________________ 100 ] श्रीशान्तिनाथमहाकाव्ये स्म / न केवलं पृथिव्यामेव, किन्तु आकाशेऽपि तद्यशो व्याप्तमिति भावः // 105 / / તે નગરનું ચંદ્રયશા નામે રાજા પાલન કરતો હતો. વિદ્યાધરીઓ જેના પરાક્રમનું વર્ણન કરતી પતિઓની આગળ ગાન કરતી હતી. ૧૦પા राजराज इति शब्दमुवाह, भूतनायकसखः स कुवेरः / यत्र शासति परं क्षितिचक्रं, चक्रपाणिसमविक्रमधाम्नि // 106 // यत्र यस्मिन् , चक्रपाणिः विष्णुः तेन समस्य तुल्यस्य विक्रमस्य धामास्पदं तस्मिन् , विष्णुतुल्यपराक्रमे महेन्द्र, परमुत्कृष्टम् , क्षितिचक्रं पृथ्वीमण्डलं शासति सति स्वशासनकाले इति यावत् स महेन्द्रः भूतानां जनानां नायकः नेता सामन्तः तस्य सखा मित्रं सन् , सामन्तानुगतः सनित्यर्थः / अथ च भूननायकः भूतेशः शिवः “भूतेशः खण्डपरशु" रित्यमरः / तस्य सखा मित्रं सन् , कुबेरः यक्षराडिव "कुबेरख्यम्षकसखा यक्षराट्" इत्यमरः / राजराजः राज्ञा राजा स इति शब्दम् , राजराजशब्दवाच्यत्वमुवाह / कुवेरोऽपि भूतनायकसखः राजराजः / "राजराजो धनाधिपः" इत्यमरः / अभङ्गश्लेषानुप्रारिणता लुप्तोपमा // 106 / / વિપ્ન સમાન પરાક્રમી ને તેજસ્વી જે રાજા પૃથ્વીનું શાસન કરતે છતે શિવને મિત્ર તે કુબેર સજરાજ એવા શબ્દને ધારણ હતો. 106 सा बभूव दयिता शशिकान्ता, नाम तस्य जलधेरिव गङ्गा / / शीलमुज्ज्वलमवणेयदिन्द्रः, प्रेयसीषु निखिलास्वपि यस्याः // 107 // तस्य महेन्द्रस्य, जलधेः समुद्रस्य गङ्गा इव, शशिकान्ता नाम सा तादृशी दयिता भार्या बभूव, यस्याः शशिकान्तायाः, निखिलास्वपि प्रेयसीषु भार्यासु, उज्ज्वलं पवित्रं शीलं चारित्रम् , इन्द्रः पृथिवीन्द्रः राजा अवर्णयत् // 107) તે રાજાની સમકની ગંગાની જેમ શશિકાન્તા નામે પત્ની હતી જેનું ઇન્ડે પિતાની પત્નીએ " આંગળ (શીલથી પવિત્ર) વર્ણન કર્યું હતું. 107 तत्र केलिसदनं करुणाया, दीनदौस्थ्यविनिबर्हणकर्मा / वागिजो निवसति स्म जिनेन्द्रो-पासनाप्रवणहज्जिनदत्तः // 108 // तत्र पुरे करुणायाः, केले क्रीडायाः सदनमास्पदं दयालु, दीनस्याकिञ्चनस्य दौस्थ्यस्य दारिद्रवस्त्र विनिबर्हणं दूरीकरणं कर्म यस्य स तादृशः दीनदुःस्थजनपालकः, जिनेन्द्रस्योपासनायां प्रवणमनुरक्तं हृदस्य स जिनसेवापरायणः, जिनदत्तः तन्नामा वाणिजः वणिक् निवसति स्म / / 108 / / ત્યાં કરણના કીડાસ્થાન જેવો અત્યંત દયાળ, દીન માણસની દરિદ્રતાને નાશ કરવાવાળા જિનેશ્વરની ઉપાસનામાં તત્પર હૃદયવાળે જિનદત્ત નામે વણિક રહેતું હતું. જે 8