________________ 164 ] सम्प्रति जनताबानस्य स्पृहणीयत्वमाहकश्चिदेव नरजन्मकाञ्चनं, सव्रताचरणरत्नयोगतः / प्रापयेद् गुरुकलादसंविदा, लक्षकोटिकलनामहर्षताम् // 87 // कश्चिद् भाग्यशाली जनः एव नरस्य जन्मैव दुर्लभत्वात् काननं मनुष्यभवरूपं सुवर्ण सद्बतस्त्रा चरणमेव महत्त्वापादकत्वात् रत्नं तस्य योगतः सम्बन्धतः, गुरुरूपदेशक एव कलादः स्वर्णकारः विविधविचित्रोपदेशरचनाचतुरत्वात् , तस्य संविदा भावभूषणविधानचातुर्यरूपशिक्षणात्मकबानेन, नमकोटिकलनाभिः लण्यकोटिसंख्याभिः. अथवा बन्यते यतेऽनेनेति लमं दृष्टिः तत्र या कोस्सिनं मल्यं सम्यग्दृष्टिः तस्याः कलना विकाशनं ताभिः, महर्घताम् अमूल्यता पूज्यतां च प्रापयेत् , यथाहिस्वर्णकारः स्वर्ण रत्नेन संयोज्य विविधरचनाचातुरीतः तत्कोटिमूल्यं करोति, केनचिदिभ्येन प्रयोजितः, तथा कोऽपि भाग्यशाली मनुष्यभवं सदाचरणद्वारा, गुरुसाहाय्येनामूल्यताऽऽपादनेन स्पृहणीयं करोतीति परंपरितरूपकम् / / 37 // કેઈક છવ મનુષ્ય-ભવરૂપી સેનાને સદવતોનું પાલનરૂપ રત્નના ગે ગુરુરૂપી સેનાના જ્ઞાને કૌશલે લક્ષકેટિ મૂલ્યનું મહામુલા પણું પાડી શકે છે. 87 अब धनवव्रतग्रहणानुसरणेनान्येषामपि व्रतग्रहणमाहतस्त्रिया तिलकसुन्दरी पिता, तस्य सापि जननी जनेश्वरः / कान्तया सह महाव्रतं ललु-नितिप्रणयकामणौषधम् / / 88 // तप्रिया धनदपत्नी तिनकसुन्दरी, तस्य पिता रत्नसारः, सा मणिचूलाल्यजनन्यपि, जनेश्वरः नृपः कान्तया सह सर्वे एव, निवृतौ मुक्तौ या प्रणयोऽनुरागः तत्र कार्मणं तत्सम्पादनकुशन्मोषधं महाव्रतं ललुः // 8 // તેની પ્રિયા તિલકસુન્દરી તેના પિતા ને માતા અને પત્ની સાથે રાજા બધાયે મેક્ષની પ્રીતિ પ્રત્યે કામણગારી એસડ સમાન એવા મહાવ્રતનું ગ્રહણ કર્યું 881 तन्मुनिक्रमसरोजषट्पदो-स्तयथाविधि समे प्रपाल्यते / प्राप्य देवपदवीं दिवि क्रमा-ग्लेभिरे पदमनन्तमव्ययम् // 89 // तस्य शीलधारिमुनेः क्रमौ चरणौ एव रक्तत्वात्कोमलत्वात् कल्याणरूपपरागवत्वाञ्च सरोजे कमले, तत्र समासक्तत्वादहर्निशसेवकत्वाच पट्पदा भ्रमरा इव ते धनदादयः, तन्महाव्रतं यथाविधि विधिमनतिक्रम्य, प्रपाल्य, सेवित्वा, दिवि स्वर्गे देवपदवी देवत्वं प्राप्य, क्रमाक्रमशः, अनन्तम् , अव्ययं शाश्वतं पदं स्थानं मोक्षं लेभिरे // 86 // આ પ્રમાણે તે મુનિના ચરણકમળમાં ભ્રમર જેવાં તેઓ બધાં વિધિ પ્રમાણે વ્રતનું પાલન કરી સ્વર્ગ માં દેવ પદ પામી ક્રમે કરીને અનંત અને અવિનશ્વર એવા મોક્ષ પદને પામ્યા. 89