________________ 136 ] भीशान्तिनाथमहाकाव्ये विषयं देशमद्राक्षी इति-इत्थम्-आदरात्-आग्रहेण जनकेन पित्रा पृष्टः असौ धनदः मुदा सहर्षम् , तं तम् अनेकप्रकारं जातम् अखिलं वृत्तान्तमाख्यत् कथितवान् // 222 / / शार्दूलविक्रीडितं छन्दः / હે વત્સ ! બહુ ખુશીની વાત કે હું જીવતે પિતેજ લાંબા કાળે પણ તને જોયો. હું નિમિત્ત જાણનાર એશીનાં વાકયથી જીવતો હતો. જ્યાં રહ્યો ? શું મેળવ્યું ? કયા દેશ જોયા ? આ બધુ પિતાથી આદરપૂર્વક પૂછાયેલા તેણે હર્ષપૂર્વક તે તે બધાં સમાચાર કીધાં. 22 अथ तच्छृत्वा रत्नसारमनोभावमाह-- एकाकी निरगादयं निजगृहात्कश्चित्सहायोऽपि न, द्रष्टा नाप्युपवर्तनस्य नै परिच्छेत्ता पुनः कस्यचित् ? / 1 स्वर्णद्वीपमवाप्य तादृशमहो। यस्स्वर्णमण्यार्जय द्राबानं रमयन् गुणान्विवृणुते तत्पुण्यविस्फूर्जितम् // 223 // अयं धनदः एकाको एक एव, निजगृहात निरगात् जगाम. कश्चित्सहायः सयात्रः अपि न, नापि उपवर्तनस्य देशस्य द्रष्टा "देशविषयौ तूपवर्तनमि"त्यमरः / कदाचिदपि किमप्यन्यं देशं दृष्टवानित्यर्थः / पुनः कस्यचित् परिच्छता परिचेता अपि न नितरामनभिज्ञः, गेहाकदाचिदपि अनिर्गत इति भावः, अंत एव अहो आश्चर्यम् , यत् तादृशं जलधिपारस्थितमगम्यं स्वर्णद्वीपमवाप्य स्वर्णमार्जत राजानं नृपं रमयन् रज्जयन् , साम्प्रतं गुणान् सत्कारादीनपि नृपछतान , विवृणुते प्राप्नोति तत् एतत्सर्व पुण्यविस्फुजितम् पुण्यस्य विस्फूर्जितं प्रभावः, नहि पुण्यं विना इत्थं कदाचिदपि घटते इति भावः // 22 // આ ધનદ એકલો ઘરથી નીકલ્યો હતે, કઈ મદદગાર પણ હતું નહિ, કદી દેશ નહોતે જે, ઈને ઓળખતે જાણતો પણ ન હતું, છતાં આશ્ચર્ય છે કે તે તેવા સ્વર્ણદ્વીપને પામી સોનાનું પણ ઉપાર્જન કર્યું ને રાજાને ખુશ કરતે ગુણોનું વર્ણન કર્યું તે બધુ પુણ્યને પ્રભાવ છે. રર૩ मत्वैवं रत्नसारः प्रमुदितहृदयः साररत्नोपदाभि विज्ञप्य क्षोणिपालं तनयमथ निजं वाहने मर्त्यवाद्ये / आरोह्यामैव वध्वा सह नगरजनैः सेन्दिरे मन्दिरे तं, नीत्वा वर्द्धापनं स व्यरचयदसमं स्वस्य कल्याणमिच्छुः // 224 // एवं साररत्नोपदाभिः सक्तप्रकारं मत्वा विचार्य, प्रमुदितहृदयः प्रसन्नः रत्नसारः सारस्य श्रेष्ठस्य रत्नस्योपदाभिरुपहारैः कृत्वा क्षोणिपालं नृपं विज्ञप्य, मम पुत्र आगत इत्येवं सूचयित्वा, अथ पश्चात् निजं तनयं धनदं वध्वा तिलकसुन्दर्या अमा सहैव, मर्त्यवाह्ये वाहने शिबिकादौ