात्तस्य राक्ष एव, मिथः परस्परम् , अभिविमृश्य विचार्य, गजः मुखं प्रधानं येषु तादृशमद्भुताना दिव्यानां सुपञ्चकं गजदयछत्रचामरजलपूर्णसुवर्णघटात्मकादिव्यपञ्चकं गजादीनि पत्र दिव्यानीति यावत्, अभ्यषिचत् मन्त्रयामासुः, राजलोकः पनदिव्याधिवासतामकरोत् , अन्यस्य राज्ञो लामा येति / नृपामावे को राजा भवत्विति परीक्षणाय दिव्यपश्चकप्रयोगः इति पुरातनी रीतिः // 17 // " હવે બરખ્ય રાત્રિએ તે નગરના રાજ મુત્યુ પામે છતે બધા મંત્રીઓને પરસ્પર વિચારીને હાથી વિગેરે પાંચ ઉત્તમ દિને અભિષેક કર્યો, I17 Page #254 -------------------------------------------------------------------------- ________________ बा. विमानसूपरस्तित्तिसहिते बटमः सर्गः / [ 243 भय अधिवासितस्य दिव्यपशकस्य वृत्तान्तमाहदयितया सुहृदा सह चामरस्तरुगणाशितबाझवने स्थितः / स जलपूर्णघटेन समुक्षितः, स निहितः करिणा निजकुम्भके // 177 // दयितया प्रियया मणिमचार्या सुहृदा मित्रमुदा च सह, तरुगणैरश्चिते सुशोभिते बारावने पुरबायोद्याने स्थितः स अमरः अमरदत्तः, सत्याभामेतिवन्नामैकदेशग्रहणे नामग्रहणमितिभावः। कारिणा गजेन जलपूर्णघटेन समुझितोऽभिषिक्तः महीपतित्वाभिषेकः कृतः निजकुम्भके स्वशिरसः पिण्डे "कुम्भौ तु शिरसः पिण्डो" इति हैमः / स्वमस्तकोपरि निहितः स्थापितश्च, हस्तिना शुण्डयोत्पाट्य स्वस्कन्धेऽधिरोहितः // 177 // પત્નીને મિત્ર સાથે વૃક્ષેથી શમિત તે બાહરના ઉદ્યાનમાં રહેલે અમરદત્ત હાથી વડે પિતાના કુંભ ઉપર મૂકેલા ભરેલા કલશથી અભિષેક કરાયે ૧ળા शेषदिव्यप्रवृत्तिमाहतुरग एव चकार च हेषितं, शशिकरोज्ज्वलचामरवीजितः / स्वयमवास्थित चातपवारणं, शिरसि दैवमहामहिमाश्रयात् // 178 / / तुरगोऽश्वः, एवकारोऽप्यर्थः / हेषितं हेषा शब्दं चकार च, हस्ती च गुलगुलायितमकरोत् , शशिकरवदुज्ज्वगभ्यां चामराभ्यां विजितः, स अमर इति शेषः / भातपवारणं छत्रं च स्वयमेव विकसितं देवस्य भाग्यस्म "देवं भाग्य” इति हैमः / महतः महिम्नः आश्रयात् प्रभावात् , यद्वा-दैवस्य देवसम्बन्धिनो महतो महिम्नः आश्रयात् प्रभावादित्यर्थः / अत एव 'देवताधिष्ठितत्वतः' इति मुनिदेव. सरिप्रणीते शान्तिनाथचरित्रे प्रोक्तं सवच्छते. शिरसि मस्तके. अर्थादमरदत्तस्यैव स्वयम अवस्थित. पुण्यप्रयुक्तत्वाद्दिव्यानाम् स्वयं तत्तत्कार्येषु प्रवृत्तिर्जाता दैवप्रभावादिति भावः // 178 / / ચન્દ્રમાના કિરણની જેમ ઉજલા ચામરથી વીંઝતે ઘોડે હણહણી અવાજ કર્યો ને ભાગ્યના મહાન પ્રભાવના લીધે છત્ર પોતે જ અમરદત્તના મસ્તક ઉપર આવીને રહ્યો. 178 अमरदस इति प्रथिताभिधो, जयति भूमिपतिः स्थितिवेदकः / इति जगादतमां दिवि देवता, सचिवमुख्यजनैः स्म विनम्यते // 179 / / स्थितिवेदकः मर्यादापालकः, अमरदत्त इति प्रथिताभिधः भूमिपतिः नृपः जयति इतीत्थं देवता देवसमूहः दिवि आकाशे जगादतमाम् , तथा, सचिवमुख्यैः जनैः विनम्यते प्रणम्बवे स्म, नृपत्वेन दिव्यपञ्चकैवृत्तत्वादितिभावः // 179 // .... અમરદત્ત આવા પ્રસિદ્ધ નામવાળા સ્થિતિને જાણકાર રાજા જય પામે એમ આકાશમાં દેવતાઓ બોલવા લાગ્યા ને મંત્રી વગેરે લોકો તેને પ્રણામ કર્યો. 19 . Page #255 -------------------------------------------------------------------------- ________________ "244 "मौशान्तिनाथमहाकाव्ये जनपदान्तरमप्यधिजग्मुषः, सुकृतिनः सुकृतं फलववेत् / क्वचन तिष्ठतु गच्छतु बेच्छया, कनकमस्य हता न महार्घता // 18 // अथ अमरदत्तस्य नृपत्वप्राप्ति समर्थयति / जनपदान्तरं देशान्तरमपि अधिजग्मुषः गतस्य, न तु स्वदेशमात्रे, सुकृतिनः पुण्यशालिनः सुकृतं पुण्यम् फलवदभवेत् , फलत्येवेत्यर्थः / अमरदत्तोऽपि पुण्यवानेवेति तद् भाग्यं. जोग]व, कथमन्यथा पूर्ववृत्तस्य घटनेतिभावः / किन कनकम् सुवर्णम् , इच्छयान्यथारुचि, दैवप्रेरितम्, इति यावत् / अचेतनस्य कनकस्य इच्छया प्रवृत्त्ययोगादिति बोध्यम्। क्वचन कुत्रापि, तिष्ठतु गच्छतु वा, अस्य कनकस्य महार्घता बहुमूल्यवत्त्वम्, पूजातिशयलाभ इति यावत्, न हता नापगच्छति / कनकं सर्वदा कनकमेवेत्यमरदत्तस्याऽपि राजपुत्रत्वाद्राज्यप्राप्तिः * नैसर्गिकी पुण्यप्रयोजिता वा, नात्रानौचित्यमसम्भवो वेतिभावः // 180 // દેશાત્રમાં પણ ગયેલા પુણ્યશાલીનું પુણ્ય ફળ આપે જ છે. તેનું મુક્ત રૂપે કયાં પણ જાય કે રહે પણ તેનું મહામૂલ્ય પણું જતું નથી. ૧૮ના प्रविशतो नृपतेर्नगरान्तरं वदनचन्द्रमवेक्षितुमुत्सुकाः / व्यधिषताऽऽलपनं नगराङ्गना, भवनतुङ्गगवाक्षमधिश्रिताः // 181 // अथामरदत्तस्य पुरप्रवेशमाह-नगरान्तरम् पुरमध्ये प्रविशतः नृपतेरमरदत्तस्य, वदनं मुखं चन्द्र इव तम् अवेक्षितुं द्रष्टुमुत्सुका नगराङ्गनाः पुरसुन्दयः आलपनं आलापस्तं वार्तालापं, भवनस्य तुङ्गः उच्चस्थानस्थो यो गवाक्षो वातायनं तत्राधिश्रिताः स्थिता व्यधिषत अकाषु रित्यर्थः, निजं मुखम् "वक्त्रास्य वदनं तुंडमाननं लपनं मुखम्" इत्यमरः // 18 // - નગરની અંદર પ્રવેશ કરતા રાજાના મુખ-ચન્દ્ર જેવાને આતુર નગરીની સ્ત્રીઓએ પિત પિતાના મહેલના ઉચા ગૌખમાં મોટું કરી જોવા લાગી. 181 .. अथ तासां परस्परं नृपविषयं सम्माषणमाहसमवलोक्य महीपतिमेकिका, प्रवदति स्म सखी प्रति पश्य यत् / सुरपतेरिव मयंपतेः श्रियः परबलच्छिदुरत्वमनोहराः // 182 // महीपतिममरदत्तनृपं समवलोक्य, एकिका काप्येका सखी प्रति प्रवदति स्म / किमित्याहयत्, पश्य, मर्त्यपतेनृपस्यास्य सुरपतेरिन्द्रिस्येव परबलस्य शत्रुसैन्यस्य छिदुरत्वेन भेदकत्वेन मनोहराः श्रियः लक्ष्म्या, ताः पश्य स्वभाव एवास्य परबलभेदक इत्यर्थः / स्वरूपत एवायं प्रतापीतिभावः // 18 // એક સ્ત્રી રાજાને જોઈ પિતાની સખીને કહેવા લાગી કે જુઓ. ઈદની જેમ જ આ રાજાની લક્ષ્મી 23 સભ્યોના નાશ કરવાની ભાવનાવાલી કેવી મનહર છે. ૧૮રા अपरा अन्या अपि अवदत, किमित्याहअवददप्यपरा मणिमञ्जरी-करसरोरुहपृक्त्यनुभावतः / ... पथिकवृत्तितयाऽयमुपागतः, सखि ! विलोकय राज्यमविन्दत // 183 // Page #256 -------------------------------------------------------------------------- ________________ मा. विषबानसूराचररचित्तवृत्तिसहिते अष्टमः सर्गः [245 सखि ! विलोकय यदीतिशेषः। पथिकवृत्तितया पथिकरूपेण न तु राज्यप्राप्तीच्छया, उपागतः 'अयममरदत्ता मणिमार्याः करसरोरहेण पाणिपद्मन या पृक्तिः सम्पर्कः, प्राणिग्रहणमित्यर्थः, तस्यानुभावतः प्रभावतः राज्यमविन्दत प्राप्तवान् , सुलक्षणस्त्रीलामः राज्यादिलाभहेतुर्भवतीतिभावः // 18 // - બીજા પણ બોલી કે હે સખી ! વટેમાર્ગ રૂપે અહીં આવેલ આ મણિમંજરીના કર કમલના સ્પર્શના પ્રભાવે રાજ્ય પ્રાપ્ત કર્યું તે જુઓ. 183 अथ तासां मित्रमुद्विषयमालापमाहरसनया सखि ! वर्णनमेकया, किमिव मित्रमुदोऽस्य विधीयताम् ? / जलधिपारमवाप्य च मालवप्रभुसुतां य इमां सुधियाऽऽनयत् // 184 // सखि ! एकया रसनया जिह्वया अस्य दृश्यमानस्य मित्रमुदः तदास्यस्य नृपसुहृदः वर्णनम् , किमिव विधीयताम् क्रियताम् , एकया जिह्वया तद्वर्णनं न सम्भवतीति भावः, / ननु किं कार्यगौरवं तस्य यदेवं वदसीति चेत्तत्राह-यः मित्रमुत्, जलधिपारम् समुद्रपरतीरमवाप्य गत्वा च, सुधिया सुबुद्धिप्रभावेण, इमां दृश्यमानाम् मालवस्य तदास्यदेशस्य प्रभोनृपस्य सुता पुत्री मणिमञ्जरीम् , आनयत् / दुष्करदुष्करमेतत्कम एवश्च बुद्धिमत्तमत्वान्महासाहसिकत्वाच्च तद्वर्णनमेकया रसनया न सम्भवतीतिभावः // 184 // ત્યારે ત્રીજી બોલી કે હે સખિ આ મિત્રમુદનું વર્ણન એક જિષ્ઠાથી કેમ કરી શકાય કે જે બુદ્ધિમાને સમુદ્રનો પાર પામી માલવદેશના રાજાની આ કન્યાને લઈ આવ્યો. ll184 भिन्नाचिहि लोक इति कस्याश्चिन्मणिसारस्तुतिमाह-- सखि ! विवण्यतमो मणिसारको, दयितया दयया समलङ्कृतः / कथमपीममजीजिवदेव यः, सहचरेण विनाऽत्र पुनः स्थितम् // 185 // सनि ! दयितया प्रियया इव दयया समलकृतः समन्वितः, नहि स्त्र्यभावे दयाऽभावे च कोऽप्येवं कर्तुमर्हतीति भावः / मणिसारकः तदाख्यो वणिक् , विवर्ण्यतमः अतिशयेन वर्णनीयः, स्तुतौ हेतुमाह-य एव, नत्वन्यः एवं कतु प्रभवति इति भावः / पुनरिति वाक्यालङ्कारे, सहचरेण मित्रेण, सहायेन वा विना, असहायमित्यर्थः, अत्र स्थितम् , इमममरदत्तनृपम् , पुत्रमपरिचितं, कथमपि, दुष्करेण प्रयत्नेन पुत्रवत् अजीजिवत् जीवितवान् , असहायसहायो हि सर्वगुणप्रधानदयावान् इति स स्तुत्यतम इति भावः // 18 / / - ચોથી બોલી કે હે સખી પ્રિય એવી દયાથી શોભીત આ મણિસાર પ્રશંસા કરવા યોગ્ય છે. કે જેણે સાથી વગર રહેલા આ અમરદત્તને કઈ પણ રીતે જીવતો રાખ્યો. 185 . अथ नृपस्य राजसदनप्राप्तिमाहइति नयन् वचनं विषयं श्रुतेः, प्रमुदिताशयनागरयोषिताम् / . मृपतिसौधमवाप नरेश्वरः, सचिवमाण्डलिकैरभितो वृतः // 186 // Page #257 -------------------------------------------------------------------------- ________________ 246 ] प्रमुदिताशयानाम् एष्टमनसा नागरयोषितां पुरस्त्रीणाम् , इति पूर्वोतिप्रकारं वचनं, श्रुते। कर्णस्य विषयं गोचरतां नयन् शृण्वनित्यर्थः / नृपः अमरदत्तनृपः, सचिवैः माण्डलिकैः सामन्तैश्य अभितः परितः वृतः समन्वितः, नृपतिसोधम् राजप्रासादमवाप प्राप्तः // 18 // આમ અત્યંત પ્રસન્ન સ્ત્રી નગરીની સ્ત્રીઓને વચન સાંભળતે મત્રી-મંડલથી પરિવરેલો રાજા રાજાના મહેલમાં પહે. ૧૮દા व्यधित भूमिपतेरभिषेचनं, सचिवसंहतिरभ्युदयोन्मुखी / विविधतीर्थजलैरुपहारितः, कनककुम्भधृतरथ पावनः // 187 // अथ नृपतेः प्रासादप्राप्त्यनन्तरम् , सचिवानां संहतिः गणः, अभ्युदयस्य श्रेयस उन्मुखी प्रवणा अभ्युदयाकामिणी सतीत्यर्थः / उपहारितैः आनायितैः, पावनैः पवित्रः, "पवित्रं पावनं पूतम् // इति हैमः / कनककुम्भेषु सुवर्णकलशेषु धृतैः निक्षिप्तः विविधानां तीर्थाना जलै, भूमिपतेः अभिषेचनं राज्याभिषेकं व्यषित चकार // 18 // આબાદિને ઈચ્છો એ મંત્રિઓને સમૂહ ઉપહારમાં અપાયેલા સુવર્ણ ઘટના ઘીથીને નાના તીર્થના પવિત્ર જલેથી રાજાને અભિષેક કર્યો. ૧૮ળા ___ अथ नृपतेः व्यवहारविभागमाहसुहृदि मन्त्रिपदं निदधेऽमुना, प्रविदधे महिषी मणिमञ्जरी / सममहेम्यवरो मणिसारकः, क्षितिभुजा जनकेन समस्तदा // 18 // तदा राज्याभिषेके जाते, मितिमुजा राजाऽमरदत्तेन मन्त्रिपदं मन्त्रित्वम् सचिवत्वं "अमात्यः सचिवो मन्त्री" इति हैमः। सुहृदि मित्रे मित्रमुदि निदधे न्यस्तम् , मित्रमुदं मन्त्रिणमकारयदित्यर्थः / तथा मणिमञ्जरी महिषी पट्टराशी प्रविदधे कृता / तथा समेषु सर्वेषु महेभ्येषु श्रेष्टिषु वर श्रेष्ठः मणि. सारकः तदाख्यः श्रेष्ठी जनकेन पित्रा समः तुल्यः प्रविदधे इत्यनुष्यते, पितृवदुपकारकत्वा तु पितृतया स्थापित इति यावत् // 18 // ત્યારે તે અમરદત્ત રાજાએ મિત્રને મંત્રિ પદ પર સ્થાપ્ય ને મણિમંજરીને પહરાણી પદે સ્થાપી. જે પિતા તુલ્ય એવા મણિસારને બધા શ્રેષ્ઠીઓમાં નગરશેઠ પણે થાણે. 188 अथ तस्य नृपस्य वैशिष्टयमाहपरमवास्थित भास्वति सूरता, कुमुदिनीदयिते किल राजता / निविडमेव विडोजसि जिष्णुताऽप्यमरदचनृपेऽवति मेदिनीम् // 189 // परमिति तथार्थे, मेदिनीं पृथिवीम् , अवति पालयति सति अमरदत्तनृपे भास्वति सूर्ये सूरतो लोकप्रेरकत्वप्रकाशकवप्रतापाः षुक प्रसवैश्वर्ययोरित्युक्तः धातोः अनुशासनादितिभावः / कुमुदिनीदयिते चन्द्रे राजता शीभमानता आह्लादकता वा, विट् व्यापकमोजोबलं यख स तस्मिन् विडोजसि Page #258 -------------------------------------------------------------------------- ________________ पा. विमानाचाररचितवृत्तिसाहिते अष्टमः सर्गः 247 इन्द्रे विष्णुता जयनशीलता, निविडम् भादमेवा अबास्थित अभूत् / सूर्यस्य सूरः, चन्द्रस्य राजा, इन्द्रस्य जिष्णुरिति पर्यायः बत्तद्धास्वाभिप्रायेणान्वर्थः, तद्भावग्यामरदचनृपे गादतया अभूत्, सूर्यादीनां सूरवादयोऽमरदत्तनृपे ततोऽपि गाढतया अभूदिति अमरदत्त एव जगति सूरता राजताः जिष्णुता च सति बभूव, नान्य इति सारार्थः / सूर्यायपेक्षयाऽप्यधिक प्रतापादिसम्पन्नः स इति यावत् // 15 // રાજા અમરદત્ત પૃથ્વીનું પાલન કરતો છતે સૂર્યમાં જ સૂર પ્રયોગ હતું. શાંઘકામાં નહિં (કેમકે કોઈ આંધો ન હતો ) ચંદ્રમાં જ રાજશબ્દનો પ્રયોગ હતો. (કેમકે કોઈ પણ રાજા ન હતો ) જિષણ શબ્દનો પ્રયોગ ઘનિષ્ટ પ્રયોગ ઈન્દમાં જ હતા (કેમકે બીજો કોઈ જય પામે એવો ન હત) અમરદત્ત બધાને પરાજિત કર્યો હતો. 