________________ * 230 ] श्रीशान्तिनावमहाकाव्ये दितिभावः / स मित्रमुत्, निजगादोदतरत् / तदाह-महीपते ! अत्यवधानतः चित्तैकापतातःपरिकरं प्रगाढगात्रिकाबन्धं निबद्धं बध्ध्वा, "परिकरः प्रगाढगात्रिकाबंध" इति विश्वकोषः / पूर्णसाव. धानतया सन्नद्ध इत्यर्थः / अस्याग्रेतनेनातिष्ठमित्यनेनान्वयः // 135 / / करतले क्षुरिकां निशितां दधद्, निदधदक्षि विदिक्षु च दिक्षु च / अहमतिष्ठमतः प्रहरे गते, विहितफेत्कृतिमीमशिवागणः // 136 / / करतले-हस्ते निशितां तीक्ष्णां क्षुरिका कर्तरी "कर्तरी चासितपुत्री च क्षुरिका चासिधेनुके" त्यमरः / दधत्, सति सम्भवे तदुपयोगेनात्मरणार्थ मिति भावः / अनि नेत्रं दिक्षु पूर्वादिदिशासु च विदिक्षु विरुद्धदिशासु ईशानादिकोणेषु वा, निदधत्-झिपन् / एतेन स्वस्यातिप्रावधानत्वं सूचितम् / अहमतिष्ठम्-अतः उक्तस्थितेरूर्वम् , प्रहरे यामे गते व्यतीते सति, विहिता फेकृतिः स्फारफेकारो तथानिनादः येन तादृशः भीमो भयङ्करः शिवागणः शृगालोवृन्दम् / अस्याग्रेतनेन समोयायेत्यनेनान्वयः / पिशिताशयेति शेषः // 136 / / તેથી બુદ્ધિમાની પ્રિયને સારી બુદ્ધિમાન આ પુરુષ આપના રાજાના ચરણકમળ યુગલને આશ્રય લીધે છે. એમ કહી તેનું ધન આપી વણિક ઘર ગયે છતે રાજાએ મિત્રમુદ ને કહ્યું કે હે મહાન સત્વશાળી કહે કે તમે તે શવને કાંઈ પણ નુકશાન ન થાય એવી રીતે કેમ કરી સાચવ્યું, ત્યારે તેણે કીધું કે હે રાજા હઠબુદ્ધિને સાવધાનીથી કમર કસીને હાથમાં તેજ છરી લઈ ચારે બાજુ આંખ ફેરવતો હું બેઠો હતો. પછી એક પહેરે વીયે છતે ભયંકર એવું શીયાળાઓનું ટોળું ફેલાર કરવા લાગ્યું /134-13 5-136 तदनु च द्विमिते प्रहरे परे, नृपलभोज्यकृतोऽपि नृचक्षसः। . प्रहर एव भयङ्करशाकिनी-समुदयः समियाय तृतीयके // 137 // तदनु-तत्पश्चाञ्च, द्विमिते-द्वित्वसङ्ख्यायुक्ते, द्वितोयेत्यर्थः / प्रहरे, परे-शिवागणादन्ये, नु:मनुष्यस्य, पलस्य-मासस्य, भोज्यकृतो भक्षकाः नृचक्षसः-राक्षसाः “राक्षसः पुण्यजनो नृचक्षाः"इतिहैमः। समीयुरित्यर्थबलालभ्यते, तृतीयके-प्रहरे भयङ्कराणां-शाकिनीना-प्रेतविशेषाणां समुदयः, एवश्वार्थ, समियाय // 137 // ત્યાર પછી બીજો પહેરે ગયે છતે મનુષ્ય માંસ ખાવા માટે રાક્ષસ આવ્યો ને તીજે પહેરે ભયંકર એવી શાકિનીઓનું ટોળું આવ્યું. ૧૩ના अथ समागतानां तेषां कृत्यमाहविविधखेलननर्तनजम्पन:, सुचिरमप्यधिवास्य तिरोदधुः। अपरिभूततयाऽवहिताशयो, विगतभीरपि यावदवास्थिषि // 138 // विविधैः खेलनैः-क्रीडाभिः, नर्तनैः-जल्पनैश्च, सुचिरम् , अधिवास्य-तत्र वासं कृत्वा, तिरोदधुः अलक्ष्यतां गताः / अपरिभूततया-परिभवमप्राप्ततया विगतभी:-निर्भयः, अवहिताशयः सावधानश्च यावदवस्थिषि-अतिष्ठम् , अप्रेतनवृत्तान्तजिज्ञासयेति भावः / / 138 //