________________ -बा. विषवदर्शनसूराबररचितवृत्तिसहिते अष्टमः सर्गः 191 खलवर्जनवत्, कहिचन कदापि शुभम् कल्याणं न, प्रथयिष्यति विस्तारयिष्यति / सल्विस निश्चये / यथा / हि दुर्जनः निषेवितः अनिष्टायैव भवति, दुर्जनतायास्तथैवात्मलामीत्, एवं कायपरिग्रहोऽपि न सुखाय, अन्ततो बन्धप्रयोजकतया दुरुदत्वादिति तत्परिहार आवश्यक इति भावः // 1 // સુખની ઈચ્છા રાખનારા લો કે કષાય પરિગ્રહને પરિતાગ કેમ કરતા નથી? સેવન કરાયેલ આ કષાય પરિગ્રહ દુર્જનની જેમ કદીપણ શુભ આપશે નહિ. લા , त्यजति निम्बतरुर्यदि तिक्तता, ससितदुग्धघटै शमुक्षितः / यदि सुधासमतां च विषं भजेद्विविधमन्त्रपवित्रितमप्यदः // 10 // मधुरयाऽपि गिरा परिवर्णितः, कनकरत्न विहायितमानितः / / यदि खलः कलयेदपि साधुतां, तदपि पुण्यमहो ! न कषायतः // 11 // युग्मम् / कषायसत्त्वे चित्तनैमल्यस्य सर्वथाऽसम्भव इत्याह-युग्मेन निम्बतरुः सितदुग्धघटः पिचुमन्दः ससितया शकरया सह वर्तते इति ससितम् “शर्करा तु सितोपला सिता च" इति हैमः / तच्च तत् दुग्धश्च तस्य घटैः सितोपलामिश्रितदुग्धपूर्णघटैः कृत्वा भृशम् , उक्षितः सिक्तः, यदि, तिक्तता कटुतां त्यजति त्यजेत् , सम्भावनाया यदियो वर्तमाना / अदः प्रसिद्धं निकृष्टश्च विविधमन्त्रपवित्रितमपि विषम् , विविधैः, मन्त्रैः पवित्रितमभिमन्त्रितम् अपि, यदि, 'सुधासमतां सुधायाः समता तुल्यताम् भजेत्, मधुरया श्रुतिमनोहरया अपि गिरा वाण्या परिवर्णितः स्तुतः, कनकस्य सुवर्णस्य रत्नस्य च विहायितेन दानेन मानितः अनुकूलितः “दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने / विहायितं वितरणमि", ति-हैमः। खलः यदि साधुतां सज्जनता कलयेत् स्वीकुर्याद पि, अपिना स्वभावपरिवर्तनस्य सर्वथाऽसम्भवः सूचितः / तदपि, सवथाऽसम्भवस्य कश्चित्सम्भाबनायामपि, कषायतः, पुण्यम् न, अहो इत्याश्चर्ये / आश्चर्य कषायस्य स्वभावो यदसम्भवस्यान्यस्य कथञ्चित्सम्भावनायामपि अपुण्यजनकत्वरूपस्य तस्वभावस्य कदापि केनापि च न सम्भवति परिवत्तनमित्यर्थः / / 10-11 // युग्मम् / જે સાકર સહિત દૂધના ઘડાઓથી સીંચાયેલ લિમડાના વૃક્ષ કડવાશ છાડે, તેમજ અનેક પ્રકારના મંત્રોથી પવિત્ર કરાયેલો પણ પ્રસિદ્ધ વિષ અમૃત તુલ્ય થાય. તેમ વળી ને મધુર વાણીથી પણ પ્રશંસત ને સોનાને રત્નો આપીને મનાવેલ દુર્જન સાધુતાને વરે તો પણ આશ્ચર્ય છે કે કષાયથી પુણ્ય થાય नलि. ||10-11 // अमरदत्तनृपादिवदेतके, विरचिता वचसाऽपि कषायकाः / इह भवेऽपि परत्र च शर्मणे, नहि भवेयुरधर्मनिबन्धनम् / / 12 / / . अधर्मस्य निबन्धनम् कारणम्, "वेदाः प्रमाणमितिवद्विधेयतावच्छेदकस्या धर्मकारणत्वस्य, एकत्वादेकवचनम् / " एतके एते कषायकाः कषायाः वचसाऽपि, विरचिताः निषेविताः अमरदत्त..