189 . अतिगतेषु कियत्स्वपि वत्सरेव-मरदत्तमहीपतिमन्यदा / विनयपूर्वमभाषत मित्रमुभदति तनप! मां शवभाषितम् // 19 // अतिगतेषु व्यतीतेषु कियत्स्वपि वत्सरेषु वर्षेषु, अन्यदा एकदा मित्रमुत् अमरदचमहीपति विनयपूर्वकं सविनयं यथा स्यात्तथा अभाषत न्यवेदयत्, किमित्याह-नृप ! माम् / तत् पूर्वानुभूतम् शवभाषितम् शववचनम् , तव मुखेऽपि कनकमोदिका पतिष्यतीत्येवंरूपम् , नुदति बाघते, तत्स्मृत्वा साम्प्रतमप्यहं बिभेमि सचिन्तश्चास्मीत्यर्थः // 190 // કેટલાક વર્ષો વીતી ગયે છતે એક દિવસે મિત્રમુદે અમરદર રાજાને વિનયપૂર્વક કીધું કે હે રાજા તે શબને વચન મને હંમેશાં પીડે છે. ૧૯ના ननु एवं स्थिते मया कि कर्तव्यमितिचेत्तत्राहकुरु तदभ्युपपतिमिलापते / विसृज्य मामिति साग्रहमीरितः / नरपतिः स्वजनैरनुवर्तकै-रथ वसन्तपुरे नयति स्म तम् // 191 // इलापते ! राजन् ! तस्य अभ्युपपत्तिमभ्युपायं कुरु, ननु कोऽसावुपाय इति चेत्तत्राह-मां विसृज त्यज, आज्ञापय गमनायेत्यर्थः / इतीत्थं साग्रहम् ईरितः प्रार्थितः नरपतिः अमरदत्तनृपः, अथानन्तरम, तं मित्रमुदम् स्वजनैः, अनुवर्त्तकैरनुकूलैः अनुयायिभिः, यद्वा स्वजनैः अनुजीविभिश्च सह वसन्तपुरे तदाख्यनगरे नयति स्म प्रापयति स्म, तं वसन्तपुरं प्रेषितवानित्यर्थः // 19 // માટે હે રાજા ! મારા ઉપર અનગ્રહ કરો ને મને રજા આપે એમ આમહપૂર્વક કહેવાયેલે રાજી પછી અનુવર્તન કરનાર સ્વજનોથી તેને વસંતપુર લઈ ગયે. 191 कतिपयैर्दिवसैस्तदुदन्तकेऽनवगतेऽधृतिमान् धरणीधवः / अकृत शुदिममीष्टजनैनिजैर्न तदुदन्तमविदन्त कश्चन // 192 // कतिपयैः कियद्भिः दिपः, तम मित्रमुदः पन्त चान्ने, बायें : बनवगवेऽशाने Page #259 -------------------------------------------------------------------------- ________________ 248 हेतो, अत्र हेतुसप्तमी सति अधृतिमान् सचिन्तचेताः धरणीधवः अमरदत्तनृपः, निजै: अभीष्टजनः प्रियजनैः, शुद्धिमन्वेषणमकृत, किन्तु, कञ्चन तदुदन्तं कमपि मित्रमुवृत्तान्तं न अविन्दत प्राप्तवान् // 192 / / કેટલાક દિવસથી તે મિત્રને સમાચાર નહિ મલવાથી અધીર થઈ ગયેલે રાજા પોતાના પ્રિયજને દ્વારા તેની શોધ કરિ. પણ તેને કોઈ સમાચાર મળ્યા નહિ. ૧૯રા प्रियवयस्यकवार्तमनाप्नुवन् , हृदि वहन्नसमाधिमरं नृपः / इति विचिन्तयति स्म स कोऽपि विद्, यदि समेति तदा रुचिरं भवेत् // 163 // प्रियस्य, वयस्य एव वयस्यकस्तस्य सुहृदः वात एतिचं जनश्रुति “जनश्रुतिः किम्बदन्ती" वाते तिचं इति हैमः / अनाप्नुवन अलभमानः अत एव, हृदि असमाधिभरं सातिशयचिन्ता वहन नृपः सोऽमरदत्तः इति वक्ष्यमाणप्रकारं विचिन्तयति स्म, तञ्चिन्तामेवाह-यदि कोऽपि वित् विद्वान् , अदृष्टार्थज्ञः समेत्यागच्छति, तदा रुचिरम् शोभनं भवेत् , तत्सकाशान्मित्रवृत्तान्तलाभ सम्भवादिति भावः // 193 / / પ્રિય મિત્રના સમાચાર મહિ મળવાથી મનમાં અત્યંત અસ્વસ્થતાનું ધારણ કરતે રાજા એમ વિચારવા લાગે કે જે કઈ જ્ઞાની આવે તે સાર થાય. 193 अथ वनीपतिरप्यवनीपति, समुपगम्य विनम्य जगाद तम् / तव वने समुपास्थित चिच्चतुष्टयधरो वृषघोषमुनीश्वरः // 194 // ___ अथात्रावसरे, वनीपतिः वनपालः उद्यानरक्षकः तमवनीपतिममरदत्तनृपं समुपगम्य विनम्य, अपिश्चार्थे, जगाद, किमित्याह-तव वने उद्याने, चितां ज्ञानानां चतुष्टयस्य मतिश्रुतावधिमनःपर्यायात्मकस्य धरः चिचतुष्टयवान् वृषघोषमुनीश्वर धर्मघोषसूरिः, समुपास्थित आयातः // 194 / / પછી વનપાલે આવી પ્રણામ કરી રાજા ને કીધું કે ચાર જ્ઞાનના ધારક ધર્મષ મુનિ તમારા ઉદ્યાનમાં સમસય છે. 194 अमरदत्तनृपः प्रमदोबसद्धहलरोमसमाचितविग्रहः / सदयितोऽथ विवन्ध गुरूनयं गुरुमुखात्सुकृतश्रवणं व्यधात् / ___ अथ, प्रमदेन गुर्वागमनजनितहर्षेण उल्लसद्भिः विकसितैः अश्वनं गच्छद्भिः बहलैः निबिडेः रोमभिः समाचितः समन्वितः विग्रहः शरीरं यस्य स तादृशः हर्षात्पुलकितशरीरः अयम् अमरदत्त / नृपः, सदयितः सभाय:, गुरुन् तान् मुनीश्वरान् विवन्य, गुरुमुखात् सुकृतस्य च उपचारात्तत्कारिसदनुष्ठानधर्मस्य श्रवणं व्यधात् // 195 / / ૫છી અમરદત્ત રાજ હથી ઉલાસ પામતા મયથી રોભિત હવાના થતે ૫ની સાથે, ગરની A BH भुयाय प्रदान / पवाहास पामता भरिया Page #260 -------------------------------------------------------------------------- ________________ बा, विषयवर्मनसूरीबारचितवृत्तिसहित बष्टमः सर्गः [ 249 तदनु शोकसदत्तमहेभ्यको, दुहिशोकसमाकुलमानसः / स्फुटमपृच्छदनिच्छहृदो गुरून , मम सुताऽपि सदा किमहो ! सरुक् ! // 166 // सदनु धर्मकथा श्रवणानन्तरम् शोकात् शोकशब्दादनन्तरं सदत्तः दत्तशब्दसहितः शोकदत्ताभिधः चारित्रान्तराऽभिहितशोकदत्ताख्यः, महेभ्यकः दुहितुः पुत्र्याः शोकेन चिन्तया समाकुलं मानसं यस्य स तादृशः दुहितरोगचिन्तादुःस्थः, अनिच्छं निःस्पृहं हृद् येषां तान् गुरून् मुनीश्वरान, स्पुटमपृच्छत् , तत्प्रश्नमेवाह-अहो इति खेदे, मम सुता सदापि सर्वदेव, सरुक रुग्णा सहिता किम् कुतो हेतोः ? // 196 // - ત્યાર પછી શોકદત્ત શેઠ કન્યાના રોગથી વ્યાકુલ મનવાળા છતે વીતરાગ ગુરને પ્રકટ રીતે પૂછ્યું. કે મારી પુત્રી હંમેશાં રાગી કેમ રહે છે ? 19 गुरुभिरात्मसमीपमवापिता, गुरुदृशाऽजनि साऽपि निरामया / धनपतिस्तु किमेतदिति स्वयं, मुनिपतीन् स ततः परिपृष्टवान् // 197 // गुरुभिः धर्मघोषसूरिभिः, आत्मसमीपं स्वसमक्षम् अवापिता आनायिता सा शोकदत्तपुत्री गुरुदशा मुनिपतिश्रीगुरुकृतावलोकनमात्रेण, अपिरेवार्थे, न तु किमपि चिकित्सान्तरमित्यर्थः / निरामया नीरोगा “रोगव्याधिगदाऽऽमया" इत्यमरः / अजनि जाता / ततः तस्माद्धेतो स धनपतिः शोकदचः, तुराश्चर्ये, स्वयम् , मुनिपतीन् , किमेतत् किमत्र रहस्यमित्येवं परिपृष्टवान् // 19 // गुरुरवोचत् , तदुक्तिमेवाहगुरुरवोचत भूतकशालके, पुरवरेऽजनि भूतकदेवकः / वणिगभूतमहाव्यसनोदयः, समुदयच्छुभकर्म मनोरथः // 189 // भूतकशालके, भूत एव भूतकः शाल एव शालकः तस्मिन् भूतशालास्ये पुरवरे नगरे, अभूता न जातः महतो व्यसनस्य विपद उदयः प्राप्तिर्यस्य स तादृशः सर्वदा सुखसमन्वितः, “बसनं विपदि" इत्यमरः / समुदयन् शुभे कर्मणि मनोरथो यस्य स तादृशः शुभकर्मपरायणः भूतकदेवकः भूतदेवास्यः बणिक, अजनि // 198 // ત્યારે ગુરુઓએ પિતા આદિ તે ગુરુ પાસે લઈ આવ્યો. ને તે ગુરુની દષ્ટિ માત્રથી રોગ રહિત થઈ ગઈ, ત્યારે શેઠે પોતે જ આમ થઈ ગયું તે આ શું છે એમ ગુરુને પૂછવું ગુરુ બોલ્યા કે ભૂતાશીલક નગરમાં જેણે કદી મોટા વ્યસન થયો નથી એવું તે શુભ કર્મોમાં ઈચ્છાવાળો ભૂતદેવ નામે વણિક થયે. 1719 कुरुमती समजायत तत्प्रिया, सरसि जायत लोलविलोचना / नवपयः समवेक्ष्य च साऽपि पीविषयमाहतमोतुमिरन्यदा // 199 // Page #261 -------------------------------------------------------------------------- ________________ 250 ] श्रोशान्तिनाथमहाकाव्ये मतिमतीमपि देवमती वधूमिति जजम्प रुषाऽरुणितेक्षणा। किमवधानपरामखि ! शाकिनीकवलिताऽसि न पासि यदेतकत् 1 // 20 // * // युग्मम् // तस्य भूतकदेवकस्य भूतदेवश्रेष्ठिनः प्रिया भार्या, सरसिजे कमले तत्पत्रे इव आयते दोघे लोले चञ्चले च विलोचने नेत्रे यस्याः सा तारशी कुरुमती तन्नाम्नी समजायत / अन्यदा एकदा च, ओतुभिः विडाले, "ओतुविंडालो मार्जार " इत्यमरः / नवपयः अचिरदुग्धम् / दुग्धम् पीवित्ययं पानक्रियाविषयम् , आहृतं प्रापितं पेपीयमानं पीतमित्यर्थः, समवेक्ष्य अपि विलोक्यैव, रुषा क्रोधेन अरुणिते रक्ते ईक्षणे नेत्रे यस्याः सा तादृशी, क्रोधे सति हि नेत्ररक्तता जायते इति भावः। मतिमतीमपि वधूं देवमती तन्नाम्नीम् स्नुषा, इति वक्ष्यमाणप्रकारं जजल्प, तदेवाह-अवधाने परामुखी निवृत्ता तत्सम्बोधने, प्रमादशीले ! शाकिन्या प्रेतयोनिविशेषेणकवलिता गृहीता अभिभूताऽसि किम् ? ननु त्वयैतदोषारोपणं निर्निमित्तं क्रियत इति चेत्तत्राह-यद्यस्माद्धेतोरेतकं एतद्दुग्धं न पासि रक्षसि, शाकिन्यादिकवलितैव प्रमादं कर्तुमर्हति, नाऽन्या, त्वया प्रमादः कृत इति तथात्वं सम्भाव्यते एवेति भत्सनोक्तिः // 199||200 // તેની કમલ જેવા મોટાને ચંચળને વાલી કરામતી નામે પત્ની હતી તે એક દિવસ બિલાડીઓએ તાજે દૂધ પીવડાયેલ જોઈ બુદ્ધિમતી પણ દેવમતી નામની વહૂને ક્રોધથી લાલ નેત્રવાળી થઈ કીધું કે કેમ असावधान 27 छ ? शुनिनु 403 छ ? , भानु ( ४५नु) 235 ४२ती ना ? // 14-200 // तदतिमीमवचः श्रवणादपि, प्रचलदङ्गलता क्षुभितामिमाम् / छलयति स्म बलादपि शाकिनी, छलपरा हि खला न यथैषिका // 20 // तस्याः कुरुमत्याः अतिभीमस्य वचसः श्रवणादपि श्रवणमात्रादेव, क्षुभितां झोभं गताम् , अत एव, प्रचलन्ती भिया कम्पमाना अङ्गालता इव यस्याः सा तां देवमतोम, शाकिनीवलादपि इठादेव, छलयति अभिभवति स्म, हि यतः, यथा एषिका शाकिनी छळपरा अभिभवतत्परा, तथा खला दुःशीला न नैव, शाकिनी हि दुःशीलापेक्षयाऽप्यधिक छलयतीत्यर्थः / / 201 / / અને તેને અત્યંત ભયંકર અવાજ માત્રથી ધ્રુજતી ને ક્ષોભ પામેલી તેતે શાકીની પણ બલપૂર્વક છલી લીધી કેમકે દુર્જન પણ તેવો છલિયે નથી લેત, જેવી શાકીની હોય છે. જેના अथ नरेन्द्रगणैः कृतमण्डलैः प्रचुरमन्त्रविधानविशारदैः / बलविसारितया स्म निगृह्यते परचमूरिव सा विरसारवा // 202 // अथ शाकिनी कृताभिभवानन्तरम् , कृतमण्डलैः कृतव्यूहैः, पक्षे परितो मण्डलाकारेणावस्थितैः नरेन्द्रगणैः नृपसमूहैः, अथ च मान्त्रिकैः, परचमू:, शत्रुसैन्यमिव, प्रचुरैरनेकैः मन्त्रविधानेषु, यद्वा ऽनेकमन्त्रविधानेषु, शाकिन्याद्युपद्रवनिवारकमन्त्रप्रयोगेषु विशारदैः निपुणै. योगिभिः विरसः अश्रव्यः श्रुविकटुर्वा बारवः शब्द यसाः सा वादशी कुत्सितस्वरा सा शाकिनी, बलस्य शक्त विसारिता प्रसारः Page #262 -------------------------------------------------------------------------- ________________ मा. विक्वयनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 251 तस्य भावस्तया बलपूर्वकं निगृह्यते स्म वशीक्रियते स्म / शाकिन्यादीन् भूताचाविष्टान् भूतादीश मान्त्रिका मन्त्रप्रयोगादिना वशीकुर्वन्तीति लोके प्रचलितो व्यवहारः / / 202 / / પછી ઘણીજ મંત્રક્રિયાઓમાં નિપુણ ભૂવાઓએ મંડલ બનાવી મંત્ર બલના પ્રભાવે શરુએ નાની જેમ અપ્રિય અવાજ કરતી તે શાકિનીને કાબૂમાં કરિ. ( મંત્ર બોલે રાજાઓ પણ વ્યહ બનાવી સૈન્યબલે ગુસેનાને નિમહ કરે છે. ) રજા पुनरभूद्वपुषाऽपि समाहिता प्रतिकृता खलु तैरपि योगिभिः / कुरुमती किल कालरसन्निकेति भुवि सा अतिमेव ततो गता // 203 // पुनः खल्विति वाक्यालकारे, तैरपि योगिभिः मान्त्रिकैः, प्रतिकृता चिकित्सिता वपुषाऽपि समाहिता स्वस्था अभूत् , सेति पूर्वतः सम्बध्यते / ततः तत्प्रभृत्येव सा कुरुमती, काला रसझा जिह्वा यस्याः सा ताशी, कालजिह्वेति यदनिष्टं भाषितं तथैव सम्पद्यते इति भावः / मुवि लोके श्रुति प्रसिद्धि गता // 203!! તે માંત્રિકે વડે પ્રતીકાર કરીયે છતે તે શરીર સ્વસ્થ થઈ તે કરમતી તેથી કાલછમી (જેના બેલથી અશુભ થાય તેવી ) તરીકે લોકમાં ખ્યાત થઈ. 20 तदसमानविरागभरादियं