________________ -बा.विमानसूरीधररचितवृत्तिसहित सप्तमः सर्गः [ 165 પછી અન્ત સમયે તે મથને દ્રવ્યોથી જિનેશ્વર મંદિર કરાવ્યું. ત્યાં બિંબની પ્રતિષ્ઠા વખતે ખંડિત ભાવવાળે તે આમ વિચારવા લાગે, કે 75 चिन्ताप्रकारमेवाहभूरि भूरि रभसाद्वययीकृतं, हन्त ! मेऽपि क्रिमकार्यकारिता / इत्यनेकमनुतापमादधे, तापयन् हृदयमेष चिन्तया // 76 / / हन्तेति खेदे, रभसात् अविवेकतः. भूरिभूरि अतिमात्रं व्ययीकृतम्, प्रासादनिर्माणादावितिशेषः, मम बुद्धिमतोऽपि किं कीदृशी अकार्यकारिता इतीत्थं चिन्तया एष मथनः हृदयं तापयन् पीडयन , अनेकमनुतापं पश्चात्तापम् ‘पश्चातापोऽनुतापत्र' इत्यमरः, दधे चकार // 76 // ખેદ છે કે હું ઉતાવળથી ઘણું ઘણું ધન ખર્ચી નાખ્યું, મેં શું આ ખોટું કામ કર્યું ? એમ તે આવી ચિંતાથી હૃદયમાં બળતે ઘણો પશ્ચાતાપ કરવા લાગ્યો. 76 यातवत्यपि कियत्यपि क्षणे, भृय एव विशदीकृताशयः / तीर्थराट्प्रतिमया समन्वितं, पूर्णमेव रचयाम्बभूव सः // 77 // कियत्यपि क्षणे यातवत्यपि व्यतीते सति, भूयः पुनरेव, विशदोकृतः निर्मल: आशयो यस्य स तादृशः विशुद्धचेताः भावनावान् सन् स मथनः, तीर्थरादप्रतिमया समन्वितं तत्कार्य पूर्णमेव चकार, प्रतिष्ठादिसर्वकार्य चकारेत्यर्थः // 7 // કેટલાક ક્ષણે વીત્યે છતે ફરી પવિત્ર આશયવાળે તે મથને તીર્થકરની પ્રતિમાથી યુક્ત એવા તે मारिने 53 ४२व्यु: // 77! पूर्णतामुपगतेऽथ तत्र स, ध्यातवान् पुनरपि प्रसङ्गतः / वित्तवित्तविहितव्ययस्य मे, स्यात्फलं किमपि नो परत्र वा // 78 // अथानन्तरम्, पूर्णतामुपगते तत्र कार्य प्रतिष्ठादौ, प्रसंगतः प्रसंगवशात् , स मथनः, पुनरपि ध्यातवान् चिन्तयामास किमित्याह-वित्तस्य अन्धस्योपार्जितस्य वा वित्तस्य धनस्य विहितः कृतः व्ययो येन तादृशस्य मे मम, परत्र परलोके, किमपि फलं स्यादा नो, इत्येवं ध्यातवानिति // 7 // પછી તે મંદિર પુરે થયે છતે ફરી પ્રસંગવશે તે વિચારવા લાગે કે આ પેલા ધન વ્યયને મને પરલોકમાં કંઈ ફળ મળશે કે નહિ. I78 साधुयुग्ममपरेधुरागतं, प्रत्यलामयदसौ स्वमन्दिरे / प्रासुकैरशनपानकैः परे-ऽचिन्तयद्रजनिशेष इत्यपि // 79 // अपरेयः स्वमन्दिरे आगतं साधुयुग्मं मुनिद्वयम, प्रासुकैः प्रगता जसवः प्राणा येषु तैरचितैः अशनः भोज्यपदार्थः पानकैः पेयपदार्थ, प्रत्यलाभयत् सुपात्रदानं ददौ रजनिशेषे रात्रिचरमभागे इत्वपि वक्ष्यमापप्रकारमप्यचिन्तयत् // 7 //