________________ वाचायविषयद नसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [221 स्थितिमयं कलयमपि तत्र च, समशृणोत्पटहस्य पटुध्वनिम् / अवति दोषमृतं नरमाक्षप, क्षपितभीतिरसुं कथमेव यः // 106 // दिशति तस्य सुवर्णसहस्रकं, धनवतां प्रभुरीश्वरनामकः / स विनिशम्य तदाह च यामिकं, किमिति रक्ष्यत एव शवो ननु ? // 107 // तत्र निकेतने च, श्रवणसमुच्चायकः / स्थितिं कलयन् तिष्ठन्नित्यर्थः / अपिः वाक्यालङ्कारे / अयं मित्रमुत् पटहस्य तदाख्यवाद्यविशेषस्य पटुध्वनिम् सुस्पष्टशब्दम् , समशृणोत् / किन्तच्छदमित्याहयः अपिता दूरीकृता भीतिः सम्भावितं भयं येन स निर्भयः यः-कोऽपि पुमान , दोषेण रोगविशेषेण मृतम् / मृतम् दोषमृतम्-दोषायां रात्रौ मृतम् , अमुम् अत्रस्थितम् नरम् पुरुष, शवमित्यथः / अपाया आ इत्याक्षपम् , रात्रिपर्यन्तम् , कथमेव कथमपि रक्षति भूतकुक्कुरादिभिर्न दूध्येत यथेति भावः। तस्य रक्षकस्य कृते इति शेषः / ईश्वरनामकः धनवता प्रभुः धनाढ्यतरः सुवर्णसहस्रं दिशति दातुं स्वीकरोति, तदघोषणां विनिशम्य स मित्रमत, यामिकम् , प्रहरिकम् , आह च, किमित्याहनन्विति सम्बोधने, किमिति किं स्याद्य दि, शवः रक्ष्यते इव, शवरक्षणे कीडग्गुणदोषसम्भवः ? तद् ब्रहीति भावः। यद्वा किमिति कथं शवः रक्ष्यत एवेति // 106 // 107 / / ત્યાં રહેતો હતો તે પડહને ભારે આવાજ સાંભળ્યો, દોષથી મરી ગયેલા આ પુરુષને જે નિર્ભય પુરુષ કોઈ પણ રીતે રાત્રિ સુધી આખી રાત સાચવશે તેને ધનાઢયોને અધિપતિ જેવો ઈશ્વર નામે એક હજાર સોનામહોર આપશે, તે સાંભળીને મિત્રમુદે પહેરેદારને પૂછ્યું કે શવની રક્ષા શું કામ કરાયા छ ? // 106-107 // स जगिवान् दुरवोऽयमहो नरः, पथिक ! मारिकदर्थनमारितः / पिदधिरे निखिलान्यपि गोपुरा-ण्यवितुमेतमतो हि महादरः // 10 // स यामिकः जगिवान् , जगौ, किमित्याह-पथिक ! अयं मृतः नरः, दुरवः दुःखेन रक्षणीयः रक्षितुमयोग्य इत्यर्थः / तत्र हेतुजिज्ञासायामाह अहो ! इति भयाधिक्यसम्भावनायाम् / यतः मारिः महामारिः तस्याः कदर्थनेन तत्कृतपीडनेन मारितः पञ्चता प्रापितः, माया मृतनररक्षणे हि तखापि तदोषानुवृत्तिसम्भवात् भूताद्युपद्रवसम्भावनाश्च शवः दुरव इति गूढाभिप्रायः / ननु तर्हि किमिति साम्प्रतमेवासौ श्मशानभूमीन नीयते इति चेत्तत्राह-निखिलानि सर्वाणि अपि गोपराणि परद्वाराणि पिदधिरे दत्तागलानि जातानि, अतः बहिर्नेतुं न शक्यते इति भावः / अना हि अस्मात्कारणादेवेत्यथः / एतं शवम् अवितु रक्षितुम् महादरः “महाभयः दरखासो भीतिरित्य"मगः / अत्याग्रह एजेवाप्यस्य रक्षका विरला एव सम्भाव्यन्त, इति सुवर्णसहस्र रक्षकस्य प्रदानाथमुद्घोषणा क्रियत इति भावः // 108 // ત્યારે તે બેલ્યો કે હે પથિક! તે પુરુષ મરકીની પીડાથી મરી ગયો છે. માટે તેનું રક્ષણ અત્યંત શુ છે, બધા ગોપુર બબ્ધ કરાયા છે, માટે તે શવના રક્ષણ માટે આ 5 ty, " લ. 108