Book Title: Navgranthi
Author(s): Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
Catalog link: https://jainqq.org/explore/004308/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zrIyazobhAratI-jaina-prakAzana-puSpama-7 dhUjya-nyAyavizArada-nyAyAcArya-mahopAdhyAya zrImadyazovijaya-gaNivaryaviracitA 1. AtmakhyAtiH / 2. vAdamAlA dvitIyA / 3. vAdamAlA tRtIyA / 4. viSayatAvAdaH / 5. vAyUSmAdeH pratyakSApratyakSatvavivAdarahasyam / 6. nyAyasiddhAntamaJjarizabdakhaMDa-TIkA / 7. yatidinakRtyam ! 8. vicArabinduH / (dharmaparIkSAgranthasya vArtikam ) 9. terakAThiyAsvarupa-vArtikam / navagranthi -: saMyojaka : saMzodhaka : sampAdaka :pUjyaAcAryazrIyazodevasUrIzvarajImahArAjaH / [bhUtapUrva-munizrIyazovijayajImahArAja: sAhityakalA-ratnam] roid Page #2 -------------------------------------------------------------------------- ________________ zrIyazomAratI-jaina-prakAzana-puSpam-7 pUjya-nyAyavizArada-nyAyAcArya-mahopAdhyAyazrImad yazovijara-gaNivaryaviracitA 1. AtmakhyAtiH / 2. vAdamAlA dvitIyA / 3. vAdamAlA tRtIyA / 4. viSayatAvAdaH / 5. vAyuSmAdeH pratyakSApratyakSatvavivAdarahasyam / 6. nyAyasiddhAntamaJjarizabdakhaMDa TIkA / ___7. yatidinatyam / . . 8 vicArabindu. / (dharmaparIkSAgranthasya bArtikam) 9. terakAThiyA-svarupa-vArtikam / * navagranthi. * -: saMyojaka : saMzoka : sampAdakazca :pU. AcAryazrIyazodevasarIzvarajImahArAjaH / [bhUtapUrva-munizrIyazovijayajImahArAjaH sAhityakalA-ratnam prakAzikA: zrIpazobhAratIjainaprakAzana-samitiH-bambaI / Page #3 -------------------------------------------------------------------------- ________________ prakAzikAyazobhAratIjainaprakAzanasamiti Thi0 je. cittaraMjana enDa ku. 312, mekara bhabana naM. 3. 21, nyU marInalensa, bambaI-44020 prathamAvRtti prati 500 mUlya-20 vIra saM. 2507] [I. sa. 1981 sarva adhikAra prakAzakane / 1. yazobhAratI jaina prakAzana samiti C/o. je. cittaraMjana panDa kuM 312, mekara bhakna naM. 3. '2. kAntilAla DaoN. korA Octo. mahAvIra jaina vidyAlaya, agasta krAnti mArga. Thi* govAlayA Tenka, bambaI-400026 (mahArASTra) mudraka:-mAyAprInTarsa dhairyakumAra sI zAha (barmA) Page #4 -------------------------------------------------------------------------- ________________ Shri Yashobharati Jain Publication Series-7 Pujya-Nyay-Vishard-Nyayacharya Mahopadhyay Shrimad Yashovijayaji Ganivarya 1. Atmakhyati. 2. Vadmala H3, Hadmata HIL 4. Vishaytavad 5. Vayusmade PratyakshaPratya khyatvviyadrahasya 26. NyaysidhantManjariShabd Khandtika 7. Yatidinkrutyam 8. Vicharbindu (dharm Pariksha Granthasyvartikam 9. Terkathiya Swarup vartikm. 19.07 .: 1927 Dave Grantha Edited & Compi prgd Acharya Shri yashodevsurisvariji Maharaj (Ex.:- Jain Muni Yaslovijayaji Maharaj Sahitya Kala Ratna ) Publisher : SHRI YASHOBHARATI JAIN PRAKASHAN SAMITI BOMBAY. Page #5 -------------------------------------------------------------------------- ________________ PublisherShri Yashobharati Jain Prakashan Samiti Clo. M/s. J Chittaranjan & Co. 312, Maker Bhawan, III 21, New Marine Lines, BOMBAY 400020 First Edition Copics 500/ Price: Rs 2000 Rupecs (Twenty): vir Samvar 2501) Vikram Samvat 2037 A D 1981 (All Rights Reserved with Publishers ) Distribution Centers - 1. Shri Yashobharati Jain Prakashan Samiti Clo M/s. J. Chittaranjan & Co 312, Maker Bhawan No. 3. 21, New Marine Lines, BOMBAY-4000020 2. Kantilal D Kora C/o. Mahavir Jain Vidhyalaya August Kranti Marg, Govaliya Tank BOMBAY-400026. Printers :-ASHA PRINTERS Moharjakthar O Shab BOMBAY Page #6 -------------------------------------------------------------------------- ________________ vi Sa yA nu kra maNi kA 1. prakAzakIya nivedana 2. saMpAdakIya nivedana .. 3. pranthakAra mahopAdhyAya zrImad yazovijayajI gaNivaryanI jIvana zAMkhI 4. AtmakhyAtithI laine A pustakamAM chApelA navapranyAno atisaMkSipta paricaya 5. pratimono paricaya 6. jaina saMghone, saMsthAone, ane pUjya gurumahArAjAone anulakSIne jANavA jevU nivedana. 7. bhAratanA buddhinidhAna keTalAka paMDitAnI aitihAsika-jJAtavya-preraka noMdha * navagranthAnAM sUciH- tatsthAnIyapRSThasaMkhyA ca / * pranyAbhidhAnAni pRSThasaMkhyA 8. 1. AtmakhyAtiH nyAya) 1-84 2 vAdamAlA-dvitIyA 87-110 3 vAdamAlA-tRtIyA. 114-126 4. viSayatAvAda , 128-236 5 vAyuSmAde pratyakSApratyakSatvavivaraNam 139-143 ahIMthI zaru thatA grantha alaga alaga rathaLe chapAyA hovAthI tamAmanA naMbaro alaga alaga svataMtra rAkhavA paDayA che. (nyAya] 1-48 1-34 2-26 6 nyAyasiddhAntamaJjarI zabdakhaNDaTIkA 7. yatidinakRtyam [padya] 8. vicArabinduH (junI gujarAtI bhASA) 9. terakAThiyAsvarupa-vArtika (junI gujarAtI bhASA) 10. zrImad yazovijajIkRta granthonI yAdI [saM. 2036nI] zuddhipatrakam 1 38 Page #7 -------------------------------------------------------------------------- ________________ 1. prakAzakIya nivedana sva. mahopAdhyAya nyAyavizArada, nyAyAcArya zrI yazovijayajI mahArAjanA TUMkA nAma sAthe saMkaLAelI thazobhAratI jene prakAzana samiti taraphathI upAdhyAyajInA granthanI pragaTa thaI rahelI nava pustakanI zreNimAM chaThThA puSpa rUpe A mahAti vagere nAmanA nAnA moTA nava pratye pragaTa thatA hovAthI ame e navanitha evuM aparanAma rAkhI pragaTa karI rahyA chIe tethI amane khUbaja AnaMda thAya che. A saMsthAe Aja sudhImAM cha prakAzano prakAzita karyA, emAM upAdhyAyajI racita mUla athavA TIkAvALA nIce mujaba grantha pragaTa kyAM che. 2. dUti (saMskRta) 4. vAri -re kADhatanI TIkA (bhASAMtara sAthe) 2 vairAti (saM). 5. AryabhIyacarita mahAkAvya, vijayollAsa mahAkAvya 3. jogADhi (saM.) (hIndI bhASAMtara saha.) likara nAmeArA 6 tharAdana upAdhyAyajInA tamAma granthane paricaya. khA chaThThA puSya nAthinI kRtionuM tathA sAtamA puSpatarIke pragaTa thanArI sthAvAdanI traNa TIkAo vagerenuM saMpAdano saM. 2025 sAlanI AsapAsamAM karyuM hatuM paNa mudraNe tenuM 228 mAM thayuM hatuM ane 2030mAM A kRtio chapAI paNa gaI hatI. paNa chApakAma mATe rekelo dalAla bhAI vicitra nIkaLyA ane muzkelIo ubhI thatAM chApelA phao presa pAsethI meLavI na zakyA, pelA bhAI bhUgarbhamAM jatA sthA. A kAraNe A grantha prakAzanamAM moTI muzkelI ubhI thaI, pUjya gurudeva kaMTAlI gayA. ene pachI mUDa uDI gaye chatAM, pUjyazrI evA kaMi hatAza thAya tevA thoDA hatA. amArI mahenata karatAM teozrIne udyama vadhu rahyo, chevaTe pharmAo meLavyA. je pharmAe presanI, ke bhAInI bedarakArInA kAraNe bahu sArI sthitimAM malavA na pAmyA, vaLI emAM koI koI phamAM hatA ja nahiM. keTalA udhai khAI gaI eTale tenI punaH presa kopI karAvI, puna saMpAdana karI, punaH chapAvavuM paDayuM. emAM khUba samaya cAlyo gayo. avanI aravastha tabIyata tethI bhAre vyathita thayA. paNa thAya zuM? pachI prastAvanA lakhI ane pariziSTho taiyAra karyA paNa muMbaI cembaramAM jalIya upadrava thatAM presa kepI bagaDI gaI. prastA vanA te pharI TUMkAmAM lakhI paNa Aje temanI tabIyatanI sthiti ghaNuM pratikULa hovAthI pharIthI pariziSTo taiyAra thAya te sthiti rahI nathI. chatAM jeTaluM pUjyazrI taiyAra karI zakaze teTaluM pragaTa karIzuM. A pustakamAM ApelI chelalI cAra kRtio alaga alaga presamAM eka sAthe chApavA ApavI paDI eTale pRSThanA saLaMga naMbara ApavAnI zakayatA ja na rahI eTale pahelethI ja nabaro ApavA paDyA che te badala dilagIra e. jAtajAtanI citra-vicitra paristhiti vacce presanI muzkelIo, pUjyazrInI ghaNI nAdurasta tabI. yata ane aneka anya rekANe vacce moDe moDe paNa ame A graMtha pragaTa karI zakyA eja moTA AnaMda ane saMtoSanI vAta che. A kRti cha varasa pahelAM pragaTa thaI zake tevI sthiti chatAM cha varasa bAda prakAzanane prakAza jaI rahI che. te badala pUjyazrIne ane amane ghaNo kheda che. have puSpa 7 ane 8 nuM bAkI raheluM kAma paNa jaladI thAya te mATe pUjyazrI prayatnazIla che. A kArya thatAM vartamAnanI teozrInI eka javAbadArI pUrI thaze. Page #8 -------------------------------------------------------------------------- ________________ A take ame ApaNuM suprasiddha saMsthA mahAvIra jaina vidyAlayanA TrasTI maMDaLane ane ethI savizeSa saMsthAnA kAryakSama sAhitya-kalAnA premI gRhapati ane A saMsthAnA TrasTI zrI kSatriyali kArane khAsa AbhAra mAnIe mAnIe chIe je saMsthAnA Arthika sahAyaka sabhyone pustaka vitaraNanI vyavasthA mATe sahAyatA ApI rahyA che. A saMsthAne prAraMbhamAM vega ApavAmAM protsAhita karanAra muMbaInA mAtabara agraNa, buddhizALI, viziSTavaktA ane zikSaNa premI amArA pradhAna TrasTI sva. zeTha zrI caMdulAla vadhamAna zAhane, te uparAMta anya sahAyakAmAM amane dIlhImAM rahI mudraNAdi kAryamAM sahAyaka bananAra viduvarya paM zrI rUkavaNa tripAThI vagerene paNa AbhAra mAnIe chIe. trIjIvAranAM praphanAM karekazananI presavALAnI vadhu paDatI be kALajInA kAraNe vinA kAraNe nAnI nAnI bhUla rahI gaI tethI jarAe na game tevuM zuddhipatraka chApavuM paDayuM che. AthI samajAze ke Aje chApakAma sArU ne zuddha karAvavuM keTaluM kaparuM thaI paDayuM che. vadhu paDatuM zaddhipatraka sAcI rIte kahIe te saMpAdaka mATenuM duHkhada pramANapatra banI jAya che. pachI bhale saMpAdaka gunegAra na paNa hoya ! granthakAranA AzayathI viruddha chapAyuM hoya to kSamA sAthe vAMcakane sudhArI vAMcavA vinaMti che. vadhu mATe saMpAdakIya nivedana jue.- . vi. saM. 2036 I. sa. 1981 thazabhAratI samiti che. je citaraMjana enDa kuM. 1ra, mekarabhavana naM. 21 nyUmarIna lensa, muMbaI-20 Page #9 -------------------------------------------------------------------------- ________________ saMpAdakIya ni vedana - saM. 2036 yazodevasUri sattaramI sadImAM janmelA sva. mahAna jyotidhara mahopAdhyAya zrImadda yazovijayajI mahArAjanI racelI nAnI hotI keTalIka racanAo saM. 2010 thI 2012 sudhImAM judA judA jJAnabhaMDAromAMthI pahelI ja vAra upalabdha thaI pachI tenI presakepIo karavAmAM AvI. te pachI dhIme dhIme samaya male tyAre tenuM saMzodhana cAlu rAkheluM. prathama vaiveti granthanuM saMzodhana pU0 vidvAna munivara paMzrI ramaNika vijayajI mahArAje karI ApyuM. anukULa samaye mudraNa zarU thayuM. pahelIvAra apUrNa chapAelI, pAchaLathI anya prati malatAM pApUrti karI pharIthI tenuM mudraNa thayuM ane vi. saM. 2018-I. saM. 1962mAM te prakAzita thaI yazabhAratInuM A prathama puchyuM hatuM. pachI saM. 2022 I. sa. 1966mAM pro. zrIyuta hIrAlAla 2. kApaDIA pAse upAdhyAyajInA tamAma granthanA lakhAvelA paricayanuM pustaka puSpa be tarIke prasiddha thayuM. pachI saM. 2036 I. sa. 196lmAM trIjA puSpa tarIke vaitathati grantha prakAzita thayo. cothA puSparUpe hindI bhASAMtara sAthe stoSTi vi. saM. 2031, I. sa. 1975mAM prasiddha thaI. te pachI pAMcamAM puSparUpe vyArA upara bIjA trIjA be ullAsanI TIkAvALuM pustaka saM. 2032 I. sa. 1977mAM pragaTa thayuM. tyArapachInA 6, 7, 8, pRSNanuM kAma mulatavI rAkhIne navamA (yazobhAratInI prakAzana zreNimAM chellA) puSpa tarIke nAmIcArita mAnAtha bikorasTAra madAgni ane pitAjAmA A traNa kRtiothI saMyukta prakAzana vi. saM. 2034, I. sa. 1977mAM thayuM. te pachI sAtamA puSpa tarIke kalikAla sarvajJa zrImad hemacandrAcArya mahArAja racita vItatotra ne mAtra aSTama prakAza upara ja racelI bRhadra, madhyama ane jaghanya A, traNa TIkAothI yukta vAkya thI oLakhAtI traNa kRtio, vyAkaraNa viSayaka sikyoti ane maiyArA A traNa granthathI saMkalita kRti vi. saM. 2038 I. sa. 1982mAM pragaTa thaze, chaThThA puSpa tarIke jenuM A nivedana lakhI rahyo chuM te kRti 2038, i. sa1981mAM prakAzita thAya che. A chaThThA volyumamAM nIce mujabanI nava kRtio pragaTa karI che. 1. AtmakhyAti 6. nyAyasiddhAntamaMjarI 2. yAmAhA (2) 7. yatidinakRtya . vanAi (3) 8. vicArabindu 4 viSayatAvAda 9 tera kAThiyAna svarupa 1. vAyuptA navakRtio hovAthI TAITala upara paNa navaLi nAma chApyuM che. A racanAomAM 1 thI 7 kRtio saMskRta bhASAmAM che, ane AmI, navamI kRti gujarAtI bhASAmAM che. chellI cAra kRtio alaga alaga presamAM chapAvavI paDI tethI saLaMga naMbaranuM pRSTha dharaNa jALavI zakAyuM nathI. te mATe dilagIra chuM. ATha kRtio jaina racanA che. phakta chaThThI kRti cA. li. maMgala mUla ajaina kRti che. jenAM zabda khaMDa upara upAdhyAyajIe TIkA racI che. 1. kAvya prakAza pahelAM eka grantha pragaTa karavAnuM hatuM eTale kAvya prakAzane jo naMbara Apela paNa pAchaLathI te prakAzana thaI na zakayuM ane pAMcane badale khoTo naMbara buka chaThTho lhI gayo che. Page #10 -------------------------------------------------------------------------- ________________ A kRtio mATe vizeSa paricaya ApavAnI jogenI anukULatA na hovAthI ati aMkSepamAM ja paricaya lakhe che, je judo chApya che. emaNA hAthe kAma karavAnuM, samayanI maryAdA kArya masta jIvana, zArirIka saMpattinI daridratA vagere kAraNe dhAraNA pramANe, icchA mujaba kArya thavAnI zakayatA ghaNI ochI hovAthI manasIbe saMskRta bhASA je dezane mAtmA gaNAya eja dezamAM saMskRta kAma mATe prema UbhI thayelI muzkelIo, presamAM kAmanI bhaDImAra vagere kAraNe kAlITI kAma karavAnuM muzkela banyuM che. emAMe jena sAdhu jIvanamAM kAma karAvavuM ghaNuM kaparuM che. e jegamAM A prasthamAM pratyakAranAM Azayane ke mudraNAdi kAne pUre nyAya na apAyuM hoya, tUTIne rahI gaI hoya te calAvI levA namra anurodha che. zAnadeva, mAre tAraka gurudevanA pratyakSa apratyakSa AzIvAda, mArA rahavAsI munizrI vAcaspativijayajI tathA anya munivaranI sahAya, zubhecchAo, anya sahAyakAmAM vadanattA paMDita pravara zrI IzvaracaMdrajI ane aneka bhAI-benenI zubhecachA, ane artha sahakArathI ATaluM paNa kArya thaI rahyuM che ane eka mahAna upakArI maharSinA upakAranA RNabhAramAMthI kaMIka haLavA thavAnuM sadbhAgya maneane sapiDavuM tene ja AnaMda ane saMtoSa mANI viramuM chuM. muMbaInA vasavATa daramiyAna upAdhyAyajInA granthanI prastAvanA niveda vagerenI phera pIe tathA bA aMgenI anya vyavasthA mATe samayane ane amane bhoga ApanAra dharmAtmA bhaktivaMtA bahene zrI dhamAlakSmI vilAla dalAlane emAM vizeSa karIne ane zrI bhAnumatI jayaMtilAla dalAla (B.A)ne khAsa dhanyavAda ApuM chuM. je game tyAre game tyAM javuM mAnavuM paDe tyAre hameMzA pUrato sahakAra ApatA ja rahyA hatA. tathA dhamabhA thI cittaraMjanabhAI tathA bhaktiAMta saralAbenane paNa hAui dhanyavAda ane hAlamAM tapasviInI sAdhvIjI zrI damayaMtIzrIonI vinayazIla ziSyAo sAdhvIjI zrI caMdraprabhAbIjI tathA sAdhvIjI zrI kanakaprazvAzrIjI aneka lakhANonI zuddha presa kepIo lakhI ' ApavAmAM sahAyaka banyA te mATe teo sahu dhanyavAdanA bhAgI banyA che. mahAna tathAdhirAjanI zItaLa-pavitra chAyAmAM A nivedana samApta karuM chuM. tA. 1-1-82 pAlItANA. sAhitya maMdira. Page #11 -------------------------------------------------------------------------- ________________ mahepAdhyAya zrImadda pa0 yazovijyajI mahArAjazrInA jIvananI alpa jhAMkhI. lekhakaH yazahevari lekhana samaya 2030 ApaNA bhArata varSanA pazcima bhAratamAM gujarAta pradeza Avelo che. A bhUmi uparaja zatru jaya, gIranAra, pAvAgaDha, tAraMgA jevA aneka pahADI pavitra dhAmo AvyA che. je dUra sudUrathI lokone ApI rahyA che. dhArmika kSetre, digagaja jevA samartha vidvAne, mahAna AcAryo ane zreSTha saMte; tapasvinI sAdhvIjIo tathA rASTrIya kSetre, ke sAmAjika kSetre sarvocca koTinA netAo, kArya kare sAhitya kSetre, vividha bhASAnA prakhyAta lekhake, kavio, yake paNa gujarAtanI dharatIe nIpa jAvyA che. mahAna vaiyAkaraNa pANinInA saMskRta vyAkaraNathI nirvivAda rIte ati ucca koTinA gaNAtA siddhahema zabdAnuzAsana nAmanA vyAkaraNanI aNamola bheTa mAtra gujarAtane ja nahi paNa vizvane prApta thaI, tenA racayitA, gujarAtanI saMtaprasU bhUmi upara janmelA jaina muni kalikAla sarvara zrImad hemacandrAcAryajI ja hatA. bhAratanA aDhAra dezamAM ahiMsA dharmane vyApaka pracAra karanArA gurjarezvara paramAhaMta kumArapALa mahArAjA paNa gujarAtanI bhUmimAM ja janmelA nararana hatA. jenA AdezathI senAnA lAkhonI saMkhyAnA hAthI ghoDAo paNa jyAM kapaDAthI gALeluM pANI pItA hatA. mAthAnI ja sahAne jenA rAjayamAM mArI zakAtI na hatI. je dharatImAMthI hiMsA rAkSasIne sarvathA dezanikAla karI hatI. te kumArapALa hemacandrAcAryajInA ja ziSya hatA. vaLI hemacandrAcAryajI ane kumA ! rapALanI joDIe lekaheyAmAM vahevaDAvelI ahiMsAnI bhAgIrathInA kAraNe ja anya prAMtanI apekSAe gujarAta, vadhumAM vadhu ahiMsA, dayA, karaNa, prema, komaLatA, sahiSNutA, samabhAva, zAMtipriyatA, dhArmika bhAva, saMtaprema, udAratA vagere guNethI