व्रतमुपेत्य दिवं च तवाङ्गजा / अजनि पुण्यमतेऽम्बरदेवता-स्तत इमां व्यथयन्ति कुकर्मणः // 204 // तेन वाशपूर्वोक्तहेतुना कृतः योऽसमानोऽसाधारणो विरागो निर्वेदस्तद्भरात्तदतिशयात्, व्रतम् संयमम् , पश्चाद्, दिवं स्वर्ग चोपेत्य प्राप्य इयं दृश्यमाना तवाङ्गजा पुत्री कुरुमती जीवः अजनि / पुण्यमते ! धर्मबुद्धे ! ततः दुर्वाक्यमुक्त्वाऽनालोचितं पूर्वभवे इति तजन्यं कुकर्मणः हेतोः, अम्बरदेवताः आकाशचारिण्यः देवताः इमा व्यथयन्ति पीडयन्ति, दुष्कृतिहि देवता कोपभाजनं भवतीति भावः // 204 // તેની અપ્રતિમ અપ્રીતિને કારણે દીક્ષા લઈ સ્વર્ગ ગઈ ને તમારી પુત્રી થઈ માટે પુણ્ય નહિં હેવાથી તે કુકર્મના કારણે આકાશના દેવ આને પડી છે. ર૦જા ___ननु तर्हि ता इवानों कथमपसृता इति चेत्तत्राहमम समीक्षणतोऽप्यपहाय तास्तव सुतां प्रपलायिषताधुना / सहजवैरभरादितचेतसामपि न वैरकथा दृशि विद्वताम् // 205 // अधुना, मम समीक्षणतः अपि अवलोकनमात्रेणेव तव सुतामपहाय त्यक्त्वा ताः देवताः प्रपलायिषत दूरंगताः, तदेव हेतूक्त्या समर्थयति-विद् ज्ञानं तद्वतां ज्ञानिनां दृशि चक्षुषि, लक्षणया पक्षर्गोचरे विषये, सहजेन जातिनिबद्धेन वैरभरेण विरोधातिशयेन अर्दितचेतसां व्यथितचित्चाना मपि, किं पुनः कृत्रिमविरोधिनामित्यपेरर्थः / विरोधो हि प्रथमं निजचेतःपीडायै एव भवतीति Page #263 -------------------------------------------------------------------------- ________________ 252 ] श्री शान्तिनाथमहाकाले - / सती, अर्दितचेतसामित्युक्तिरितिभावः / वैरकथा द्वेषभावः न, ज्ञानिना पुरतः सर्वे एव वैरभावं त्वजन्ति तत एव ताः प्रपलायिषतेतिभावः // 205 / / મારા જેવા માત્રથી તે દેવતાઓ હમણાંજ તમારી પુત્રીને છોડી ભાગી ગયા છે. જ્ઞાનીઓની દષ્ટિ પશે તે સહજ શત્રુ ભાવવાળાઓને વૈરભાવ રહેતો નથી. ર૦પા स्मृतभवान्तरजातिरथ व्रतं, भवविरक्तिरयाचत साऽप्यलम् / गुरुमुखाधिकभोगफलश्रुतेः शिवफलं गृहिधर्ममुपाददे // 206 // अथ पूर्वभववृत्तश्रवणानन्तरम्, सा शोकदत्तसुताऽपि, स्मृता भवान्तरस्य जातिजन्म यया सा तादृशी जातजातिस्मरणा अत एव अलमतिशयेन. भवे विरक्तिर्यस्याः सा तादृशी वि व्रतं संयममयाचत / तथा, गुरुमुखेन अधिकभोगं सातिशयसुखरूपं फलं तस्य श्रुतेः महाशये भोगफलं कर्मास्ति सम्प्रति तव तस्मिन् मुक्ते दीक्षा ग्रहीष्यसीति श्रुतेः श्रवणात् शिवफलं कल्याणजनकं परम्परया मोक्षजनकं वा गृहीधर्म गार्हस्थ्यधर्मम् , उपाददे // 206 / / પછી તેણીએ જાતિ સ્મરણ થઈ જવાથી સંસારથી વૈરાગ્ય પામી વ્રતની પ્રાર્થના કરવા લાગી. ગુરુ મુખે ભોગફૂલ કર્મ વધારે છે એમ સાંભલી મેક્ષદલ આપનાર શ્રાવક ધર્મ અંગીકાર કર્યો. ર૦૬ नृपतिविज्ञपनासमनन्तरं, गुरुरवोचत मित्रचरित्रकम् / तव भटैः सह भक्तिपरैस्तदा गहन एव पपात स मित्रमुत् // 207 // नृपतेः अमरदत्तनृपस्य विज्ञपनायाः समनन्तरम् गुरुः धर्मघोषसूरिः, मित्रस्य नृपतिमित्रस्य मित्रमुदः चरित्रमेव चरित्रकमवोचत / तदुक्तिमेवाह-तदा तव सकाशाचलितः स मित्रमुत्, भक्तिपरैराज्ञाकारिभिस्तवभटैः योधैः सहैव, गहने कानने पपात जगाम, गच्छन्नासीदित्यर्थः / / 207 / / રાજાની વિનંતી પછી ગુરુછ મિત્રમુદના સમાચાર કહેવા લાગ્યા, તે વખતે ભડ એવા તમારા યોદ્ધાઓ સાથે મિત્રમુદ સંકટમાં પડી ગયાર૦ળા दिनमवास्थित यावदतन्द्रितो जनसुखाय सखा तव तत्र सः / बहलनाहलराजिरुपागमद् यमभटा इव तावदतर्किता // 208 // स तव सखा मित्रं मित्रमुत्, नत्र गहने जनानामनुचराणां सुखाय परिश्रमापगम्याय दिन यावत् अतन्द्रितः निरलसः, सावधान इति यावत् / अवास्थित तस्थौ, तावत् तदवसर एव यमभटा य. मानुचरा इव बहलं दृढं गाढमविरलमिति हैमोक्तेः / बहला दृढा नाहलास्तेषां म्लेच्छजातीनां पुलिन्दाना "पुलिन्दा नाहला निष्ठ्याः " इत्यादि हैमः / राजिः श्रेणी, अतर्किता अकस्मादुपागमत् / / 208 // ત્યાં તમારે તે મિત્ર લોકોના સુખ સારૂ એક દિવસ આલસ વગરને રહ્યો, તેટલામાં યમના ભટે જેવાં ઘણા ઑછાનું રાલું ઓચિંતુ આવી પડયું. 208 Page #264 -------------------------------------------------------------------------- ________________ आ. विषयदर्षनसूरीबररचितवृत्तिसहिते अष्टमः सर्गः [ 253 . तव भटेवखिलेषु पलायितेप्वथ पलायितवान् स सुहत्तव / क्वचन केचन तेऽपि च मण्डले, परमपत्रपयाऽस्थुरवाङ्मुखाः // 206 // अथ नाहलराजिसमागमानन्तरम् , अखिलेषु तव भटेषु पलायितेषु, भयादितिभावः। स तव सुहृत्, मित्रं, मित्रमुत्, पलायितवान् , स्वस्यासहायत्वात् नाहलानाश्चानेकत्वात्, ततः स्वरक्षणस्याशक्यत्वात् प्राणरक्षार्थ पलायनस्यैवोपायस्यावशिष्टत्वात् , नतु पूर्वमेव, वीरधर्मविरुद्धत्वादिति. भावः / ते भटा अपि च केचन, क्वचन मण्डले व्यूहे देशे वा "देशो मण्डलम्" इति हैमः / परमत्यन्तमपत्रयया लज्जया, अवाहमुखा अधोमुखाः अस्थुः, लज्जितो हि अवाङ्मुखो भवतीति स्वभावः तव देशे न समागता इति भावः // 209 / / कचन कानन एव परिभ्रमं-स्तृषित एव निपीय सरोजलम् / श्रममपासितुमातपवर्जिते, शयित्वान् वटभूमिरुहस्तले // 210 // कचन कस्मिंश्चित् कानने वने एव "गहनं काननं वनम्" इत्यमरः / परिभ्रमन्नेव, तृषितः सरोजलं निपीय पीत्वा, श्रमम् , अपासितुम् दूरीकर्तुम् , आतपवर्जिते सुच्छायत्वात् शीतले, वटभूमिरुहः वटवृक्षस्य तलेऽधः शयितवान् , निद्रया हि श्रमो विनीयते इति भावः // 210 // તમારા મિત્ર કઈ વનમાં ભમતો ભમતો તરસ લાગવાથી તળાવમાં પાણી પીને ધાઉખાવા તડકા રહિત એવા વડલાના ઝાડ નીચે સૂઈ ગયા. ૨૧ના तदुरुकोटरतोऽत्र विनिःसृत-स्तमदशसहसैव सरीसृपः / उपगते हि विधौ प्रतिकूलतां, प्रतिपदं महतां विपदेत्यपि // 21 // अत्र शयिते तस्मिन् सति, तस्य वटवृक्षस्य तरोः विशालत्वात् कोटरतः सहसा अकस्मादेव विनिःसृतः बहिरागतः सरीसृपः सर्पः तं मित्रमुदमदशत् "व्यालः सरीसृप"इत्यमरः / ननु किमिति विपदं गतस्य पुनर्विपदागम इति चेत् एवमेव भवतोत्याह-हि यतो विधौ दैवे प्रतिकूलताम् उपगते महतां समर्थानामपि प्रतिपदं पदे पदे विपदेति आगच्छति, एवञ्च तस्य पुनर्विपदागमो नाश्चर्याय, मानवानामल्पसाधनत्वानितरा प्रतिकारक्षमत्वादितिभावः // 211 // તે ઝાડના મેટા કેટરથી નિકળેલ સર્પ તેને અકસ્માત , ભાગ્ય જે પ્રતિકૂલ હોય તો મોટાઓને પણ પગલે પગલે વિપદાઓ હેય છે. ll11 तमथ तस्य विषेण विचेतनं, सपदि कोऽपि जटी समजीजिवत् / उपकृतिः सुकृताय महीयसे, भवति संजनिता यदसंस्तुते // 212 // Page #265 -------------------------------------------------------------------------- ________________ 254 ] बोचान्तिनापमहापाये अथ तस्य सर्पस्य विषेण, सपदि सद्य एव एतेन तस्य सर्पस्योपविषत्वं सूच्यते, “सद्यः सपदि सत्क्षणे"इत्यमरः / विचेतनं गतसंझम् मूञ्छितमिति यावत्, कोऽप्यनिर्दिष्टनामा जटो जटाधरो योगी मन्त्रौषधादिप्रयोगेण समजीजिवत् निर्विषं कृत्वा यद्यस्माद्धेतोः, असंस्तुते अपरिचिते संजनिता कृता उपकृतिरुपकारः, महीयसेऽतिमहते सुकृताय पुण्याय भवति, “परोपकारः पुण्याय पापाय परपीडनम्" इत्युक्ते, परोपकाराय सतां विभूतय" इत्युक्तेश्च // 212 // તેના વિષથી બેહોંશ થયેલે તેને કોઈ જ ધારી તાપસે સજીવન કર્યો કેમકે અપરિચિતને વિષે કરાયેલ ઉપકાર મોટા પુણ્ય માટે હેય છે. ૨૧રા जटिनि जग्मुषि तत्र निजाश्रमं तव समीपमुपेतुमना वने / स जगृहे बलिमिनरतस्करैः क सुखमस्ति विधौ विमुखेऽथवा ? // 213 // तत्र तस्मिन् जटिनि निजाश्रमं जग्मुषि गते सति तव अमरदत्तस्य समीपम् , उपेतुमनाः आजिगमिषुः स मित्रमुत्, वने, बलिभिः स्वापेक्षयाऽधिकबलशालिभिः, नरतस्करैः मनुष्यापहारकैः तस्करैः जगृहे वशीकृतः, इयश्चानथेपरम्परा भाग्यनिमित्तमित्याह-अथवा, विधौ भाग्ये "विधिविधाने दैवे च" इत्यमरः / विमुखे प्रतिकूले सति क सुखमस्ति ? न कापि कल्याणमित्यर्थः / / 21 // તે તાપસ પિતાને આશ્રમ ગયે છતે તે મિત્રમુદ પણ તમારી પાસે આવવાની ઇચ્છાવાળે તે વનમાં બલવાન એવા પુરૂષને ચરાવનારાઓથી પકડી લેવા જે ભાગ્ય ઉધું હેય તે ક્યાં સુખ મળે ! न भणे. // 21 स विभवग्रहणेन समर्पितोऽभ्युपगतो बहुनौपरिचारिमिः / सरसपारसकूलयियासया क्रमश उजयिनीमगुरेव ते // 214 // स मित्रमुत्, विभवस्य तन्मूल्यरूपद्रविगस्य ग्रहणेन करणेन समर्पितः नरतस्करैदत्तः विक्रीतः सन् बहुभिरनेकैः नावः परिचारिभिः नियामकैरित्यर्थः / अभ्युपगतः स्वीकृतः, स्वाधिनीकृत इतियावत् / तथा ते नियामकाः, क्रमशः अनुक्रमेण "अनुक्रमः क्रमः" इति हैमः / सरसे रसेन जलेन सहिते रसवति वा पारसकूलाख्यदेशे, यियासया गन्तुमिच्छया उज्जयिनों तदाख्यनगरीमेव अगुः गतवन्तः / / 214 // તે ધન લઈને સોંપી દેવાય ને ઘણા વહાણમાં પરિચારએ તેને લઈ લીધે, તેઓ સમુદ્રના કાંઠે જવાની ઈચ્છાથી અમે કરી ઉજ્જયિની પહોંચ્યા. ર૧૪ भृशमुपद्रवजातमवापिता, प्रबलचौरगणेन तदा पुरी। स्वयमिलाऽधिपतेर्विनियोगतो, भ्रमति दुर्गपतिभ्रमणीविधौ // 215 // तदा मित्रमुत् सहितानां नियामकानामुज्जयिन्यामुपस्थितिकाले, पुरी उज्जयिनीनगरी, प्रबलेन दुर्निगृह्येण चौरगणेन भृशं अत्यन्तं उपद्रवजातमनेकविधोपद्रवमवापिता, पासीदिति शेषः / अतः, इलाधिपतेः नृपस्य विनियोगानिदेशात् , दुर्गपतिः दुर्गाध्यमः, स्वयमेव, आरक्षकैचौरनिप्रहासम्भवा दितिभावः / भ्रमणीविधौ रक्षणार्थ पुरपर्यटनकर्मणि भ्रमति स्मेतिशेषः // 215 // Page #266 -------------------------------------------------------------------------- ________________ मा. विषवदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 255 તે સમયે નગરમાં બળવાન ચાર ઘણો જ ઉપદ્રવ કરતા હતા, રાજની આજ્ઞાથી દુર્ગપતિ પોતે જ વસ્તીમાં ભમતે હતો. ર૧પ स कथमप्यपसृत्य पलायिता, सममिवाच्य विलोककरक्षकान् / वरणमध्य गवार्गमनाध्वना पुरि विशन् ददृशे पुररक्षकः // 216 // स मित्रमुत्, कथमपि कयाऽपि युक्त्या, विलोककान मा पलायिष्टेत्येवं नियुक्तान् रक्षकान् समभिवच्य छलयित्वा, अपमृत्य तन्मभ्यतो बहिरागत्य पलायितः, वरणस्य प्राकारस्य मध्यगः मध्ये स्थितस्य वारो जलस्य "अम्बु बाः" इति हैमः। गमनस्य निःसरणस्याध्वा मार्गस्तेन प्रणाल्या पुरि नगरे प्रविशन् पुररक्षकैः ददृशे दृष्टः / / 216 // તે મિત્રસુદ દેખરેખ રાખનારા રક્ષકેને છેતરીને કોઈ પણ રીતે ત્યાંથી ખસીને ભાગે ને કેટના વચ્ચેથી જતા પાણી નીકળવાના માર્ગે (ખાળમાર્ગે) નગરમાં પ્રવેશ કરતા નગરરક્ષકોએ જોઈ લીધો. ર૧ निशि मलिम्लुचविभ्रमतो धृतो, निविडशृङ्खलया विनियन्त्रितः / दिनकरेऽम्युदिते पुररचितुः, सरमसं त्वविमृश्य समर्पितः // 217 // निशि रात्रौ, मलिम्लुचः चौर इत्येवं विभ्रमतः भ्रान्तः, तस्य चौरामावादितिभावः / धृतः गृहीतः, निविडया दृढया शृङ्खलया, विनियमितः बद्धः, यथा मा पलायिष्टेतिभावः / दिनकरे सूर्य अभ्युदिते उदयं गते सति अविमृश्य तु अयं चौरौ नवेत्येवं विचार्येव, अत एव, सरभसं सहसा, पुररक्षितुः समर्पितः // 217 // રાતમાં ચાર બ્રમથી પકડાયેલા ને મજબૂત સાંકળથી બંધાયેલ સૂર્યોદય થયે છતે વિચાર્યા વગર ઉતાવલથી દુર્ગપતિને સેપી દેવાયો. ૨૧છા स तदवेक्षणतः कुपितोऽधिकं, वटतरावुदलम्बयदाशु तम् / यदुपकण्ठमधिश्रितयोस्तदा, स भवतोः किलतोरवदच्छवः // 218 // स पुररमिता, तस्य चौरप्रत्ययविषयस्य मित्रमुदः अवेक्षणतः, अधिकं कुपितः पूर्वापेक्षयाऽपि विवृद्धतरकोपः, दृष्टे ह्यपराधिनि कोपे नितरां विवधते इति भावः / तम् मित्रमुदमाशु शोघ्रमेव शिप्रानदीतटे वटतरी उदलम्बयत् अधोमुखमुच्चरणं लम्वयति स्म, तदा पूर्व वाल्ये यस्य वटतरोरुपकण्ठं समीपमाधिश्रितयोः स्थितयोः किलतो क्रीडतोः भवतोः अमरदत्तमित्रमुदोः स शवः मृतकः अवदत् कथयति स्मेति पूर्ववृत्तस्मारणम् // 218 / / તેને જોવા માત્રથી અત્યંત કુપિત થયેલો કોટવાલ તેને વડના ઝાડમાં લટકાવી દીધે જેની પાસે ત્યારે આપ બન્ને રમતા હતા તે શબ બોલ્યું હતું. ર૧૮ विदधतामथ तत्र च खेलनं, ललितयौवनगोपतनभुवाम् / उपरिमोगमिते तदुदश्चिका, प्रविशति स्म मवसुहृदानने // 21 // Page #267 -------------------------------------------------------------------------- ________________ 256 ] मोवान्टिनापमहाकाये अथ च तत्र वटतरौ ललिवयौवनानां मनोहरतारुण्यानां गोपतनूभवाम् गोपपुत्राणां खेलनं विदधतां कुर्वतां सतां तेषामुदश्चिका क्रोडा साधनमुन्नतिका आडोलिकापराच्या उपरिभागम् ऊध्व: मुखताम् इते गते भवतः सुहृदः आनने मुखे प्रविशति स्म // 219 // ત્યાં મનોહર યુવાન બે ગોવાળીઆઓ રમત રમતા હતા તેની ગોટી ઉછળીને ઉપર લટકાવેલા તમારા મિત્રના મોઢામાં પેસી ગઈ. 21 अवश्यंभाविभावानां प्रतिकारो न विद्यते इत्याह-- त्रिदिवलोकमुपैतु रसातलं, विशतु वा यदि वा भजतां नमः / फलसपैति पुमानविशङ्कितं, स्वविहितानुगुणं हि परं स्वयम् // 220 // पुमान् मरः, उपलक्षणत्वात्प्राणिमात्रम् , त्रिदिवलोकम् देवलोकम् , उपैतु, वाऽथवा, रसातलं पातालं विशतु, यदि वा नभः आकाशं भजताम् , परं हि, स्वयम् यत्नं विनैव, स्वेन विहितस्यैव कर्मणः अनुगुणम् अनुरूपम् , फलम् अविशतितम् असंशयमुपैति, त्रिध्वपि लोकेषु न कुत्राऽपि स्वविहितकर्मफलभोगात्राणमितिभावः / / 220 / / સ્વર્ગમાં જાય કે પાતાળમાં પ્રવેશ કરે, અથવા આકાશમાં સદ્ધર રહે પણ લોકે પોતે કરેલા કર્મના અનસારે નક્કી ફળ ભેગવે જ છે. 