________________ बा, विषयवर्मनसूरीबारचितवृत्तिसहित बष्टमः सर्गः [ 249 तदनु शोकसदत्तमहेभ्यको, दुहिशोकसमाकुलमानसः / स्फुटमपृच्छदनिच्छहृदो गुरून , मम सुताऽपि सदा किमहो ! सरुक् ! // 166 // सदनु धर्मकथा श्रवणानन्तरम् शोकात् शोकशब्दादनन्तरं सदत्तः दत्तशब्दसहितः शोकदत्ताभिधः चारित्रान्तराऽभिहितशोकदत्ताख्यः, महेभ्यकः दुहितुः पुत्र्याः शोकेन चिन्तया समाकुलं मानसं यस्य स तादृशः दुहितरोगचिन्तादुःस्थः, अनिच्छं निःस्पृहं हृद् येषां तान् गुरून् मुनीश्वरान, स्पुटमपृच्छत् , तत्प्रश्नमेवाह-अहो इति खेदे, मम सुता सदापि सर्वदेव, सरुक रुग्णा सहिता किम् कुतो हेतोः ? // 196 // - ત્યાર પછી શોકદત્ત શેઠ કન્યાના રોગથી વ્યાકુલ મનવાળા છતે વીતરાગ ગુરને પ્રકટ રીતે પૂછ્યું. કે મારી પુત્રી હંમેશાં રાગી કેમ રહે છે ? 19 गुरुभिरात्मसमीपमवापिता, गुरुदृशाऽजनि साऽपि निरामया / धनपतिस्तु किमेतदिति स्वयं, मुनिपतीन् स ततः परिपृष्टवान् // 197 // गुरुभिः धर्मघोषसूरिभिः, आत्मसमीपं स्वसमक्षम् अवापिता आनायिता सा शोकदत्तपुत्री गुरुदशा मुनिपतिश्रीगुरुकृतावलोकनमात्रेण, अपिरेवार्थे, न तु किमपि चिकित्सान्तरमित्यर्थः / निरामया नीरोगा “रोगव्याधिगदाऽऽमया" इत्यमरः / अजनि जाता / ततः तस्माद्धेतो स धनपतिः शोकदचः, तुराश्चर्ये, स्वयम् , मुनिपतीन् , किमेतत् किमत्र रहस्यमित्येवं परिपृष्टवान् // 19 // गुरुरवोचत् , तदुक्तिमेवाहगुरुरवोचत भूतकशालके, पुरवरेऽजनि भूतकदेवकः / वणिगभूतमहाव्यसनोदयः, समुदयच्छुभकर्म मनोरथः // 189 // भूतकशालके, भूत एव भूतकः शाल एव शालकः तस्मिन् भूतशालास्ये पुरवरे नगरे, अभूता न जातः महतो व्यसनस्य विपद उदयः प्राप्तिर्यस्य स तादृशः सर्वदा सुखसमन्वितः, “बसनं विपदि" इत्यमरः / समुदयन् शुभे कर्मणि मनोरथो यस्य स तादृशः शुभकर्मपरायणः भूतकदेवकः भूतदेवास्यः बणिक, अजनि // 198 // ત્યારે ગુરુઓએ પિતા આદિ તે ગુરુ પાસે લઈ આવ્યો. ને તે ગુરુની દષ્ટિ માત્રથી રોગ રહિત થઈ ગઈ, ત્યારે શેઠે પોતે જ આમ થઈ ગયું તે આ શું છે એમ ગુરુને પૂછવું ગુરુ બોલ્યા કે ભૂતાશીલક નગરમાં જેણે કદી મોટા વ્યસન થયો નથી એવું તે શુભ કર્મોમાં ઈચ્છાવાળો ભૂતદેવ નામે વણિક થયે. 1719 कुरुमती समजायत तत्प्रिया, सरसि जायत लोलविलोचना / नवपयः समवेक्ष्य च साऽपि पीविषयमाहतमोतुमिरन्यदा // 199 //