dezamAM AgavuM sthAna dharAve che. kumArapALe samajAvATa ane sattAnA sahAre gujarAtanI dharatInA kaNe kaNa sudhI phelAyelI ahiMsA bhAratanA itihAsamAM ajoDa che. adUbhUta che ane amara che. Aje gujarAta samagra dezamAM vadhu ahiMsaka rahI zakayuM che. ane tethI gujarAtanuM vAtAvaraNa vadhu sahiSNu che. paNa vartamAna sarakAranI dharakhama hiMsaka nIti gujarAtane gujarAta tarIke vuiM rahevA deze te bhagavAna jANe! AvI gujarAtanI saMtaprazna puNyabhUmi upara uttara gujarAtamAM eka vakhata gujarAtI rAjadhAnI rUpe vikhyAta baneluM evuM pATaNa zahera che je zahera maMdira, , mahAtmAo, dharmAtmAo ane zrI matothI zobhAyamAna che. A pATaNanI nAjukamAM ja dhINeja gAma AveluM che. AvA dhINoja pAse ja kaneDa nAmanuM sAva dhUlIyuM gAma che. Aje A gAma sAmAnya gAmaDA jevuM che. mAre tyAM kadAca nonA ekAda be ghara haze. paNa sattaramI sadImAM tyAM jenenA gharo vadhu hovA joIe A gAmamAM "nArAyaNa" nAmanA eka jaina vyApArI hatA, dharmiSTha hatA. temane solAdevI' nAmanA patnI hatA. A panIe ke suyogya samaye eka mahAna tejasvI putra ratnane janma Apyo. mAtA-pitAe tenuM jasavaMtakumAra evuM nAma sthApyuM Aja jasavaMta eja bhAvinA ApaNA yazavijayajI. ati khedanI vAta e che ke teo kaI sAlamAM, kayA mahinAmAM, mA divase janmyA hatA tene kA ullekha maLato nathI emanA jIvanane vyakta karatI "sujalI' kavitA, aitihAsika vastrapaTa hema Page #12 -------------------------------------------------------------------------- ________________ dhAtu pAThanI lakhela piAthI, unA gAmanA bhagavAnanA stavananuM likhita pAnuM, A badhAyanI tathA svakRta pratyenI prazastio jotAM emano janma lagabhaga 1640 thI 1650 vaccene aMDAjI zakAya. teo vi. saM. 1743mAM DabhoI mukAme svargavAsI thayA hatA. e ullekha jotAM temanuM AyuSya lagabhaga so varSanuM ka9pI zakAya. sujasavelI nAmanI gujarAtI padyamaya racanAnA kathanAnusAra paMDita zrI navijayajI nAmanA jana muni kuNagera cemAsuM karI kanaDu padhAryA, jazavaMtanA mAtA pitAnA putranuM jIvana dhAnika saMskArothI suvAsita bane eTale mAtA haMmezA devadarzana gurudana karavA jatA tyAre jasavaMtane sAthe laI jatA, devadarzana karI, upAzrayamAM gurune vaMdana karI sukhazAtAnI pRcchA karI mAMgalika pAThanuM zravaNa karatA ane pitAnA ghare gocarI-bhikSAne lAbha ApavAnI guruzrIne vinaMti karatA. dhIme dhIme jasavaMta bIja samayamAM paNa upAzraye jato Avate thayo. sAdhuo joDe beete. sAdhuo premathI bolAvatA ane jasavaMtanA murudeva pAse vArtA yA sAMbhaLatA ane e nirAte tyAga-vairAgyanI preraNA meLavatA gaye. pArakhuM jhaverI jema hIrAne oLakhI kADhe ane tenA mUlyanuM mApa paNa kADhe. te mujaba guru zrI nayavijayajIne jasavaMtanuM tejasvI mukha vinaya viveka bhayuM vartana, zANapaNa, ThAvakAI, dharma upara A patale prema vagere guNo joI tenAmAM bhAvinA eka mahAna nararananI jhAMkhI thaI, jasavaMtanuM bhAvI mApI lIdhuM. jasavaMtane paNa gurujIe tathA sAdhuoe pUchayuM ke kema dIkSA levAthI bhAvanA thAya che kharI ? tyAre te saMmati sUcaka mastaka dhuNAva ane hA pAData. sAdhuo tyAgI jIvana zuM che te maLavuM keTaluM kaThana che te paNa samajAvatA,tyAre te hiMmatathI kahe ke tamo pAle che te huM kema nahIM pAluM ? jarUra pAlI pachI munizrI navijayajI jasavaMtanI bAbatamAM AgaLa vadhyA ane eka divasa gurudeve dhanI hAjarImAM bAvaka jazavaMtane jainazAsananA caraNamAM samarpaNa karavAnI arthAta dIkSA mApavA mATenI mAMgaNI karI. nazAnane varelI mAtAe vicAryuM ke je mArA putra gharamAM raheze te vadhumAM vadhu kadAca zrIpata thAya ke gAma paragAmamAM nAmanA kADhe ke kuTuMbanuM bhautika hita kare. mAre ? patra dharamAM rahe to nAnakaDI dIvaDInI jema rahI mArA eka gharane prakAzita karaze. paNa je tyAgI thaI jJAnI thaze te sUryanI jema hajAro gharone prakAza Apaze. hajAro AtmAone AtmakalyANane mArga batAvaze to eka ghara karatAM ane gharone mAro putra ajavALe to enAthI mAre rUDuM zuM? huM kevI baDabhAgI banuM! mArI kukha kevI ratnakukSi banI jAya. A vicAroe pAtAnA haiyAmAM harSaAnaMdanI bharatI mANI utsAhapUrvaka jinazAsanane varelI mAtAe guru ane zrI saMdhanI AjJA mAthe caDhAvI. pitAnA vahAlasoyA kumArane eka zubha coghaDIya che mayavijayajIne suprata karI dIdhA. mAM paNa eka dhanya paLa hatI. A rIte jaina zAsananA bhAvimAM thanArA jayajayakAranuM bIjAropaNa thayuM. ' dharmAtmA nArIratna mAtA sobhAgadee pitAnA vairAgI ane dharma saMskArI jasavaMtane jaina zAsanane caraNe soMpI dIdho. pachI nAnakaDA koDamAM AvA uttama bALakanI dIkSA ApavAne vizeSa artha na hatuM eTale zrI saMghe anukULa sAdhana sAmagrIvALA najIkamAM ja AvelA pATaNa zaheramAM ja dIkSA " ApavAno nirNaya lIdhe. vyaktinI-zAsananI ke jAheranI draSTie e gya nirNaya hatA, pitA nArA yaNane pATaNa pAthe sArA saMbaMdho paNa hatA. eTale ApaNA puNyavAna jasavaMtakumAranI bhAgavatI dIkSA gya muhUrte aNahilapurathI oLakhAtA pATaNa zaheramAM dhAmadhUmathI mApavAmAM AvI. havethI saMyArI maTI (amI) sAdhu thayA, bhogI maTI tyAgI banyA. pitAnA bhAIne saMyamanA pathe jatA joIne jasavaMtanA baMdhu paddhasiMhanuM mana paNa vairAgyanA raMge raMgAI gayuM. tenI A pavitra ane mahAna bhAvanA dharmAtmA mAtApitA temAM sahAyaka hatA. Page #13 -------------------------------------------------------------------------- ________________ chevaTe pasiMhe dIkSA levAnI utkaTa bhAvanA vyakta karatA tenI parIkSA karI. makkama bhAvanA joIne tene paNa te ja vakhate dIkSA ApavAmAM AvI. jemAM zramaNa paraMparAnA niyama mujaba gRhasthAzramanuM nAma badalIne jasavaMtanuM nAma yazovijaya-jayavijaya, ana paghasiMhanuM nAma padmavijaya pADavAmAM AvyuM. bA nAmo samagra janatAe jayanAdanI pracaMDa ghoSaNA sAthe vadhAvI lIdhA. janatAno AnaMda apAra hate. caturvidha zrI saMghe baMnenA mastaka upara suMgadhI akSatanA prakSepa dvArA zubhAzIrvAda pAThavyA. baMne putronA mAtApitAe paNa potAnA baMne putrone AzIrvAdathI navAjayA. pitAnI kukhane ajavALanArA baMne bALakone cAritranA vezamAM joI temanI bakho harSAzruthI bhIMjAI gaI. ghare janmelo prakAza AjathI have jagatane ajavALavAnA paMthe prayANa karaze, e vicArathI baMnenA hRdaya AnaMda vibhora banI gayA ! dIkSA vakhate jasavaMtakumAranI umara sAtathI dasa (10) varSa vaccenI hovI joIe. jaina dharmamAM skUlanI parIkSAnI jema prathama prAraMbhika nAnI dIkSA ApavAnI hoya che. pachI hATI eTale kAyamI dIkSA mApavAmAM Ave che. paNa e mATe thoDI tapazcaryA karavI paDe che. ahIM baMne bhAIoe moTI dIkSAne mogya ga-tapa karyo vairAgyabhAva prabaLa joyA bAda ane dIkSA aMgenI gyatAnI cakAsaNI karyA bAda, temane vidhi saha vaDIdIkSA ApI. te pachI guruzrI navijayajI pATaNathI vihAra karI amadAvAda padhAryA, tyAM vividha prakArane dhArmika abhyAsa cAlu karyuM. tIvra buddhimattAnA kAraNe teo jhaDapathI bhavA lAgyA. bhaNavAmAM ekAgratA ane uttama vartaNuMka joine zrI saMdhanA Age vAnane bALa sAdhu jayavijayamAM bhaviSyanA mahAna sAdhunI AgAhI vAMcI, buddhinI kuzaLatA, uttara ApavAnI vicakSaNatA vagere joI zrI saMghanA AgevAnone bahumAna pedA thayuM. dhAraNA zaktino ane paricaya sAMpaDayo. bhaktajanomAM dhanajI sarA nAmanA eka zeTha hatA temane jAvaMtathI prabhAvita thaI gudevane vinaMti karI ke ahIM mA gujarAtamAM hAlamAM moTA paMDito dekhAtA nathI mATe amane vidyAdhAma kAzImAM bhaNAvavA lai jAva te bIjA hemacandrAcAya jevA mahAna ane dhuraMdhara vidvAna thaze. bA aMgenI tamAma kharca pUro pADavAnuM ane paMDitone vetana mApavAnuM vacana svecchAthI utsAhapUrvaka svIkAryuM. e vakhate vidyAdhAma kAzI prakADa pati, ane digagaja vidvAna ane mahAna dAnikonI karmabhUmi hatuM. ane jJAnanI adhiSThAtrI bhagavatI sarasvatI tyAM ghumatI hatI. te vakhate tyAM vAsa hato. gurudeva zrI navijayajI potAnA ziSya yAvijayajI sAthe suyogya divase vihAra karI bhAre parizrama uThAvIne gujarAtathI nIkaLI TheTha sarasvatIdhAma kAzImAM pahecyA. eka mahAna vidvAne pUrvaniSta sthaLe utAro karyo. te pachI eka mahAna vidvAna paMDitajIne saMparka sAdhI vividha prakAranA darzanazAstrono tathA anya sAhityane abhyAsa zarU karyo. akalpanIya dhAra, graha zakita, ati tIvra smRti, ajaba dastha zakti vagere kAraNe, saMskRta, vyAkaraNa kA5 ane te pachI prAcIna tathA navya nyAyamAtra vagerenA, temaja banAnA sAMkha, vedAna, mImAMsA sAdi ane tenI aneka zAkhAne dAnika abhyAsa karavA sAthe jotajotAmAM te teo aneka zAstronA vidyA-jJAnI vividha zAkhAnA pAraMgata viddhAna banI gayA. darzanazAstronuM adhyayana evuM AmUlacUla karyuM ke teo jAte divase, SaDadana vettA tarIke prasiddhine pAmyA. emAMya khAsa karIne navya nyAyanA te ajoDa vidvAna banI gayA. pachI to zAstrArtha ke vAda-vivAda karavAmAM temanI buddhi pratibhAe bhAre parayAo batAvyA. teo bInA vidyAgurU AvA mahAna ziSyathI khuza hatA. kahevAya che ke e jamAnAmAM bhaNAvanAra paMDitane mahine mAtrarUA. 30 mApavAmAM AvatA hatAM. Page #14 -------------------------------------------------------------------------- ________________ jaina dharmamAM A vyathAranA pahelA ja paMDita banyA. kAzImAM pavitra gaMgAnA kinAre besIne teozrIe vANInI zaktine vikasAvanAra " bIjayaMtra sahita sarasvatI padanA maMtrano jApa karI mAtA zAradAne prasanna karI, sAkSAta pragaTa karI varadAna meLavyuM. jenA prabhAve munizrI yazovijayajInI buddhi kharekhara! kavitA, kAvya, tarka, darzanazAstra ane bhASAnA kSetramAM kapakSanI zAkhAnI jema kalpanAtIta iTa AzIrvAda ApavA mAMDI. eka vakhate kAzInA rAjadarabAramAM eka mahAsamartha digagaja vidvAna je ajena hatA, tenI joDe aneka vidvAna ane adhikArIo paNa hatA tenI samakSa zAstrArtha karI vijayanI varamALA paherI hatI teozrInA agAdha pANiyathI mugdha thaIne kAzI nareze teozrIne anyAya vizArada' birathI alaMkRta karyA hatA te vakhate jene saMskRtinA eka buddhinidhAna jyotidhare ane gujarAtanA eka mahAna pute jainadharmane ane gujarAtanI puNya bhUmine jayajayakAra vartAvyo hato ane jene zAnanI zAna baDhAvavA sAthe jJAna-vijJAnane paNa jayajayakAra vartAvyo hato. tyAra pachI teoe mAtra navya nyAyanA mAdhyamathI ja lakhelA taka-nyAyanA so granthanI racanA pUrI thatAM emane sahue nyAyAcArya 5thI bahaM. kRta karyA. paNa so grantha kayA kayA samajavA te ane A pada kayAre, kyAM, koNe mApyuM? tenI karI vizeSa mAhitI upalabdha thaI nathI. upAdhyAyajInA jIvanane moTA bhAgane itihAsa adhArAmAM ja che. ' kAzIthI vihAra karI mAtrA padhArIne keTaloka samaya tyAM rahI, tyAM rahetA koI ajaina nyAyAcArya paMDita pAse vedAna, sAMkhya, nyAya, mImAMsA, baudha vagere zAstrone vadhu talaspaNI abhyAsa karyo. tarkanA jihAjo ane navya nyAyanA pranthanuM parizIlana, manana, nididhyAna karavAthI vadhu pAraMgata banatA gayA. bane baudika dalIlo dvArA, taTastha rIte yuktiyukta javAbo dvArA zAstranA vacanane, yathArtha satyone samajI, vidvAno ane prajA samakSa mukavA mAMDayA. AgrAthI vihAra karI gujarAtanA pATanagara amadAvAdamAM padhAryA tyAMnA jena zrI saMdhe TheraThera zAstrArtho karI vijaya patAkA pharakAvIne padhArI rahelA mA digagaja vidvAnanuM bhAre svAgata karyuM. e vakhate amadAvAdamAM mahebatakhAna nAmane sube rAjakArabhAra calAvatA hatA. emanI vidvattA khAMbhaLI AmaMtraNa ApyuM. subAnI vinaMtIthI tyAM temaNe dhAraNa zaktinA 18 "avadhAna" karI batAvyA subo temanI smRti zakti upara AkrIna thaI gayA. temanuM bahumAna karyuM. jaina zAsanane jayakAra varyo. 1. A vAta khuda upAdhyAyajIe pite ja pitAnA granthamAM aneka sthaLe jAhera karI che. AvadhAna eTale dhArI rAkhavuM ane jyAre pAchaLathI kaI puche tyAre ghareluM je hoya te tarata ja kahI ApavuM tene avadhAna" kahevAya che. bhavadhAna janya, madhyama ane utkRSTa traNe prakAranA thAya che. Aje je avadhAna zIkhavAmAM Ave che te jadhanya ane madhyama prakAranA che. Aje se bhavadhAna karanArane "zatAvadhAnI' kahevAmAM aAve che. 100 ane eka pachI eka pUchAtA rahe. prazno-vastuna, gaNita, bhASA, guptaka zodhI kADhavA vagere jAtajAtanA hoya che. samAmAMthI A prazno pUro thAya tyAre deDha be klAkane samaya jAya, pachI avadhAna karanAra vyakti hoya te, kramazaH prazna zuM have te kahevA sAthe tenA javAba ApavA maDi che, kAma traNathI cAra kalAke A griAma pUro thAya che. jenA saMbadhAM Aje aneka sAdhu-sAdhvIo avadhAna vidyA zIkhI gayA che. jemAM zreSTha phALo zatAvadhAnI paMDita dhIrajalAla TokarasIne che. Page #15 -------------------------------------------------------------------------- ________________ o . . * vi. saM. 1718mAM zrI saMdhe te vakhatanA tapAgacchIya zramaNa saMdhanA agraNI pU. A. vijayadevasUri jIne vinaMti karI ke yavijayajI mahArAjazrI bahuzruta vidvAna che ane upAdhyAya pada mATe yogya che. mATe emaNe mA pade sthApavA joIe. zrI saMghanI vinatine svIkAra karI e ja sAlamAM yavijayajI gaNIne upAdhyAya parathI vibhUSita karyA. ema lAge che ke e samayamAM eka ja bAcAryanI prathA hatI. eTale teozrI AcArya banI zakayA na hatA. bAkI te teozrIne jJAnavaibhava evo apAra, akhUTa ane agAdha hato ke AcAryanA AcArya thaI zake tevI yogyatA dharAvatA hatA. upAdhyAyajIne cha ziSya hatA, evI neMdha maLe che. upAdhyAyajI mahArAja aneka sthaLe vicayAM paNa khAsa temane vihAra, uttara pradeza, gujarAta, rAja. sthAna vibhAgamAM rahyo hato ema jaNAya che. "sujasavelI'nA AdhAre teozrInuM atima cAtumAM gujarAtanA vaDodarA zahera pAse AvelA aitihAsika zahera hoI (darbhAvatI) mukAme thayuM ane tyAM ja teo svargavAsI thayA. A svargavAsanI sAla 1743nI hatI. tyAra pachI temanuM smAraka DabhoImAM temanI agnisa skAranA sthAne karavAmAM AvyuM. bane tyAM temanI caraNa pAdukA padharAvAmAM AvI che. pAdukA upara 1745mAM pratiSThA karyAno ullekha che. 1743nI sAla mATe mAtra sura salIja aAdhAra rUpa che. bIjo koI vadhu vizvasanIya ulekha malyo heta to sAruM hatuM. upAdhyAyajInA jIvananA niSakarUpa paricaya jANavA mATe "zehana' nAmanA pratye mAM ApelI TUMkamAM mArI nadhi ja rajU kare chu. "vikramanI sattaramI sadImAM janmelA jaina dharmanA parama prabhAvaka, jaina darzananA mahAna dArzanika, jena tarkanA mahAna tArkika, paDadanaverA, bhAratIya vidvAna ane gujarAtanA mahAna jyotidhara, zrImad yazovijayajI mahArAja jeo eka jena mUnivara hatA. yogya samaye amadAvAdanA jaina zrI saMgha samapita karelA upAdhyAya padanA birUdathI "upAdhyAyajI' banyA hatA. sAmAnya rIte vyakti vizeSa' nAmathI ja oLakhAya che. paNa AmanA mATe thaDAka navAInI vAta e hatI ke jene dhamAM teozrI vizoSathI nahi paNa vizeSathI savizeSa oLakhAtA hatA. "upAdhyAyajI Ama kahe che, A te upathAyachanuM vacana che." AAma "upAdhyAyathI zrImadda yazovijayajInuM graha thatuM hatuM. vizeSya paNa 5 vizeSaNano paryAyavAcaka banI gayuM. AvI ghaTanA virala vyaktio mATe banatI hoya che. emAMthI mATe to A bAbata kharekhara gaurakAspada hatI. vaLI eozrInA vacane mATe paNa ene maLatI bIjI eka viziSTa ane virala bAbata che. emanI vANI vacane ke viyAro kazAlI evA vizeSaNathI oLakhAya che. vaLI upAdhyAyajInI zAkha eTale "AgamazAkha' arthAta zAstravacana evI paNa prasiddhi che. vartamAnanA eka vidvAna AcAryazrIe, emane "vartApAnanA vahAvIra' tarIke paNa oLakha ApavAmAM saMkoca rAkhyo na hato. jogoe pharaja pADI ane huM paNa A vidyA 25 divasamAM munizrI jayAnaMdavijayajIne sAkSI rUpe rAkhIne zIkhI ga hatuM ane 60 avadhAne pahelI ja beThakamAM pALatApUrvaka karI zako hato. te pachI 100 nahiM 5 200 avadhAna karavAnuM nakkI karyuM", jemAM gaNitane vadhu sthAna ApavuM. mAnI dhAraNAone gati vagere dvArA pakaDI pADavI vagere kaliSTa prakAranA hatAM, thaDaka zIkhe. paNa grahadazA evI ke jora janatAthI vIMTaLAe rahevuM paDatuM gamatuM nahiM chatAMya pariNAme ekAMta maLatuM nahiM, kaMTALIne prekaTIla dha rI dIdhI.. Page #16 -------------------------------------------------------------------------- ________________ Aje paNa zrI saMdhamAM koI paNa bAbatamAM vivAda janme tyAre, bahudhA upAdhyAyajI viracita grAma ke TIkAnI zahAdatane antima pramANa gaNavAmAM Ave che. upAdhyAyajIne cukAda eTale jANe sarvasane cukAdo, eTale ja emanA samakAlIna munivaroe teozrIne chutakevalI vizeSathI navAjyA che. eTale ke "zAstronA sarvA' arthAta mRtanA baLe kevalI. ene artha e ke keTalIka bAbatamAM sarvajJa jevuM padArthanuM svarUpe varNavI zake lagabhaga tevI rIte samajAvI zakanAra. AvA upAdhyAyajI bhagavAne bAlyavayamAM (bhATheka varSanI AsapASa) zikSita banIne vidyA prApta karavA mATe gujarAtamAM ucca koTinA vidvAnonA abhAve ke game te kAraNe, gujarAta keDIne dUra-sudUra pitAnA