22 यतिपतेरितिमित्रसुदुमृतेः, समुपलभ्य कथां नरपुङ्गवः / गुणगणं गणनाऽतिगतं स्मरन् , सदयितः परिदेवनमाधित // 221 // यतिपतेः धर्मघोषसूरेः मित्रस्य सुदुमतेः अत्यन्तानिष्टरीत्या मृतेः इति पूर्वोक्तप्रकारां का समुपलभ्य विज्ञाय, गणानां सङ्ख्यामतिगतमतिक्रान्तम् , अगण्यमितियावत् , गुणगणं स्मरन् अर्थान्मित्रस्यैवेतियोध्यम् / नरपुङ्गवः अमरदत्तनृपः सदयितः समायः परिदेवनं शोकसाधित प्राप्तः // 22 // મુનીશ્વર પાસેથી પોતાના મિત્રની અપમૃત્યુની વાત જાણી રાજા પત્ની સાથે તેના અસંખ્ય ગુણ સમૂહને સંભારતો વિલાપ કરવા લાગે. પર૨૧ गुरुरपि प्रसरद्वचनामृतैः शुगुपतापमपाकृतवांस्तयोः / प्रियवयस्यवियोगनिदाघज, धनजिनागमसङ्गमसंभृतैः // 222 // गुरुः धर्मघोषसूरिरपि, घनो मेघरूपो यो जिनागमः प्रवचनं तस्य सङ्गमेन परिचयेनाभ्यासेनेति यावत् / संभृतैः निष्पन्नः प्रसरन्ति वचनानि देशना एवामृतानि वैः कृत्वा, प्रियस्य वयवस्य मित्रस्य वियोग एव निदाघो ग्रीष्मर्तुः तज्जम् , तयोः नृपतयितयोः शुक् शोक एवोपतापः तापः तमपाकृतवान् शमयति स्म / रूपकालङ्कारः // 222 // ત્યારે ગુરુએ પણ વાદલા રૂપી જેનાગમના સંબંધથી સંપૂર્ણ એવા વિસ્તૃત વચનરૂપી અમથી તે બનેલા પ્રિય મિત્રના વિયોગરૂપી ગ્રીષ્મ ઋતુથી થયેલા શાક પી સંતાપને દૂર કર્યો. 22 Page #268 -------------------------------------------------------------------------- ________________ बा. विषपदर्शनसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [257 असुमतः सुहृदोऽथ महीभुजा, गतिमपृच्छयत सद्गुरुशेखरः। स पुनराह तदा शुभभावनः, स उदभूद्भवतो दयितोदरे // 223 // अथ, महीमुजा, सद्गुरूणां शेखरः मूर्धन्यः धर्मघोषसूरिः सुहृदः मित्रस्य, असुमतः जीवस्य गतिम् परलोकप्राप्तिम् / अपृच्छयत पृष्टः / स सूरिः, तदा, पुनराह-शुभभावनः शुभध्यानपरायणः स मित्रमुत्, भवतः दयितायाः भार्यायाः उदरे गर्ने उदभूत् पुत्रत्वेन उत्पन्नोऽस्ति // 223 // પછી રાજાએ મુનિને મિત્રના જીવની ગતિ પૂછી. ત્યારે ગુરુ ફરી બોલ્યા કે શુભભાવના વાળે તે તમારી પત્નીના ઉદરમાં ઉત્પન્ન થયેલ છે. રર૩ कमलगुप्त इति प्रथिताभिधः, स भविता भवतस्तनयः परम् / अथ धराधिपतिः स्ववयस्ययोरपि च पूर्वभवौ परिपृष्टवान् // 224 // परम् किन, स भवद्दयितागर्भस्थो मित्रमुज्जीवः, कमलगुप्त इति प्रथिताभिधः ख्यातनामा भवतः तनयः भविता / अथ पुनश्च धराधिपतिरमरदत्तनृपः, स्वस्य वयस्यस्य मित्रस्य मित्रमुदश्च तयोः पूर्वभवो परिपृष्टवान् / / 224 / / તે કમલગુપ્ત નામે અત્યંત પ્રસિદ્ધ એવો તમારો પુત્ર થશે પછી રાજા પોતાના ને મિત્રના પૂર્વભ ૫ણું પૂછયા, 24 सूरिः प्राह, किमित्याहसरिः प्राह पुरे क्वचित् समजनि क्षेमङ्करोऽपि द्विधा, सत्यश्रीरिति गहिनी कुमुदिनी वेन्दोरमुष्यामवत् / ख्यातः कर्मकरस्तयोः स चतुरः सच्चण्डसेनाभिधः, क्षेत्रं रक्षति खाद्यमानमभितः पक्षिवजैः सोऽन्यदा // 225 // कचित्सुरे, द्विधा नाम्नो योगार्थेन चापि क्षेमङ्करः क्षेमकरमामा क्षेमं लोकानां कल्याणं करोतीत्येवंशीलश्च कौटुम्बिकः, समजनि, अमुष्य क्षेमकरस्य गेहिनी भार्या इन्दोश्चन्द्रस्य कुमुदिनीव; सत्यश्रीरिति नाम्नी अभवत् / तयोर्दम्पत्योः स प्रसिद्धः सञ्चण्डसेनाभिधः चण्डसेनेत्यन्वर्थनामा कर्मकरः किङ्करः ख्यातः स चतुरः कर्मसुदृक्षः चण्डसेनः अन्यदा, पक्षिवजैः खाद्यमानं क्षेत्रमभितः रक्षति, स्मेतिशेषः // 225 // મુનિ બોલ્યા કે પહેલા સમયમાં કોઈક નગરમાં નામને ક્રિયાથી પણ ક્ષેમકર નામે કોઈ રહેતા હતા, ચંદ્રમાને કુમુદિનીની જેમ તેની સત્યશ્રી નામે પત્ની હતી, તે બન્નેને ચંડસેન નામનો ચતુર નોકર હતો, તે એક દિવસ પક્ષિઓએ ખાઇ જતા ખેતરની રખેવાલી કરતો હતો. ૨૨પા त्वत्क्षेत्रनिष्ठा नवबीजकोशिकाः, स्वक्षेत्रपार्श्व समवेक्ष्य कञ्चन / लान्तं स्वयं कर्पटिकं स चाह भोः! उल्लम्ब्यतां दस्युरयं वयस्यका 1 // 226 // Page #269 -------------------------------------------------------------------------- ________________ 258 ] श्रीशान्तिमापमहाकाव्ये. स्वक्षेत्रनिष्ठास्त्वत्क्षेत्रस्थिताः त्वत्क्षेत्रेण , सह सम्बन्धाः नवाः बीजकोशिकाः स्वक्षेत्रपा पदक्षेत्रे स्वयं लान्तं, कबन कापटिकम् जीर्णवस्त्रधारिणं समवेक्ष्य, च पूर्वोक्तरक्षणममुचायकः / स चण्डसेनः भाइ-किमित्याह-मो वयस्यकाः ! सुहृदः ! अयं बीजकोशिकाहर्ता दस्युश्चोरः, अत एव जमण्यताम् , ऊवं लम्ब्यताम् // 226 / / लम्ग्यतामित्याकाङ्क्षानिवृत्तये आहशाखाम्ले शाखिनोऽस्मिन्विशाले, श्रुत्वा चैतदुःश्रवं वाक्यमेषः / चित्ते दूनः केवलं नास्य किश्चित् , कारुण्येन क्षेत्रनाथेन क्लप्तम् // 227 // शाखिनः पुरोदृश्यमानस्य वृक्षस्य, विशाले अस्मिन शाखामूले. उल्लम्ब्यतामित्यनुकृष्य सम्बन्धाः / दुनवं कर्णपीडाजनकमेतद्वाक्यं श्रुत्वा च एप कार्पटिकः केवलं चित्ते दूनः खेदं प्राप्तः, नतु उल्लम्बनअन्यदुःखम् , कुत इत्याह-क्षेत्रस्य नाथेन परक्षेत्राधिपेन, कारुण्येन दयया हेतुना अस्य कापोटका किंचित् उल्लम्बनादिकं न क्लुपम् कृतम् , सत्यप्यपराधे दयावानान्यं पीडयतीति भावः // 227 // ત્યારે તમારા ખેતરમાં રહેલા બીજના ડુંડાઓને પિતાના ખેતર પાસે પિતે લઈ જતા ઈ ચીંથરે હાલ માણસને જોઈ બોલ્યા કે હે મિત્રે આ ચોર છે. આને આ વિશાલ ઝાડની ડાલીના મૂલમાં લટકાવી છે. તે કાનને પીડા આપે એવી વાત સાંભળીને મનમાં અત્યન્ત ખેદ પામ્ય, ખેતરના માલિકે દયાને વશ માને કઈ કર્યું નહિ. ર૨૬-૨૨છા सन्ध्याकाले चण्डसेनोऽपि चण्डः, संवेशाय स्वामिवेश्माऽऽजगाम / युक्तं चैतत् कर्म निर्माय घले, नक्तं सेवा स्वामिनः किकराणाम् // 228 // घने दिने “घस्रो दिनाहनी" इत्यमरः / कर्म कार्य निर्माय सम्पाद्य, सन्ध्याकाले चण्डः अति कोधी "चण्डस्त्वत्यन्तकोपनः" इति हैमः / अपि चण्डसेनः, संवेशार्थम् शयनार्थम् "स्यान्निद्राशयनं स्वापः स्वप्नः संवेश इत्यपी"त्यमरः / स्वामिनः वेश्म गृहमाजगाम | ननु क्षेत्ररक्षणत्यागाऽनुचित इति चेन्न तदाह-युक्ततत्तस्य गृहागमनम् इ-युष्यतत्तस्य गृहागमनम् , तत्र हेतुमाह -किकराणाम् सामिनः सेवा भक्तिभाव: नक्तं रजनी 'दोषा च नक्तश्च रजनी इत्यमरः // 128 // સાંજે ઉગ્ર એ ચંડસેન પણ સુવા સારૂ સ્વામીના ઘરે ગયા. આ ઉચિત પણ છે કે દિવસે કામ કામ કરી નેકરોએ રાત્રે સ્વામીની સેવા કરવી. ર૨૮ तदाऽश्नत्या वध्वा विपुलकवले लग्नमचले, गलं वीक्ष्य क्षेमकरदयितयाऽवाचि कटुकम् / अरे ! रक्षःकान्ता स्वसि किमलं स्थूलकवले र्यदेवं भुझे चेति परिगदिते साऽशमभजत् // 229 // तदा तदवसरे, अमत्याः मुखानाया वनाः चण्डसेनसियाः, अपने स्थिरे विपुले विज्ञाने Page #270 -------------------------------------------------------------------------- ________________ -बा. विषादक्षनसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [259 - सक्ने प्रासे, कवळस्य महत्त्वात्तद्गले स्थिरं जातं न तु गलबिलाघः इत्यतः प्रासे गृहोते कवरस्य / महत्वाद् गठविलाधो गमनाभावात् गलं लग्नं वीक्ष्य क्षेमकरदयितया सत्यचिया कटुकपरुषमवाचि, किन्तदित्यपेक्षायामाह-अरे ! भर्त्सने सम्बोधनमिदम् / त्वं रमाकान्ता राक्षसभार्या असि किम् / बदेवं स्थूलकबलैरलं मुल्झे, नहि मनुष्यभार्या एवं स्थूलकवलेमुक्त इतिभावः / इति च परिगदिते कथिते या दुःखं अभजत् प्राप्तवती / / 229 // ત્યારે ખાતી વહૂના મોટા કે લિયા ગલામાં અટકી ગયેલો જોઈ ક્ષેમંકરની પત્નીએ કટુ વચન બોલી કે અરે તું રાક્ષસની છે. આટલા મોટા પેળીયા ગમે તેમ ખાય છે એમ કહે છતે પણ તે ખાવા લાગી. રરલા अप्राक्षीचण्डसेनोऽप्यवसरमधिगम्यैकदा स्वामिनं स्वं, सस्नेहं बन्धुवर्ग मिलितुमपि ! विमो ! याम्यहं त्वनिदेशात् / तेन प्रोचे रुष वा विरतममिलनिर्बन्धुवर्गेण तेऽस्तु, श्रुत्वा चैतव स्वचित्ते पृथुतरमसुखं धारयामास सोऽपि // 230 // एकदा चण्डसेनः अपि अवसरमधिगम्य प्राप्य स्वं स्वामिनं क्षेमकरमप्रामीत्, किमित्याहअयि ! विभो ! त्वनिदेशात् त्वदाज्ञातः अहं चण्डसेनः सस्नेहं स्वामिन् प्रीतिमन्तम् , बन्धुवर्ग स्वजनं मिलितुं यामि, तेन क्षेमङ्करेण रुषा क्रोधपूर्वकं प्रोचे. किमित्याह-अविरतं सतमेव ते तव बन्धुवर्गेण अमिलनिःसङ्गमाभावः अस्तु / नबोऽग्निः शापे, 5 / 3 / 227 / इति सूत्रेण नम्पूर्वकान्मिल धातोरनिः प्रत्ययः / न कदापि त्वं बन्धुवर्ग मिलितुमहसीति शापवचनम् / एतदुक्तं श्रुत्वा च स पण्डसेनः स्वपिते पृथुतरमत्यन्तमसुखं दुःखं धारयामास / इष्टनिषेधः दुःखायैव भवतीतिभावः // 230 // એક દિવસ ચંડસેન પણ અવસર મેળવીને પિતાના માલિકને પૂછ્યું કે હે માલિક તમારી આજ્ઞાથી પિતાના પ્રિય ભાઈબંધ ને મલવા જઈશ. ત્યારે જેણે ક્રોધથી કીધું કે તમને ભાઈબંધ સાથે કદી મિલન થાય નહિં. તે સાંભળીને તે પણ પિતાના મનમાં ઘણું જ દુઃખ પામ્યો. 23 शुद्धानं मुनये नयेन ददतौ तावेकदाऽऽलोकिती, धन्यावित्यनुमोदनां विदधता दासेन तेनाधिकम् / पाते तत्र मुनीश्वरे निजपदं तेषां त्रयाणामुप पेवापप्तदनित्यतामुपदिशत् सौदामिनीदाम तत् // 231 // एकदा मुनये नयेन नीतिपूर्वकम् यथाविधीति यावत् शुद्धं निर्दुष्टमन्नं दहतो तो जायापती पत्वभीषन्यो क्षेमकरौ मुनये शुद्धाऽन्नदानात् प्रशंसाहावित्येवम् अधिकं सातिशयमनुमोदनां निदधता तेन दासेन चण्डसेनेन, आलोकितौ दृष्टौ / एतेन तत्र शुभभ्यानसत्त्वं सूचितम् / सत्र मुनीश्वरे निजपदं स्वाभयं याते प्राप्ते सति त्रयाणामेवोपरि अनित्यता पदार्थानां क्षणभङ्गरत्वमुपदिशदिव, गम्बमानोत्प्रेक्षा, अचेतनस्थोपदेशायोगादिति बोध्यम् तत् प्रसिद्धं सौदामिन्या विश्रतो दाम माला अपप्तत पतिता // 23 // Page #271 -------------------------------------------------------------------------- ________________ 260 ] श्री शान्तिनाथमहाका એક દિવસ તે બન્નેને નીતિપૂર્વક શુદ્ધ અન્ન મુનિને આપતા જોઈ તે નેકરે ( આ બન્ને ધન્ય છે) એમ અતિશય અનુમોદના કરી. તે મુનીશ્વર પિતાના સ્થાને ગયે છતે તે ત્રણેના ઉપર જ અનિત્યતાને ઉપદેશ હોય તેમ વિજલી પડી. 