________________ खा. विजयदर्शनसूरीश्वरचितवृत्तिसहिते षष्ठः सर्गः / [ 111 न शक्नोषि, ततः पूर्वमेव मया तव वधसम्पादनादिति भावः // 144 // ત્યારે તે ધનદ બાલિકાએ આપેલી તલવારને કર-કમલમાં ધારણ કરતો તે વિદ્યાધરને આમ ફટકારતો બોલ્યો કે હે દુષ્ટ, ભ ભ, આજે તું ક્યાં જવાનો છે? 144 भाषितोऽपि मुहुरुद्धतमेवं, जोषमास्थित कृतार्चनकृत्यः। यावदेव शनकैः स उदस्था-त्तेन तावदसिना विनिजघ्ने // 145 // मुहुः वारंवारम्, एवमुक्तरीत्या, उद्धतं निष्ठुरं यथा स्यात्तथा भाषितः अपि, जोषं तूष्णीमास्थितः, अन्यथा पूजायामन्तरायापत्तेः, 'तूष्णीमर्थ जोष'मित्यमरः / पश्चात्कृतार्चनकृत्यः पूजां विधाय स खेचरः / यावद्यदवध्येव, शनकैः शनैः उदस्थादुत्थितवान , तावदेव तेन धनदेन, असिना खङ्गेन विनिजध्ने हतः / / 145 // આમ વારંવાર ઉદ્ધતાઇથી લાવ્યા છતાં પણ તે મુંગે રહ્યો. પૂજાની વિધિ કરી તે જેટલામાં ધીમેથી ઉઠેતેટલામાં ધનદે તલવારથી તેને હણી નાખ્યો. 1455 पाणिपीडनविधिस्थितिहेतो-राहतोपकरणैरपि तस्य / भूमिपालतनयां धनदोऽथ, सानुरागहृदयामुपयेमे // 146 // ___ अथ तस्मिन् हते सति धनदः तस्य खेचरस्य, पाणेः तिलकसुन्दरीकरस्य पीडनस्य ग्रहणस्य विधेः स्थितिरेव मर्यादैव हेतुस्तस्मात् , पाणिग्रहणमित्यर्थः / आहृतैः सञ्चितैरुपकरणैः सामग्रीभिः खेचरवधादिषु दृष्टशौर्यादिना, सानुरागं धनदे सप्रीतहृदयं यस्यास्ताम् , अनुरक्ताम् , भूपस्य महेन्द्रनृपस्य तनयां पुत्री तिलकसुन्दरीमुपयेमे पत्नीत्वेन स्वीकृतवान् // 146 / / પછી પાણિગ્રહણની મર્યાદા પાલવા સારુ તે વિદ્યારે જ લાવેલા ઉપકરણથી જ તે ધનદ અનુક્ત એવી રાજાની કન્યાને પર. 14 __अथ तयोर्दम्पत्योस्तन्नगरान्निर्गमनमाह-- किञ्चिदत्र समयं सुखमग्नः, कान्तया सह तया गमयित्वा / पूर्महाय॑तमरत्नसमेतः, कूपमार्गमभिसृत्य स तस्थौ // 147 // अत्र नगरे तया कान्तया तिलकसुन्दर्या सह, सुखमग्नः सन् , किश्चित्समयं गमयित्वा व्यतीत्य, पूरः पुरः नगरस्य यानि महाय॑तमानि अतिबहुमूल्यानि रत्नानि तैः समेतः सनाथः, पुरस्य बहुमूल्यं रत्नमादायेत्यर्थः / स धनदः यद्वा तया कान्तया सह स इत्यन्वयः, कूपमार्गम् अभिमृत्यागत्य तस्थौ (तत्र स्थितिः) उपरि निर्गमनोपायाभावादित्यर्थः // 147 / / તે ધનદ ત્યાં તે પત્ની (સ્ત્રી) સાથે સુખપૂર્વક થોડો સમય વિતાવી તે અમૂલ્ય રત્નની સાથે કૂવામાંથી બહાર નીકળવાને માગે કુવા પાસે રાજમાર્ગમાં થઈ કૂવામાં જઇને રહ્યો. ૧૪૭ના