gurudeva sAthe kAzInA vidyAdhAmamAM javuM paDayuM hatuM. ane tyAM chae darzana temaja jJAnanI vividha zAkhA-prazAkhAone AmUla abhyAsa karyo ane tenA upara teozrIe addabhUta prabhutva meLavyuM hatuM. ane vidvAnemAM SaDadanavettA tarIke paMkAyA hatA. kAzInI rAjabhAmAM eka mahAsamartha digagaja vidvAna je ajena hatuM tenI joDe jabarajasta zastra I karI vijayanI varamALA paherI hatI. teozrIne agAdha pIDityathI mugdha thaIne teo bhIne "nyAyavizAradA birUdathI alaMkRta karavAmAM AvyA hatA. te vakhate jaina saMskRtinA eka jAtidhara-jana prajAnA eka sapUte-jaina dharmane ane gujarAtanI puNyabhUmine jaya jayakAra vartAvyo hate. ane jaina zAsananI zAna baDhAvI hatI. vividha vAyanA pAraMgata vidvAna jotAM AjanI daSTie kahIe te teozrIne be cAra nahiM paNa saMkhyAbaMdha viSayanA pI. eca DI. kahIe te te yathArtha ja che. bhASAnI dRSTie joIe te upAdhyAyajIe, alpajJa ke vizeSajJa, bALa ke paMDita, sAkSara ke nirakSara, sAdhu ke saMsArI evI vyaktionA jJAnArjananI sulabhatA mATe jaina dharmanI mULabhUta prAkRta bhASAmAM temaja hindI, gujarAtImAM, ema cAra bhASAmAM vipula sAhityanuM sarjana karyuM che. eozrInI vANI parvanaya mata gaNAya che. eTale ke jaina dharmanI ajoDa anekAta dRSTie sarvataka dalIlothI arthanI dRSTie siddha thAya tevuM heya. prazna ke vAya ekaja heya paNa tene tamAma pallAothI paripUrNa rajUAta karI zakAya tevuM. mAvo prazna ke khAvuM vAkya sarvocca satya tarIke gaNAya. Aje jene dhamanI paribhASAmAM ene sarvanaya saMmata vAkaya kahevAya che. viSayanI daSTie joIe te emane Agama, taka, nyAya anekAMtavAda, tatvajJAna, sAhitya, alaMkAra, chaMda, yoga, adhyAtma mAyAra, cAritra, upadeza Adi aneka viSaya upara mAyika ane mahatvapUrNa rIte lakhyuM che. saMkhyAnI dRSTie joIe te emanI kRtionI saMkhyA "aneka' zabdothI nahi paNa "seMkaDo zabdathI jaNAvI zakAya tevI che A kRtio bahudhA Agamika dhArSika ane tAki baMne prakAranI che. emAM keTalIka pUrNa, apU baMne jAtanI che. ane emanI saMkhyAbaMdha katio anupalabdha che. pite vetAmbara paraMparAnA hovA chatAM digambarAcAryakata mahatvanA anya u5ra TIkA racI che. jenA , munirAja hevA chatAM ajaina grantha upara TIkA racI zakyA che. A eozrInA parvagrAhI paDityane prakhara pUrAve che. - zailInI daSTie joIe te emanI kRtio kha paDanAtmaka pratipAdanAtmaka ane samanvayAtmaka che. upAdhyAyajInI upalabdha kRtionuM pUrNa thagyatA prApta karIne pUrA parizramathI adhyayana karavAmAM mA tA. jaina Agama che jena tane lagabhaga saMpUrNa jJAtA banI zake. anekavidha viSaye upara Page #17 -------------------------------------------------------------------------- ________________ mUlyavAna, ati mahatvapUrNa seMkaDo kRtionA sarjake A dezamAM gaNyA gAMThayA pAkyA che. temAM upAdhyAyajIne nika samAveza thAya che. bhAvI virala zakti ane puNyA koinA ja lalATe lakhAelI hoya che. A vyakti kharekhara ! idagurU kRpA, janmAnane tejasvI jJAnasaMskAra, ane sarasvatInuM sAkSAta prApta kareluM varadAna, mA triveNI saMgamane AbhArI che. teozrI "avadhAnakAra' (eTale buddhinI dhAraNA zaktinA cakAravALA) hatA. amadAvAdanA zrI dha vacce ane bIjIvAra amadAvAdanA musalamAna samAnI rAjayasabhAmAM mAM avadhAnanA prayogo karI batAvyA hatA. te joIne sau Azcaryamugdha banyA hatA. mAnavInI buddhi-zakitane addabhUta paraco batAvI jaina dharma ane jaina sAdhunuM asAdhAraNa gaurava vadhAryuM hatuM. teozrInI ziSya hapati alpa saMkhyA hatI. aneka viSayonA talaspazI vidvAna chatAM navya nyAya'ne evo AtmasAta karyo hato ke "navyanyAya'nA avatAra lekhAyA hatA. A kAraNathI teo tArkika ziromaNi' tarIke vikhyAta thayA hatA. jena saMdhamAM navyanyAyanA A Agha vidvAna hatA. jene siddhAte ane tenA tyAga-vairAgya pradhAna mAyArAne navyanyAyanA mAdhyama dvArA tabAha karanAra mAtra eka mane advitIya upAdhyAyajI ja hatA. emanuM aMtima avasAna gujarAtanA vaDodarA zaherathI 19 mAIla dUra AvelA prAcIna bhAvatI, vartamAnamAM "hAI' zaheramAM vi. saM. 1743mAM thayuM hatuM. Aje emanI dehAntabhUmi upara eka bhavya smAraka ubhuM karavAmAM AvyuM che. jyAM emanI vi. saM. 1745mAM pratiSThA karelI pAdukA padharAvavAmAM aAvI che. DabhAI e rIte baDabhAgI banyuM che. upAdhyAyajInA jIvananI ane teozrIne sparzatI bAbatonI A alapa jhAMkhI che." lekha saMtA. 16-2-66 vi. saM. 2022 naminAtha jaina upAzraya pAyadhunI muMbaI yazavijaya vizehanA nAmanA graMthamAMthI uddadhRta ] Page #18 -------------------------------------------------------------------------- ________________ jarUrI khulAse, sivitA - A kRtinA kartA pU upAdhyAyazrIyazovijayajI mahArAja nathI, keI virodhIe emane doSita TharAvavA khAtara emanA nAme A kRti caDhAvI dIdhI hoya tema lAge che, AnA sAcA kartA AcAryazrI hariprabhasUrijI che. tenI prazasti maLelI pratamAM nIce mujaba che- ___ iti hariprabhamrarividarbhitaM, sadupadezarasAyaNagarbhitam / / iha vidhAsyati yo vidhinodyamI, divasakRtyamidaM sa zivaMgamI // 421 / / Avazyaka sudhAre 1. zloka 27 praznArtha cinha rada samajavuM ane vADa cUta pATha che. emAMthI avagraha rada samajo. 2. zloka 118 A praznArthaka cinha rada karavuM ane rasAyana zabdanI jagyAe jaNAcA samajavuM. 3. 304 ane 305 ke je chApyA che tenI jagyAe nIcenA be ke samajavA. sapunadvatIyIkaH saMyogAGko'paropyevam ||30|| ' aravarAvavAhiMphA-ditataM ja saMzor: . rAsaMyut rAta rAtathI ja picarAta ll30%aa mane maLelI pratimAM 485 zleka hevAnuM spaSTa jaNAvyuM che. tapAsavuM rahyuM. A navagranthI granthamAM yatidinakRtyanI eka kRti chApI che. A kRti upAdhyAyajInI che ke kema? e prathamathI ja saMzaya hatuM. je vAta A granthanA prAraMbhamAM 23 mA pRSTa upara jaNAvI che. pustaka chapAvatI vakhate huM evo kAryarata hatI ke A nAmanI bIjI pratio meLavI jovAne avakAza ja na hato ane mudraNakAryamAM rUkAvaTa thAya te, te vakhate poSAya tema na hatuM eTale vicAryuM ke je kRti maLI tene ekavAra chapAvI nAMkhavI pachI avakAza satya zuM che te zodhIzuM. paNa je agAuthI ja meM pratyantara meLavavA prayatna karyo hota te A prati chapAI na heta ! tAjetaramAM A kRti vidvAna munivara zrI pradyumnavijayajI mahArAje joI, temane zaMkA thaI eTale anya bhaMDAranI pratio sAthe temaNe meLavI eTale A kRti upAdhyAyajInI nathI paNa anya AcArya kRta che, ema nirNaya thatAM mane jANa karI ane emanI sUcanA mujaba be traNa sudhArA je sucavyA te karI nAMkhyA che. munizrIe svecchAthI zrama laI je sahakAra Ape ane mArA bhAvi amane bacAvI lIdhe temanA e saujanya badala khUba ja dhanyavAda. saMpAdaka Page #19 -------------------------------------------------------------------------- _ Page #20 -------------------------------------------------------------------------- ________________ A granthamAM chApelA nava granthane paricaya ahIMA zarU thAya che. . 2. gAme sthAti - alpa jhAMkhI - paricayakAra-nizrI yazovijayajI. lekhana saM, 2014 'AtmakhyAti' granthamAM upAdhyAyajI bhagavate je je viSayanuM pratipAdana karyuM che, temAM khAya karIne zuM zuM viSaye Ave che tenI saMkSipta jhaMkhI ahIM karAvuM chuM. 1. AtmAnuM ke A nAmanA svataMtra padArthanuM astitva che. evuM tamAma Astika (cAvakAdi nAstika dainane chADIne) ne svIkAre che. vaLI AtmA caitanya zarIramAM ja hovA chatAM zarIrathI taddana bhinna padArtha che e vAtane paNa tene svIkAre che. paNa AtmAnuM parimANa keTaluM? e bAba tamAM matabheda pravarte che. keTalAka ciMtake mAtmA vibhu che, athata paramahatva pariyANavALe che, ane tethI sarva vyApaka che evuM mAne che keTalA ciMtake madhyama parimANavALA che, ema mAne che. upa dhyAyajIe judA judA dArzanikAnI vividha mAnyatAonuM khaMDana karIne sAbIta karyuM che, ke mAtmA vibhu nathI, paramamahatvaparimANavALa paNa nathI, mAtmA to dehadhArI avasthAnI dRSTie) svazarIra parimANavALA che. je je nimAM jAya tyAM tyAM nAnuM ke heTuM, jevuM jevuM zarIra meLave tevA zarIramAM te vyApIne rahe che. zarIrathI bahAra (avakAzamAM) phelAine kadi rahetuM nathI. A vAta gAma zarIradhArI AtmAne anulakSIne karI che. bAkI sUkSma zarIradhArI (vaijaNa-kArba) AtmAnuM pramANa eka aMgulanA asaMkhyAtamAM bhAganuM paNa hoya che. . 2. taiyAyika samavAyane alaga padArtha mAne che. jyAre jene svataMtra padArtha che evuM mAnatA nathI, tethI tenA matanuM khaMDana karyuM che jene samavAya sabaMdhanA sthAne bebhe avizvabhAva sabaMdha mAne che. ane A vAta emane takanikathI pUravAra karI che. * ( 3 jainadarzana AtmAne nahi paNa saMsArI jIvAtmAne utpatti, vinAza, ane dhrauvyathI yukta mAne che. tethI tAtparya e che ke, AtmA apekSAe nitya ane anitya baMne rIte levAthI nityAnityathI oLakhAya che. vaLI jainadarzana mAtmAne zAzvata nitya dravya mAne che paNa jyAM sudhI te muktAtmA na thAya tyAM sudhI te saMsArI avasthAvALo che. ane saMsAramAM rahenAre hevAthI tene koIne koI janmamAM dehadhArI rUpe rahevuM ja paDe che. zarIra bhale badalAya paNa zarIramAM rahenAre badalAtuM nathI. te te anA anAdikALathI eka ja rUpe che ane te anaMtakALa sudhI teja rahevAno cheAthI Atmadravya evadravya che. 4 vivakSita eka enimAM AtmA utpanna thAya che. tyAre vahevArathI tene janma thayo kahevAya che. A janma eTale utpatti ane vivakSita janmanuM AyuSya pUrNa thatAM (mAtmA dehamAMthI anyatra janma levA cA jAya) dehane vinAza thAya tyAre tene "vinAza' kahevAya. vahevAramAM mRtyu athavA mANasa ke jIva marI gaye belAya che. ApaNe AtmA marI gaye nathI be.latA. kemake ene utpatti, vinAza che ja nahi A caitanya svarUpa zAzvata avinAzI Dhaba che eTale AtmAnAM janma maraNa nathI. janma 1. keTalIka bAbatamAM mImAMsake janamatane anusare che. 2 sAbItI mATe alaga lekha lakhI zaka nathI. Page #21 -------------------------------------------------------------------------- ________________ maratA dehanAM che. AtmA te dhana-nitya dravya che. kamapattAne vazavatI banIne bA saMsAranA maMca upara vividha prakAranA pAtra laine jAtajAtanAM sArA narasAM nATaka bhajave che. eTale ja tenA utpatti vinAnA paryAnI draSTie samajavAnAM che. 5. yAyiko vagere loka sarvathA pralayane mAne che. jyAre ane sarvathA pralayane svIkAratA nathI, paNa te bAMga pralaya" jarUra mAne che. A kAraNe upAdhyAyajIe sarvathA pralayanI vAtanuM khaMDana karyuM che. 6.keTalAka matakAre jIvamAtrane mokSa-mukti mAne che jyAre jainadarzana tamAma nI mukti thAya tevuM nathI mAnatuM. eTale e vAta prastuta prakaraNamAM suMdara rIte rAmajAvI che . 7. anya dArzanika jagatane anAdi zAMta mAne che. jyAre jainadAna jagatane (pravAhanI apekSA) anAdi anaMta mAne che. arthAta tene sarvathA nAza thato nathI evuM mAne che. tethI sarvathA anAdi sAMta kahenArA matavAdIonuM khaMDana karyuM che. 8. naiyAyike koI paNa kAryanI niSattimAM samavAya, asamavAya ane nimitta, traNa kAraNene mAne che. jayAre jene kAryopattimAM upAdAna ane nimita A beyane mAnatA hevAthI taiyAyika mAnya tAnuM khaMDana karyuM che. 9. keTalAka loke avayava ane avayavine ekAMta bheda mAne che. paNa jene bhedabheda (ekAMta bheda nahiM ane ekAMta abheda paNa nahiM) mAnatA hevAthI ekAMta-bhavAdanuM khaMDana karyuM che, 10. yoga saMyoga ja hoya che. evuM nyAya ane vaizvika dArzaniko mAne che. jyAre jene saMgathI saMyoganI utpattine mAnatA nathI, tethI tenuM khaMDana. 11. keTalAka dArzanike karmane sAta traNa ke be kSaNa sthAI mAne che, tenuM khaMDana karI svamata darzana karAvyuM che. 12. jaine zarIra IndrIyAdinA vikAsa ane piSaNamAM paryApti nAmanI eka zaktine mAne che. jayAre tara nakAra bhAvI kejha paktine mAnatA nathI. upAdhyAyajIe jaina mata" saMmata paryAtinuM astitva ane tenI jarUrIyAta ane vivecana karI samajAvyu che. 13 dhitva kAdi saMkhyA apekSA buddhithI janme che ane vyaMgya che e bAbatanuM samarthana 14. taiyAyike paramANune zAzvata mAne che. jayAre jeno zAzvata mAnatA nathI. te vAta raju karI che. 15 vaSika matAnusAra paramANamAM pAka ane nyAya matAkSAra avayaviyAM pAka hoya che ema jaNAve che. jyAre jaina dArzanika paramANuomAM pAkathI rUpAdikanI utpatti ane niSedha mAne che te vAta ahIM rajU thaI che. 16. aneka maNiyAM bhUro, pILA Adi ghaNA rUpe pratIta thAya che. ane tene citrarUpathI yAyika oLakhAve che. A rUpa e che ke aneka che? vagere viSayo upara karelI vicAraNA. 17. naiyAyika jJAnane svasaMvedana nathI mAnatA jyAre jene mAne che tenI sihi. 18. jJAna te abheda, apakSa che, evuM advaitavAdI mAne che. paNa jene na mAnatA hovAthI tenuM kareluM pratyAkhAna. 19. A rIte hAlamAM vizeSa lekhana samayanA abhAve AtmakhyAtinA thoDAka viSayanI keDI jhAMkhI karAvI che. 2007 muMbai vAlakezvara 2. vAlamarAma zuM che? vAdamAlAmAM jainadarzanAnusAra sAmAnya ane vizeSAtmaka je hoya te vastu che. padArtha che. te ane vibhinna matanI AlocanA karavA pUrvaka pratipAdana karyuM che. Page #22 -------------------------------------------------------------------------- ________________ bIjI vAdamAlAmAM vastulakSaNa, sAmAnya, vizeSa, Indriya atirikta zakti ane adraSTa A bAbatanA cha vAde che. naiyAyike vagere vidvAne jAtine vyaktithI atyanta bina mAne che. bIho jatine anya vyAvRtti. rUpa mAne che, jyAre jene jAtine bhinnabhinna mAne che. arthAta amuka apekSAe bhinna ane amuka apekSAe abhina. tethI ahIM sarvathA bhinna ke sarvathA abhina mAnanArA darzanenA matanuM khaMDana naiyike vizeSane nityadrazyamAM rahevAvALI eka alaga sattAne svIkAratA nathI. . e aMgenI carcA A vAdavivAdamAM karI che. sAMkhya pANI, pAda, upastha Adi karmendriya tarIke mAne che. jenA darzane e vAtanuM pramANa gaNatuM na hovAthI te kahe che ke mAtmAmAM jJAnanI utpattimAM prakRSTa upakAraka hoya tene indriya kahe vAya che. vaLI jJAna thavAmAM mAtra tvacA ane mananA saMgane ja keTalAka kAraNa mAne che. jenadAna e rIte mAnatuM na hovAthI tenuM ahIM khaMDana karyuM che. - jaina daSTie kiye be prakAre che eka dravyendriya ane bIjI bhAvendriya. pAchA ema be bheda che nivRtti ane upakaraNa pAchA enA paNa bAhya ane alpanara bhedo che. te AmAM te bheda batAvI caryA karI tenI sAbItI karI che. " zakti e dravya guNa, karma AdithI eka alaga svataMtra padArtha che ema jaNAvIne prAcIna ane navya taiyAyikanA matenI AlocanA karI ane pramANe upasthita karI zakti eka mahAga padArtha che tenI savistara carcA karI zakitanI siddhi karI che. vaSikAdi zakti na mAnatA mAtra cha padArthone ja mAne che. paNa upAdhyAyajIe temanA matanuM khaMDana karyuM che. dhamadhama-zubhAzubha saMskAra e AtmAnA pitAnA ja vizeSa 25 guNa che. evuM mAnavAvALAnA yatanuM khaMDana karIne jaNAvyuM che ke jenadarzana e guNa, dhamadharma ke puNyapApAdi AtmAnA nahiM tatvataH pudagalanA ja vikAro che ema jaNAvIne adaSya e taiyAyikonA mate vizeSa guNa 21 mAne che. tenuM khaMDana karI ane yuktio dvArA adanA padagalikatvanI siddhi karI che. te uparAMta nAnA meTA aneka viSaya carcAne jene darzananA maMtavyoe yathAI pUravAra karI che. *. keTalAka sthaLe anya matAvalaMbIonA vividha matanI rajUAta karI che paNa e upara pitAnuM vamanavya joIe tevuM ja nathI karyuM. 