________________ आ. विजयदर्शनसूरीश्वररचित वृत्तिसहिते पञ्चमः सर्गः। [ 53 तथा ज्वालाख्यया विद्यया स्वशक्त्या, दुर्निवारा दुर्जेया अपि प्रत्यर्थिनः वाराः सैन्यानि (प्रत्यर्थिनः विरोधिनः वाराः निकराः “प्रकरौघ-वार-निकर-व्यूहाः” इति हैमः) व्यामोहिताः नष्टोत्साहाः कृताः सन्तः, सर्वेऽपि, शरारं निग्रहीतारमपि, शरणे प्रतिपन्ने साधुं शरण्यम् अमिततेजसं शरणं रक्षकं जग्मुः, शरणं स्वीचक्रुरित्यर्थः / / / 170 / / (પછી) તે વિદ્યાવડે પિતાની શક્તિથી મૂંઝવણમાં નાખી દેવાયેલા તે દુઃખે નિવારી શકાય એવા પણ શત્રુનાં રૌો બધાય બાણાવળી અમિતતેજને શરણાગત રક્ષક માની તેની શરણે ગયા. 170) तेषु प्रनष्टोऽशनिघोष एक-स्तं वीक्ष्य वैरिक्षयचण्डरोषम् / विद्याऽनवद्यापि तमन्वियाय, सो तन्नियुक्ता तमथो ग्रहीतुम् // 17 // तममिततेजसं वैरिणः क्षये नाशे चण्डीऽत्युग्रो रोषो यस्य तं तादृशं वीक्ष्य, तेषु सैन्येषु एकः अशनिघोषः, प्रनष्टः पलायितवान् / अथो अनन्तरम, तमशनिघोषं ग्रहीतुम, तेनामिततेजसा नियुक्ताऽऽदिष्टा अनवद्योत्तमा विद्या ज्वालाभिधाना, तमशनिघोषमप्यन्वियायानुससार // 171 / / તે અમિતતેજને શત્રુને નાશ કરવાને ઉગ્ર ક્રોધવાળો જોઈ તે સિમાંનો એક અશનિષ ભાગી ગયો. પછી તે અશનિઘોષને પકડવા માટે અમિતતેજ વડે પ્રેરિત પ્રશંસનીય એવી વાલા વિદ્યા તે અશનિઘષની પાછળ પડી. 175 तस्मादपाच्ये भरतस्य खण्डे, वेगेन सोऽगाच्छरणेच्छयैव / सीमाद्रिनामेयजिनेन्द्र चैत्यं, चेतःकुरङ्गीतिवागुरामम् // 172 / / तस्माच्चमरचश्चानगरात् अपाच्ये दक्षिणे भरतस्य खण्डे चेतः एव कुरङ्गी हरिणी तस्याः धृतेः प्रहणस्य वागुरा पाशरज्जुवदाभातीति यत्तत्तथा, चेतःशान्तिप्रदायकम् सीमाद्रौ सीमाख्ये पर्वते नाभेयजिनेन्द्रस्य श्रीवृषभनाथस्य चैत्यं तत् शरणं रक्षित इदमेवेतीच्छयैक यद्वा शरणस्य रक्षणस्वेच्छयैव न तु पूजनादीच्छयेत्येवकारार्थः / “शरणं वधरक्षित्रोः" इत्यमरः / क्धरक्षणयोरपि शरणं" इत्यमरटीकायां, सोऽशनिघोषः, वेगेन अगात् // 172 / / ત્યાંથી તે અશનિઘોષને શરણમાં લાવવાની ઈચ્છાથી વેગથી ભરતના દક્ષિણ ખંડમાં મનરૂપી હરણીને પકડવાની પાશ જેવો સીમા પર્વત ઉપર આદીશ્વરના ચૈત્યમાં ગયે. ૧૭રા संस्थापितोऽस्मिन् समवादिसृत्या-ख्यस्थानके केतन एव नागः / तत्रैकरात्रप्रतिमां महात्मा, रामोऽचलस्तिष्ठति निश्चलः सः // 173 // अस्मिन् चैत्ये समकादिमृत्याख्यस्थानके समवमृतिस्थाने केतने ध्वजे एव नागः गजः संस्थापितः, अस्तीति शेषः / एकरात्रप्रतिमाम् एकरात्रिको प्रतिमाम् अभिग्रह विशेषरूपां स महात्मा महामुनि रामः अचल अचलाल्यबलदेवमुनिः निश्चलः स्थिरः सन् तिष्ठति अनुमालयति धारयतीति भाव। उक्तश्च मुनिदेवसूरिकविकृते श्रीशान्तिवृत्ते “स्थापितोऽस्त्यत्र समवसृतिस्थाने गजो ध्वजे / तत्रा-,