231 ते मृत्युं समवाप्य पुण्यवशतो देवास्ततो जज्ञिरे, सौधर्मेऽप्युपभुज्य भोगमसमं तेऽपि त्रयोऽपि च्युताः / सत्यश्रीर्दयिता तवेयमभवद्वध्वा च दुर्वाक्यतो मारित्वेन कलङ्किता नरपते ! क्षेमंकरात्मा भवान् // 232 // ___ ततः विद्युत्पतमानन्तरम्, ते स्वामिनः सत्यश्रीक्षेमङ्करचण्डसेनाः दासश्च, मृत्युं समवाप्य पुण्यवशतः पूर्वश्लोकोक्तपुण्यप्रभावात् , सौधर्म कल्पे देवा जज्ञिरे जाताः, असममनुपमं भोगं सुखम् / अत्रैकोऽपिश्चार्थे, द्वितीयः पादपूर्णे, उपमुज्य भुक्त्वा, ते त्रयोऽपि च्युताः, तत्र सत्यश्रीः, तवेयं दृश्यमाना दयिता मणिमञ्जरी अभवत् , जाता। वध्वां चण्डसेनभार्याविषये, दुर्वाक्यतः कटुशब्दप्रयोगप्रभावात् , मारित्वेनेयं मारीत्येवं कलङ्किता कलई प्राप्ता, नरपते ! भवान् क्षेमकरात्मा क्षेमकरजीवः // 232 / / તેઓ મૃત્યુ પામી પછી પુણ્યના પ્રભાવે સૌધર્મક૫માં દેવ થયા. ત્યાં અનુપમ ભોગ ભોગવી ત્યાંથી ત્રણે આવીને સત્યથી આ તમારી પત્ની થઈ તે વધૂ વિષે દુર્વાકયો બોલવાથી મારી તરીકે કલંક પામી હે રાજા ક્ષેમકરને જીવ આપ છો. પર 32 दासं प्रत्युदितं विरुद्धवचनं यत्तेन ते बन्धुभिजर्जातोऽयं विरहः सखा च समभूचण्डस्य जीवस्तव / यचं कार्पटिकं प्रतीरितमसचेनायमुलम्बितः, शाखायां वटशाखिनो नहि गिरा कार्याः कषायास्ततः // 233 // . चण्डस्य चण्डसेनस्य जीवश्च तव सखा मित्रं मित्रमुत् समभूत्, दासं प्रति विरुद्धमनुचितं बचनं यद्यस्मादुदितं कथितं तेन हेतुना ते अमरदत्ताख्यस्य तव बन्धुभिः स्वजनैरनुभूयमानो विरहः जातः। तं कार्पटिकम् यद्यस्मादसत् कटु ईरितं कथितं तेन हेतुना अयं मित्रमुत , वटशाखिनः वट वृक्षस्य शाखायामुल्लम्बितः / ततः एतादृशं फलमवलोक्य, गिरा वचनेन कषायाः कटुफला न नैव कार्याः // 233 / આ નેકર પ્રત્યે વિપરીત વચન ઉચ્ચાર્યો તેથી તમને બંધુની સાથે આ વિયોગ થયો છે. ને ચંડસેનને જીવ તમારા મિત્ર થયું છે. જે તે ચીથરે હાલ માણસ પ્રત્યે ખોટુ બેલ્યોને ખોટું કર્યું તેથી વડના ઝાડની ડાલીમાં લટકાવીયો તેથી વાણીથી કોઈ પણ કપાય કરવો જોઈએ નહિં. ર૩૩ स्मृत्वा पूर्वभवं निजं गुरुमुखाचौ दम्पती श्राद्धतामङ्गीकृत्य गुरुं स्म पृच्छत इदं किं भाषते वा शवः / Page #272 -------------------------------------------------------------------------- ________________ भा. विजयवर्मनसूरीश्वररवितवृत्तिसहिते अष्टमः सर्गः / [ 261 मृत्वा कार्पटिकः क्रमादुदभवत् स व्यन्तरेवस्पधीः प्राग्वैरात् स शवान्तिकस्थितिरुवाचैवं गुरुः प्राह सः // 234 // गुरुमुखात् निजं पूर्वभवं श्रुत्वा, श्राद्धतां श्रावकत्वमङ्गीकृत्य तौ दंपती मणिमञ्जर्यमरदत्तो, गुरुम् प्रतीदं पृच्छतः स्म, इदं किमित्याह-शवः, वाकारोऽप्या, अनास्थायां वा, भाषते किमिति प्रश्ने / स गुरुः धर्मघोषसूरिरेवं प्राह-किमेवमित्याह-अल्पधीः मूबंई स पूर्वोक्तः कार्पटिकः मृत्वा क्रमात् व्यन्तरेषु उरभवत् जातः, शवान्तिके स्थितिर्यस्य स तारशः शवसमीपस्थः वटस्य इत्यर्थः, स व्यन्तरः शवस्यास्येऽवतीय प्राग्वैरात् पूर्वकार्पटिकभवजातवैराद् हेतोः उवाच, न तु शवः, तस्य वचनासामर्थ्यादितिभावः // 234 // ગુરમણે પોતાનો પૂર્વ ભવ સાંભલીને જાતિસ્મરણ પામી તે બન્ને પતિ પત્ની શ્રાવકધર્મનો અંગીકાર કર્યો, ને ગુરુને પૂછયું કે શવ કેમ બેલે ? ત્યારે ગુરુ બોલ્યો કે તે મંદમતિ તે ચીથરે હાલ માણસ મરીને ક્રમે કરીને વ્યન્તરમાં ઉત્પન્ન થયો ને તે પૂર્વભવના વૈરથી શવની પાસે રહેવા વાલ હોઈ આમ બોલો હતો. 234 अत्वैवं सुगुरुं प्रणम्य भवनं जगम पाद्याः क्रमादेवीसूनुमसूत मूरिगदितं ताभ्यां च नामादधे / पुत्रस्यास्य च पद्मगुप्त इति सोऽप्यासाद्य संवर्धन, धाव्यकं सकला: कलाः परिकलय्यापत् क्रमाद्यौवनम् // 23 // नृपाद्याः एवमुक्त प्रकारं श्रुत्वा, सुगुरुं मुनिं प्रणम्य भवनं जग्मुः, क्रमाद् कालक्रम प्राप्य, देवी मणिमञ्जरी, सूनु पुत्रम्, असूत सुषुवे, ताभ्यां नृपदम्पतीभ्यां च, अस्य जातस्य पुत्रस्य 'पत्रगुप्त' इत्येवं कमलगुप्त इत्येवं सुरिगदितं सरिणा पूर्वभववृत्तवर्णने कथितं नाम आदधे कृतम। सः पागतोऽपि संवधनं लालनादिना वृद्धिपोषकं धायाः अङ्कमासाद्य प्राप्य, सकलाः कलाः विद्याः परिकलय्याधिगम्य क्रमाद्यौवनमापत् , युवा अभवदित्यर्थः / / 235 / / આમ સાંભલી તે સુગુરુને પ્રણામ કરીને રાજ વગેરે બધા પોત પિતાના ઘરે ગયાં, ક્રમે કરીને રાણી પુત્રને જન્મ આપે, તે બને ગુરએ કહેલા પ્રમાણે તે પુત્રનું પદ્મગુપ્ત ૫ણ ધાત્રીઓથી પોષણ પામી સઘલી કલાઓનું જ્ઞાન સંપાદન કરી ક્રમે કરીને યુવા અવસ્થાને પામે. ર૩૫ तस्मादेव गुरोः परेघविरयं वैराग्यवान् भूपती, राज्ये न्यस्य सुतं तया दयितया सार्दू तपस्यां ललौ / राजर्षि गुरुरन्वशादपि तथा तं नित्यसौख्यार्थिना, दीया कल्पलता शमामृतरसैः पान्या त्वयाऽविश्रमम् // 236 // Page #273 -------------------------------------------------------------------------- ________________ 262 ] मीशान्तिनाथमहाकाव्ये परेपवि, अन्यदा, सुधीभूपतिः सुधिय एव बैराग्यसद्भाव इति साभिप्रायं विशेषणमिति भावः, वैराग्यवान, अत एव, राज्ये सुतं न्यस्य स्थापयित्वा, सया दयितया प्रियया मणि मञ्जर्या साध, तस्माद्धर्मघोषादेव गुरोः सकाशात् तपस्या परिव्रज्यां ललो. "व्रतादानं परिव्रज्या तपस्या " इति हैमः। तथा गुरुरपि तं राजा चासो ऋषि राजर्षिः तं गृहीतमुनिव्रतम् राजानमन्वशात् . उपदिदेश / किमित्याह- त्वया, नित्यमोख्यस्य मोक्षसुखस्वार्थिना सता, दीक्षा इष्टफल दत्वात्कल्पलता इव सा, शमा: अमृतरसा इव ते अविश्रमं सततम् पाल्या। परेद्यवि सुधोरितिपाठः कल्पितः / विदुषां परेचविशमस्याव्ययत्वात्तत्र विसर्गालाभात् / तस्मान्मया विचारणोयमेतदिति दिक // 236 / / બીજા દિવસે તે રાજા વૈરાગ્ય પામી રાજપદે પુત્રને સ્થાપી તેજ ગુરુ ધર્મષ મુનિ પાસે પત્નીની સાથે દીક્ષા લઈ લીધી. તથા ગરુએ તે રાજર્ષિને ઉપદેશ આપ્યો. કે નિત્ય સુખ-મેક્ષાથી એવા તમારે શમરખ અમૃત રસથી હંમેશાં દીક્ષા રૂપી ક૯ પલતાનું પાલન કરવું જોઈએ. પર૩૬ सर्वोपाधिविशुद्धमाप्य मनुजाः प्रायः कलादाद् गुरोः, किश्चिद्गन्धकगन्धसङ्गविषयभूताभिचारोद्धतः / देहालकृति पन्निधं घनमिदं ये दूषयन्ति व्रत स्वर्ण तेऽनुभवन्त्यशं प्रतिभवं धर्मार्थयत्नक्षितेः // 237|| ये मनुजाः, कलादात्स्वर्णकाररूपाद् "स्वर्णकारः कलादः" इति हैमः, गुरोः सकाशात् , प्रायः बाहुल्येन, सर्वैः उपाधिभिः दोषैः विशुद्धम् निर्मलम् , सर्वोपाधिरहितमिति यावत् व्रतस्वर्ण व्रतरूपं स्वर्णमाप्य देहस्य शरीरस्य तत्स्थलत्वादुपचारादात्मनश्च अलकृतये भूषणाय सन् उत्कृष्टः निधिराकर. स्तद् इदं प्राप्नं व्रतस्वर्णरूपं धनम् , भूतानां प्राणिनाम् अभिचारे मारणादौ हिंसार्थकर्माऽऽभिचारः इवि उद्धवैः उप्रैः, गन्धकस्य तदाख्यद्रव्यस्य गन्धस्य सङ्गरूपैः विषयैः वनितादिभिः, किश्चिदीषदपि दूषयन्ति, गन्धकस्वर्णयोगेन कृता गुटिका मारणाद्यभिचारकर्मणि प्रयुज्यते तान्त्रिकै, तथा व्रत विषयाऽऽसङ्गात् प्राणिनामधःपाताय भवतीति भावः / ते मनुजाः धर्मार्थ यो यत्नः तस्य क्षिते: नाशात् व्रतनाशात् प्रतिभवं भवे भवे, अशमसुखमनुभवन्ति / रूपकम् / / 237|| જે મનુષ્ય ઘણું કરીને સ્વર્ણકાર જેવા ગુરુ પાસેથી સર્વ મલથી શુદ્ધ એવા વ્રતરૂપી સુવર્ણનું ગ્રહણ કરી પ્રાણિઓની હિંસામાં ઉગ્ર એવા કંઈક ગંધકના સંબંધ જેવા અનિત્ય એવા વિષયોથી દેહના અલંકાર જેવા આ ધનને દષિત કરે છે. ( ગંધકના સંગથી સેનું અશુદ્ધ થઈ જાય છે) તેઓ ધર્મના કારણ એવા પ્રયાસના નાશ થવાથી પ્રત્યેક ભવમાં અસાતાને અનુભવ કરે છે–ભોગવે છે. ૨૩ળા ___ अथ व्रतरक्षणदूषणयोहान्तमाहमाकन्दीतनयावुभाविहः परं साधर्म्यवैधर्म्यको, दृष्टान्तौ तु यथाक्रमं शृणु भने ! मे शंसतस्तद्यथा / Page #274 -------------------------------------------------------------------------- ________________ पा. विजयवर्मनसूरीधररचितवृत्तिसहिते बहमः सर्गः [263 चम्पा नाम पुरी कलिङ्गाविषये तत्रास्ति धात्रीधवः, प्रख्यातो जितशत्ररित्यभिधया तनमा धारिणी // 238 / / मुने ! राजर्षे ! परन्तु किञ्च, इह व्रतविषये, उभौ माकन्दी तनामना: तस्य तनयो, साधर्म्यवैधर्म्यको, साधम्र्येण वैधय॑ण च, दृष्टान्तौ शंसतः कथयतः मे मम यथाक्रमं शृणु-तद्यथेति कथाप्रस्तावे, कलिङ्गविषये तदाख्यदेशे चम्पानामपुरी। तत्र पुर्या जितशत्रुरित्यभिधया नाम्ना प्रख्यातः पात्रीधवः नृपः अस्ति, तद्वल्लभा भार्या धारिणी तन्नाम्नी / / 238 // અહિ કહેલા કથનના સાધમ્ય અનુકુલને વધર્મ પ્રતિકૂળ રૂપે માર્કદીના બે પુત્રો. કમથી ઉત્તમ ઉદાહરણ છે. તે હું કહું છું તે હે મુનિ ! તમે સાંભ. જેમકે કલિગ દેશમાં ચંપા નામે નગર હતું ત્યાં જિતશત્રુ નામે પ્રસિદ્ધ રાજા હતા ને ધારિણી નામની તેની પત્ની હતી. ર૩૮ माकन्दीति महेभ्यमस्तकमणिस्तत्रास्ति माकन्द को, भद्रा तद्दयितासुतावभवतां तत्कुक्षिजी द्वौ परम् / नाम्नैको जिनपालितो व्यवसितिप्रारम्भबद्धोद्यमः, प्रेक्षावान् जिनरक्षितस्तदपरः सौभाग्यभङ्गीनिधिः // 23 // तत्र चम्पापुर्याम् , महेभ्यानां मस्तकेषु मणिरिव महेभ्यशिरोमणिः 'माकदीनामं सत्यवाहे परिवसति' इति शातासूत्रोक्तो माकन्दीत्याख्यो माकन्दक: माकन्द आम्र इव सत्फल: तद्दयिता तस्य / मार्या भद्रा तमाम्नी, माकन्दकस्तन्नामा माकन्दीत्येवम् ख्यातः अस्ति / तस्य माकन्दीत्याख्यसार्थवाहस्य इयिता भद्रा तन्नाम्नी, तस्याः कुझिजौ द्वौ परं श्रेष्ठ सुतौ अभवताम् / एकः प्रथमः, नाम्ना जिनपालितः, व्यवसितेः व्यवसायस्य गृहकार्यकलापस्य प्रारम्भे सम्पादने बद्धोद्यमः कृतश्रमः, गृहकार्यादि सम्पादक इति यावत्। ततो जिनपालितादपरः जिनरक्षितः तन्नामा प्रेमावान् ज्ञानवान् प्रेझोपलब्धि. ' श्चित्संविदि"त्यमरः / सौभाग्यस्य भङ्गयाः वैलक्षण्यस्य निधिराकरः, अस्तीतिशेषः / / 239 // . ત્યાં મોટા બેઠીઆમાં શિરોમણિ જેવો માદી નામે શેઠને ભદ્રા નામની તેની સ્ત્રી હતી, તે શેઠને સ્ત્રીના ગર્ભથી બે પુત્રો થયા, પહેલાનું નામ જિન પાલિત તે વહેવાર વટામાં જ ઉંઘમવાળા હતા. ને તેનાથી બીજે નામે જિનરક્ષિત હતું તે કોઈ પણ કાર્યમાં પૂર્વાપર પરિણામ જેનારો ને અત્યંત સૌભાગ્યશાલી હતા, ૨૩લા ताम्यां व्यज्ञपि चान्यदा स्वजनकः सांयात्रिकत्वाय स, प्रोचे नो मकराकरेऽपि गमनं कार्य युवाभ्यां सुतौ / यात्रा वा च यदन्तराय विकला एकादशासन् पुरा, प्रत्यूहेन युता भवेदियमहो ! वेला खलु द्वादशी // 24 // अन्यदा च, ताभ्यां जिनलितजिनरक्षिताभ्यां व जनकः माझपका, सोयारिकत्वाय पोत Page #275 -------------------------------------------------------------------------- ________________ 264 ] धीशान्तिनापमहाकाव्ये वणिकत्वाय, पोतवणिक्त्वाय, पोतवणिप्रपेण यावो व्यवहारायेत्येवं व्यापि निवेदितः / “सांयात्रिकः पोतवणिगि"त्यमरः / स माकन्दीकः प्रोचे, किमित्याह-सुतौ युवाभ्यां द्वाभ्यां मकराकरे समुद्रे, गमनमपि, किन्तु पुनः सायात्रिकत्वमित्यपि नोच्यते, नो नहि कार्यम् / तत्र हेतुमाह-पुरा पूर्व च वा युवयोः, यद्यस्मात् एकादशयात्राः अन्तरायविकला निर्विघ्ना आसन् , इयं खलु द्वादशोवेला द्वादश्यावृत्तिः द्वादशी यात्राप्रत्यूहेन विघ्नेन युता सोपसर्गा भवेद्, अहो इति खेदे, ततो न गमनमिति // 24 // એક દિવસે તે બન્નેએ પિતાના પિતાને વહાણથી વ્યાપાર કરવાની આજ્ઞા મેળવવા માટે જાણાવ્યું. ત્યારે પિતાએ કીધું કે હે પત્રો તમો બન્નેએ ( મગરનો ખાણ ) રૂપી સમદ્રમાં યાત્રા કરવી તમારા બનેની અગીયાર યાત્રાએ અન્તરાય થવાથી નીષ્ફલ ગઈ હતી. અને તે આ બારમી વેલાની યાત્રા પણ વિતવાલી થશે ૨૪૦ના धनस्य पर्याप्तत्वात्तदर्थमपि प्राणसंकटकरं गमनं न