________________ श्री शान्तिनावमहाकाये અંગીકાર કર્યો તે ઉચિત જ છે. સ્ત્રીઓમાં કેઇક જ બુદ્ધિમતી છેલ્લી વયે ભવના દુઓને ભેદવાને માટે સાવધાન થઈ આમ કરી શકે? ર૧પ अथ श्रीविजयादीनां ततो गमनमाहसेवित्वा बलभद्रसाधुचरणाम्भोजद्वयं चालिवत , पीत्वा वाग्मकरन्दविन्दुपटलीमाकण्ठमाप्यायिताः / स्थानं श्रीविजयादयो ययुरथो स्वं स्वं गुरूणां गुणान् , पीयूषांशुमयूखविभ्रमकरान् संवर्णयन्तो मुहुः // 215 // अथो अनन्तरम्, बलभद्रसाधुचरणाम्भोजद्वयम्, अलिवत् भ्रमरवत् "द्विरेफ-पुष्पलिड्-भृतषटपाद-भ्रमरालयः" इत्यमरः / सेवित्वोपास्य, तस्य वागेव मकरन्दः पुष्परसः तस्य बिन्दूनाम् "मकरन्दः पुष्परसः परागः" इत्यमरः / पटली समूहस्ताम् , आकण्ठं पर्याप्तं पीत्वा सादरं श्रुत्वा, आप्यायिताः हृष्टहृदयाश्च सन्तः, श्रीविजयादयः गुरूणामचलमुनीनाम् , पीयूषांशुश्चन्द्रस्तस्य मयूखस्य मरीचेः विभ्रम भ्रान्ति कुर्वन्तीति तान् तादृशान् चन्द्रकिरणवदवदातान् गुणान् मुहुः वारंवार संवर्णयन्तः कथयन्तः स्वं स्वं स्थानं ययुः जम्मुः (शार्दूलाविक्रीड़ितम् ) // 215 / / પછી વાણીરૂપી મકરંદના બિન્દુ સમૂહને પીને કંઇ સુધી તૃપ્ત થયેલા શ્રીવિજય વિગેરે રાજાએ બલભદ્ર અચલ મુનિનાં બન્ને ચરણ કમલેને ભ્રમરની જેમ સેવી ચંદ્રમાના કિરણોના જમ ઉપજાવનારા ચંદ્ર જેવા નિમલ એવા ગુરુનાં ગુણોનું વારંવાર વર્ણન કરતાં પિતાપિતાને સ્થાને ગયા. ર૧પ कल्याणाप्तिनिबन्धनं विदधतौ धर्म त्रिवर्गोत्तरं, __ तद्द्वारापरयोर्द्वयोरपि फलं तौ प्रापिवांसौ मुदा / पीयूषद्यतिमण्डलीमयमहो ! भूमण्डलाखण्डली, कश्चित्कोलमपि व्यतीयतुरधिप्रौढप्रतापोदयौ // 216 // प्रतापः उदयोऽभ्युदयश्च प्रतापोदयौ अध्यधिक प्रौढौ प्रतापोदयौ ययोस्तो, यद्वा अधिप्रौढस्य अधिकप्रतिभाशालिनः 'प्रौढस्तु प्रगल्भः प्रतिभान्वितः' इति हैमः / प्रतापस्योदयो ययोस्तौ तादृशौ / अध्यधिक प्रौढौ ऊर्जितौ प्रतापः उदयोऽभ्युन्नतिश्च ययोस्तौ तादृशौ भूमण्डले आखण्डलाविन्द्राविव तो, तो श्रीविजयामिततेजसौ, कल्याणस्याप्तेः प्राप्तः निबन्धनं कारणं त्रिवर्गेषु धर्मार्थकामेषूत्तरं प्रधानं धर्म मुदा हृष्टचेतसा विदधतौ कुर्वन्तौ तद्द्वारा धर्मद्वारा अपरयोर्द्वयोरर्थकामयोरपि फलं प्रापिवांसौ प्राप्तवन्तौ तौ पीयूषद्युतिश्चन्द्रस्तन्मण्डलीमयं सुधारसमयं कंचित्कालं व्यतीयतुश्च / / 216 / / અહે અત્યન્ત પ્રૌઢ પ્રતા૫ અને આબાદીથી યુક્ત એવા તે બને પૃથ્વીના ઈકો (શ્રીવિજય ને અમિતતેજ) હપૂર્વક ત્રિવર્ગ અર્થ-કામ-મેક્ષના સાધનાર ને કલ્યાણની પ્રાપ્તિનું કારણ એવા ચંદ્રના કિરણેને સમહ સમાન નિર્મળ મને કરતા તે દ્વારા અને કામના ફળ મેળવતા કેટલાક કાળ વિતાવ્યો. 216