________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः [ 109 भक्षणे रतिः प्रोतियस्य स तादृशः मनुष्यमांसभक्षकः समभूवम् // 137|| હું વૈતાઢય પર્વતના ભૂષણ મણિસમાન રત્નસંચયપુરમાં પવનવેગ નામે પ્રશંસનીય રાજ હતું. હું ક્રમે ક્રમે મનુષ્ય માંસ ખાવાની રુચિવાલે થઈ ગયે. ૧૩છા यातुधानकुलसंप्रतिपन्नं. कर्म तद्विरचयन् सचिवाय्यः / त्याजितो नृपपदं छलवृत्त्या, विभ्रमँस्तव पितुः पुरमागाम् // 138 / / यातुधानस्य राक्षसस्य "कौणप-यातुधानौ” इति हैमः / कुलेन संप्रतिपन्नं स्वीकृतं तन्मनुज्यभक्षणरूपं कर्म कृत्यं विरचयन् कुर्वन , सचिवाः आर्य: सज्जनैः "सभ्यार्यसज्जनाः" इति हैमः / सचिवैः, नृपपदं राजत्वं राज्याधिकारं वा त्याजितः, छलवृत्त्या कपटवेषेण विभ्रमन् तव पितुः पुरग आगाम्, अहमिति शेषः / / 138 / / મંત્રિશ્રેષ્ઠ એ મારું તે કામ રાક્ષસ કલને થોગ્ય ઠરાવીને છલથી મારું રાજાનું પદ છોડાવી દીધું પછી ભમતો ભમતો હું તમારા પિતાના નગરે આવ્યા. 138 त्यक्तवानहमशेर्भवतीं य-तेन विद्धि नियतं परिणेता / इत्युदीर्य स जगाम च सम्प्र-त्यागमिष्यति गमी निरयान्तः॥१३९।। अहम् अशेः भोजनक्रियातः, भवतीं त्वाम् , यत्त्यक्तवान् त्वां नादमित्यर्थः / तेन हेतुना नियतं निश्चयेन, परिणेता विवोढा, त्वामिति शेषः, विद्धि जानीहि / इतीत्थमुदीर्य उक्त्वा, निरयान्तः नरके "स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्" इत्यमरः / गमी गमिष्यन् , स राक्षससदृशः पवनवेगः जगाम, सम्प्रति च आगमिष्यति // 139 / / મેં તમારું ભક્ષણ કર્યું નહિં તેથી નિશ્ચયે તમને પરણીશ એમ જાણે. એમ કહીને ક્યાંક ગયો છે હમણાં જ તે નરકગામી આવશે. 139 नन्वागच्छतु स, तेन किमित्यत आह-- तत्प्रयाहि परिहाय विलम्ब, जीवितं निजमवेति कुमार्या / व्याहृतः प्रवदति स्म स भीति, मा कृथास्तमहमद्य निहन्मि // 140 // * तत्तस्माद्धेतोः, विलम्बं परिहाय त्यक्स्वा शीघ्रमेवेत्यर्थः / प्रयाहि गच्छ / निजं जीवितं प्राणान् अव रक्ष, अगमने हि स त्वामपि अत्स्यतीति तव जीवितनाशो ध्रुवं स्यादिति भावः / इतीत्थं कुमार्या व्याहृतः उक्तः स धनदः, प्रवदति स्म, किमित्याह-भीतिं भयं मा राक्षसवृत्ति पवनवेगं कृथाः, अहमद्य, तं राक्षसं निहन्मि नाशयामि / / 140 / / માટે તમે અહીંથી વિના વિલંબે જતા રહે, પોતાનો જીવ બચાવો. એમ તે કુમારીએ કીધું ત્યારે તે ધનદ બેલ્યો કે તમે ભય કરો નહિ, હું તેને આજે પણ છું. ૧૪ળા