3. vAdamAlA gIjIne sAra bAvAdamAvAmAM svatvavAda ane sannikarSavAda baMne vAdenI karyA karI che. svatvapa padArtha ati rikta e che ke sambandha vizeSa rUpa che athavA zuM svarUpe che. A prazna upara vividha dArzanikanAM - vibhinna mate rajU karyA che. agnikarSavAdamAM dravyacAkSuSane anusarIne cakSu yoga hetatAne vicAra karyo che ane jAtajAtanA naiyAyikonA mate darzAvI matabhedanuM khaDana karyuM che. parasamayanI mAnyatA rajU 4. viSayatAvAda A kRtimAM viSayatA nAmaka padArtha, viSaya tathA jJAna AdithI bhinna che evuM siddha karIne viSayatAnA bhedanuM vivecana karyuM che. jyAre jJAnathI viSayanI pratIti thAya tyAre viSayamAM jJAnano anubhava thAya che. naiyAyika AtmAne Page #23 -------------------------------------------------------------------------- ________________ zAnane bAdhAra jamavAya sabaMdhathI mAne che. paraMtu AdhAra viSayatA sabaMdhathI viSaya bane che. prAcIne ema kahe che ke viSayatA svarUpa sabaMdhathI che. tethI te jJAna ane viSayathI bhinna padArtha nathI. - bAnI sAme tapAdhyAyaja vAMdho uThAve che. e kahe che ke je viSApatA zAna svarUpa che to matala ghaTavALuM che, A jJAnathI nirUpita je viSayatA ghaTa ane bhUtalamAM rahe che temAM gabheda paDI jaze. ane abheda thavAthI ukta prakAravALA jJAnathI uttarakAlamAM dhaTa prakAra jJAnathI huM mukta chuM' AvA prakAranI pratItI thavI joIe. je anubhavathI viruddha che. zA mATe viSayatA, jJAna ane viSayatA AzrayatA sabaMdhathI viSayamAM ane nirUpatA saMbaMdhathI jJAnamAM rahe che. viSayitva paNa jJAna ane viSayathI bhinna padArtha che. ane A viSayitve be prakAre che. paheluM koI paNa viSayatAthI nirUpita nathI hatuM ane bIjuM e che ke anya viSayatAthI nirUpita thAya che. nirvikalpaka jJAnamAM je viSayitva hoya che enAthI nirUpita viSayatA anya viSayathI nirUpita nathI thatI. viziSTa jJAnanI je viSayatA hoya che te anya vizeSatAothI nirUpita thaI zake che. ahIM prakAratA, vizeSyatA ane saMsarganA rUpa viSayanA heya che ane te paraspara nirUpa nirUpaka bhAve heAya che. vizeSatA ane prakAratA paNa be prakAranI hoya che. eka koI paNa dharmathI avacchinna hoya che ane bIjI niravachinna hoya che. uparokta badhI vAtane vistArathI A kRtimAM carcA che. * - ---* 1. vAyuHle pratyakSAcakSatra eTale ke vAyu ane uSmA pratyakSa che ke apratyakSa ene aMgenI carcA keTalAka naiyAyike pRthvI, pANI ane agni mA traNa dravyo, rUpa ane spaNathI yukta che ema mAne che. ane tethI te traNeya cakSa ane tvacA (spondriya) A be nirthI te pratyakSa thAya che ema pratyakSa anubhava karIne kahe che. dravyane pratyakSa thavAmAM rU5 tyAre ja kAra bane che jyAre pratyakSa bAhya IndriyathI utpanna thatuM hoya. teo cakSuthI dravyanA pratyakSamAM 25 ane tvacAthI pratyakSa thavAmAM sparzane kAraNa mAnatA nathI sparza ane rU5 baMnene kAraNa tarIke gaNavAmAM Ave te tyAM be natanA kAya kAraNabhAva mAnavA paDaze. be kArya-kArabhAra mAnavAmAM thAzanine gaurava thAya che bIna jarUrI kAra ane teo be ja mAne che. eTale gaurava na thAya te tarapha teonuM khAsa lakSya hoya che. eTale teo ema kahe che ke rUpa ane tvacA A baMne dravyonA pratyakSamAM eka rUpane ja je kAra mAnavAmAM Ave te lAdhava thAya che. A lAghavavAonA mata mujaba rUpa hoya te ja tvacAthI dravya pratyakSa thaI zakaze nahIMtara maMhiM. ATalI sabaMdhita vAta samajAvIne vAyu-dravyanI vAta samajAvatA kahe che ke vAyu dravya che. AvI pratIti tvacAthI paNa nahIM thAya. kemake uparanI dalIla pramANe dravyanA pratyakSa kAranuM eka 25ne ja mAnyuM che. ane rUpa te vAyudravyamAM che ja nahi eTale tvacAthI vAyu pratyakSa karI zakatA nathI. A pramANe prAcIna naiyAyikano mata che. upAdhyAyajI mahArAje A matanuM vividha hetuo dvArA A prakaraNamAM khaMDana karyuM che. teozrI kahe che zarIranI sAthe vAyu-havAne jayAre saMyoga thAya to ja mA zItavAyu vAI rahyo che-A uSNavAyu kuMkAI rahyo che A pramANe pratyakSa anubhava thAya che, rUpathI rahita vAyu pratyakSa che AthI tvacAnya pratyakSamAM sparzanAM bhinna bhinna kAraNe mAnavAM joIe. Page #24 -------------------------------------------------------------------------- ________________ 17 pratyakSanI mAnyatAthI viraha hovAthI lAghavanI vAta AgaLa dharIne dravyapratyakSamAM kevaLa rUpane kAra, kahevuM, vAyunA pratyakSamAM tvacAne bhrAnta kAraNa kahevuM te thogya nathI. A bAbatane ghaNA hetuo ApIne vistArathI samajAvI che.. upAdhyAyajIe granthanA nAmanA manamAM zabda lagADela hevAthI 108 grantho racavAnI je pratijJA karI hatI te paikInI A racanA che. ekaMdare zabdAvALI cAra kRtio ja upalabdha thaI. 6. nyAya siddhAnta maMjarI granthanI zabda khaDanI TIkAmAM zuM viSaye Ave che tenI saMkSipta nedha 1. upAdhyAyajIe prAraMbhamAM TIkAnA maMgalAcaraNamAM dhaNuM sucita kahI zakAya tevuM bhagavAna mahAmahAvIranI vANI mATe zreSyaH gAvuM vizeSaNa vAparyuM che. prAraMbhanA pratyakSAdi traNa khaMDa upara TIkA karI hatI ke kema te kahI zakAya tevuM nathI, ane te chellA khaMDanI apUrNa TIkA palabdha thaI te ja ahIM pragaTa karI che. emAM nIce mujaba viSaye rajU thayA che. 2 ba pramANa gaNAya che te te kevI rIte? tenA lakSaNa zuM? tenI carcA karavAnI pratijJA karIne athanA zabda maMgalArthaka che ema jaNAvIne zabda zuM che zabdazakti, pazakti, jAtizakti, lakSaNA vigere bAbato vistArathI carcA che. 3 vaizeSika dArzanike zabda pramANane anumAna pramANanI aMtargata gaNI le che paNa upAdhyAya jaina darzananI mAnyatAnusAra zabda pramANa e eka svataMtra pramANa che. evuM jaNAvIne voSika mAnya tAnuM khaMDana karyuM che. 4 zAbdabodhamAM zakti' sahakArI kAraNarUpa che evuM pratipAdana karIne zaktinuM zaktiAnanA upAyonuM nirUpaNa karela che. 5. te uparAMta padazakti jAtimAM che ke vyaktimAM? te aMge karelI vicAraNA. 6 padenI zakti kAryatAmAM che. A jAtanuM matavya dharAvanAra mImAMSA darzanakAra prabhAkara mizranA matanuM khaMDana. . 7. zakti traNa prakAranI che. abhidhA, lakSaNA ane vyaMjanA. emAM lakSaNa nAmanI vyakita zabdamAM lI rIte rahelI che te aMge karelI carcA vicAraNA. 8 lagabhaga 1200 leka jevaDI gata TIkAmAM svakRta gaDhanA kAmaNi vikaM, aSTa sahastrI vivaraNa manAyA 11 kusumAMjali bane ta nayAmRtataraMyaNI, vizeSAvazyaka bhASya vagerene ullekha karAyo che. . A sivAya nAnI moTI aneka bAbatanI carcA vicAraNA karI che.' * A nyAya sidhAna maMjarI granthanA zabdakhaMDa upara TIkA karavAnuM mana kema thayuM? te jyAre 'vizvanAtha bhaTTAcArya kRta nyAya siddhAMta muktAvalInI racanA thaI na hatI. tene pracAra zarU thayona have te pahelAM lagabhaga 18mI zatAbdinA uttarArdhamAM racAelI nyAya siddhAnta maMjarI (ane nyA vatIne paNa) te ghaNo pracAra thaI cukayo hate. ane A baMne grantha upara ghaNI TIkAo thaI hatI. eTale upAdhyAyajIne paNa AvA grantha upara kaMIka viziSTa lakhavAnuM mana thaI AvyuM ane tanyAya bakhAna vibhAga upara TIkA lakhI nAMkhI tyAre upAdhyAyajInI pratimA kerI bahumukhI ane bhavya haze ! Page #25 -------------------------------------------------------------------------- ________________ 7. 'vinaya kRtine Ache paricaya. A kRtine rilInara tarIke paNa oLakhavAmAM AvI che. A nAmanI be hAthathIonI dhi jinaratnakAza (vi. 1. pR601)mAM che. A kRtine bIje kSe jatAM eka zabdanuM joDANa ja barAbara che. "ti-eTale sAdhu. rUDha arthamAM jaina sAdhu (yati eTale jati eTale geracha e artha mahIM na samajavo) : A kRtimAM jaina zramaNano dainika mAcAra-vyavahAra kevo hoya che. sAdhuoe nityakriyAo zuM karavI joie, vastro-pAtra saMkhyAmAM keTalA, zenA banAvelA, ane kevA rAkhavA-vAparavAM joIe ? temanI AhAra mA bhikSAgyavasthA kevI che e banI vizALa samaja ApI che. anivArya gaNAtI. rAjanI pratikamaNane eTale pApathI pAchuM haThavAnI kriyA bAbata, kutarAu, garama kapaDA aMgenI mAhitI, jana sAdhu ahiMsAne varelo hovAthI sUkSmajIvonI rakSA kevI rIte karavI joIe ? rarara-evAthI pUjanA pramonA kevI rIte karavI joIe, vastranI paDilehaNA, upakaraNanI paDilehaNa, pivizuddhi nirdoSa bhikSA kone kahevAya? kaye bhejanapiMDa kalpa, nAnA meTA vaccene vaMdana vahevAra ane vidhi zI rIte che? svAdhyAya vyavasthA, cAturmAsamAM bhejakALa daramiyAna vizeSa prakAre karavAnI khArAdhanAAcaraNa, paryuSaNa parvanI ArAdhanA, kaSAyane upazama kema kara, paraspara vaiyAvaca-sevA, guru AzA pAlana, vividha prakAranI zAyAcArInuM pAlana, vagere bAbate kahevAmAM AvI che. - jeoe mokSa prApta karI hoya tene ahiMsApradhAna jIvana jIvavuM joIe ane badhI rIte bIna gunhegAra rahIne sAdhanA karavI joIe evuM jIvana taiyAra karavA tene ahiMyA, satya, acaurya, brahma carya ane aparigraha, A pAMca mahAvratanuM ham pAlana, ane pachI pANI, agni vAyu, vanaspationA samAtisUkSma jIvonI ahiMsA-rakSAmAM satata lAgI rahevuM joIe. jethI te nimittanA rAga aSanA kASAyika pariNAmothI gAbhA bacate rahe. ekaMdare jIvana mukta thavA mATe sAdhu sAdhvIjIoe uparanI AyArasaMhitAnuM pAlana karavAthI potAnA jIvanamAM kahyuM ane mana-huM ane mArApaNAno-mamatAne bhAva AgaLa ja, nispRhatA vadhaze. apekSAo ghaTI jaze. svabhAvanI viSamatA ramatAmAM pheravAtI jaze ane pitAnA tyAga, vairAgyatA saMskAranuM pAlana poSaNa, vardhana, vivardhana pUba ja karI zakaze ane te nirdoSa, niSalaMka, paritra ane vadhune vadhu sadAcArI jIvana jIvI rahyAno AnaMda lUMTI zako. upara pahelI nAnI moTI jIvana vahevAra ane dInacaryAne lagatI tamAma prakAranI mAyArasaMhitAne A kRtimAM darzAvI che. Ane AmAM ja samagU jIvana jIvavAnI badhI cAvIo batAvI che. ane aNamajIvanane dUra karavAnA ukela paNa rajU karyA che. bA kRti ekaMdare sAdhu jIvana jIvavA mATe na sAdhu-sAdhvIjIo aMgenuM bahuja vyavasthita dastAvejI baMdhAraNa che. je mA baMdhAraNa vadhumAM vadhu vaphAdAra rahIne mAcAramAM mukAya te harakoI sAdhu mahAna banI jAya, sva-para upakAra ane pavitra banI rahe. bhagavAna mahAvIranA sihAnatAnuM mULa ke emanA dharmane mULabhUta pAyA vAta che. prathama gAcAra dharma jANo ane tene pachI Acaravo eTale vicAronI zuddhi ane pAvana kara-sarala thaI paDaze. dareka pU0 sAdhu-pAdhvIjIe A sAmAcArI vAMcavI, sAMbhaLavI khUba ja jarUrI che. ATalI TUMkI jhAMkhI "yatidina kRtya" kRti aMge karAvI. Page #26 -------------------------------------------------------------------------- ________________ mAne anuvAda, pAribhASika keza ane hindI gujarAtI artha ApavAnI ane tene sacitra banAvAnI paNa bhAvanA hatI. paNa banI zakyuM nathI. koI paNa suyogya adhikRta munirAja zramaNa saMdhanA hitArthe manAvAnuM pasAra kAma karI bApa to huM khUba ja AbhArI banIza. ane pote chapAvI zake tema na hoya te te mATe huM prayatna karIza. A kRtinI prathama nakala vi. saM. 1716 mAM eTale ke upAdhyAyajInI barAbara hayAtimAM ja pUrNimA gacchanA pUrva AcAryazrI mahiyAprabhasUrijInA ziSya munivara zrI bhAvaratnajIe karI che. te vAta pratinA anamAM lakhI hatI, je A kRtinA aMtamAM mudrita karI che. AthI lAge che ke teo upAdhyAyajInA nikaTavartIsahavAsI hovA joie. | mArA parama tAra, paramakRpALa, jJAna, 5ramapUjya AcArya zrI vijaya pratApasUrIzvarajI mahArAje mA racanAnA Taka rUDha ane kitika zabda mATe mArgadarzana ApI mane upakata karyo che te badala teozrIne parama AbhArI chuM. Aje mArA mahad adbhAgye A nAnakaDI kRtinuM prakAzana jovA mATe temAMthI ApaNI vacce nathI enI uDI vedanA sAthe paricaya pUro karUM chuM. vi. saM. 2036 pAlItANA 8. vicAra bindu upAdhyAyajI mahArAje pote ja gharanA nAmane ati uttamakSAne vividha viSaya-vicAra samRta granya racyA pachI e granthanuM punaH avalokana karatAM e granyamAM jyAM jyAM sudhArA vadhArAnI mAvazyakatA lAgI tyAM tyAM temane sudhArA vadhArA pithImAM ja karI nAMkhavA. pAchaLathI mA sudhArA vadhArA eka pithIrUpe taiyAra karavAmAM AvyA ane mAM noMdha ke pothIne vidyAvihu athavA "vArSika' evu nAma ApavAmAM AvyuM. ane pachI te prati mudrita karIne A ja pustakamAM joDavAmAM AvI che. jema hIraprazna, senaprazna jevA praznottara pratye racAyA che, temAM prazna sAthe uttara apAya che AvAM evI paddhati apanAvAI nathI paNa sAdhu ke baMdhanA vidvAna-abhyAsI valamAM ghaNI zAstrIya mAnyatAo aMge je vivAda ke matabheda pravartatA hatA tene rajU karIne uttara eTale samAdhAna mApavAnI sIdhI paddhati svIkArI che. A granthamAM bahuja mahatavanA gUDha, kioSTa prazno uThAvIne tenuM upAdhyAyajIe AdhAre bApI bApIne asarakAraka uttara ApyA che. vidvAna ane bharelA vAMcakone ati mahatvanAM samAdhAne. AmAMthI prApta thaze, je keTalAMka samAghAne bIjethI maLavA azakaya che. tyAre A samAdhAne jena zravaNa apane bahuja upayogI lAbhaprada thaze ane keTalAka to vAcakanI draSTinA kalarane, pravartatA 28 khyAlone sudhAravAmAM paNa samAdhAne sahAyaka banaze. hAthAbaMdha ApelI sAkSIo upAdhyAyajI bhagavaMtanI bahu zrutatAnAM pramANapatra rUpa che. upAdhyAyajI bhagavaMte pitAnA mATe pUravAra karelI nAmR4 jise diribhI uktinuM barAbara pAlana karyuM che. upAdhyAyajI jevA mRtadhara puruSanA samAghAne mATe zuM kahevAnuM ja heya! mApelAM samAdhAne ApaNA sahunI zAnadraSTine vikasita karavAmAM, vizeSa samajaNane puSTa karavAmAM sahAyaka banI rahe eja prArthanA ! AjanA yugamAM keTalIka bAbatamAM je gerasamaje pravarte che. mAtra utsagane jANanArA apavAda Page #27 -------------------------------------------------------------------------- ________________ mArganI samajaNanA abhAve ke utAvaLabhAve keTalIka sArI pravRttionI paNa apavAda kahIne, kAM mAstrIya jaNAvIne TIkA kare che teo mATe, AmAMnAM samAdhAna teo taTastha dRSTie vAMcaze vicAche te virodha karavAnuM TALo ane je nadharmanI dRSTi pAmIne draSTinuM phalaka keTaluM vizALa ane udAra hovuM joIe tene mArmika yathArtha bodha ApI jaze. abhyAsI sahu zramaNa-zramaNuone A kRti vAMcavI joIe. pratine paricaya alaga Apyo che. -- -- 9. tera kAThiAne paricaya ane saMpAdakIya - akhila brahmAMDamAM be sattAonuM mahAna sAmrAjaya anAdikAlathI pravarte che. eka che dharmasattA ane bIjI che kamasatta. dharmasAmrAjayanA samrATa-rAjA che tIrthakara arihaMta paramAtmA, ane karmasattAnA samrATa che meharAja, baMne netAo, mA saMgAranA prajAjano pota potAnA aAdezone rasIkArapAlana karI pitAnA kabajAmAM rahe ema Icche che. eTale baMne sattAo vacce anAdi kAlathI saMgharSa cAle che. baMne pitAnuM sAmrAjya vistaratuM rahe, vistareluM che eSAthI jarAe evuM na thAya, e mATe teoe potAnA aneka adhikArIo nImyA che. moharAjAnA senAdhipatio krodha, mAna, mAyA ane lobha che. ane enA hAtha nIce teonA tera (ke tethI vadhu) adhikArIo che je e marmarAjAnuM zAsana sadAye vijayavaMtu rahe e mATe satata cokIpahero bharI rahyA che. dekharekha rAkhI rahyA che. A adhikArIo sAmAnya rIte tera che ane tene kAThimA tarIke oLakhAvAmAM AvyA che. A kaMThamAM kayAM kayAM kayA kayA prasaMgone kevI rIte acUka hAjara thaI jAya che ane mANasane udhe raste caDhAvI potAnA dhAryA nizAne pAra pADI kevI rIte saphaLatA meLave che AvA prasaM rAjAne upadeza kevI rIte teone bacAve che e badhe adhikAra AAmAM upakArI guru bhagavatee saMdara rIte varNavyA che je vAMcatAM AnaMda upaje evo bedhaka ane preraka che. ghaNIvAra vyaketane pitAne ja khyAla nathI hotuM ke mArI sAme zuM cAlI rahyuM che. mArA AtmikaAdhyAtmika vikAsanA mArgamAM kaNa kaNa para-avarodhe mukI rahyuM che tene yathArtha khyAla hete ja nathI. jene heAya che tene adhUrA deya che. pariNAme jAgrata kazA rAkhavI joIe te AtmA rAkhI zakatA nathI ane mAra khAdhA kare che. A mATe upakArI puruSe AvA nibaMdha dvArA sahu samajI zake tevI sIdhIsAdI gAmaThI bhASAmAM tera kAThione nibaMdha banAvyo che. A kAThio sArAM kAryo na karavA devA mATe ke na karI zake te mATe vAre vAre kevA jhaTa laIne manamAM khaDA thaI jAya che? tene AnaMda Ape evo suMdara, rocaka, mAne citAra bApya che. A citAra jUnI gujarAtI bhASAmAM hovAthI AjanI gujarAtImAM tene anuvAda Apavo avazya jarUrI hato paNa te kArya mArAthI thaI zakayuM nathI. A kRtinA Adi ke ata bhAgamAM upAdhyAyajInA nAmano ullekha nathI eTale zuM A kRti upAdhyAyajInI ja che kharI? eno javAba bApa mukela che. paNa prati to pAmrAjInA nAme caDhelI che ane maMgalAcaraNa upAdhyAyajI mahArAja je rItanuM kare che te ja paddhatine leka che. je ke bATalI bAbata purAvA rUpe kaMI pUratI na gaNAya.chatAM ukta kAraNe chApI che. Page #28 -------------------------------------------------------------------------- ________________ 2 kAThi eTale kaThora, kaDaka, tephAnI, dharma zravaNAdi kAryamAM aMtarAya pADanAra. AvA kAThiyA 13 nahiM paNa ethIe vadhu gaNAvI zakAya, paNa ahIMnA mahatvanA teranI gaNatrI rAkhI che. eka dhyAnamAM rAkhavA jevI bAbata e che ke nIce apAtI tera kAThiyAonI vibhinna sUciothI kAThiyAonI 1 ja rAkhI zakatA jALavI, paNa nAmomAM samAnatA nathI jALavI. lina lina nAmone ekatrita karavAmAM Ave te saMkhyA terathI vadhI jAya. have mUla vAta kahuM ke maLelI pratimAM AThamuM pAnuM na hovAthI bAramA teramA kAThiyA kayA tene cokkasa ni thaI zaka nathI. akhaMDa prati maLe te ja nidha thaI zake. cha pAnAnI prastuta katimAM - 1. Alasa, 2. meha, 3. nidrA, 4. ahaMkAra, 5. krodha, 6. kRpaNa, 7. zAka, 8. lebha, 9. bhaya, 10. rati, 11. arati, 5chInA 12-17 aspaSTa che. eka bIjI mudrita pratimAM - 1. ALasa, 2. moha, 3 avajhA, 4. ahaMkAra, 5. krodha, 6. pramAda, 7. kRpaNutA, 8. bhaya, 9. zAka, 10. makAna, 11. cittavikSepa, 12. kutUhala, 13. strI vilAsa, A rIte 13 che. eka jajhAyama : 1. zALA, 2. moha, 3. avarNavAda, 4. daMbha, 5. kopa, 6. pramAda, 7. kupas, 8. bhaya, 9. zeka 10. ajJAna, paM. vikathA, 12. katala, 13. viSaya. uparokta sUcIthI samajAze ke nAmamAM paraspara mAnatA rahI nathI. A pramANe tera kAThigAne paricaya che. kAyio gujarAtI zabda che. A kRti ane gujarAtI bhASAmAM che. tera kAThIyAnuM gujarAtI bhASAmAM suMdara varNana karatI pustikA vi. saM. 2006mAM beTAdathI bahAra paDI che. jenAM lekhaka AcArya zrImAna vijaya suzIlasUrIzvarajI mahArAja che. ane te pratAmAre chapAyuM che. yAvijaya 1. dakSa mAMbA gAthA dvArA uttarAkhaya niktimAM 13 jaNAvyA che. . . 