________________ श्रीविजयः त्रिपृष्ठाख्यवासुदेवपुत्रः प्राज्यैः प्रचुरैः उत्सवैः, भूपस्य अर्ककीर्तेः तनयां पुत्री सुतारां तन्नाम्नीम् उदूहे परिणीतवान् , अमिततेजसा अर्ककीर्तिपुत्रेण च प्रभाकान्तिस्ताभिराख्या सम्पन्ना श्रीमत्रिपृष्ठप्रभवा त्रिपृष्ठाख्यवासुदेवपुत्री ज्योतिःप्रभाख्या, उदूहे इति सम्बन्ध्यते // 21 // શ્રી વિજય રાજા અકીતિની કન્યા સુતારાને મહત્સવપૂર્વક પર, અને અમિતતેજ શ્રીમાન ત્રિપુષ્ટની કન્યા ઉત્તમ કાન્તિવાળી એવી જ્યોતિ પ્રભાને પરણ્યો. 21 मापार्ककीर्ते गरे कदाचित् , तातो व्रती स्वैर्गुरुभिः सहैव / अभ्यागमद्वयोमविहारकारी, संहारकारी जनपातकस्य // 22 // कदाचिदेकदा, क्षमापस्य भूपस्य अर्ककीर्तेः नगरे, स्वैः स्वकीयैः गुरुभिः सह एव, जनानां पातकस्य पापस्य संहारकारी नाशकः उपदेशादिनेतिभावः / विद्याबलेन व्योम्नि विहारं करोतीत्येवं. श्रील: विद्याधरो व्रती गृहीतव्रतः, तातः अकंकीतिपिता ज अककीर्तिपिता ज्वलनजटी अभ्यागमत् // 22 // એક સમયે રાજા અકીર્તિના નગરમાં લેકના પાપ નાશ કરનાર આકાશચારી એવા તે રાજાના પિતા (જ્વલનજી) પોતાના ગુરુઓની સાથે જ આવ્યા. ચિરાગ गत्वार्ककीर्तिः प्रणिपत्य भक्त्या, सर्वान् विशालाख्यवनस्थितान् तान् / सद्देशनां गुर्वभिनन्दनस्य, शुश्राव स श्रावकवनरेन्द्रः // 23 // श्रावकवत् श्रावकतुल्यः स नरेन्द्रः अर्ककीर्तिः गत्वा, विशालाख्यवनस्थितान् , तान् सर्वान् मुनीन् भक्त्या प्रणिपत्याभिवन्द्य, गुरोः अभिनन्दनस्य, सतों वैराग्यवाहिनी मोक्षमार्गप्रवर्जिनों देशनाम् उपदेशगिरं शुश्राव // 23 // તે રાજા અર્ક કીર્તિએ જઈને વિશાલાનામના ઉદ્યાનમાં રહેલા તે સર્વમુનિઓને ભક્તિપૂર્વક નમીને ગુશ્રી અભિનંદનની ઉત્તમ દેશના શ્રાવકની જેમ સાંભળી. ઘરેણા अथ तद्देशनामेवाहआलोक्यते शर्म न भूमिलोके, नामैव तस्यापि यथा सुधायाः / तन्नाममिच्छुर्यदि तर्हि जैनी, दीक्षां समादत्स्व विशेषवेदिन् // 24 // भूमिलोके शर्म सुखं न आलोक्यते तस्यापि शर्मणोऽपि, नाम एव श्रूयते, यथा सुधायाः, भूमिलोके नामैव श्रूयते इति शेषः / यदि तस्य शर्मणः लाभम् (स्थायिलाभं) इच्छुः, असीति शेषः, विशेषवेदिन् ! विज्ञ ! तर्हि, जैनी दीक्षां समादत्स्व गृहाण / नान्यथाऽखण्डानन्तशर्मलाभसंभव इत्याशयः // 24 // ભૂલેકમાં કલ્યાણ જોવામાં આવતું નથી, અમૃતની જેમ તેનું પણ નામ જ (છે) ! હે વિજ્ઞ લોકો! જે તેને લાભ ઇરછતા હે તે જૈનધર્મની દીક્ષા લે.. પારકા मi aradha n | 24 ते