युक्तमित्याहसंख्यातीतमुपाजितं च बहुलं तावद्भवयां धनं, तद्दत्तं च यदृच्छया विलसतं मत्सन्निधौ तिष्ठतम् / तो तेनेति निषिध्यमानगमनी वारांनिधौ प्रस्थिता बारुह्यार्थसमीहया प्रवहणं लोभो बलीयान् यतः // 241 // भवद्भ्यो, तावदिति वाक्यालङ्कारे, सङ्ख्यातीतमसङ्ख्यं बहुलं बहुविधम् धनम् उपार्जितं दत्तश्चार्पितं याचकेभ्यः इति शेषः तत्सस्मात् अधिकस्य प्रयोजनाभावात् , मत्सन्निधौ तिष्ठतम् , यदृच्छया स्वैरितया विलसतम्, उपार्जितस्य दानभोगी अधुना कर्त्तव्यौ / तेन पित्रा इत्येवं निषिध्यमानगमनावपि तौ द्वौ भ्रातरौ अर्थस्य धनस्य समीहया इच्छया, प्रवहणं पोतमारुह्य, वारांनिधौ समुद्रे प्रस्थितौ, ननु पितुनिषेधेऽपि कथं प्रस्थिताविति चेत्तत्राह-यतः लोभो बलीयान् , लोभाभिभूतो हि निषिद्धमप्याचरतीतिभावः / / 241 // અને બીજી તમો બનેએ નાના પ્રકારનું અસંખ્ય ધન ઉપાર્જન કરી ચૂકયા છે તે તમને આપ્યું પોતાની ઈચ્છા પ્રમાણે ભોગવો ને મારી પાસે જ રહે તેનાથી આ પ્રમાણે યાત્રાનો નિષેધ કરાતા છતાં તે બને ધનની ઈચ્છાથી વહાણ ઉપર ચઢી સમુદ્ર યાત્રા માટે પ્રસ્થાન કરી દીધું કેમકે લાભ માટે બળવાન હોય છે, 241 वार्द्धर्मध्यमधिश्रिते प्रवहणे कैश्चिदिनैर्दुदिनं, संवृत्तं वियति स्थिरागमनयौरैक्याय वातो ववौ / पोतो वीचिभिराहतः क्षितिभृता संस्फाल्य विस्फोटितो, रत्नदीपमवापतुश्च फलकं संप्राप्य तौ यत्नतः // 242 // प्रवहणे पोते कैश्चिद् दिनैः वार्धेः समुद्रस्य मध्यम् अधिश्रिते प्राप्ते सति वियति आकाशे, दुदिनं मेघजं तमः संवृत्तम् "दुर्दिनं मेषजं तमः" इति हैमः / वातः महावातः, स्थिरागमनयोः Page #276 -------------------------------------------------------------------------- ________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते बष्टमा सर्गः [ 265 धावा पृथिव्योः ऐक्यायाभेदाय, ववौ वाति स्म, महावातः ताहगवेगेन ववौ, येन रोदस्योरन्तरं विनश्यदवस्थं जातमित्यर्थः / “रसाविश्वम्भरास्थिरे"त्यमरः / वीचिभिस्तरङ्गः, आह-सः पोतः क्षितिमृता पर्वतेन सम्फाल्य वेगेनाघातं प्रापय्य विस्फोटितः ध्वंसितः, तो जिनपालितजिनरक्षितौ च, फलक काष्ठखण्डम् सम्प्राप्य, यत्नतः महता प्रयासेन, रत्नद्वीपम् , अवापतुः // 242 // કેટલાક દિવસે જ્યારે વહાણ સમુદ્રની વચ્ચે પહેર્યું ત્યારે વાદલથી આકાશ ઢંકાઈ ગયું, ને આકાશ માં, જાણે પૃથ્વીને આકાશ એક કરી દેવા માંગતા હોય તેમ પવન જોરથી કુંકાવા માંડ્યો ને વહાણું તરગોથા આઘાત પામી પામીને પહાડ સાથે અફડાઈને તૂટી ગયું. તે બને કેાઈ ફલક પકડી મહાકથી રત્નદીપ પહોંચ્યા. 24 यावत्कृत्वाऽऽत्मवृत्तिं मधुमधुरफलैः सोदरौ तत्र तौ स्तो, रत्नद्वीपाधियाऽऽगात्सर मसममरी तावदाकृष्य खड्गम् / सौख्यं सार्दू मया वा विषयजमसमं मानयेथा समानौ, नो चेच्छेत्स्याम्यहं वां कमलवदिमकं मण्डलाग्रेण मौलिम् // 243 // तत्र रत्नद्वीपे, तो सोदरौ भ्रातरौ जिनपालित-जिनरक्षितौ मधुवत् मधुभिरिव मधुरैः फलैः नारिकेरैः करणः, आत्मनः स्वस्य वृत्ति जीविका कृत्वा, अन्नाद्यप्राप्तेरितिभावः / यावत् स्तः, तावत् , रत्नदीपाधिपा अमरी देवी, खब्लम आकृष्य, सरभसं सवेगमागात, उवाच चेतिशेषः / समानौ तर कौ वा युवाम् मया देव्या सार्धम् असमम् अनुपमम् विषयजं सौख्यम् भोगम् मानयेथाम् मुखीयाथाम् / नो चेत्, अहम्, वां युवयोरिमकम् समक्ष स्थितं मौलिम् मस्तकम् मण्डलामेण खड्गेण कमलवत् , यथा खनन कमलच्छेदने न प्रयासः तथा, अप्रयासेन छेत्स्यामि, ततो युवाभ्यामवश्यं मद्वचनं कर्तव्यमितिभावः // 24 // જેટલામા તે બને સહોદર ભાઈ મધ જેવા મધુર કલોથી જીવન ચાલતા રહેતા હતા. તેટલામાં ત્યાં તે રત્નદીપની અધિપતિ દેવી ત્યાં વેગથી આવી તરવાર ખેંચીને કીધું સરખા એવા તમે અને મારી સાથે અનપમ એવા વિષય સુખ અનુભવ નહિતર આ તરવારથી તમારા બંનેનાં માથાં આ કમલની જેમ કાપી નાંખીશ, 243 स्वीकृत्याज्ञां तदीयां भयचकित हृदौ कामयेते स्म तां तो, हृत्वाऽसत्पुद्गलौघाननिशमपि तया पूर्यमाणामिलाषौ / अन्येद्युः साऽवदत् तौ सलिलनिधिपतेः सुस्थितस्योरशिष्टः, शोध्यास्त्रिः सप्तकृत्वोजलनिधिरमितस्तन्न वां शर्म चेत् स्यात् / / 244 // भयेन न तु स्वेच्छया, एकत्र योषिति सोदरयोर्भोगस्यानुचितत्त्वादितिभावः / मृत्युभयेन चकित. हृदौ तौ सौदरौ तदीयाम् देवीसम्बन्धिनीमाझा स्वाकृत्य, भयेन हि अकृत्यमपि कुर्वन्ति जना इति भावः / तया देव्या, तया असतः अशुभान् पुद्गलौघान् / हृत्वा दूरीकृत्य अनिशमपि पूर्यमाणा Page #277 -------------------------------------------------------------------------- ________________ 266 ] श्रीशान्तिनाथमहाकाव्ये भिलाषौ सन्तौ, तां देवीं कामयेते मुखाते स्म / अन्येद्यः, सुस्थितस्य तदाख्यदेवस्य सलिलनिधिपतेः लवणसमुद्रपतेः उपशिष्टेः क्रूरशासनाद्धेतो, सा देवी तो सोदरौ अवदत्, किमित्याह जलनिधिः ख्वणसमुद्रः, अभितः, त्रिसप्तकृत्वः एकविंशतिवारं शोध्यः तृणकाष्ठाशुचिद्रव्यदूरीकरणेन विशोभ्यः तदेति अाल्लभ्यते, वाम् युवयोः शर्म सुखम् चेत् , अन्यथा, तत् शम यद्यचारति उत्पद्यते तत् शर्म सुखं चेत् यदि स्यात्तदेतिशेषः न स्यात् / / 244 / / ભયથી વિસ્મય પામેલા મનવાલા એવા તે બન્ને એ તેની આશા સ્વીકારીને તેની સાથે કામ સુખને અનુભવ કર્યો, તે દેવી હંમેશાં અશુભ પુદ્ગલેને સમૂહ લાવી લાવીને તે બનોની અભિલાષાની પતિ કરતી હતી એક દિવસ સમુદ્રને પતિ સુસ્થિત દેવની ઉગ્ર આજ્ઞાથી તેણીએ તે બન્ને ને કીધું કે આ સમુદ્ર ચારે બાજુથી એકવીસ-એકવીસ વાર શોધો જોઈએ એમ નહિં થાય તે તમારું કલ્યાણ નથી. ર૪જા हित्वाऽपाच्यवनं च दृग्विषफणिव्यालीढमाशात्रयेऽन्यत्रोद्यानततीषु रम्यमिति सा प्रोचार्य देवी ययौ / आसाद्यारतिमेव तेषु गहनेष्वेतावपाच्य वने यातावेकमपश्यतामसुखिनं शूलानुविद्धं नरम् // 245 // हग्विषाः दृष्टिविषं येषां तादृशाः दृष्टिमात्रेण विषव्याप्ततनुकारकाः ये फणिनः सर्पाः तैालीढं व्याप्तमपाच्यवनं दक्षिणदिक्स्थं वनं हित्वा त्यक्त्वा अन्यत्राशात्रये अन्यस्मिन् आशात्रये दिक्त्रये उद्यानततीषु उद्यानानां श्रेणीषु रम्यं रन्तुं क्रीडितव्यं गन्तव्यं भवद्भ्यामितीत्थं सा देवी प्रोचार्य उच्चैरुक्त्वा ययौ गतवती / एतौ जिनपलित-जिनरक्षितौ तेषु गहनेषु उद्यानेषु अरतिमप्रोतिमासाद्य प्राप्य अपाच्ये दक्षिणस्थे वने एव तया निषिद्धेऽपि यातौ गतौ सन्तौ शूलेनानुविद्धमेकम् अत एव असुखिनं दुःखिनं नरं पुरुषमपश्यताम् // 245 // અને દષ્ટિવિષ એવા સપથી વ્યાપ્ત દક્ષિણ દિશાના ઉદ્યાન શિવાય, ત્રણે દિશાઓમાં બીજા ઉધનામાં તમે ખુશીથી રમી શકે છે. એમ બોલીને તે દેવી જતી રહી. તે બને આ પ્રીતિ પામીને કંટાલી જઈને તે વનમાં દક્ષિણ દિશાના વનમાં ગયા ને વલથી વીંધાયેલા અત્યન્ત કષ્ટ અનુભવતા એક મનુષ્યને मेय. // 245 / / . आक्रन्दं करुणस्वरं विदधता तेनेति तावीरितावायाती कथमाग्रहे बत ! युवामस्याः पिशाच्या ननु ? / काकन्दीपुरवास्यहं वणिगहो ! संमग्नपोतोऽनया नीतो मन्तुलवेऽपि दृश्यविषमामीहग्दशा दुष्टया // 246 // करणः करणजनकः स्वरो यथा स्यात्तथा आक्रन्दम् आक्रोशं विदधता तेन शूठानुविद्धेन नरेण तो सौदरौ इति वक्ष्यमाणम् ईरितो कथितो, तदुक्तिमेवाह-युवाम् अस्याः पिशाच्या करस्वात्पिशाची तुल्यायाः देव्याः बापहे वशे कथमायावी ? नैताळं कृतमित्यर्थः / बत इति खेदे, नम्बहो ननु Page #278 -------------------------------------------------------------------------- ________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः। [ 267 भो इति यस्नेहामन्त्रणे, अहं काकन्दीनाम-पुरवासी वणिक संभग्नपोतः सन् अनया दुष्टया, दुःखहेतुत्वादितिभावः / मन्तोः अपराधस्य लवे लेशेऽपि स्वल्पतायामपि, किम्पुनर्बाहुल्ये इत्यपेरथः। दृश्यं विषयमतिदुःख जनकं यस्यास्ताम् दर्शने विषमप्रकाराम, ईदृग्दशामेतामवस्थां नीतः प्रापितः / मन्तुलवेऽपि ईग्दशा प्रापिका दुष्टा पिशाच्येव न तत्राशङ्का / / 246 / / દયાજનક એવા શબ્દ આજંદન કરતા એવા તેણે તે બન્નેને આમ કીધું કે ભારે ખેદની વાત છે તમે બન્ને આ પિશાચીના આગ્રહમાં કેમ પડી ગયા. હું કાકંઠી પુરમાં રહેનારો વણીક છું અને વહાણ તુટી જવાથી આ દેવીથી અહિં લવાયે છું આ દુષ્ટએ સહેજ અપરાધમાં જોઈ પણ નહિ શકાય એવી મારી આ દશા કરી નાંખી છે. 24 तेषामेषोऽस्थिकूटः स्फुटतरमनया ये हताः सन्ति चान्ये, श्रुत्वैवं तौ विभीतौ तदपगमकथां स्वस्य तं पृच्छतः स्म / तेनोचे प्राच्यवन्यां तुरगमयतनुः शैलकाख्योऽत्र यक्षो, भूतेष्टाष्टम्युपेतेऽहनि वदति स के तारये पामि कं वा ? // 247 / / अनया देव्या, ये च अन्ये मदतिरिक्ताः, हताः सन्ति, एषः अतिसमीपे वर्तमानः, तेषां हतानाम् अस्थिकूटः अस्थिसमूहः, एवमुक्तप्रकारं स्फुटतरं व्यक्तं स्पष्टमिति यावत्, भ्रत्वा, विभीतावतिभीतौ तौ सोदरौ स्वस्यात्मनः, तदपगमस्य देवी पाशानिर्गमनस्य कथा युक्तिम् , कथमावामस्या बापदो मुच्येव इत्येवम् , तं शूलानुविद्धं नरं पृच्छतः स्म, तेन ऊचे कथितम् , किमित्याह-अत्र प्राच्यायां पूर्वदिक्स्थायां वन्यामुद्याने, तुरगमयतनुः अश्वाकृतिः, अश्वरूपधारी अलकाख्यः शैलकनामा यक्षा, अस्तीतिशेषः / स यक्षः भूतेष्टा “भूतेष्टा तु चतुर्दशी" इति हैमोक्तेः, चतुर्दशी अष्टमी तदुपेते तयुक्त बहनि पर्वदिने उपलक्षणतया पूर्णिमाऽमावास्या दिवसे इत्यपि झातासूत्रोक्तं शेयम् , वदति, किमित्याह के तारये उद्धरामि, कं वा पामि रक्षामि 1 इति // 247 // આ દેવીએ જેને હણી નાખ્યા છે તે મનુષ્યના હાડકાને દેખાતે આ ઢગલો છે આવા બીજા પણ છે તે સાંભળીને અત્યંત ભય પામેલા એવા તે બન્નેએ તેને પિતાને તે દેવીથી કેમ છુટકારો થાય તે સમાચાર મૂક્યો. ત્યારે તેણે કીધું કે પૂર્વ દિશાના ઉદ્યાનમાં ઘોડાને શરીરવાળો શૈલક નામે યક્ષ છે તે ભૂતેષ્ટા અષ્ટમી દિવસ આવ્યું છતે બોલે છે કે કોને બચાવું, કેનું રક્ષણ કરું ! ર૪છા एवं तत्तत्र यातं त्वरितमभिदधत्पूर्वरीत्या युवाभ्यां, याच्यः संयोज्य हस्तावुपकृतिनियते ! नाथ ! नौ रक्ष रक्ष / तौ नत्वाऽभ्यर्य पुष्पैस्तमपि च समये जीवितं याचमानौ, प्रोक्तो नेष्यामि तीरं सपदि जलनिर्वामवामप्रवृत्ती // 248 // तत् तस्मात्कारणात् , तत्र शैलकयझसमीपे त्वरितम् यातम् गच्छतम् , पूर्वरीत्या के तारये कं पामीत्येवं रीत्या अभिदधत् वदन सः, युवाभ्यां हस्तौ संयोज्याञ्जलिं बद्धवा याच्यः प्रार्थनीया, Page #279 -------------------------------------------------------------------------- ________________ 268 ] श्रीशान्तिनावमहाकाव्ये किमित्याह-उपकृतिः परोपकार एव नियतिः निश्चयो यस्य स तत्सम्बोधने उपकारतत्पर नाथ ! नौ आवां रक्ष रक्ष, संभ्रमे द्विरुक्तिः / तौ च सोदरौ समये पूर्वनिर्दिष्टकाले तं यक्षं पुष्पैरभ्यच्य नत्वापि जीवितं प्राणत्राणं याचमानौ प्रोक्तो कथितो, तेन यक्षेणेति अर्थाल्लभ्यते, किमित्याह-वा युवाम् , अवामा अकुटिला प्रवृत्तिापारो ययोस्तौ सरलहृदयौ, अतः सपदि शीघ्रमेव जलनि: तीरं पारं नेष्यामि प्रापयिष्यामि // 248 // તેથી ત્યાં જલદી જાઓ ને પૂર્વ કહ્યા પ્રમાણે બોલતા એવા તેને તમો બન્નોએ હાથ જોડીને પ્રાર્થના કરવી કે હે ઉપકારી એવા સ્વામી. અમે બન્નેને રક્ષો ક્ષો તેને પ્રણામ કરી કલોથી તેની પૂજા કરી અવસરે પિતાની જીવનની પ્રાર્થના કરે એવા તે બન્નેને તે યક્ષે કીધું કે સરસ ચરિત્રવાલા એવા તમે બનેને જલદીથી સમુદ્રના પાર લઈ જઈશ. ર૪૮ पृष्ठे सा समुपेत्य किन्तु यदि वां देवी भृशं भापये तव्यं न च तत्कथश्चन गिरा दृष्टयाऽपि संभाव्यताम् / आमेति प्रतिपद्य वाह वपुषः पृष्ठे समारुक्षताम् , तौ तस्यैव चचाल सोऽथ नभसा तत्पत्तनं प्रत्यरम् // 249 // किन्तु