2. anyatra "rAgAMdha' nAma jovA maLyuM che. Page #29 -------------------------------------------------------------------------- ________________ prationA paricaya. nIcenI badhIja kRtie pahelI ja vAra pragaTa thAya che. 2. mAmati -56 pRSTha (baMne bAjune gaNIe te 11ra)nI mA kRti pU0 upAdhyAyajInA ja suMdara hastAkSare lakhAyelI che. A kRti saMpUrNa che. prazasti anaya nathI. A vRtti pahelI ja vAra pragaTa thAya che. A kRti amadAvAdanA devayAnA pADAnA bhaMDAranI che. [eka khulAse- mAruM mA prakAzana pragaTa thavA agAu bhAratIya prAca tatva prakAza saMmiti (pahaThavADA) e zArada mA nAmane (ka. 16 pachI eka prastA vi. saM. 2071mAM prakAzita karyuM che. emAM A gransamAM mApelI baMne namAvyo prakAzita karI che. 24 mAtra eTale ja dhyAnamAM rAkhavAne che ke je vAdamAlAne meM bIjI tarIke oLakhAvI che. tene AmAM trIje naMbara Apyo che ane mArI trIjI che tene be naMbara Apyo che. vAcake meLavavA jAya tyAre bhUvAvAyAM na paDe mATe bATalI spaSTatA karI che.] 2. vATA vIja-upAdhyAyajI bhagavaMte keTalI vAdamAlAo racI haze te jJAnI jANe, paNa sApane traNa vAdamAvAo upalabdha thaI che. pahelI vAdamAlA amadAvAdathI varSo pUrve 2008mAM prakAzita thaI gaI che. eTale A granthanI vAdamAlAne be aMka Apyo che. A pratimA pAnAM cha che. ane amadAvAdanA devaLAnA pADAnA jJAnabhaMDAramAM che. A jJAnabhaMDAranuM mAre avalokana karavAne prasaMga AvyuM tyAre mArI bAjumAM DAbaDA tapAsI rahelA . pU. bhAgamaprabhAkara zrI puNyavijayajI mahArAjanA hAthamAM AvatAM tarata ja mane teothIe darzana karAvelAM. cha pAnanI A kRti che. 3. vAvamAchA vI-11 pAnAMnI A prati amadAvAdamAM eka DI InsTITayUTamAM prasthApti vimalagacchIya marinanA bhaMDAramAM vidyamAna che. uparanI baMne vAdamAvAonI pADulipi athavA prayamAdI tarIke te pratie khuda prajyAre pote ja eTale upAdhyAyajIe pitAnA ja hAthe lakhelI che. upAdhyAyajIe je je kRtio haste lakhI te vadhu zuddha ja hoya eTale prakAzanamAM hatA AvI. je bIjAnA hAthe lakhAelI mane maLI hota to ahi thoDI vadhu heta te tenI bIjI nakala vilamAna na hovAthI pATha zuddhi karavAnuM kAma vadhu zramasAdhya banI jata, 4. divAsA mAM prati mAtra cAra (4) pAnAnI che. eka cheTI racanA che. upAdhyAyajInA svahastAkSaranI kRti che. Aje te khaMbhAtamAM amara jenarAlAmAM che, jyAre bIjI nakala amadAvAdanA devayAnA bhaMDAramAM che. A vAda eka svataMtravAda che. che. vadhumA-cAra pAnAnI A prati khaMbhAta amara nALAnA bhaMDAranI che. A kRtimAM kata tarIke upAdhyAyajIne ullekha nathI paNa aMdaranI vyAkhyA, zailI, bhASA lekha vagere jotAM pAbAyajInI havAne vadhu saMbhava mAnI prakAzita karI che. ka, thAyaNikAkI- phAinI TIma kRti pahelI ja vAra pragaTa thAya che. A prati vijaya mohanasurIzvara zAstra saMgrahanI tathA anya bhaMDAranI 5Na hatI. " 7. tithi -nava pAnanI A prati eka ja maLI. keTalAka paNa-azuddha hatA. prathamadarza tarIke prathama prati pUrNimA gacchanA AcAryazrI mahimAprabhasUrijInA ziSya munizrI bhAvarane lakhI Page #30 -------------------------------------------------------------------------- ________________ che evuM pratinA anta bhAgamAM jaNAvyuM che. A ja AcAtha* lakheluM upAdhyAyajIkRta granthanAmonuM eka pAnuM maLyuM che temAM A kRtine nitinava tarIke oLakhAvI che. A prati jaina sAhitya maMdira pAlItANAnA pU. AcAryazrI vijaya mohanasUrIzvarajI zAstra aMgrahanI che. A prakaraNamAM badhA maLIne 485 zloka saMkhyA che. meM A kRtine 2025 zAbita karI hatI. te pachI te preeopI sva. jJAnavRta vidarya sAmAcArI jJAnanA khAsa khAtA, mArA parama upakArI dAdAgarujIne meM AgrahathI najara karI javA khAsa vinati karatAM teozrI joi gayA hatA ane sthaLe sudhArA paNa sUcavyA hatA. 8. pirAvihu-A prati, antamAM lakhelI prazasti mujaba upAdhyAyajI mahArAja vidyamAna hatA tyAre lakhAelI che eTale A pratinI khAsa A mahattA ane viroSatA che. A prati saM. 1026mAM lakhAyelI che. A prati thI muktimala mohana jana tAna caMdiranA zrI vijaya mohanasUrIzvara zAstra saMgrahanI che. A pratinuM saMzodhana 2017mAM meM karyuM hatuM. pitAnA banAvelA ghANA nAmanA granthanA vArtika eTale pUratI rUpe lakhAyelI A kRti che. 1. te ziAnuM pa-A junI gujarAtI bhASAnI racanA che. A prati sAhityamaMdiranA saMgrahanI hatI. te saM. 1850 lakhAelI che. A kRtinA Adi ke attama upAdhyAyajInA nAmano ullekha nathI, phakta maMgalAcaraNa emane svIkArelI paddhati mujabanuM hovAthI kRti upAdhyAyajInI haze ema samajIne A granya saMgrahamAM le chApI che. svarU5 rocaka ane majA, ane AnaMda Ape evuM che. A rIte pratione paricaya pUro thaze. // A prasthamAM chApela tirinA kRti aMge khulAse sinitya-A racanA upAdhyAyajInI ja che ke kema ? kemake upAdhyAyajInA rivAja mujabanuM maMgalAcaraNa nathI, temaja pUrNAhUtimAM pitAnA guruzrInuM ke pitAnuM paNa nAma nathI. vaLI 'antamAM loka saMkhyA 485 lakhI che, jyAre maLyA che 420, A kAraNe khAsa vicAraNA mAge che. chatAM mane chApavAnI lAlaya, hastapratinA antamAM rilvei mahopAdhyAyazrIyazovijayajInAmuM AmAM mahopAdhyAya" vizeSaNa e ApaNuM Aja yazovijayajI mATe vaparAeluM lagabhaga jevA maLyuM te kAraNe thaI. vaLI A kRtinI prathama prati lakhanAra tarIke je bhAvaratnane ulalekha karyo che. te samudAya upAdhyAyajIne prazaMsaka hato. upAdhyAyajInI kRti prathamAze emaNe lakhI che, te A uparAMta temanA ja gurUjI A. zrI mahimAprabhasUrie lakhela upAdhyAyajInI kRtionI yAdInA upalabdha patramAM paNa A nAma che A badhA kAraNethI meM emanA nAma nIce chApI che. hA, hastapratimAM tejaSathI paNa A asatya ulekha karavA koI sAhasa kare che te asaMbhavita nathI. A badhI zaMkAo prastAvanAmAM ja uThAvAnI hatI, paNa sakAraNu mulatavI rAkhI. have bhAvimAM nirNaya karIza -saMpAdaka Page #31 -------------------------------------------------------------------------- ________________ AzcaryamAM garakAva kare ane AjanA kALamAM jaladI mAnI na zakAya tenI thoDIka ghaTanA vAMca. rajU karanAra-muni yazavijaya noMdha - prAcIna kALamAM bhAratamAM jene hindu vagere dharmamAM mahAsAgara jevA caudapUrva pratye ane hindugAmAM cAra cAra veda ane upaniSada kaMThastha rAkhanArA mahAbuddhidhananI vAta Ave che, paNa skUlabuddhivALA AvI vAtane zaMkAnI dRSTithI jue che. jaldI te vAta tene gaLe utaratI nathI, paNa bA5NI najIkanA ja kALanI nIcenI hakIkata vAMcyA pachI mApaNI prAcIna vAte jadI zraddheya banaze. che hetuthI aneka vidvAnonA AvA aneka daSTa hovA chatAM ahIM to mAtra mA sempala-namUne ja mAge che. je sAMbhaLavAmAM vAMcavAmAM mAgyuM te ma.dhAre. A dezanI dharatI upara chellA 100 varamAM kevA kevA tIvra smaraNa zaktivALA sArasvata putra jamyA hatA tenI thoDI noMdha rajU karUM chuM. A noMdha bhAre Azcarya nahiM paNa akalpanIya ane mAzcarya upajAvaro ane sAthe sAthe bhAremAM bhAre gaurava upajAvavA sAthe aneka rIte preraka banaze. ahIM traNa vidyAnI noMdha ApuM chuM. 1. banArasamAM haranArAyaNa tivArI nAmanA mahApaMDita thaI gayA jemaNe nIcenA pranthanA mUlapATha tathA tenA upara racAelI tamAma TIkAo saMpUrNa rIte kaMThastha karI hatI. jemake - ka pANinI vyAramULa ane tenA uparanuM saMpUrNa bhASya. * mahAbhASya uparanI pradIpa ane udyota nAmanI TIkA paNa kaMstha. * pANinI vyAsa uparanI kAzikA TIkA. * paribhASendu zekhara ane enA uparanI lagabhaga pacIza TIkAo. * zabdendu zekhara ane tenA uparanI paMdareka TIkAo. tra vayAkara bhUSaNa ane vaiyAkaraNa maMjuSA nAmanI traNeya TIkAo * manoramA TIkA ane te manoramA TIkA uparanI pAchI bIjI TIkae. paMDitapravara zrI haranArAyaNa mAtra eka vyAkaraNa viSayanAM ja khAmavAva pAraMgata vidvAna hatA. ekaja viSaya para jeo mahAti mahApaMDita banyA hatA. uparanI zleka saMkhyAnI cokkasa gAtrI karI zakayo nathI 5 be lAkhathI ochI te nahiM hoya ! lAkha zloko kaMThastha rAkhavA e jJAnazakti ke e magaja-bhejuM kaI jAtanuM haze? 2. dAmodara zAstrI nAmanA eka mahA paMDita thayA. teo atyanta daridra sthitinA hatA, emane amarakeza, hemo, yuddhoza vagere nAnA moTA bAvana jAtanA kozo sapUrNa kaMThastha hatA. kAranA kuberabhaMDArI hatA. che. trIja eka vidvAna jenuM nAma bhUlAI gayuM che temane raghuvaMza bAdi pAMca kAvyo mULa ane tenI TIkAo akSara karyA hatA. 4. devIprAsAda cAvatI A nAmanA eka mahA vidvAna thayA. A paMDitajIne raghuvaMza, kumAra, mASa, naiSadha vagere tamAma kAvyo tenI ' TIkA sAthe yAda hatA. vaLI alaMkAranA tamAma maLyo stha hatA. i rAi, Page #32 -------------------------------------------------------------------------- ________________ 5:- bAlazAstrI nAmanA paMDita ajainonA prasiddha che e darzananA prakADa vidvAna hatA. 6. zivazaMkara bhaTTAcArya nAmanA paMDita A take nyAyanA evA vidvAna ke teo nyAyanA (mukhya-mukhya) tamAma granthamAM AvatA mAtra aramAna vibhAganA ja mahAvidvAna banyA, eTale ke enA ja khAsa dhuraMdhara paMDita banyA. kahevAya che ke temane anumAna kho kaMThastha karyA hatA. AvI Azcarya janmAve tevI sArasvata putronI tathA anya vidvAnanI paNa ghaNI bIjI bAbata male che uparanI vAta, thoDuMka bhaNIne chakI janArI, mithyAbhimAnI, ahaMkArI, DIka DIgrI meLavIne, potAnI jAtane moTA vidvAna thaI gayAno ahobhAva rAkhanArI vyaktio mATe ane ogALIne namra banavA mATe preraNArUpa banI raheze. eka che ane tethI vadhu graMtha lakhanArI thoDIka ja vyaktionI judI nedha- mArA khyAla mujaba ApaNA dezanI aMdara sahuthI vadhu saMkhyAnA granthakAra mahAna AcArya zrI haribhradrasUrijI thayA che tethI teo zrIne grantha sarjakamAM ekamevAditIya nivivAdapaNe kahI zakIe. eTalA badhA uttama kakSAnA grantha keAI ajaina vidvAne ke paradezamAM paNa lakhyA hoya tevuM jANavAmAM nathI. lagabhaga teramI zatAbdimAM thaelA dAkSiNAtya jAnakInAthe 150 grantha lagabhaga paMdaramI zatAbdimAM appaya dIkSite 100, seLImAM vyAsa tIthe 100, pitAmbaradatta paNa 100 lakhyA hatA jenAmAM vipula grantha sarjaka tarIke zrImadda hemacaMdrAcArya mahArAja tathA upAdhyAyajI yazavijayajI mahArAja, zrImadda samayasuMdarajI mahArAja mokhare che. jo ke AvA granthakAro A dezamAM bIjA paNa ghaNuM ghaNA thayA che. ahIM te prAcIna kALamAM A dezane buddhi vibhava ke vizALa. anupama ane UMDo hatA, yAda zakti kevI tIvra ane asAdhAraNa hatI. bhAratIya mAsta ke kevAM kevAM hatAM ? tenI a85 jhAMkhI karAvavA khAtara A TakI noMdha lakhI che. mahAna jaina grantha sarjaka A mathALA nIce eka lekha paNa lakhI zakAya. Page #33 -------------------------------------------------------------------------- ________________ pU. upAdhyAya zrImadda yazovijyajI mahArAje svahaste lakhelI- viziy minITAtIulAnA parismiAnasamavAyatratiyogilAmamA mAmAkadAninavAsamA devagauravAsimapAmAbamAnamogalAovabharanAmyavasakAvAsakAraNalamArakAsvAmaya matasamatolabajArakatArakAmakAralakAnAmApAmayambAmamamamaveta kamekAdatirivArmanIlapAtAdInAmanAmIkAralatAnodakAmakAgatamAlAvezApeThApramaHnaSTadhakAraNatAmAevmalAtAnamAmiAjAmAdamAgamamogAsannAkara paSatAhanAmamAnisakA1katApamAnAmAbAkAkanAvamayadAnAlAgatamA malenanakAraNamitibAtacAnisamAtritimAmAmatApragatamamamAtrakAralalAmAbAda nIdaratAlivAmAnaviNepulakalojatanapattaptannAmamAtahatamamakAkAralacala kAyapravAdhikAralArAkA mahAtilAzamahAmorakaraNAbhapAdakAmamA sAmamabhavahitotraratakAosatrimAdaakAraNAprakaraNamamatAtApAnazapalakSyAmiti netradinApa / dakAlakamenanatApanivAraNAmAnelAbakAulAmakAjAtvAlamrAkAramayAmi kAmAcapramazulakarmarikApramavikAjAmAdAnAmatImatratrasakAyogAmAtAkAbavimatra nAgapAtImamamahAratramAnAlAdivinarAzomAlikAnimAnamatrAmA enAtinAvita vatrikAbarakonAmalamA nemimaminamAbhayatejatatomarubhASikalApatirakmidina evamulammamAmamiparimArobArIrAmakarmapariNanivizegAsikAmanAramAlebabaramajAyatrinAhAnAba gAlAmA mojAgatAsAtapAilAhazujanA -AtmakhyAti pratinA bhU pAnAnI 24 pratiti. Page #34 -------------------------------------------------------------------------- ________________ pU. upAdhyAya zrImadda yazovijayajI mahArAje svahaste lakhelI M kAjAvAtAkAERlatakAmajAtImadhyavarmana paraMparA manakAkaghaTitAmsAdinAmAkaMtatonAnAsavadavatavAra manAnAsalamatatattatmakatyAmapara mAkapampalatAnamAmaka banakAmanArahApitA dRzamanamvaramakA SRAERmatAmAtrayAhataprasaratyAhAmozinovimAnaM nitArAevAmamA nAkAratAnApamAtAratamAtAjAtAna mAyApaparAmApiTAvisanapvamAhatsavAghaTA dAtAnIpaTAdimavatakanamAlApa paTAdakAlAlApaTAdimAtrInI svatalAzaledaspaniyAmakasakannatvanaghaTA dAlanAbApa ladAbAnapatamAmA-mAtreganakalegauravAnnAnakzakAdAva paramAtmA manebArampa patalA sa kasammaralAparalanapopalaTavAvAnassanamanAmumAnimAmAkaritadIpAvanA MAHAGIN-paramAnanAyAnasAcayAkavapiharajAvAvAdvAnnAmApahammAtadAtmakatAmanakAtAvirAmAnanA EMOVATnAparAyani-maMmAgamAdAmapimalAvanitAdattAtmAcavadamakamakAtarAvAmanadAtadAdA 434samAvavAtizatImamAghapatAmavahArAhAsAmanazAmanAnagApAmajadatAtrayamApapadAratAdarA manamanAnAbhitrabAkapANipAdanamUpamamatolanapagamakAdazadrimAlAtamAranAmAmAnAnamA nAnAnanAtA bananAdAtadiharomanirAkamamApArakAmAmanAmajanAmakaraNAtanAma mamamAhatamitikAmAsAlanAvihAnAtalotrannopakArakAmavAjamavAtAmAkAbanAkamAsa madinamAtrAdInAnakavalampa HARSHtApagamanadAdasatapAdikaraNale nimatyamamagAtAvamAlA-viSama nimatatvAnnAyakama lAzrInAdAnokakapalampakapAvalokanasamamatAdAmamuramAdyapatanasamAdaramugalalAkA 1114lAkamazana yajanitaevenipAepArInoutadApatatkArapArAnAdilakSaNampadavAnAdinApAnamA prayatnAmA sumadhAmakArakatyAdataHkaraNAta niSpana enimatrarAnavavakAnapratikAraNalAmamA satranamAtrakamAvyApAravalamitivantramaNamamanoyArapanyApArakalAdAvinAkramotpAdakatvAmAtavAnapakA rAparamapamagazAmAtAnAtapatenAmalamAmadhamavitrikatvAmAnantrasmavitvAvanihatAUjabAta mAnAulayA manApamAnAnahaulabhitivetrAnuminilAdAvaninhetAbamAnAbAtammAntavatsatalapAppadhumavidvatrahatvamatapatrAma kArataravajayakAnanagraskRtanamananavAsAsAkArattAvAna hatAvAlAkatimAnasitapatramAmAtajJAnamata datya __(3) nAmAlAnI va vala da lega [3] vAdamAlAnI pratinA bhUta pAnAnI se pratiprati 17 Page #35 -------------------------------------------------------------------------- ________________ NERGICA R SARKARE pU. upAdhyAya zrImadda yazovijayajI mahArAje svahaste lakhelI bhAupamanAvamAyayAmaka-sAnimAmilAde rAtimomatAvara tyAnAkArahataekAmanAmadhandhAmamAmavara samAvasAsAbhavahArAnavAcanAmadevAmityAdiparAbhavAcakAnAvAsanavasvAminAramadhamAlalAyavADAtrA mArikA jAbAlazkalanamabanakAmanAyatAtyAyana vAdAlAnAhArikalAmAzApisAmilasamAnAbAnApana baliyA zitAvarakaranagaramita timAgitAsAyanAdisvarUpAmAralena gauravakamAimAdatratimogalAstrApta tAnamAlabAmilAmanagamAyAmasumAyakAdamatAnipatanAtanamakalA tritizatAvarako nAmAvatisAramAtrAtmakabhanAtabAjAsamantra mApasAlAbAlAdiyo nAkAbabAni mAgibhUmazrAdesyAmakalAkAdapramAlayanavavava ANMASHALprapAtapAtapatisamakalomutramatAramAdiyAbAsutramatAjanakapaDAmarasamasa nAmA kalAvaradarAsa ma kSakalanatanamanAgamanamAnarAlAmAkA REATMEIREmAmalAvATedaruskArapatApavaktA MARArAtAmApUra pikAlAvatAtibadanAmamAmalanAparavatvavAnaesAmavAvA vApara nipa E AndroAsamAninamakabhanAjAvetramapAtabArAparA basapA mArAEiERELAPTa tAdinA magarakaNapadatarakAralatAmAbatapaTavA tAjAbAI manaparantavatetamA nanAvarajAnAvagAhImonakalanAtinAhicatramayamitatrApisvAmilA mamatAhAtAlAvInatamabhisacAnanAdalAbAvAvAzkalanamuktAnamanAbhasvAmAna NAATAbanatA mate mAmilAmA mazinanakAratAvitako matamAzAkhayatamanaparA SHREEAnimatAnamA sankAnisamAmimayamAnAnanabhamananAmasAmamitAmayadhanasAvA, EMER rAvatopavAsaaat ma rAvakarapatAmaMdIdhenapAvamaemapanamAtramAtrAmahikAtrapatana patyA na matra maitrabhunanamanmatAdaukazanaparasvatyA jAvayArakapanaveza svAmilama malAnakAvanatasyAmi lamabadanaharatArakAsatamuhAnAmAmAlakSyivahAraNa sanazAnAdhAyalalasAdiyavahArAsatamanakavAnAjAvApAlanamagatA M sAmilAnamanAlAbanisalamananetrAtAmonAnajAmatahatamAnarAmanAvarahajakA pAtamAtyAyakArazA svalasavavasa maTara pucamanAmanAyajamAtamAgavArakhAnAvAdAvya RRCREECRECRRRRRRRRRENCE vAdamAlA-[2] nI matinA bhUta pAnAnI pratiti. HA-SCREGAORSCIRCRAS AROO Page #36 -------------------------------------------------------------------------- ________________ 'AtmakhyAti' grantha ke sambandha meM saMkSipta vicAraNA (hindI meM). le. muni zrIyazovijaya neMdha -A pustakamAM nyAyanI cha kRtiono gujarAtImAM paricaya ApyA pachI have hindImAM ApIe chIe. saM. 