________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [ 125 प्रेयसीतनुभुवे पुनरस्मै, नैकधा मणिगणं तिमिरघ्नम् / . इत्युदीर्य स विदार्य च जहां, स्वामदीदृशदिलापतये तत् // 189 // पुनः अस्मै प्रेयस्याः प्रेमास्पदायाः खियाः तनोः शरीराद् भूरुत्पत्तिर्यस्य तस्मै अस्मै गायकाय, नेकधा अनेक प्रकारम् , तिमिरघ्नं तमोनाशकम् भास्वरमित्यर्थः, एतेन बहुमूल्यतोक्ता / मणिगणम् अदत्तेति पूर्वेणान्वयः / ननु तुभ्यं रत्नपञ्चकमदात् / तत्र किं मानम् , कुत्र वा तत् इत्यत आह.इति पूर्वोक्तप्रकारम् , उदीर्योक्त्वा, स्वां जवां विदार्य च, स धनदः, इलापतये महीपतये, तद्रत्नपञ्चकमदीदृशत् दर्शयति स्म // 189 / / જે પ્રિય સ્ત્રીના પુત્ર એવા આને અંધકારને નાશ કરે એવા તેજસ્વી નાના પ્રકારના મણિ આપ્યા હતા. એમ કહી તેને પિતાની જાંઘ ફાડીને રાજાને તે રન દેખાડ્યાં. ૧૮લા ननु तर्हि एतस्य मणिगणं क्वास्तीत्यत आहअभ्यधाच नरदेव ! वपुष्य-स्यापि रत्ननिकरोऽस्त्यखिलाङ्गे। तद्विदारयितुमेव नियुक्तैः, पातितो झगिति गीतरतिः सः // 19 // अभ्यधाजगाद, चेत्यदीशदित्यस्य समुच्चये, किमित्याह-नरदेव ! राजन् ! अस्य गायकस्यापि बपुषि शरीरे, अखिले अङ्गे, रत्नानां बाहुल्येन एकस्मिनों निवेशासम्भवादिति भावः / रत्नानां निकरः समूहः अस्ति, तत्तस्मात्तस्मिन् काले, तद्दृष्टुमेव वा, नियुक्तैः राजपुरुषैः, स गीतरतिः गायनः, विदारयितुमेव अङ्गानि विदार्य रत्नानि द्रष्टुमेव झगिति पातितः बलात्स्वापितः / उत्थितस्य विदारणे असौकर्यसम्भवादिति भावः // 16 // અને કીધું કે હે રાજા આના શરીરમાં સર્વ અંગોમાં રત્નોને સમૂહ છે. ત્યારે સિપાઈઓએ તેને ચીરી નાંખી. જોવા માટે ઝડપથી ? अन्तकस्य रसनामिव पश्यन् , शस्त्रिका भयविकम्प्रशरीरः। निर्जिहानमिव जीवितमिहं-स्तथ्यमेव स बभाण नृपाग्रे // 191 // (युग्मम्) अन्तकस्य यमस्य रसनां प्राणनाशकत्वाज्जिह्वामिव, शखिकां छुरिकां पश्यन् , निर्जिहानम् निर्गच्छन्तं जीवितं प्राणान् , इङ्गन्ननुभवन्निव, स गायनः नृपाने तथ्यं सत्यमेव, बमाण, तथा सति प्राणत्राणाशायाः सम्भवादिति भावः // 261 / / ત્યારે તે ગીતરતિ યમ રાજાની જિવાની જેમ ચપુને તે ભયથી ધ્રૂજતો પ્રાણ જતા હોય એમ જેતે બધુંય સાચું જ બોલી ગયે. 191 तेन दत्तमथ तत्क्षणमेवा-नाययत्तदपि भर्म च सर्वम् / प्रस्तुते हि सदसत्त्वविचारे, भूभुजां न खलु कालविलम्बः // 192 //