यदि सा देवी, पृष्ठे पश्चात् समुपेत्यागत्य वां युवाम् भृशमत्यन्तं भापयेत् भीषयेत् , तत्तदा कथश्चन कथमपि, गिरा तद्वाण्या, तां देवीं दृष्टया नेत्रण सम्भाव्य सम्मुखं दृष्ट्वाऽपि च, न भेतव्यम. तो सोदरौ, आम इत्येवं प्रतिपद्य स्वीकृत्य, आमिति स्वीकारसचकमव्ययम / वाहवपुषः अश्वशरीरस्य तस्य यक्षस्यैव पृष्ठे पृष्ठप्रदेशे समारुक्षताम , समारूढ़वन्तौ / अथ पश्चात् स यक्षः अरं शीघ्रमेव तयोः सोदरयोः पत्तनं नगरं प्रति नभसा नभोमार्गण चचाल // 246 / / પણ તે દેવી પાછલથી આવીને જે તમને ખૂબ ખૂબ ડરાવે તે કોઈ પણ રીતે ભય પામ નહી, તે તેની વાતમાં ૫ડી તેને નજરથી એવું પણ નહી, તે સવીકારીને તે બને છેડાના શરીરવાલા યક્ષના પીઠ પર ચઢયા પછી તે યક્ષ અને કાશ માર્ગે શીઘ્રતાથી તેઓના નગર પ્રત્યે લે ચાલ્યા. ર૪ઃા सा ज्ञात्वा तद्विमङ्गात् झगिति समुपगत्यानु तावाचचक्षे, व्यावृत्तिं किं न दासौ कुरुतमपरथा हन्मि कोक्षेयकेण / दक्षौ यक्षस्य शिक्षा मनसि निदधतौ तौ न तां पश्यतः स्मा ऽतिभ्यामप्यक्षियातामिव पुनरवदत्तावनाथाऽस्मि मुक्ता // 250 // सा देवी तेषां विभङ्गात् विभङ्गज्ञानोपयोगात् ज्ञात्वा तयोः पलायन कर्म विदित्वा, झगिति शीघ्रम् , अनु पृष्ठतः समुपगत्य समापगत्य समीपमागत्य आचचक्षे उवाच, किमित्याह-दासौ ! किरो! व्यावृत्तिम् पलायनानिवृत्तिं किं कुतः, न कुरुतम् , निवर्तथा युवामित्यर्थः, अपरथा, कौक्षेयकेण खनन हन्मि, किन्तु, यक्षस्य शिक्षा पुरा कृतं न द्रष्टव्या सेत्युपदेशं मनसि निदधतो स्मरन्तौ दक्षौ चतुरौ तौ सोदरी, आक्षभ्यां नेत्राभ्याम, अक्षियातां प्राप्तामिव, अक्षिस्थितामिवेत्यर्थः। ता देवी Page #280 -------------------------------------------------------------------------- ________________ पा. विषयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः . [ 269 नापि नैव पश्यतः स्म, यथा प्रझिस्थितं कजलादि नेत्राभ्यां न पश्यति लोकः, अति दूरत्वस्येवातिसामीप्यस्य चाक्षुषं प्रति दोषत्वात् , तथैव ता न दहशतुरित्यर्थः। पुनः, तो सोदरौ, अवदत् , सेत्यालभ्यते, किमित्याह-मुक्ता त्यक्ता अर्थाद् युवाभ्यामेव, अनाथा असहाया अस्मि, तयोः प्रतारणाव विलापव्याजमाश्रितवतीतिभावः // इति // 250 // તે દેવી વિસંગ જ્ઞાનથી તે વાત જાણી જહીથી આવીને પહેલથી જ તે બન્નેને કીધું કે અરે દાસ તમે પાછા વળતા કેમ નથી, નહિ પાછા વળો તે તલવારથી તમોને હણીશ. પણ ચતુર એ વાતે બને યક્ષના ઉપદેશને સંભારતા હતા તે દેવીની વાતને મનમાં લાવ્યા નહિ ને તે દેવીને આંખમાં રહેલી કીકીની જેમ આંખથી જોયા પણ નહિ. ત્યારે તે દેવી ફરી તે બનેને બોલી કે હા તમે અને મને અનાથ કરીને મૂકી દીધી છે. 250 स्वप्नेऽप्यप्रियमाहितं न मयका, किश्चित् कदाचित्कृतं, चेयुष्मद्वहुमानताग्रहिलया धाय॑ न तश्चेतसि / दुष्टादृष्टवचोमिरेवमुदितौ यावन्न तौ क्षुभ्यतः, स्म प्रोचे किल मेदवाक्यमनया तावत्पुनः ऊरया // 251 // मयका मया स्वप्नेऽपि, अपिना जाग्रहशायां तु चर्चाऽपि दुर्लभा इति ध्वन्यते। अप्रियमनमिमतम् , अर्थाधुवयोरेव, न आहितं कृतम् , कदाचित् प्रणयोपक्रमे युष्मत्सम्बन्धि बहुमानतया - पहिलया, सातिशयमानवत्या मया, किञ्चिन्नाममात्रं कृतं चेत् , अप्रियमिति सम्बध्यते, तत्कृतमप्रियं चेतसि न धार्यम् , मानिनीकृतमप्रियं न स्मरन्ति कामिन इति भावः / एवमुक्तप्रकारैः दुष्टैरप्रियैः, ननादिविषयत्वादितिभावः, तथा अदृष्टैः रागप्रदर्शनपरतया हद्यश्च वचोभिः उदितौ कथितौ तौ सोदरौ यावत् न क्षुभ्यतः स्म स्वनिश्चयाद्विचलितौ भवतः स्म, तावत्, क्रूरया पुनरनया देव्या, भेदस्य वाक्यं परस्परं सोदरयोर्विमतिप्रयोजकं वचनं प्रोचे किल // 251 // સ્વપ્ન પણ કદી મેં તમારું કંઈ અપ્રિય એવું કર્યું નથી કે તમારા પ્રત્યે બહુ માનવાલી હોવાથી કદી કઈ કર્યું પણું હોય તે તે તમારે મનમાં રાખવું જોઈએ નહિ. આમ સારાને નરસાં વચનોથી બોલાયેલા એવા તે બને જ્યારે ક્ષોભ પામ્યા નહીં ત્યારે તે બનેને ભેદ પાડવા માટે તે ક્રર દેવી ફરીથી બેલી. 251 तस्या भेदवाक्यमेवाहकिं त्वं मां जिनरक्षित ! त्यजसि वा गाढानुरागां मिथो, यन्मेऽयं जिनपालितः समभवन्नेष्टः सदा दुष्टधीः / इष्टा नास्य कदाऽप्यहं तव कथं प्राणेश ! तत् प्रस्मृतं ? न स्त्रोणामिव मानसानि हि नृणां चाश्चन्यमातन्वते // 252 // जिनरक्षित! त्वम् , मिथः रहसि, न तु समक्षम् , द्वेषभायादितिभावः, "मिथोऽन्योन्यं रहस्सपि" Page #281 -------------------------------------------------------------------------- ________________ 27. ] श्री शान्तिनाथमहाकाव्ये इति अमरोक्तरन्योन्यं वा। गाढानुरागाम् मा किं वा कुतो हेतोः त्यजसि ? गाढानुरक्तायाः त्यागोऽनुचित इति भावः / ननु न केवलमहमेव त्वां त्यजामि किन्तु सोऽपि इति तव मम त्याग उचित एवेत्याह-यद्यतः सदा नतु यदा कदाचित् दुग्धोः अयं जिनपालित: मे मम इष्टः प्रियः न समभवत् , अहं च अस्य जिनपालितस्य कदाऽपि इष्टा प्रिया न, किन्तु, प्राणेश! तव तत् प्रेम कथं प्रस्मृतं विस्मृतम् ? नहि सुहृदायाः प्रेम विस्मरन्तोतिभावः / तदेव सामान्येन समर्थयति हि यतः नृणां पुरुषाणां मानमानि, स्त्रोणामिव, स्रोणां मनश्वाश्चत्यस्य प्रसिद्धत्वादितिभावः / चाश्चल्यं न आतन्वते कुर्वते, एवञ्च त्वया मम प्रेम विस्मरणं न युज्यते इति भावः // 252 / / હે જિનરક્ષિત એકાંતમાં ગાઢ પ્રેમવાલી એવી મને કેમ તને છે? એટલા માટે કે આ દુષ્ટ બુદ્ધિ જિન પાલિત કદી મારે પ્રિય ન હતો. હું એને કદી પણ પ્રિય ન હતી હે પ્રાણેશ્વર, તમે આ વાત કેમ ભૂલી જાઓ છે ? કેમકે સ્ત્રીઓની જેમ પુરુષોનું મન કંઈ ચંચલતામાં ઉતરતું નથી. રપરા इत्युक्त सोऽपि लजाभर विनतमुखः संमुखं संददर्श, तस्या दुष्टाशयायाः सरमसवलितग्रीवमुत्कण्ठमानः / . नोच्चैगरोहणं स्याद्विचलितवचनस्येति संचिन्त्य चित्ते, पृष्ठाद् यक्षोऽपि धृष्टं तमकृत निकृतिच्छित्तयेऽधः स्वतोऽपि // 253 // इति उक्तप्रकारेण, उक्ते कथिते सति, तयेति शेषः / लज्जाभरेण गुप्तप्रेमप्रकाशनजनितलज्जातिरेकेण विनतमुखोऽधोमुखः, ममप्रकाशेन लज्जितोऽधोमुखो भवतीतिभावः अपि सः जिनरक्षितः उत्कण्ठमानः तस्याश्वाटुनाऽऽकृष्टः दुष्टाशयायाः छलतत्परायाः तस्या देव्याः संमुखम् सरभसं सहर्ष यथा स्यात्तथा “रभसो हर्षवेगयोः" इति विश्वः / वलितग्रोवम् वकितकन्धरम् यथास्यात्तथा संददर्श / यक्षः, अपिश्चार्थ, विचलितवचनस्य वचनापालकस्य जनस्य उच्चैः आरोहणम् अभ्युदयः, अथ यक्षपृष्ठाद्यच्चपदाधिष्ठानं न स्यात् न युक्तमिति चित्ते स्वमनसि संचिन्त्य, निकृतेरपराधस्य वचनापालनरूपस्य छित्तये छेदाय, निष्क्रयायेति यावत् / तं धृष्टमविनयं स्वतः स्वेनैव पृष्ठाइधः अकृताधोऽपातयत् / / 253 // તે દેવીએ એમ કહે છતે અતિશય લજાથી નીચા મુખવાલા જિનરક્ષિત ઉત્કંઠા પામી હર્ષ ભરે પાક વાલીને દષ્ટ અભિપ્રાયવાલી તે દેવીને જોઈ ત્યારે જે વચનથી ચલિત થાય તેને ઊંચે ચઢવાનું ન હોય એમ મનમાં વિચારી તે યક્ષે બદલો લેવા માટે પોતે જ તે અવિનયીને પીઠ પરથી નીચે પાડી દીધે. પાર 53 अप्राप्तोदधिमध्यमेव तमियं कौक्षेयकेणाच्छिन , गत्वाऽधो जिनपालितं पुनरनु व्याचष्ट मिष्टाक्षरम् / सर्व नाथ ! मृषाऽप्यभाषत पुरा त्वद्भातुरग्रे मया, स्निग्धोऽभूर्मम यश्वमेव तप चाहं प्रेयसी सर्वदा // 254 // . तं यक्ष पृष्ठात्पातितं जिनरक्षितम्, इयं देवी अप्राप्तम् उदधेमध्यं येन त अप्राप्तसागर. सलिलमाकाशतादृशमाकाशस्थितमेव, कौक्षेयकेण असिना, अच्छिनत् अहन् / अथो पश्चात् , Page #282 -------------------------------------------------------------------------- ________________ -ला. विजयदर्शनसूरीधररचितवृत्तिसहिते अष्टमः सर्ग: [ 271 जिनपालितं प्रतिगत्वा पुन: मिष्टाक्षरं यथास्यात्तथा, अनुव्याचष्टान्ववदत् , किमित्याह-नाथ ! मया पुरा पूर्वम् , त्वद्भातुरप्रे सर्वमपि वचनं मृषा मिथ्या अभाष्यतोक्तं, तद्वाक्यप्रवणाय तस्या देव्याः वाक्यस्य वचनस्य श्रवणार्थ पूर्वकाले बधिरतामापन्नः प्राप्त इति पूर्वकालावच्छिन्नबधिरताशालिनृवदितिभावः / ननु तर्हि सत्यं किमिति चेत्तत्राह-यद्यतः, त्वमेव, नान्यः, मम स्निग्धः प्रियः अभूः, अहं च सर्वदा तव प्रेयसी प्रियतमा, एवश्व पूर्वोक्तं सर्व मृषैवेति भावः / / 254 // તે જિનક્ષિતને પેલી દેવી સમુદ્રમાં પડતા પહેલા અદ્ધરજ તલવારથી કાપી નાખ્યો. પછી ફરી જઈને જિન પાલિતને પાછલથી મધુર વચનથી કહેવા લાગી કે હે નાથ પહેલાના તમારા ભાઈની આગળ મેં બધું બે ટુજ કહ્યું હતું. કેમકે મને તે હંમેશા તમે જ પ્રિય હતા ને હું તમારી હંમેશાં પ્રયા હતી. ૨પઝા तद्वाक्य श्रवणाय यदधिरतामापन्नपूर्वीव यद् , द्रष्टुं तामविलोचनप्रभुरिव प्रापत् पुरी तेन सः / अस्मिन्नेलविलेन तत्परिसरोद्याने विमुक्त रयाद् , व्यावतिष्ट सुरी वरीतुमिव या तत्पृष्ठमालम्बत // 25 // तस्या देव्या वाक्यश्रवणाय वाक्यं श्रोतुं यद् यस्माद् बधिरता कर्णरहितत्वमापन्ना पूर्व येन स ापन्नपूर्वी स इव कृतपूर्वीकर मितिवत्प्रयोगा, श्रवणायेत्यत्र चार्थशब्दो मशकाओं धूम इतिवनिवृत्यर्थः इति बोध्यम् , ताम् द्रष्टुम् तद्दर्शनं यथा न स्यात्तथा / यद्यतः अविलोचनेषु अन्धेषु प्रमुरीश्वरः अन्धतर इव, अभूत् इति शेषः, तेन हेतुना सकर्णोऽपि विकर्णः स जिनपालितः पुरी स्वनगरी प्रापत् प्राप्तः, न तु जिनरक्षितवनमध्ये एव विनष्ट इतिभावः / ऐलविलेन यक्षेण, तस्य नगरस्य परिसरे समीपबहिःप्रदेशे उद्याने अस्मिन् जिनपालिते विमुक्ते स्वपृष्ठादुत्तारिते सति सूरी देवी रया वेगाद्, व्यावतिष्ट परावृत्ता, उद्देश्यासिद्धेरितिभावः / का सुरीत्यपेक्षायामाह-या वरीतुम् बररूपेण स्वीकत्तु मिव तस्य जिनपालितस्य पृष्ठमालम्बत अनुसृतवती, सा व्यावर्तिष्टेत्यर्थः // 255 / / તેના વાક્ય સાંભળવામાં જાણે પહેલાથી બહેર થઈ ગયું હોય ને તેને જોવા માટે જાણે માટે અંધેલો હોય તે તે યક્ષ દ્વારા પિતાના નગરમાં પહોંચો. તે યક્ષે તેને નગરીના પાસેના ઉદ્યાનમાં મૂકી દીધો છતે તે દેવી તરત જ પાછી ફરી કે જે જાણે તેનું મન વરવા સારૂ પાછલ પાછલ દેડતી હતી. ૨૫પા सम्प्राप्तो जिनपालितो निजगृहं मातापितृभ्यां मुदा, पृष्टोऽसौ निनरक्षितस्य रुदितं कुर्वश्चरित्रं जगौ / अन्याः समवासरजिनपतिः श्रीवर्द्धमानः प्रभु र्गीर्वाणप्रभुवृन्दवन्दितपदस्तत्पत्तनारामके // 256 / / निजगृहं सम्प्राप्तः असौ जिनपालितः मातापितृभ्याम् मुदा तदागमनजन्यहर्षण पृष्टः रुदित कुर्वन् , जिनरक्षितमरणजन्यशोकेनेतिभावः / जिनरक्षितस्य चरित्रम् वृत्तान्तं जगी। अन्येयुः, Page #283 -------------------------------------------------------------------------- ________________ 272 ] भीशान्तिनावपहाकाध्ये तत्पत्तनस्य तन्नगरस्य आरामके उद्याने, स्वार्थ कः / गीर्वाणप्रमुवृन्दैः देवेन्द्रः समृदः वन्दितौ पादौ यस्य स तादृशः जिनपतिः श्रीवर्धमानः प्रभुः समवासरत् समवसरणं कृतवान् // 256 // જિનપાલિત પિતાના ઘરે પહોંચ્યો. ને માતા પિતા વડે હર્ષ ભરે પછાપેલ તે રડતે રડતે જિન રક્ષિતને સમાચાર કહી દીધે, બીજા દિવસે તે નગરના ઉલ્લાનમાં ઈન્દ્ર સમૂહથી વંદિત છે ચરણ જેના એવા જિનેશ્વર શ્રીવર્ધમાન સ્વામી સાસર્યા. રપા ___सम्प्रति कथितं दृष्टान्तमुपनयतिश्रुत्वा स्वामिसमागमं द्रुततरं गत्वा प्रणम्यादराद् , मातापित्र पसङ्गतः श्रतिलसद्धर्मोपदेशामृतः / प्रव्रज्या जिनपालितो जिनपतेः पावें प्रबुद्धोऽग्रहीत् , तप्त्वा तोषपरः सुदुस्तफ्तपः कैवल्यमापत् क्रमात् // 257 / / स्वामिनः श्रीवर्द्धमानम्वामिनः समागमं श्रुत्वा, द्रुततरम् शीघ्रमेव, तद्देशनाश्रवणोत्कण्ठा एतेन तद्विषयोत्कण्ठा सूचिता, मातापितृभ्याम् उपसङ्गतः