'AtmakhyAti' grantha meM upAdhyAyajI bhagavanta ne jina-jina viSayoM kA pratipAdana kiyA hai unameM mukhyataH kauna-kauna se viSaya Ate hai, unakI saMkSipta jhAMkI yahAM prastuta karatA huuN| 1. 'AtmA kA athavA isa nAma ke svatantra padArtha kA astitva hai' aisA sabhI Astika 'cArvAka Adi nAstika darzanoM ko chor3akara) darzana mAnate hai tathA 'AtmA caitanya zarIra meM hI rahate hue bhI sarvathA bhinna padArtha haiM' isa bAta kI bhI svIkRti dete hai| kintu AtmA kA parimANa kitanA hai ? isa sambandha meM matameda hai| kucha cintaka 'AtmA vibhu hai arthAt parama mahattva parimANa vAlA hai aura isase vaha vyApaka hai, aisA mAnate hai / katipaya cintaka 'madhyama parimANavAlA hai' aisA mAnate hai / upAdhyAyajI ne bhinna-bhinna dArzanikoM kI vividha mAnyatAo kA khaNDana karake pramANita kiyaa| hai ki 'AtmA vibhu nahIM hai, parama mahattva pariNAmavAlA bhI nahIM hai| AtmA to (dehadhArI avasthA kI dRSTi se) svazarIra parimANavAlA hai / vaha jisa-jisa yoni meM jAtA hai vahAM vahAM choTA athavA var3A, jaisA-jaisA zarIra prApta hotA hai vaise hI zarIra meM vyApta hokara vaha rahatA hai| zarIra se bAhara (avakAza meM) phailakara kabhI nahIM rahatA hai| isa prakAra zarIradhArI AtmA ko lakSya meM rakhakara yaha bAta kahI gaI hai| zeSa sUkSma zarIradhArI (tejasa kArmaNa) AtmA kA pramANa eka aMgula ke asaMkhyAtaveM bhAga kA bhI hotA hai|' .. 2. naiyAyika samavAya ko pRthaka padArtha mAnate hai| jabaki jaina samavAya ko svatantra padArtha nahI mAna te haiM, isI liye unake mata kA khaNDana kiyA hai| jaina samavAyasambandha ke sthAna para bhedAbheda' athavA 'avizvagabhAva sambandha' mAnate hai aura yaha bAta unhoMne tarkAdi se siddha kI hai| 3. jainadarzana AtmA ko nahIM apitu saMsArI jIvAtmA ko utpatti, vinAza tathA dhrauvya se yukta mAnatA hai| isase tAtparya yaha hai ki AtmA apekSAse nitya aura anitya donoM prakAra kA hone se nityAnitya se pahacAnA jAtA hai| sAtha hI jainadarzana AtmA ko zAzvata nityadravya mAnatA hai para kahAM taka, jaba vaha muktAtmA na ho naba taka vaha saMsArI avasthA vAlA hai| aura saMsAra meM rahane vAlA hone se use kisI janma meM dehadhArI ke rUpa meM rahanA hI par3atA hai| zarIra bhale hI vadale kintu zarIra meM rahanevAlA nahIM badalatA. vaha to anAdi kAla se eka hI hai. tathA vaha anantakAla taka rahane vAlA hai / ata: Atma dravya zAzvat-dhruvadravya hai / Page #37 -------------------------------------------------------------------------- ________________ vivakSita eka yoni meM AtmA utpanna hotA hai taba vyavahAra se usakA 'janma' huA aisA kahA jAtA hai yaha janma arthAt utpatti aura vivakSita janma kA AyuSya pUrNa hone para (AtmA deha se anyatra janma lene ke liye calA jAe) deha kA vinAza ho, taba use vinAza' kahate hai / vyavahAra meM mRtyu athavA manuSya yA jIva mara gayA aisA 1 jAtA hai| hama yaha nahIM kahate ki 'AtmA mara gayA hai kyoMki usakI utpatti yA vinAza hai hI nahI / yaha caitanyasvarUpa zAzvata avinAzo dravya hai, isa liye AtmA kA jatma-maraNa nahIM hai janma-maraNa dehakA hai / AtmA to dhava-nitya dravya hai / karmasattA kA vazavartI banakara isa saMsAra ke maMca para vividha prakAra ke pAtroM ke rUpa meM acchebure nATakoM kA abhinaya karatA hai isIliye paryAya kI dRSTi se hI utpatti aura vinAza samajhanA caahiye| 4. naiyAyika Adi janasAdhAraNa sarvathA pralaya' ko mAnate hai. lekIna jaina darzana sarvathA pralaya ko nahIM mAnate, parantu hAM, 'AMzika pralaya' ko mAnate haiN| isIliye upAdhyAyajI ne sarvathA pralaya kI bAta kA khaNDana kiyA hai| . 5. inake atirikta yahAM kucha matakAra jIva mAtra ko mokSa-mukti mAnate hai, jabaki jainadarzana samasta jIvoM kI mukti ho aisA nahIM mAnatA hai| yaha bAta prastuta prakaraNa meM sundara DhaMga se samajhAI gaI hai| 6. anya dArzanika jagat ko anAdi sAnta mAnate haiM. jabaki jainadarzana jagat ko (prabAha apekSA se) anAdi-ananta mAnatA hai| arthAt usakA sarvathA nAza nahIM hotA aisA mAnatA hai / isa dRSTi se anAdi sAnta matavAdiyoM kA khaNDana kiyA hai| 7. naiyAyika kisI bhI kArya kI niSpatti meM 'samavAyI asamavAyI tathA nimitta' ina tIna kAraNoM ko mAnate hai / jaba ki jaina kAryotpatti meM upAdAna aura nimitta ina donoM ko hI mAnate hai / ataH naiyAyiko kI mAnyatA kA khaNDana kiyA hai| 8. kucha loga avayava aura avayavIkA 'ekAnta meda' mAnate hai kintu jaina bhedAbheda (ekAnta meda nahIM aura ekAnta abheda bhI nahIM) mAnate hai / ataH ekAnta-medavAda kA khaNDana kiyA hai / ___9 'saMyoga saMyoga se hI ho sakatA hai aisA nyAya aura vaizeSika dArzanika mAnate hai| jaba ki jaina dArzanika saMyoga se saMyoga kI utpatti ko nahIM mAnate ha / ataH usakA khaNDana kiyA gayA hai| 10. kucha dArzanika karma ko sAta, tIna athavA do kSaNa sthAyI mAnate hai isakA khaNDana karake yahA~ svamata kA darzana karAyA hai| 11 jana mata zarIra indiyAdi ke vikAsa aura poSaNa meM 'paryApti' nAmaka eka zakti ko mAnatA hai, jaba ki itara darzanakAra esI kisI zakti ko nahIM mAnate / upAdhyAyajI ne jainamata sammata paryApti kA astitva aura usakI AvazyakatA ke sambandha meM vivecana karake samajhAyA hai| Page #38 -------------------------------------------------------------------------- ________________ 31 12 dvitvAdi saMkhyA apekSA buddhi se utpanna hotI hai aura vaha vyaMgya hai| pU0 upAdhyAya jI ne isa bAta kA samarthana kiyA hai| 13 naiyAyika paramANu ko zAzvata mAnate hai, jaba ki jaina zAzvata nahIM mAnate / vaha bAta prastuta kI gaI hai| 14 vaizeSika matAnusAra paramANuo meM pAka tathA nyAyamatAnusAra avayavI meM pAka hotA hai, aisA batalAte hai / jabaki jaina dArzanika paramANuoM meM pAka se rUpAdika kI utpatti aura niSedha mAnate hai, yaha bAta yahAM prastuta kI hai| 15. aneka maNiyoM meM bhUre, pIle Adi aneka rUpa pratIta hote hai tathA use naiyAyika 'citrarUpa' se paricita karAte hai| phira yaha eka hai ki aneka ? Adi viSayoM kA vicAra kiyA gayA hai| . 16. naiyAyika jJAna ko svasaMvedana nahIM mAnate haiM jaba ki jaina mAnate hai| isakI siddhi kI gaI hai| zAna abheda aura aparokSa hai, aisA advaitavAdI mAnate hai parantu jaina yaha nahIM mAnate hai isakA pratyAkhyAna kiyA hai| isa prakAra AtmakhyAti ke viSayoM kA sAmAnya vihaMgAvalokana karAyA gayA hai / 2. vAdamAlA meM kyA hai ? vAdamAlA meM jaina darzana ke anusAra sAmAnya aura vizeSAtmaka jo ho vaha vastu hai| padArtha hai / usakA aneka vibhinna matoM kI AlocanA ke sAtha pratipAdana kiyA hai| -- isarI vAdamAlA meM vastu lakSaNa, sAmAnya, vizeSa indriya atirikta zakti aura adRSTa ina viSayoM ke chaH vAda hai naiyAyika Adi vidvAna, jAti ko vyakti se atyanta bhinna mAnate hai bauddha loga jAti ko anya vyAvRtti rupa mAnate hai jaba ki jaina loga jAti ko bhinnAbhina mAnate hai ! arthAt amuka apekSA se abhinn| isalie yahA~ sarvathA bhinna yA sarvathA abhinna mAnanevAle darzano ke mana kA khaMDana kiyA hai / naiyAyika vizeSako nitya dravya meM rahane vAlI eka alaga sattA ko svIkArate nahI / . isa viSaya kI carcA isa vAda vivAda meM kI hai| sAravya pANI upastha Adi ko karmendriya mAnate hai / jaina darzana isa bAta ko pramANa bhUta nahIM mAnatA, isalie vaha AtA hai ki AtmAmeM jJAna kI prakraSTa upakAraka ho vaha indiya kahalAtI hai| aura zAna hone meM sirpha tvacA aura mana ke saMyoga ko hI kitane loga kAraNa mAnate hai / jaina darzana isa prakAra nahI mAnatA isalie isa bAta kA yahA~ khaMDana kiyA hai / batAta Page #39 -------------------------------------------------------------------------- ________________ - 2 jaina matAnusAra, indriyA~ do prakAra kI hai, eka dravyendriya aura dUsarI bhAvendriya / unake aura bhI do bheda hai - nivRtti aura upakaraNa / inake bhI bAhya aura Abhyantara bheda hai / to isa meM ina bhedoM ko batAkara unakI carcA karake usa ko sAbIta kiyA hai / zakti-padArtha (dravya) guNa, karma Adi se ea alaga svataMtra padArtha hai aisA batAkara prAcIna aura navya naiyAyikoM ke matoM kI AlocanA karake aneka pramANa upasthita karake zakti eka alaga padArtha hai isa kI savistara carcA karake zakti kI siddhi kI hai / vaizeSikAdi zakti na mAnate sirpha chaH padArthoM ko hI mAnate hai / lekina upAdhyAyajIne ina ke mata kA khaMDana kiyA hai| dharmAdharma - zabhAzabha saMskAra ye AtmA ke apane hI vizeSa rUpa guNa hai-aisA mAnanevAloM ke mata kA khaMDana kara ke batAyA hai ki jaina darzana ye guNa dharmAdharma yA puNya pApAdi AtmA ke nahIM lekina tattvataH pudgala ke hI vikAra hai aisA batAkara, adRSTa ko naiyAyikoM jo vizeSa guNarupa mAnate hai usa kA khaMDana karake aneka yuktiyoM ke dvArA adRSTa ke paudgalikatva kI siddhi kI hai / taduparAMta choTe baDe aneka viSayoM kI carcA kara ke jaina darzana ke maMtavyoM kI saccAI sAbita kI hai| kucha sthAnoM para anya matAvalaMbiyoM ke vividha matoM ko prastuta kiyA hai lekina una para apanA svamaMtavya ThIka se prastuta kiyA nahIM lgaa| 3. vAdamAlA tIsarI kA sAra isa vAdamAlA meM svatvavAda aura sannikarSavAda donoM vAdoM kI carcA kI hai| svatva rUpa padArtha atirikta rUpa hai yA sambandha vizeSa rUpa hai yA kima svarUpa meM hai| isa prazna para vividha darzanikoM ke vibhinna mata prastuta kiye hai| sannikarSavAda meM dravya (padArtha) cAkSuSakA anukaraNa karake cakSu saMyoga hetunA kA vicAra kiyA hai aura bhinna bhinna naiyAyikoM ke mata batAkara matabheda kA khaMDana kiyA hai aura parasamaya kI mAnyatA prastuta kI hai| 4. viSayatA vAda ___ isa kRti meM viSayatA nAmaka padArtha viSaya tathA jJAna Adi se bhinna hai aisA siddha kara ke viSayatA ke medoM kA vivecana kiyA hai| jaba jJAna se viSaya kI pratIti ho taba viSaya meM jJAna kA anubhava hotA hai / nayAyika AtmAko jJAna kA AdhAra samavAya sambandha se mAnate hai| lekina AdhAra viSayatA sambandha se viSaya banatA hai| prAcIna aisA kahate hai ki viSayatA svarUpa sambandha se hai| isalie vaha jJAna aura viSaya se bhinna padArtha nhiiN|' isa ke viruddha upAdhyAyajI harakata uThAte hai-virodha karate hai / ve kahate haiM ki agara viSayatA jJAna svarUpa hai to bhUtala ghaTavAlA hai. isa jJAna se nirUpita jo viSayatA ghaTa aura bhUtala meM rahatI hai to usa meM abheda paDa jAegA / aura abheda hone se ukta prakAravAle jJAna se Page #40 -------------------------------------------------------------------------- ________________ uttara kAla meM 'ghara prakAraka jJAnase maiM mukta hUM' isa prakAra kI pratIti honI cAhie / jo anubhava se viruddha hai| isa ke lie viSayatA, jhAna aura viSayatA, AzrayatA saMbadha se vipaya meM aura nirUpakatA saMbaMdha se jJAna meM rahatI hai| viSayitva bhI jJAna aura viSaya se bhinna padArtha hai| aura yaha viyitva do prakAra se hai| pahalA kisI bhI viSayatA se nirUpita nahIM hotA aura dUsarA yaha hai ki anya viSayatA se nirUpita hotA hai| nirvikalpaka jJAna meM jo viSayitva hotA hai usase nirUpita viSayatA anya viSaya se nirUpita nahIM hotii| viziSTa jJAna kI jo viSayatA hotI hai, vaha anya vizeSatAoM se nirUpita ho sakatI hai / yahA~ prakAratA, vizeSyatA aura saMsargatA rUpa viSayatA hotI hai aura vaha arasa-parasa nirUpya nirUpaka bhAva meM hotI hai| . vizeSyatA aura prakAratA bhI do prakAra kI hotI hai| eka kisI bhI dharma se avacchinna hotI hai| aura dUsarI niravacchinna hotI hai| uparyukta sArI bAtoM kA vistAra se isa kRti meM carcA kI hai| 6. vAyuSmAdepratyakSApratyakSatva-matalaba ki vAyu aura uSmA pratyakSa hai yA 6 apratyakSa ? usake bAre meM vicAraNA. kucha nayAyika pRthvI pAnI aura agni ye tIna padArtha, rUpa aura sparza se yukta hai aisA mAna te hai| aura isalie ye tInoM hI cakSu aura tvacA (sparzendriya ' ina do indriyoM se yaha pratyakSa hotA hai aisA pratyakSa anubhava kara ke kahatA haiM / padArtha ko pratyakSa hone meM rupa tabhI hI kAraNa banatA hai. jaba pratyakSa bAhya indriyoM se utpanna hotA ho / ve cakSu se padArtha ke pratyakSa meM rupa aura tvacA se pratyakSa hone meM sparza ko kAraNa mAnatA nhiiN| sparza aura rupa donoM ko kAraNa svarupa mAnA jAya to vahA~ do prakAra ke kArya kAraNa bhAva mAnane paDeMge / do kArya kAraNa bhAva mAnane meM dArzanikoM ko gaurava hotA hai. anAvazyaka kAraNa ko ve bojha mAnate haiM / isalie gaurava na ho isa tarapha unakA khAsa lakSya rahatA hai| isalie ve aisA kahate haiM ki rupa kaura tvacA ina donoM padArtho ke pratyakSa meM eka rupa ko hI agara kAraNa mAnA jAya to lAghava hotA hai| ina lAghavavAdIoM ke mana ke anusAra rupa ho no hI tvacA se padArtha pratyakSa ho sakegA anyathA nhiiN| inI vadhita bAta ko samajhAkara vAyupadArtha kI bAta samajhAte hue kahate haiM ki vAyu padArtha hai / aisI pratIti tvacA se bhI nahIM hogI. kyoM ki UparI dalIla ke anusAra padArtha ke pratyakSa meM kAraNa eka rupa ko hI mAnA hai / aura rupa to vAyu padArtha meM hai hI nahIM isalie tvacA se vAyu pratyakSa nahIM ho sktaa| aisA prAcIna neyAyikoM kA mata hai pU upAdhyAyajI mahArAjane isa mata kA vividha hetuoM ke dvArA isa prakaraNa meM khaMDana kiyA hai / ve kahate haiM ki zarIra ke sAtha vAyu-havA kA jaba saMyoga ho to hI yaha zIta vAyu baha rahA hai-yaha uSNa vAyu cala rahA hai. aisA pratyakSa anubhava hotA hai. rupavihIna vAyu pratyakSa hai, isalie tvacA janya pratyakSa meM sparza ke bhinna bhinna kAraNa mAnane cAhie / pratyakSa kI mAnyatA se viruddha hone se lAghava kI bAta Age rakhakara padArtha pratyakSa meM kevala rupa ko kAraNa kahanA. vAyu ke pratyakSa meM tvacA kA bhrAnta kAraNa kahanA yaha yogya nahIM / isa vastu ko bahuta hetu dekara vistArase samajhAI hai| Page #41 -------------------------------------------------------------------------- ________________ upAdhyAyajI ne graMtha ke nAma ke aMta meM 'rahasya' zabda lagAyA hone se 108 grantha racane kI jo pratijJA kI thI una meM se yaha eka racanA hai| saba milAkara adyAvadhi 'rahasya' zabdavAlI. cAra hI kRtiyA~ upalabdha huI / nyAyasiddhAntamaMjarI graMtha ke zabdakhaMDa kI AlaM canA meM kyA viSaya AtA haiM ? usa kA saMkSipta TippaNa. 1. upAdhyAyajIne prAraMbha meM TIkA ke maMgalAcaraNa meM bahuta sUcita kahA jAya aisA bhagavAna mahAvIrakI vANI ke lie 'vedadhvaniH' aimA vizeSaNa lagAyA hai| . prAraMbha ke pratyakSAdi tIna khaMDoM para TIkA AlocanA kI thI yA nahIM, yaha kahA nahIM jA sakatA, mujhe to aMtimakhaMDa kI 'apUrNa AlocanA upalabdha huI vahI yahA~ prakaTa kI nahIM hai| usa meM nIce anusAra viSaya prastuta hue haiN| 2. zabda ko pramANa mAnA jAtA hai to vaha kaise ? usake lakSaNa kyA ? usa kI carcA karane kI pratijJA kara ke "artha" ke zabda maMgalArthaka haiM aisA batAkara zabda kyA hai. zabdazakti, padazakti jAtizakti lakSaNA Adi bAtoM kI vistAra se carcA kI hai| 3. vaizeSika dArzanika zabda pramANa ko anumAna pramANa ke aMtargata mAna lete haiM lekina upAdhyAyajI ne jaina darzana kI mAnyatA ke anusAra pramANa yaha eka svataMtra pramANa hai, pesA batAkara vaizeSika mAnyatA kA khaMDana kiyA hai| 4 zabdabodha meM 'zakti' sahakAramaya kAraNarupa hai aisA pratipAdita karake zakti kA, zakti-zAna ke upAyoM kA nirupaNa kiyA hai| 5. isa ke atirikta padazakti jAti meM hai yA vyakti meM ? isa ke lie kI huI vicAraNA / 6 padoM kI zakti kAryatA meM hai / isa prakAra kA mantavya rakhane vAle mImAMsA darzanakAra prabhAkara mizra ke mata kA khaMDana / . 7 zakti tIna prakAra kI hai| abhidhA lakSaNA aura vyNjnaa| ina meM lakSaNA nAma kI zakti zabda meM kisa taraha rahI hai usa ke bAre meM kI huI carcA vicAraNA / ... 8 karIba 1200 praloka jitanI gadya TIkAmeM svakRta 'alaMkAracUDAmaNi' vivaraNa, 'aSTa mahasrI' vivaraNa, udayanAcArya kRta kusumAMjali' aura svakRta 'nayanAmRtataraMgiNI'. 