________________ श्रीशान्तिनाथमहाकाव्ये नृणां शश्वदेव शुभस्य निबन्धनं कारणं शाश्वताष्टाह्निकमहोत्सवौ, विभवेन बहुवित्तव्ययेन चक्रतुः / / 13 / / તે બને ચિત્ર અને આસો મહિનામાં પિત પિતાના જિનાલયમાં મનુષ્યોના, શુભ કારક એવા શાશ્વત અષ્ટાબ્લિકા ઉત્સવ વૈભવ સાથે હંમેશાં કરતા હતા. 93 सीमभूमिभृति रामकेवल-ज्ञानभुव्यनुपमं तृतीयकम् / श्रीयुगादिजिनचैत्यमन्दिरे, कश्चिदुत्सवममू वितेनतुः // 14 // अमू श्रीविजया-मिततेजसौ, तृतीयकम् अनुपमम् किनिद्विलक्षणमुत्सवम्, सीमभूमिभृति सीमपर्वते रामस्य बलरामस्याचलमुनिसंज्ञकस्य केवलज्ञानस्य मुवि स्थाने, श्रीयुगादिजिन चैत्यमन्दिरे वितेन तुः / / 14 / / અને તજે અનુપમને અદ્દભુત ઉત્સવ સીમપર્વત ઉપર બલભદ્ર અચલના કેવળજ્ઞાન ઉત્પન્ન થવાના સ્થાને શ્રી આદિનાથ ચૈત્યમાં કરતા હતા. 94aa अर्ककीर्तिसुतभूमिवासवः, सम्पदा विजितवासवोऽन्यदा / खेचरैः परिवृतः परम्शतै-राभितः परिषदं ससंमदः // 95 // अन्यदा सम्पदा समृद्धथा विजितः वासवः इन्द्रो येन स तादृशः इन्द्रादप्यधिकसम्पत्तिशाली, अकीर्तेः सुतोऽमिततेजाः भूमिवासवः महीन्द्रः, परःशतैरनेकैः खेचरैः विद्याधरैः परिवृतः समन्वितः, ससम्मदः सहर्षः सन् परिषदं सभामाश्रितः // 65 // धर्म एव दशधा विभाजितो-ऽप्येकतामिव गतोऽतिहार्दतः / एकवाससमुपास्तिजन्मनो, विष्टपत्रितयतत्त्ववेदिभिः // 16 // विष्टपत्रितयस्य मुवनत्रयस्य तत्त्वं परमार्थरहस्यभूतानेकान्तं संविदन्तीत्येवंशीलाः सर्वज्ञाः तैः, एको नियतस्साद्यनन्तस्थितिरूपो वासः कर्मकारणाभावेन पुनर्भववासकार्याभावात् यत्र स एकवासो मोक्षः तस्मै समुपास्तिस्सम्यग्दर्शनादित्रयाराधना तस्यै जन्म यस्य स तथा तस्य साधोधर्म एव दशधा विभाजितः क्षमादिप्रकारेण विभागीकृतोऽपि अतिहार्दतः हार्दिकभक्त्येकतानतातः एकतां धर्मकमूर्तिस्वान्मुनेस्तदेकरूपतां गत इव, दशविधयतिधर्मातिहार्दिकाराधनातत्पर इति भावः / अस्य तं नेत्रविषयं निनायेत्यग्रिमेणान्वयः // 96 / / अन्तरेण सततोपवासिनां, यो विचित्रविषयोपलम्भनम् / पश्यताममृतपारणाविधि, चक्षुषां विरचयन्निवोरुचत् // 6 // यः पश्यतां जनानां विचित्रविषयोपलम्भनमन्तरेण विचित्रस्य नानाप्रकारस्य विषयस्येन्द्रियगोचरस्योपलम्भनं प्राप्तिस्संयोगः तदन्तरेण तद्विना सततोपवासिनां चक्षुषां दर्शनामृतेन पारणाविधि विरचयमिव कारयनिवारचात् // 17 //