मिलितः, गत्वा, आदरात् प्रणम्य, अर्थाजिनपतिमितिभावः। श्रतौ कर्णे लसन धर्मोपदेशः जिनपतिकृतधर्मदेशनैवामृतं यस्य स तारशः अधर्मदेशनामृतः अत एव प्रबुद्धः प्रतिबोधं प्राप्तः वैराग्यशाली जिनपालितः, जिनपतेः पार्वे प्रव्रज्यामप्रहीत, तोषपरः सन्तोषपूर्वकम् , सुदुस्तपतपः तप्त्वा क्रमात् कैवल्यमापत् प्राप्तः / / 257 / / | શ્રી વર્ધમાન સ્વામીનું આવવાનું જાણું તરત જ ત્યાં જઈ આદરથી પ્રણામ કરી માતા પિતાની સાથે જ જિનપાલિતે પણ જિનેશ્વર પાસે જ દીક્ષા લઈ લીધી અને સંતેષ વાલે છ સદુષ્કર છેવા તપ તપી ક્રમે કરીને કેવલ જ્ઞાનને પામ્યા. રપા वर्णितदृष्टान्तशेषांशमुपनयतितत्साधोऽमरद ! सम्प्रति मया. व्यावर्णितेदंस्फुरद्दृष्टान्तोपनयं स्फुटं शृणु यथा तौ वाणिजौ संसृतौ / जीवाः स्युर्द्विविधास्तथा मणिमयद्वीपाधिपा देवता, योक्ता साऽविरतिः स्मृता छलपरा पुंसां विशेष विना // 258 // साधो ! अमरदत्त ! सम्प्रति दृष्टान्तकथनानन्तरकाले मया धमघोषसूरिणा व्यावर्णितः कीर्तितः यः अयं जिनरक्षितादिसम्बन्धी स्फुरन् प्रभावशालो दृष्टान्तः तस्येदमुपनयं लक्ष्ये सामनं स्फुटं शृणु, यथेति उपनयनिदर्शने तौ वणिजौ सोदरौ संसृतौ संसारे, द्विविधाः जीवाः केचिद् प्राणिनः स्युः, तथा मणिमयद्वीपाधिपा रल्पद्वीपस्वामिनी या देवता उक्ता कथिता सा अविरतिः या स्मृता सती, पुंसां विशेष विना सामान्यतः छलपरा छलेन भवसमुद्रपातकारिणी // 258 // તેથી હે મુનિ અમરદત્ત / હમણાં મેં વર્ણવેલા અહિ સ્કુરાયેલા દષ્ટાન્ત શી રીતે ધરે છે તે સાંભલતો જેમ તે બે વણિક હતા તેમ સંસારમાં જીવો બે પ્રકારના છે રનર્દી ની સ્વામી જે દેવી કહેવાય છે તે અવિરતિ છે તે સરખી રીતે બધા પુરુષોને છલે છે. ર૫૮iા Page #284 -------------------------------------------------------------------------- ________________ मा. विषयदर्शनसूरीधररचितवृत्तिसहिते अष्टयः सर्गः [ 273 मर्त्यः सोऽपि व्रतशिथिलताऽवाप्तदोर्गत्यदुःखः, स्यादाचार्यः प्रथितमधुरामङ्गवत्स्वं विगायन् / शुद्धाख्यानप्रकटनपरो गुह्यकः सोऽश्वरूपः, संसाराब्धेस्तरणकरणं चारु चारित्रमेव // 259 // प्रथितः कथितः प्रसिद्धः यः मथुरामङ्गुः मथुरानग- यश्शिथिलाचारितया प्रसिद्धमङ्गुनामाचार्यः, तद्वत् , स्वमात्मानं विगायन निन्दन व्रतस्य शिथिलतया व्रते प्रमादान अवाप्तम् दौर्गत्यदुःखं येन स तादृशः मर्त्यः अपि शूलानुविद्धपुरुषोपमः नेय इति शेषः ! सः अश्वरूगः ह यरूपधारी यो गुह्यको यक्षः शैलकाख्यः शुद्धाख्यानस्य निर्दुष्टकथायाः प्रकटने उपदेशे पर तत्परः आचार्यः स्यात् , नेयः (तत्तुल्यः शुद्धाख्यानप्रकट नपर: निर्दुष्टतत्त्वकथायाः प्रकटने उपदेशे तत्परः शद्धाचार आचार्यों शेयः) चारु शुद्धं चारित्रमेव संसाराब्धेः तरणस्य करणं साधनम् // 259|| અને શલથી વધાયેલે મનુષ્ય તે વ્રત સિાથલા થવાના કારણે દુર્ગતિ દુઃખને અનુભવતા આચાર્ય છે. જે પ્રસિદ્ધ મધુરા ( મથુ )ના મંગુની જેમ પોતાને નિદત હોય છે ને શુદ્ધ કથાને પ્રગટ કરતો હોય છે. ને સંસાર રૂપી સમુદ્રને પાર કરવાનું સાધન તે ઉત્તમ ચારિત્ર છે તે જ અશ્વ રૂપે યક્ષ સમજવો ૨૫લા जीवो निघ्नो विरत्या प्रतिसमयमयं शस्यते ज्येष्ठशिष्टमाकन्दीभ्याङ्गसूवद्विरचितमहदादेशभङ्गीविभाः / / दृष्टया पश्येन ता यो भवजलधिमहापारसिद्धिं पुरी सा, प्रायो यायादवश्यं हतगुरुवचनः क्षुद्रमाकन्दिस्वत् // 260 // विरत्वाः विरतेः निम्नः वशः विरतिमान् जीवः अयम् , ज्येष्ठः शिष्टः शिक्षितश्च यः माकम्दी नामेभ्यस्याङ्गसूः पुत्रः जिनपालितः तद्वत् प्रतिसमयं सर्वदा शस्यते कीर्त्यते / यः, विरचितः कृतो बो महतः श्रेष्ठपुरुषस्य आदेशस्य भङ्गी घटनाविशेषः तत्र विभङ्गः प्रमादरहितः दृष्ट्या तामविरतिं देवीरूपा न पश्येत् , स जीवः प्रायः भवजलधेः महापाररूपा दूरवर्तितीररूपां सिद्धि पुरीमवश्यं यायात् प्राप्नुयात् , जिनपालितवदितिभावः / हतगुरुवचन: गुरुवचनापालका, क्षुद्रः कनिष्ठः दुवृत्तत्वाश्रीचो वा यः माकन्दिनः सूः पुत्रः जिनरक्षितः तद्वत् तत्तुल्यः स्यात् , भवाब्धौ पतेत् // 260 // મોટા ને શિક્ષિત, માકંદી શેઠના પુત્રની જેમ રાગદ્વેષ ને મમત્વની ભાવનાને દૂર કરનાર ભણે ક્ષણે વૈરાગ્યને આધીન એ જીવ પ્રશંસનીય ઈષ્ટ છે જે રાગાદિ ભાવનાઓને દૃષ્ટિથી જોતા નથી. તેના આધી થતું નથી. તે સંસાર રૂપી સમુદ્રના મહાન બીજા કાંઠા જેવી સિદ્ધિ પુરીમાં ઘણું કરી અવશ્ય જશે ગુરુ વચનને અનાદર કરનાર જય માક દી શેઠના નાના પુત્રની જેમ નાશ પામશે. ર૬ બા निषम्य तदिदं कथानकमहो ! भविष्यत्परविरागपरिपुष्टधीरमरदत्तराजर्षिकः / .. Page #285 -------------------------------------------------------------------------- ________________ 274 ] पोशान्तिनापमहाकाव्ये सहार्दमणिमञ्जरीदयितया समेतश्चिरं. तपांसि परितप्य सोऽप्यजनि सिद्धिकान्ताप्रियः // 261 // ___ अहो इत्याश्चर्य, भविष्यतः श्रवणमाश्चर्यमिति भावः भविष्यति परं भावि / तदिदं पूर्वोक्तं कथानकं वातां निशम्य श्रुत्वा, सोऽपि, सहार्दा सानुरागा या मणिमञ्जरी दयिता तया समेतः, अमरदत्तराजर्षिः विरागेण परिपुष्टधीः पूर्णविरक्तबुद्धिः सन् चिरम् तपासि परितप्य, सिद्धिरेवातिकान्तत्वारकान्त इव तस्याः प्रियाः, सिद्धिमानजानि जातः // 26 // પછી આ કથા સાંભલી આગલ ઉપર વધારે ને વધારે વૈરાગ્યમાં દઢ બુદ્ધિવાલે અમરદત્ત રાજર્ષિ પ્રસન્નને પ્રિય એવી મણિમંજરી પત્ની સાથે લાંબા કાલ સુધી તપ તપીને તે પણ સિદ્ધિ રૂપી સ્ત્રીને પતિ થઈ ગ મુક્ત થશે. li261 इत्थं चैते कषायाः वचनरचनयाऽप्यातता नैव मव्याः, . मित्रानन्दादिवत् कं न भवजलनिधौ पातयामासुराशु / वही जाज्वन्यमाने स्फुरति च किमपि स्थावरे जङ्गमे वा, क्षेडे पोरे ज्वरे वा कुलिशनिपतने मन्त्रतन्त्रादि नैषु // 262 // . इत्थं पूर्वोक्तदृष्टान्तानुसारेण च, नैव भव्याचारवः अनिष्टा इति यावत् / एते कषायाः क्रोधादयः वचनरचनया वाल्मात्रेणापि आतता विहिताः, मित्रानन्दादिवत् मित्रमुदादिवत् भवजलनिधौ, आशु के न पातयन्ति, आशुः पातयामासुः, सर्व पातयन्त्येवेत्यर्थः / न तत्र मन्त्रतन्त्रादिप्रयोगे. णोद्धार इत्याह-मन्त्रतन्त्रादिकर्तु, जाज्वाल्यमाने वह्नौ, स्थावरे जङ्गमे वा क्ष्वेडे विषे, घोरे भयङ्करे ज्वरे, कुलिशनिपतने वज्रपाते वा स्फुरति प्रभवति * न एषु कषायेषु, मन्त्रतन्त्रादि वाह्यादीनि निवारयति, न तु काषायजन्यभवान्धिपातमित्यर्थः // 262 / / હે ભવ્ય! કહ્યા પ્રમાણે આ કષાય વાણી બોલીને પણ નજ કરાય છે કેમકે તે કષાયો ) મિત્રસુદ વગેરેની જેમ સંસાર રૂપી સમુદ્રમાં કેને ઝડપથી પાડો નથી-(બધાયને પાડયા છે ) અગ્નિ ભડભડ બલતે હેય, કોઈ સ્થાવર કે જંગમ વિષ ફેલાતે હેય ભયંકર જવર હોય કે વજ પડતો હેય. આ બધામાં મંત્ર તંત્ર (કારગત ) ન હોય. (તેમ રાગાદિથી ભાવપાત થાય જ, મંત્રાદિ કામ લાગે નહિ. ર૬રા आकर्ष्यावहितः स्वयंप्रभुगुरोरेतादृशीं तां का, नत्वा पादयुगं व्यजिज्ञपदिदं यावद्धरित्रीभरम् / पुत्रे न्यस्य समि सत्वरंतर तावृत्स्थितिर्वोऽस्त्विहे त्युक्त्वा धाम जगाम भूपरिवृद्धः कल्याणमालेच्छया // 263 // स्वयंप्रमुगुरोः सकास्पर का प्रसिद्धीमेवारशी कषायफलश्रुतिसम्बन्धिनी कथाम् , Page #286 -------------------------------------------------------------------------- ________________ मा. विषपदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 275 अवहितः सावधानः सन् आकर्ण्य श्रुत्वा पादयुगं गुरुचरणद्वयं नत्वा इदं वक्ष्यमाणप्रकारं, व्यजिज्ञ. पत्, तावद्विाप्तिमेवाह-यावद्यदवधि, धारित्र्याः भरं भारं, राज्यभारमित्यर्थः पुत्रे न्यस्य, राज्यपुत्रमभिषिच्येत्यर्थः, सत्वरतरमतिशीघ्रं समैमि समागच्छामि, तावत्तदवधि, वः युष्माकमिहात्रैवोद्याने स्थितिरस्तु, भवानव तिष्ठत्वित्यर्थः / इत्येवमुक्त्त्वा, भूपरिवृढः राजामितसागरः कल्याणस्य माला परम्परा तदिच्छया धाम गृहं जगाम / / 063 // રાજાએ સ્વયંપ્રભ મુનિએ કહેલી આ અનુપમ કથાને સાવધાનપણુએ સાંભલી મુનિને બન્ને પગમાં નમી વિનંતિ કરી કે ' જ્યાં સુધીમાં પૃથ્વીને રાજ્યને ભાર પુત્ર ઉ૫ર કી એકદમ જ૮દીથી આવું છું ત્યાં સુધી આપનું રોકાણ અહીં થાઓ., એમ નિવેદન કરી તે રાજ કલ્યાણ સમૂહની દીક્ષા જુક્તિની ઇચ્છિાથી પોતાના ઘરે ગયે, જરા आसीच्छीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसरिसुगुरुः प्रामाणिकानां गुरुः / तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महा काव्ये श्रीमनिभद्रसरिकविना सर्गों ययावष्टमः // 264 // ગુરુગચ્છના શિરમુકુટ સમાન માનભદ્રસૂરિ થયા તેના પાટે પ્રમાણના જાણકારોમાં શ્રેષ્ઠ એવા શ્રી ગણકરિ થયા તેના શિષ્ય શ્રી નિભકસૂરિ કવિએ રચેલા શ્રી સેલમાં તીર્થકર શ્રી શાંતિનાથના ચરિત્ર રૂપી મહાકાવ્યમાં આઠમો સગ સમાપ્ત થયો. પારકા इति श्रीमन्मुनिभद्रसूरिकृतशान्तिनाथचरिते शासनसम्राट् मरिचक्रचक्रवर्ति-परमसद्गुरुश्रीमद्विजयनेमिसूरीश्वर - पट्टालङ्कारावाप्तन्यायवाचस्पति-शास्त्रविशारदबिरुद श्रीमद्विजयदर्शनसूरीश्वरसन्हब्धप्रबोधिनीव्याख्यायाम् अष्टमः सर्गः समाप्तः / Page #287 -------------------------------------------------------------------------- ________________ टीकाकर्तुः प्रतिसर्गानिमान्तिमश्लोकाः / पश्चमसर्गावो- यज्ज्ञाने भाति विश्वं चरमचरमपि स्वस्वधर्मावलीढं, सापेक्षं युक्त्युपेतावितथबहुविधभ्राज्यमानोपनीतम् / / नत्वा तं शान्तिनाथं गुरुचरणरतो दर्शनः पञ्चमेऽस्य, व्याख्या सर्ग तनोति स्फुट तरवचनैर्भावबोधप्रवीणाम् // 1 // पञ्चमसर्गान्ते- व्याख्या तन्वी मनोज्ञा सरसवचनतो मोददा मार्मिकाणां, नीतिवातावनद्धामिति ततिभजनोल्लासनैकान्तकान्ता / पूर्णा श्रीनेमिसूरिप्रवरगुरुकृपाऽऽवाप्तविद्येन सर्ग. संहब्धा दर्शनेनागमहृदयविदा पञ्चमे गूढतत्त्वे // 2 // षष्ठसर्गादौ- सर्व वादा यदीया-गमजलनिधि तो निर्गता भिन्नमार्गा, एकान्तस्थानभूमौ नियतपतनतो न प्रतिष्ठा लभन्ते / श्रीमन्तं शान्तिनाथं तमिह जिनवरं विश्वविघ्नापनुत्यै, नुत्वा सर्गेऽत्रषष्ठे विवृतिमतिमिता दर्शनः सन्त नोति // 1 // षष्ठसर्गान्ते- व्याख्येयं नूतनाभा नवनवविषयोद्वोधनैकान्तदक्षा, . नो गुर्वी नातिलध्वी सुगमसरणिगा षष्ठसर्गाथभव्या / पूर्णा श्रीदर्शनस्यामितमतिनिचिता बन्धुरा चित्रभावा, विशेभ्यो मोददाने भवतु पटुतरा दृष्टिमार्गोपजाता // 2 // सप्तमसर्गादौ- अस्त्यात्मा ह्येष नित्यो भवति च कृतिमान् भोगकृत् कर्मबद्धो, मुक्तः सम्यक्त्वषटकं षडितरदुदितानास्ति जीवादि मिश्या / व्यक्तं सूत्रे यदीवे तमिह जिनवरं दर्शनोऽहं प्रणत्य, व्याख्या कुर्वऽत्र सर्गे जिनवररचिते सप्तमे भव्यतत्त्वाम् // 1 // सप्तमसर्गान्ते- व्याख्या चैकत्रकाव्ये भवति बहुविधा कर्तृमन्तव्यभेदात् , सर्वा सा सर्वमान्या न च भवति ततःलाध्यता श्रोतृभिन्ना। इत्थं चैतद्वयवस्था बुधततिप्रमितामाश्रयन्तीह पूर्णा, व्याख्या सर्ग प्रशस्ता भवतु भविमता सप्तमे दर्शनोत्था // 2 // अष्टमसर्गावौ- यः सामान्यं विशेषाकलित मुदितवान . वस्त्वभिन्नं च भिन्नं, ज्ञेयं जात्यन्तरं नो भवति परमतैर्दूषणैर्वाधनीयम् / तं नत्वा शान्तिनाथं जिनमतुलगुणं दर्शनोदर्शनका, व्याख्या सर्गऽष्टमेऽर्थान्वयमतिजननी पद्यराशेस्तनोति // 1 // अहमसर्गान्ते- हृद्यालङ्कारयुक्ता नवरसकलिता मूलपद्यावली या, सकामासत्तियोग्यां बहुविधहृदयां तां समालिङ्गय जाता। व्याख्येयं दर्शनोत्था निजगुणपंदिताऽल्पाक्षरार्थोष मिश्रा, पूर्णा समेऽष्टोऽलं उनयतु विधानन्दकन्दप्रकर्षम् / / 2 / / Page #288 -------------------------------------------------------------------------- _