'vizeSAvazyakabhASya' AdikA ullekha kiyA gayA hai| isa ke sivA choTI-bar3I aneka bAtoM kI carcA kI hai| isa nyAya siddhAntamaMjarI gratha ke zabdakhaMDa para TIkA karane kI icchA kyoM huI? jaba vizvanAtha bhaTaTAcArya kRta 'nyAyasiddhAnta muktAvalI' kI racanA nahIM huI taba usakA pracAra zuru nahIM huA thaa| usa ke pahale karIba 16 vI zatAbdi ke uttarArdha meM racita nyAya siddhAntamaMjarI kA (aura nyAya lIlAvatI kA bahuta pracAra ho cukA thA, aura ina donoM graMthoM para bhI bahuta AlocanAe~ huIthIM, ata: upAdhyAyajIko bhI ase gratha para kucha viziSTa likhane kI icchA ho AI aura tarka-nyAya pradhAna vibhAga para Alo. canA likha DAlI taba upAdhyAyajI kI pratibhA kaisI bahumukhI aura bhavya hogI ? Page #42 -------------------------------------------------------------------------- ________________ kalikAlakalpadrupama paramaprabhAvakazrIloDhaNapArzvanAthAya namaH paramapUjya, Agama prabhAkara bI puNyavijayajI mahArAja ane pU. muni zrI yazavijayajI (hAlamAM pU. yazedevasUrijI) vacce ra7 varasa upara thayelo recaka ane preraka vArtAlApa ane upAdhyAyajI mahArAja joDe saMparzatI mAhitInI eka jhalaka. noMdha-A eka noMdhapAtra ghaTanA hovAthI je e zabdastha thAya ane te mudrita thAya te bhale nAnakaDA paNa eka aitihAsika ane preraka ghaTanA ciraMjIva banI rahe ! e sadAzayathI (pUjya saMpAdaka gurudevanI anicchA chatAM, ame te nakala meLavIne chApI che. lekha lakhyA saM. 2012 -prakAzaka samiti paramapUjya AgamaprabhAkara munivara zrIpuNyavijayajI mahArAjane varasothI mArA mATe eka bhAvanA beThI hatI ke, "huM eka comAsuM emanI sAthe karUM" ane tethI eka vakhate mane khUba ja lAgaNIthI bhAvabhInuM AmaMtraNa ApyuM A hatI sAla 2009 nI. paNa A AmaMtraNa pAchaLa bhUtakALanuM eka anusandhAna hatuM. zuM hatuM te joIe. pUjaya puNyAtmApuNyavijyajI mahArAjazrInuM Agamana pAlItANAmAM vi saMvata 2001 mAM thayuM sAhityamaMdiramAM utAre karele. e avasare huM mArA dAdAguruo sAthe rAjakoTathI pAlItANA Avyo hato. ane ame sAhityamaMdiramAM ja utaryA hatA. te vakhate ja sAhityamaMdiramAM teozrInuM prathama darzana-milana thayuM. prAthamika darzana-milane ekabIjAnAM haiyAM bhAvavibhora banyAM. koNa jANe parokSamAM mArA pratye teozrIe ke uMDe Ada -bhAva keLavyuM haze eTale pratyakSa rIte maLatAM mane khUba ja Adara-bhAvathI teozrIe AvakAryo. teozrI te zreSTha koTinA samartha vidvAna ane te vakhate huM alpamati, chatAMya jANe huM kaMIka vizeSa heu te rIte Adara-vyavahAra karatA. eka samaye meM kahyuM ke ApanI sAhajika udAratA koI anerI che eTale udAratA svAbhAvika rIte ja harakeInA pratye vyakta thai jAya e barAbara che, paNa mArA pratye thatI vadhu paDatI udAratA mArA mATe zaramarUpa bane che mArI joDe mArI maryAdA mujaba vyavahAra thAya te ja mane game. AthI mAro vadhu paDate Adara mArI prakRtithI paNa virUddha che. ulaTuM bahuM kSobha-zarama anubhavavI paDe che ane mAro bhAvi mATe paNa maryAdApUrNa vahevAra ja yegya gaNAya. mArA hRdayane A bhAva vyakta karyo tyAre teo mIThuM hasyA ane ulaTuM mane sAmethI kahe ke mane mArI prakRtinA adhikArano upayoga karavA do, A bAbatamAM mArI udAratA sAme to udAra ja rahe te sAruM ! pachI to ame roja roja vAraMvAra maLatA, rAte kalAko sudhI besatA. emanI udAratA ane AtmIyabhAva anero hatA, beThakamAM sAhitya, Agama, itihAsa, saMgha vyavasthA, sAdhusamAja, abhyAsa, saMzodhana, vijJAna ane pitAnA anubhavo vagere upara vividha vArtAlApa, carcA, vicAraNA ane samIkSAo thatI vArtAlApamAM emanI vinamratA ane uMDA jJAna-vijJAna ane anubhavonI jhalake jhaLakatI. Page #43 -------------------------------------------------------------------------- ________________ 36 eka divasanI rAtanI vAta che. "mane kahe ke bhAI ! saMgrahaNI lakhI tame kamAla karI che suMdara vistRta bhASAMtara pahela vaheluM ja jovA maLatAM ane temAMnA upagI suMdara citro, aneka yaMtra, pariziSTa, vividha AkarSaNa, mahatvanAM TIpaNe, suMdara chapAI, avvala darajajAnuM mudraNa, bAIDIMga, A badhuM joIne kahyuM ke mane apAra AnaMda thayo. paNa Azcarya e vAtanuM thayuM ke nAnI uMmmaramAM AvuM gaMbhIra, javAbadArIvALuM. vizALa kArya kema karI zakyA ? "badhI ja rIte suMdara ane ghaNuM ja upayogI kAryakarI tame saMghane kharekhara eka aphalAtuna bheTa ApI che." vagera udgAre kADhayA. pachI meM javAbamAM kahyuM ke e badhuM kharekhara devagurunI kRpA ane Apa sahunI zubhecchAne ja AbhArI chehuM te mAtra nimitta banyuM eTaluM ja vahevAre bhale mAruM kahevAya, bAkI je che te zAsananuM, gurukRpAnuM ane Apa jevA mahAtmAonuM che. citro mATe meM kahyuM ke citro te AthI vadhu sArA thaI zakata. paNa karavAnAM sAdhano puratA na maLyAM. ane huM citrakAra na hato. janmAMtarane kaMIka saMskAra haze eTale mArI sujha bujha pramANe karyo. pUjya gurudevanI kIMmatI salAha le te, teozrInI to apAra kRpA hatI ja eka mane ghaNI rIte sahAyaka banatA hatA. temaja mArA vidyAguru paMDita zrI (sIravALA) ne mArA pratye ati lAgaNI eTale teo paNa mane sahAyaka banelA jo ke tyAre kalAnA siddhAnta ke niyamonuM jJAna na hatuM paNa yogya ane sArUM kene kahevAya e daSTi hatI eTale mAre citro mATe mane pitAne pUro saMtoSa nete the. je vAta huM ja samajAte hatA, ema meM kahyuM te pachI teozrIe potAnA sAdhu sAdhvIone vasItapanA pAraNe hatAM ane e prasaMge emane eka kAraNa upasthita thayuM eTale mane kahe ke bhAI! mane eka muMjhavaNa ubhI thaI che. tamArI kRpA thAya te ja dUra thAya. meM kahyuM pahelAM bhAIzrImAMthI "zrI" zabda pAcho kheMcI le ane kRpA" zabda pAchA kheMce te ja ApazrInI vAta sAMbhaLIza, nahIMtara A sevakanI jarA paNa sAMbhaLavAnI taiyArI nathI, ema dhaDa daIne meM te kahI nAMkhyuM. javAbamAM kahe ke zaM mane zabdo vAparavAmAM paNa tame kaMjusAI zIkhavADaze ? meM kahyuM jayAM jeTaluM ucita hoya tyAM teTaluM ja zobhe ane baMne pakSe aucitya jaLavAya. Apa jevAne zuM kahevAnuM hAya pachI temane kahyuM ke mAro svabhAva e che haiyuM evuM che zuM karuM ? pachI mane vAta karI ke amArA sAdhu-sAdhvIone varasItapanAM pAraNAM che. A A nimitte varasItapavALA tamAma sAdhu-sAdhvIone kaMIka bheTa ApavAnI che. eTale te badhAe mArI joDe carcA-vicAraNA karI sAdhuo zuM bheTa Ape ? e Ape pustaka. eTale meM kahyuM ke bhAvanagaranI AtmAnaMda sabhA taraphathI aneka pustaka pragaTa thayAM che. keTalAMka mArA saMpAdita grantha che. zAstragrantha paNa che. paNa te badhA sAdhuoe kahyuM ke ame kaMI na jANIe, Apa nakakI kare te amane kabUla che tyAre meM kahyuM ke, pustaka evuM pasaMda karavuM joIe ke denAra daIne rAjI thAya, lenAre laIne rAjI thAya ane lenArane ema lAgavuM joIe ke amane eka suMdara uttama cIjanI bheTa malI che. ane te pustaka sahune upagI ane game tevuM hovuM joIe. to A daSTie mAro mata e che ke "muni yazovijayajIe karelA bhASAMtaravALI bahAsaMgrahaNI bheTa ApavI joIe." ane mArI vAta sahune gamI ane sahue saharSa svIkArI che. Page #44 -------------------------------------------------------------------------- ________________ upara kahI e badhI vAta mane puNayAtmA pU. munizrI puNyavijayajI mahArAje ja kahI ane pachI mane kahyuM ke, mane saMgrahaNInI 100 copaDIe joIe chIe. eka bukanI kIMmata rU. cha chApelI che jethI 100 bukanA rUA. 600 thAya che, paNa amArUM bajeTa 500/rUA.nuM che A eka mUMjhavaNa che. tamArAthI udAratA karI zakAya tema hoya te sArUM! meM kahyuM ke Ama te A kArya saMsthAnuM che eTale vahIvaTamAM amAre adhikAra maryAdita che. paNa bhalAmaNa jarUra karI zakuM ane huM pUjya gurudevane paNa vAta karuM chuM. Apa jevA vijJapurUSa ApanA hastaka aneka uttama pustaka hevA chatAM mArA jevA eka alapajha sAdhunI anuvAdita kRtinI pasaMdagI kare e mArA mATe zuM e chuM gaurava levA jevI bAbata che! meM mArA dAdA gurudevane vAta karI. teozrIe kahyuM ke AmAM bIjo vicAra zuM karavAne hoya. tuM kahI deje ke saMsthA khuzIthI Apaze. tyAMja mane saMsthAne kAyade yAda AvyuM. 100 buka le tene ra5 TakA kamIzana ApavuM, eTale have te 500 nI jarUra nahIM paDe. pUjyazrI pAchA kevA ke amAre e chuM ApavuM nathI. e khAtAnA 500 che te ApI ja devAnA che. pachI 100 pustake saMsthA taraphathI arpaNa thaI gayA. teo taraphathI te badhA tapasvIone paNa arpaNa thaI gayA. pachI pUjyazrIe eka vakhate kahyuM ke, dekhatAM ja gamI jAya tevI ArSaka bheTa maLatAM sahu rAjI thaI gayA che. pUjya puNya smAe eka rAte amArA gurUdeve samakSa saMgrahaNuM pustakanA kArya mATe ghaNI prazaMsA karIne kahyuM ke A paddhatie anya granyanA bhASAMtare thavAM joIe. pUjya dAdAgurue kahyuM ke vidya dhyayana kALamAM te je sarjanamAM paDI jAya te, abhyAsane khAmI pahoce. eTale meM saMgrahaNI mATe paNa nA pADI hatI paraMtu ene ghaNuM ja utsAha joI upAdhyAya pratApavijayajI vageree mane bhAra daIne Agraha karyo eTale huM ADe na AvyuM. jo ke grantha joyA pachI mane khUbaja AnaMda thaye ane enI zakti je khUbaja saMteSa anubhavyuM, paNa hAlamAM te navuM na kare ane adhyayana kare te ja icchuM chuM. vaLI tabIyate jyAM sArI rahe che. muzkelIthI te bhaNe che. sadAne nabaLe che. abhyAsa thaI jAya bAda bhale kare! A rIte vArtAlApa thaye te paNa mane kahyo. upara jaNAvyuM tema amArI prAthamika maitrIne pAye e naMkhA ke amArI A maitrI teozrInA jIvanaparyata khaDakanI jema majabUta banI rahI hatI. amArA A saMbadhe arasaparasa ekadhArA jaLavAI rahyA. e amArA mATe eka sukhada bAbata hatI A sabaMdhe, sva upAdhyAyajI 50 yazavijayajI mahArAjanA kAryamAM ghaNA madada rUpa paNa banyA. eka vAta noMghavI joIe ke ISya, adekhAI ane te dveSathI raMgAelI duniyAmAM guNagrahItA, guNAnamedanA, ke ameda bhAvananAM nIra Aje jyAre e sarI rahyAM hoya, eka bhaNelI vyakti bIjAnI sArI kRti joIne AnaMda pAme evuM bahudhA ochuM jovA maLatuM hoya tyAre, eka vidrAna zAstrajJa purUSa mArI kRti mATe nikhAlasabhAve prazaMsA kare ane pAchI te kRti, bheTa ApavA mATe sugya che evuM pramANapatra ApI bIjAone bhalAmaNa karI, bheTa tarIke vitaraNa paNa karAve, e AjanA teDheSa, IrSA, adekhAIthI jalatA kamanasIba AtmAo mATe A ghaTanA kharekhara dazAMtarUSa ane dhaDo levA jevI che. nIcI kakSAe utarI gayelA dezIlA AtmAo mATe paNa uDe uDe Page #45 -------------------------------------------------------------------------- ________________ enAmAM thagyatAnAM je bIje paDayAM haze te tenA aMtaraAtmAne A ghaTanA preraka banyA vinA nahIM rahe! te pachI vi. saM. 200lmAM vaDodarA pAsenA DabheI zaheramAM sva. mahAna jyotirdhara pUjyapAda nyAyAcArya mahApAdhyAya zrImad yazavijayajI mahArAjanI caraNapAdukAnI pratiSThA hatI. ane tenI sAthe be divasane jJAnensava meM ga Tha Da A utsavane "zrI yazovijaya sArasvatasatra nAma ApavAmAM AvyuM hatuM. samArehamAM bhAga levAM paMjAbathI gujarAta sudhInA jaina-ajaina 50, vidvAne AmaMtravAmAM AvyA hatA. be divasamAM thaIne bAreka kalAkanI sabhA beThake javAmAM avI hatI pU. AcAryadeve sahita vizALa sAdhu-sAdhvIjInuM vRda ane pAMceka hajAranI jana upasthiti vacce vidvAna vakatAoe vividha rIte upAdhyAyajI mahArAjane paricaya ApyuM hate. jaina samAja mATe eka prAcIna mahApuruSanI AvA moTA pAyA para ujavaNI karavAno prasaMge gujarAtamAM te prAyaH pahele ja hatuM. eTale amArI ujavaNI anekanuM lakSya banI hatI. ane A ujavaNIne gujarAta ane muMbaIne patrae baheLI prasiddhi ApI hatI upAdhyAyajInA vargavAsa pachI gujarAta samakSa jaina saMgha samakSa upAdhyAyajIne yathArtharUpe rajU karavAne A prasaMga abhinava ja hatuM, AkarSaka AyeAjane ane ajoDa utsAhapUrNa ujavaNIe gujarAtamAM, gujarAtanA rana-arcana vidvAnomAM gujarAtanI puNyabhUmi upara savadattA , sarvocca keTine dhuraMdhara vidvAna ja hate. enI jANa prathama ja thaI. AthI jaina-jainetara jagatamAM samagra sAdhusaMghanuM gaurava vadhavA pAmyuM hatuM. bhavya, utsavanI cArekera phelAelI suvAsathI tAra-TapAlathI seMkaDe abhinaMdane samiti upara ane mArI upara AvI paDayA hatA. dezakALanI viziSTa daSTi dharAvanArA vidvAne. sAmAjika sevako ane puNyAtmA pU. puNyavijayajI mahArAje jaNAvyuM ke gurumUrtine pratiSThA sAthe jJAtsiva rAkhavAnuM tamane sUjhayuM te khAtara paNa abhinaMdana ApavA rahyA. ane lakhyuM ke pitAnA guruonI jayaMtio te sahu ujavaze paNa jJAnamArgane vega ApavA upAdhyAya mATe Ape je ryuM tevuM Aja sudhI keIe karyuM nathI ema pakSapAtarahita paNe kahevuM joIe. eka vidvAne lakhyuM ke kadAca samAna nAmadhArInA hAthe ja A kArya sarjata haze ema kema na hoya? Apa nAmAMkita ajaina viddha nene suMdara sahakAra meLavI zakyA e vadhu mahatvanI bAbata che. ujavaNInA ahevAle akhabAramAM je pragaTa thayA e vAMcIne jaina jagata te AnaMdavibhera banyuM paNa ajena jagat paNa khUba ja rAjI thayuM. kema ke gujarAtane gujarAtanI saMtaprasU bhUmi upara gujarAtane eka pate digUgaja je mahAna vidvAna jatirdhara jape hatuM tenI sArI rIte jANa thaI. A prasaMga ujavAI gayA bAda amadAvAda jatAM pUjya puNyAtmA munizrI puNyavijayajI mahArAja ANaMda mukAme bhegA thayA khUba ja harSabhara mane AvakAryo ane bheImAM ujavAI gaelA yazavijaya sArasvata satranI ulaTabhara prazaMsA karatAM jaNAvyuM ke lAkha rUA. kharacatAM je prasiddhi * AnA saMpUrNa hevAla mATe jUo upAdhyAyajI mahArAja aMgene "yazavijaya sArasvata satra" A nAmano mAro saMpAdita smRti maLya. Page #46 -------------------------------------------------------------------------- ________________ 39 na maLe tevI prasiddhi tame upAdhyAyajIne ApIne aMgha praye, ApaNA sAdhusamAja pratye upA dhyAyajI mahArAjanuM je hatuM te kharekhara tame e e zuM karyuM che. meTA moTA dhuraMdhare, agraNIothI je thavA na pAmyuM te tamArA bhAgyamAM karavA lakhayuM haze. potAnA guruonI ujavaNIo saha ujave che paNa vidAya lIdhelA javAharane paricaya tame je rIte karAvyuM te karAvanArA viralA nikaLaze. Aje tamee mATe ghavAdritIya banI gayA che vagere vagere kahyuM. huM sAMbhaLIne thaDe bhAre banI gayo meM kahyuM ke A meM karyuM nathI, zAsanadeva AvuM kaMI kAma karI zake tevI koI paNa vyaktine zAsananA eka pratinidhi tarIke AgaLa kare che eTale meM te zrIsaMghanA ane khAsa karIne zramaNa saMghanA pratinidhi banIne A kArya karyuM che. ane sahunA sahiyArA sahakArathI banyuM che. eTale Ane yaza mane nahiM, zAsanadeva ane Apa ane anya sAthIozubhecchakone ghaTe che. huM te eka adane sevaka banI vinamrabhAve draSTA tarIke rahIne kArya karyuM che. A kArya karavAthI mane ahane jarIe na caDhaye nathI, ane eka mahAna puruSanA mahAna kAryanI sevAne bIradAvavAnI aMjalI ApavAnI mane je virala puNyatika maLI teTalA puratuM, mArI jAtane mATe namrabhAve, gaurava ane AnaMda anubhavavAne kiMcit adhikAra bhegavuM te agya nahiM gaNAya. bAkI taraphathI ujavaNInI bhAre bhAre prazaMsAo thatI sAMbhaLIne jANIne thayuM ke, ujavaNI sahane gamI che ane enA pratyAghAte ghaNA umadA paDayA che te jANI saMtoSa upajyA. pachI upAdhyAyajInA prakAzana tathA anya bAbate upara ghaNI ghaNI mahatvanI carcAo thaI. emAM mArA pratyeno teozrIno atyutkaTa lAgaNIbhAva jovA maLe. jJAnavRddha ane vayevRddhanA anubhave sAMbhaLavAnI taka maLI, pachI rAtanA mane kahe ke eka mAsu je sAthe rahIe te AnaMda thaze. ane bIjA lAbha thaze. pachI haLave rahIne kahe ke tamArI zaktione paricaya paNa thaze. meM tarata ja vAMdhe lIdhe ke Apa kevI asahya ane azrAvya vAta kare che ? lAbhe te ApanI aneka viziSTa zaktiene mane maLaze. mArI pAse zakti bakti che ja kyAM? bAkI ApanI paramANune parvata jevaDe batAvavAnI mahAna udAratA ajaba gajabanI che. mArAmAM zakti che evuM kalpaze ja nahiM huM bahu alpajJa ane sarvasAmAnya vyakti chuM. he, zAsanasevA-prabhAvane karavAnI devagurukRpAe ane janmAntaranA keI saMskAre eka khyAheza-dhagaza jarUra beThI che. eTale zAsanadeva sAre kAmamAM nimitta banAvI de. bAkI mArA mATe bIjI koI viroSa kalpanA kadi karaze ja nahiM. nahIMtara je nathI enuM AropaNa mane anyAya karanArUM banaze. zaramarUpa banaze ane bhAvi mATe mArI muMjhavaNamAM vadhAro thaze, mArI pragatimAM sevAmAM rUkAvaTa karaze. A kALamAM anuM jora vadhatuM jAya che paNa paramAtmA mane ethI sadA bacAvate rahe! vagere kahyuM. tyAre kahe che ke tamArA mATe mAre che abhiprAya dharAve te mATe mAre bIjAnA abhiprAyanI jarUra kharI? huM lAcArIpUrvaka AzcaryadaSTie joI rahyo! teozrIe kahyuM ke satranuM A jana mane bhAre gamI gayuM, emAM tame eka jAherAta karI te mane khAsa gamI te e ke, "upAdhyAyajIne atyAra sudhI nahIM prakAzita thaele e zrentha zodhI ApanArane 250 InAma ApavAnI vAta.? A ghaNI mahatvanI jAherAta kahevAya ema umeryuM, Page #47 -------------------------------------------------------------------------- ________________ vAta ema hatI ke upAdhyAyajInA kAladharma pachI 50 varasanA ochA gALAmAM ja emanI keTalIe racanAo apragaTa banI gaI. keTalI astavyasta paDI haze, sAdhuo badhe ThekANe pahoMcI zakatA nathI. tethI mane thayuM ke upAdhyAyajInI kRtio temanA hastAkSaranA paricita gRhastha-paMDita mAtra be traNa jaNa che. teo je mahenata kare, patto lagAvavAnA kAmamAM temane utsAha rahe, e mATe jAhera kareluM ke "upAdhyAyajInI aprApya kRtio amuka bhaMDAramAM cakkasa che ja. AvA je khabara mAtra Apaze ane pachI amane cekasa khAtrI thaze te saMsthA tene rU. 250nuM inAma Apaze." upAdhyAyajI mahArAjanA granthane aMge. te pachI saM. 2010mAM huM amadAvAda dazA