________________ पा, पिचपदर्शनसूबररचितवृत्तिसहिते अष्टमः सर्गः गुणवतामिभ्याना मणिरिव, यद्वा गुणवश्विासायिभ्येषु मणिरिव श्रेष्ठः मणिसारकः तन्नामा इभ्वः तत्र देवालये समागतः, स मणिसारकच सकरुणः द्वावपि रुदन्वौ पृष्ट्वा जातदयः, शोकस्य निवन्धनं कारणं परिपृच्छति स्म / अथ तत्प्रश्नानन्तरम् सागरिः सागरस्यापत्यं पुमान् सागरिः मित्रमुत् तम् मणिसारकम् यथातथं यथावृत्तम् आह कथितवान् // 12 // ત્યાં ગુણીને દયાળુ મણિસાર નામે શ્રેષ્ઠિશિરોમણિ આવ્યો, ને તેણે એકનું કારણ પૂછ્યું, ત્યારે અતિસારના પુત્રે સાચે સાચી વાત કહી દીધી. પ૯રા स च विचिन्तयति स्म ततो जनः, कथमहो मदनेन विडम्बितः 1 / इदमचेतनमेव सचेतनं, न भवतीति विवेक्तमलं न यः // 3 // ततः तवृत्तान्तश्रवणानन्तरश्च स मणिसारकः, विचिन्तयति स्म, किमित्याह-अहो आश्चर्यमेतयत्, जनः मदनेन कामेन कथं केन प्रकारेण विडम्बितः परवशः कृतः, यः जनः इदमचेतनमेव, सचेतनं न भवति, कदापीति शेषः / इतीत्यपि विवेक्तुं विचारयितुं भेदेन प्रहीतुमित्यर्थः / अलं समर्थों न, 'कामासक्ताः प्रकृतिकृपणाश्चेतनाचेतनेषु'-विवेक्तु न शक्तेति भावः // 9 // ત્યારે તે શેઠ વિચારવા લાગ્યો કે અરે આ કેવો કામ-પરવશ થઈ ગયો છે ? કે જેથી અચેતન પૂતલી સચેતન થઈ શકે નહિ એટલે વિવેક પણ કરી શકતો નથી. 93 अथ स मित्रमुदिभ्यमुवाच तं, रचयिताऽस्य मया परिपृच्छयते / प्रतिकृतिः किमियं खलु पुत्रिका, किमपि शिल्पधियाऽथ विकल्पितम् // 14 // अथ स मित्रमुत्-तमिभ्यं मणिसारमुवाच, किमित्याह-अस्य देवालयस्य रचयिता निर्माता मया परिपृच्छयते, किमित्याह-इयं दृश्यमाना पुत्रिका कस्या अपि प्रतिकृतिः प्रतिबिम्बं खल्वित्यलीके, किम् ? अथ अथवा, शिल्पधिया, शिल्पचातुर्यण, किमपि स्वबुध्यैव नतु कस्या अपि प्रतिकृतिरूपेण विकल्पितम् निर्मितम् ? इति परिपृच्छयते इत्यर्थः // 14 // પછી તે શેઠને મિત્રમુદે કીધું કે આ પુતલીના બનાવનારને અમે પૂછયું કે આ પુતલી કોઈની પ્રતિકૃતિ છે અથવા પોતાના શિલ્પકૌશલથી બનાવી છે ? 94aa तदवधार्य स इभ्य उदाहरद्, व्यरचयं त्रिदशालयमेतकम् / जलधिकूलगपूगमहाऽभिधाश्रुतपुरस्थितशरकतक्षतः // 15 // तत् मित्रमुदुक्तिं समवधार्य श्रुत्वा, स इभ्यः मणिसारः उदाहरत् कथितवान् , किमित्याहएतकमेतत्, त्रिदशालयं देवालयम् , जलधेः कूलगेषु तटवर्तिषु पूगमहेत्यभिधया सोपारकपत्तनेत्यपरनाम्ना श्रुतं यत्पुरम् तत्र स्थितात् वास्तव्यात् ,शूरकतक्षतः शूरकनामशिल्पिद्वारा व्यरचयम् निरमायम् / 95 // તે નિશ્ચય કરી તે શેઠ બોલ્યા કે મેં આ દેવાલય સમુદ્ર કાંઠે પુગ એવા મહાનામે પ્રસિદ્ધ નગરમાં રહેલા ઘર નામે શિલ્પી પાસે બનાવરાવ્યું છે. પ૯પા