poravADa sosAyaTImAM dharmAtmA bhaktivata zeThazrI cImanalAla cokasInA baMgale mArI asvastha tabIyatanA kAraNe ane munizrI jayAnaMdavijayajInuM saMskRta adhyayana (DigrI kesanuM) cAlatuM hatuM tethI tyAM rahyo hato tyAre, pUjya gurudevenI AjJAthI pUjya puNyAtmAnA Adezane mAna ApI, traNeka mahinA teozrInI sAthe luNAvADA comAsuM rahyo emAM banelA keTalAka ghaTanA prasaMgo jANavA jevA banyA hatA. prathama te tithi carcAnI eka ghaTanAmAM mArA para temanI kudaratI ja akalpanIya zraddhAnA kAraNe teozrIe mane seMpI dIdhelI pitAnI javAbadArI ane tethI amoe bajAvelI jhaDapI pharaje, ane enA kAraNe jaina saMghamAM ubhe thanArA eka moTA vivAdane Avele anta, e badhuM te spaSTa vigatavAra lakhavAnuM mArI AtmakathA AlekhavAnuM ane tyAre tyAM ja zeze. atyAre te cAlu prasaMgane sparzatI vAta karUM. eka vakhate puNyavijayajI mahArAja kahe ke bhAI Aje te devazAnA pADe javuM che. Apane padhAravAnuM che? meM kahyuM ke AvavuM anivArya hoya te AvuM nahIMtara mupha AvyuM che te jovAnuM che te joI nAMkhyuM. pachI kahe bhale te ame jaI AvIe. pachI bIjIvAra jaIzuM. pachI teozrI vidvAna munirAja zrI ramaNikavijayajIne laIne gayA. A javAnuM kAraNa huM jANatA hatA, devazAna pADe sAmAnya kakSAnA bhalA, saraLa, sAmAnya bhaNataravALA sAdhu rahetA hatA. temanI pAse be traNa pustakanA kabATo hatA. thaDI hastalikhita pratenA lAkaDAnA dAbaDA hatA. e mahAtmA koIne aDavA netA detA. paNa kAryakuzaLa pU. munizrI ramaNikavijaya mahArAje pelA sAdhune dhIme dhIme pIgaLAvI yenakena prakAreNa pitAne karI lIdhuM ane eka "di? pelA sAdhue kahyuM ke kaMI kAma hoya te kaheje eTale tarata ramaNikavijaya mahArAje vAta pakaDI lIdhI ane kahyuM ke tAre bhaMDAra jovA de, e kAma che bela? pelAe tarata hA pADI. bApajI mArI kayAM nA che? 11 vAge hA pADI. have vicAra karavo nakAme. alpa bhaNatazvALA sAdhunuM mana, jyAre pAchuM pharI bese e kahevAya nahIM, eTale eka vAge baMne jaNA pahoMcI gayA. puNyAtmA eAraDImAM jaIne beThA. ramaNika vijaya ma. kahe ke, lAva bhAI lAva, je javAnuM hoya che. kabATa khelavA jatAM hatAM tyAM puNyAtmAe * paramapUjaya AcAryazrI vijayasamudrArijI mahArAja tyAre jAmanagara hatA ane teozrI sAthe saMbaMdha dharAvatI A ghaTanA che. ane te varase saMvacharInI aArAdhanAmAM ekatithivALA vargamAM ja traNa jatanI savArI thAya tevuM vAtAvaraNa ubhuM thaeluM tyAre meM teozrIne eka ja mArAdhanA thAya te prayana mApaNe zAsana hitamAM ra ja joIe.' mArI bA vinaMti svIkAryA pachI bA prayatna thayA hatA. tene saMta upara , Page #48 -------------------------------------------------------------------------- ________________ kahyuM ke ala ! A kabATa upara lAkaDAne Dabda che emAM kaMI che kharuM ke khAlI che? pele sAdhu kahe bApajI! aMdara gheDa paMthIo paDI che. puNyAtmAe kahyuM ramaNika nIce utAra joIe. tarata peTI nIce utArI khelI, upara cheThI dhULa caDI hatI aMdara theDI dhULa patharAelI paNa hatI. pachI pahelI paMthI upADI bahAra kADhI. joyuM te camatkAra.ze camatkAra? jenI zodhakhoLa varasothI pUjyazrI karatA hatA ane DaI upAdhyAyajInI svargavAsabhUmi tyAM ja te samayanI emanI pAdukA ane jyAM emane camatkAra paNa vidyamAna che te jagyAe puNyAtmAe hAtha joDI mastaka namAvI, jorazorathI prArthanA karelI ke bhagavata! meM jANyuM che ke asala pothInI nakale uparathI Ape badhA sAdhuone bhegA karIne navA nAmanA mahAna granthanI nakala karAvelI te Aje kayAM che ? te vapnamAM jaNAve ane kAM amane maLe tevuM kaMIka te bApajI karI ne kare ! karelI prArthanA emanI aNadhArI anAyAse Aje phaLI gaI. puNyAtmAnI kevI mahAna puNyA haze ! A prata joine sahu stabdha banI gayA prati mastake caDhAvI namana karyuM. A prati laI teo sahu pAMjarApaLanA upAzraye birAjatA siddhAntavAcaspati asAdhAraNa kaTinA vidvAna, bujharga AcArya pUjyapAda, udayasUrIzvarajI mahArAja pAse pahoMcyA. vAta karI pothI batAvI. pUjya mahArAje mastake aDADI UbhA thaI traNa vAra khamAsamaNuM ApI, nata mastake vaMdana karI bahumAna karyuM ane pachI luNAvADe lAvyA. mane batAvI meM paNa UbhA thaI traNavAra khamAsamaNa daI pithI mastake mUkI bhAvabhIne satkAra karyo. A prasaMga ahIM pUro thaye. tyAra pachI pU. puNyAtmAnI sUcanAthI devazAnA pADAnA TrasTIo joDe saMparka sAdhyuM. dharmAtmA jainazAsanaratna zreSThirya zrI kasturabhAIe TrasTIone joradAra bhalAmaNa karI, chevaTe e bhaMDAra jevA mATe TrasTIe rajA ApI eTale puNyAtmAe kahyuM ke bhAI ! devazAnA pADAne hastalikhita bhaMDAra jovA tapAsavA mATe javAnuM che ane tamAre khAsa cAlavAnuM che. tamArI anukULatA hoya tyAre jaIe. meM kahyuM AmAM anukULatAnI vAta ja nahiM karavAnI. suma0 = mAMDa mAMDa mahAnubhAva muni dhuNyA che te have tarata ja te kAma patAvI devuM joIe. ane ame eTale sAdhuo ane puNyAtmAnA lakSamaNabhAI Adi varkara grupe bIje ja divase devasAnA pADAnA upAzraye dhAmA nAMkhyA. sAdhumAM ame traNa cAra jaNa ane puNyAtmAnA aMgata sahAyaka tarIke pATaNanuM lahiyA grupa lakSamaNabhAI, cImanabhAI, nagInabhAI vagere e pachI pathInA DabAo utArI utArI pithIo khelavA mAMDI, mahatvanI jarUrI che TapakAvatA. A kAmamAM huM paNa bhege ja hate. DabAo sAphasupha karI pAthI vyavasthita karI mUkavAnuM rAkhyuM. thoDAka divasamAM bhaMDAra amArI najara taLe nIkaLI maye. emAM upAdhyAyanI aprApya kRtio paNa upAdhyAyajInA hAthanI lakhelI te amane maLI AvI. eTale apAra AnaMda thayo. mahenata lekhe lAgI. ane sateSa thaye. amAre puruSArtha caritArtha karyo. Aje je pustaka joDe A lakhANa joDavAnuM che enI ja (spAduvAda rahasya Adi) hatapratie devazAnA bhaMDAranI ja che. pUjaya puNyAtmAne upAdhyAyajI pAchaLa gheluM lAgyuM hatuM. upAdhyAyajI prati apAra ane ' athAga bhaktibhAva hatA. ane ghaNuM ja mAna hatuM eTale emanA graMthe jyAM tyAMthI maLe tenA mATe satata prayatnazIla rahetA hatA. teo upAdhyAyajInA be satata jAgrata cokIyAta hatA, Page #49 -------------------------------------------------------------------------- ________________ tyArapachI je je pratio maLI tenI presakepI teozrIe dharmAtmA zrI nagInabhAInA tathA khaMbhAtanA paMDinavara zrI chabIlabhAInA hAthe karAvI mane ApI. kAvyaprakAzanI surakSarI premakepInI phAIla paNa mane ApI dIdhI. A AkhI kepI pUjyazrIe jAte ja svahaste ja lakhelI hatI. Ama pUjyazrIjI mArA kAryamAM khUba ja sahAyaka banI rahyA hatA. e badhAya karatAM amArI AtmIyatA TheTha sudhI evI rahI hatI ke pitAnA aMtaramAM dharabAelI aneka vAte niHsaMkocapaNe mukta rIte kahetA hatA. Aje emanI khoTa mane pUrI sAle che. A peTa kadi pUrAvAnI nathI. huM te e puNyapura ne jeTalo AbhAra mAnuM eTale e che che. pharI AvA mahAna saMzodhaka, uDA gaSaka, Agama ane AgamIya paraMparA, tenI bhASA ane tenI sAthe sabaMdha dharA vatI aneka bAbatenA anokhA jJAtA kayAre pAkaze te jJAnI jANe. AtmIya bAbatanA prasaMge bIjA ghaNuM che paNa atyAre te e puNyAtmAne vaMdana karI prastuta prasaMge pUrA karUM chuM. khulAso ? A ghaTanA lakhavAmAM mane zarama-saMkeca thatuM hatuM, kemake mArA hAthe mArI mahattA lakhavAnI- gAvAnI hatI chatAM e lakhavI anivArya hatI mArI janmajAta prakRtithI te svabhAva virUddha bAbata hatI. tethI mane e vAta gamatI na hatI. paNa mArA mitra vidvAnene meM jyAre A ghaTanA prasaMgavaza yAda AvatA saMbhaLAvI tyAre temaNe kahyuM ke AvI ghaTanA bahu majhAnI che, seMdhapAtra che ane AgaLa vadhIne kahe itihAsanI eka nAnI kaDI rUpa che. ane ItihAsa e te samAjane arIse mATe Ape lakhavI ja joIe-chapAvavI ja joIe vagere kahyuM. pachI meM vicAryuM ke 2500 varasane atiati pralaMbavakALa vItyA chatAM ApaNe itihAsa bahuja alpa maLe che. lakhato rahyo hoya ane naSTa thato rahyo hoya ema paNa banyuM hoya. paNa e karatAM e jamAnAmAM itihAsa lakhavAnI vizeSa cAla na hatI. e tarapha parAgamukhatA hatI ( A bAbatamAM kharekhara te brITIza lekhake A dezane jAgrata karyo chetenuM eka kAraNa jaina saMgha mATe e paNa hoI zake ke jaina saMgha zramaNa-sAdhu pradhAna rahyo che. AvuM kAma temane ja karavAnuM rahetuM ane sAdhuone AvuM lakhavAmAM thoDuM ghaNuM ahanuM poSaNa ke prazaMsA thaI ja javAne bhaya rahe, nispRha parama tyAgIone e svIkAryuM na hoya te svAbhAvika che. lAge che ke AvAja kAraNe paNa itihAsa saMgharAye nahiM, nedhe-ghaTanAo-prasaMgo sacavAyA nahiM. hA che, paNa tenuM pramANu atyalpa che. ApaNe bhUtakALa atibhavya, atizrAvya, namUnedAra che paNa ApaNane tenI apaja jhAMkhI karI zakIe chIe vizeSa nahiM ja. AvI 2500 varasanA sAgara AgaLa bindu jeTalIe nathI. AvA vicAra AvatAM A eka nAnakaDI ghaTanAne anicchAe akSaradeha Ape che. vAtApa lekhana saM. 2020 - vijaya. Page #50 -------------------------------------------------------------------------- ________________ jaina saMghane, saMsthAone pUjya gurumahArAjAone anulakSIne khAsa jANavA jevuM nivedana sataramI sadImAM janmelA jaina zAsananA mahAna tidhara, paDadanavettA, zAsananA parama saMrakSaka, seMkaDe AtmAone pitAnI kanya racanA dvArA bedhi pamADanAra pAmelAone sudraDha karanAra evA maharSi pUjyapAda sva mahopAdhyAya zrImada yazovijayajI mahArAjazrInI adyAvadhi pragaTa temaja apUrNa kRtione Adhunika rIte saMpAdana karI te kRtio mudrita karAvI te granthane jIvaMta banAvavAnuM bhagIratha kArya chelalA pacIseka varasathI pUjya munirAja zrI yazovijayajI mahArAje (hAla Acarya thaze devasUrijI) hAtha upara lIdhuM hatuM. pote potAnI, sAhitya kalAnI, sAmAjika tathA anya prakAzaka sa sthAnI aneka pravRttiomAM khUba ja rokAelA rahevA chatAM, vAcya hamezA pratikULa rahevA chatAM, sAzanadenI pitAnA tAraka gurudevenI paramakRpA, pitAnA sahavatI munirAja, anya vidvAna munirAje, anya gRhastha vidvAne temaja aneka bhAIo-bahenanAM vividha sahakAra ane zubhecchA, muMbaI vagerenA zrI saMghoe udAratAthI karelI Arthika sahAyatAthI saphaLatAnA kinAre pahoMcI javA AvyuM che lIdheluM kArya game tevA muzkelInaryA saMjogomAM makkama rahIne, mudraNa vagere kAryanI aneka kaThinAIo vacce uMcI kakSAnA nyAya-le pradhAna vividha viSayanA pacIsa pacIsa granthane zuddha karI, ane yazoviya smRti grantha Adi traNa kRtio umerAtAM kula 28 granthane mudrita karI, pAchuM ya saMpAdana karI te nava grantha nava velyo dvArA pragaTa karavAnuM, bhAre parizrama mAgI le tevuM, ati vikaTa, virala ane vizALa kArya ekalA hAthe "jAta mahenata jhindAbAdanA siddhAntane amala karI, durbaLa zarIra mAM beThelA eka sabaLa AtmAe pAra pADyuM te kharekhara amArA mATe sahunA mATe AnaMda ane gauravane viSaya banI gayuM che. A mATe ame teozrIne abhinaMdana pUraka amavaMdana karI AbhAranI 3DI lAgaNI vyakta karavA sivAya bIjuM zuM karI zakIe! have Aja sudhImAM je prantha mudrita thaI gayA ane je thavAnI taiyArImAM che ane taiyAra thanAra che tenI yAdI jaina zrI saMghanI jANa mATe ahiMyA rajU karI che. pahelI ja vAra prakAzita | 26 sekanuM vAyu. | pahelI ja vAra pragaTa thanArI thaI rahelI kRtio. | 26 sarSamIjarita (mahAkAvya) | gujarAtI, saMskRta mizrA 2 vai rata kathA) 4 27 vihAra (mahAka ) | bhASAnI pAMca kRtio. 2 dAharA rA (alaMkAra) | *18 siddhasahastranAmakoza | *22 kAyasthiti stavana pahelI ja vAra je apUrNa 23 208 reTa praznottara saMgraha chapAelI te bIjI pothI parathI *24 aDhArasahasa zilAMga kada tivAri (vyAkaraNa) pUrNa karIne chApelI kRtio, *21 dine 4 (pro. hIrA lAla kA paDayA ) u5dhyAyajI *7 mecamATA *99 aindrastuti svopajJa TIkA (nyAya). 8 sAmAti (nyAya) *20 kUpadaSTAntavizadI mayAra mahArAjanI tamAma kRtiono 1 vATamALa lInI) (nya ya) | *22 trADhi (saMskRta tetre saMkSipta paricaya 20 vAraHIDhA (varI (nya ca) * hindI bhASAMtara sa the) mAM 1. have pachI tamAma 22 viSayatA (nyAya) pahelAM chapAelA ane taddana navA granthanA Adi antabhAge 22 thAzakSikAMtakaMkI(pA) umerAelA upAdhyAya te tre bhASAMtara sAthe 2. stotrA23 sivinaya (AcAra) | vagerene eka sAthe lAvavAhI valI-gujarAtI anuvAda zikAra (gujarAtI) | saMgraha che. sAthe vagere. Page #51 -------------------------------------------------------------------------- ________________ 44 * AmAM 1 thI 16, 19 thI 24, A 21 kRtio pahelI ja vAra pragaTa thAya che naM. 1, 2, 16, 18, 24 A pAMca grantha ane 13, 14, 16 naMbaronI kRtiovALo navame vanya ( aMtima puSpa ) ATalA prakAzita thaI gayA che. * kudaDI cinha mudrita thaI gaelI chavakRtionuM che. ane cekaDInuM cihna aprApya granthonuM sUcaka che. naM. 3 thI 5 ane 22thI 24 A be gratha puSpa chapAIne 10 varasathI tayAra thaI paDayA che. pUjya gurudeva anekAMtavAda upara prastAvanA vagere lakhI ApatA eTale tarata pragaTa karazuM. mahopAdhyAya pU. zrImadda yazovijayajI mahArAjanA jIvana kAryane sparzatI pU. munizrI yazovijayajI hastakanI pragaTa thaelI anya kRtio ane kArya 1. sujalIbhAsa-upAdhyAyajInA jIvananI jhAMkhI karAvatI pU0 munizrI yazovijayajIe ja saMpAdita anuvAdita karelI saMkhyAbaMdha TapaNe sAthenI laghu pustikA (aprApya 2, yazovijayajI smRti grantha-vi. saM. 2009mAM pU. munizrI yaze. thajInI preraNAthI ane teozrInA jahemata bhaya bhAre purUSArthathI, vizALa pAyA upara DaI zaheramAM zrI yazovijaya sArasvata satranI bhAre dabadabAbharI atihAsika ujavaNI pU. gurUdevenI adhyakSatAmAM bhAratanA nAmAMkita vidvAne-prephesarenI hAjarImAM thaI tyAre, upAdhyAyajInA jIvana-kavana upara vividha rIte lakhAelA lekhene A granthamAM mudrita karAvyA che. pUjyazrIe pote ja A granthane Adhunika rIte saMpAdana karI suMdara mudraNa kalAtmaka namunedAra jekeTa sAthe aMka taiyAra karyo hato ane 2014mAM muMbaI mATuMgAmAM bhavya samAroha vacce tenuM udghATana thayuM hatuM. (aprApya) 3. upAdhyAyajInA hastAkSaronuM Alabama-AmAM upAdhyAyajInA pavitra hastAkSarethI lakhAelA granthanA maMgalAcaraNanA pahelA ane prazastinA chellAM pAnAnI phoTogrAphI kepIo AlabamamAM cITakAvavAmAM AvI che. ATalA badhA svahastAkSaravALA pratAkAra pAnAonuM eka sAthe darzana bIje kayAMya nahi maLe. bhaMDAro mATe ja phakta 30 Alabama 2014mAM karAvyA hatA. (aprApya) A rIte upAdhyAyajInI racelI 24 ane anya A traNa maLI 27 kRtio eka yA bIjI rIte upAdhyAyajI sAthe saMbaMdha dharAvatI pUjya zrI hastaka pragaTa thavA pAmI che ane eka mahAna zAsana subhaTanAM amUlya vArasAne jIvaMta banAvI jagatanA cekamAM mUkIne pU0 upAdhyAyajI 5 aMze paNa pheDavAne jaina saMghavatI zrIsaMghanA pratinidhi banIne, je prazasaMnIya prayAsa karyo che te kharekhara avismaNIya ane anya zamaNe mATe preraka ane daSTAMtarUpa che. yazebharatI saMsthA taraphathI varasethI thaelA ane thaI rahelA ane viza La kAryanI samAjane ThIka rIte jANa thAya te mATe A lAMbu nivedana karavuM paDyuM che. haja upAdhyAyajInA ghaNAM ghaNAM kAryo karavAnA bAkI che. haju bIjA bhASAMtare pragaTa karavAnA che. pUjya gurUdeva "yazavijaya' eka adhyAyane A nAme samIkSAtmaka jIvana kavana lakhavA Icche che. A mATe saMsthA taraphathI jyAre ame, Arthika Tahela nAMkhIe tyAre khuba ja udAratAthI sahu keI ane khAsa karIne muMbaI TrasTo phALo Ape tevI namra vinaMti che. na noMdhA-pAlItANAnA "sughoSA' mAsikanA varSa 20nA aMka 1-2mAM pragaTa thaelI jAherAta saMsthAe Aja sudhI karela pravRttine vadhu khyAla maLe tethI thoDA sudhArA vadhArA sAthe ahI pragaTa karI che. Page #52 -------------------------------------------------------------------------- ________________ darbhAvatImaNDana-paramaprabhAvaka-zrIloDhaNapArzvanAthAya namaH // nyAyavizArada-nyAyAcArya-mahopAdhyAyazrImadyazovijayagaNiviracitA aatmkhyaatiH| ai namaH // aindravRndanataM natvA vIraM tattvArthadezinam / AtmakhyAtiM karotyuccairyazovijayavAcakaH // yAtmanaH shriirprimaanntvm| .. AtmA tAvad jJAnecchAdyAzrayaH pRthivyAdidravyebhyo bhinna iti nirvivAdaM sarveSAmAstikAnAM, paraM sa vibhurvA madhyamaparimANo veti vipratipattiH / tatra vibhureveti naiyAyikAdayastadvayaM na mRSyAmahe / Atmano vibhutve gauravam Atmano vibhutve suSuptyupadhAyakAtmamanaHpUrvasaMyoganAzotpattikAle taduttaraM ca suSuptikSaNe AtmamanovibhAgakAlotpannavizeSaNajJAnAdinA jJAnAdyutpAdaprasaMgasya duritvAttadAnImapyAtmani puruSAtarIyamanaHsaMyogasattvAt / na ca tattanmanaHsaMyogatvena tattadAtmasamavetAtmavizeSaguNatvena hetuhetumadbhAvAnnAyaM doSa iti vAcyam / Atmano vibhutAyAM svazarIrAvacchedena svAtmani svIyamanaHsayogotpattidazAyAM svazarIrAvacchedena puruSAntarIyAtmanyapi svIyamanaHsaMyogotpattyA puruSAntarIyAtmanyapi svAtmasamavetAtmavezeSaguNotpAdaprasaMgAt / na ca tadAtmasamavetavizeSaguNatvAvacchinnaM prati tadAtmatvenApi samavAyikAraNatvAnnAyamatiprasaMga iti vAcyam , pratyekAtmasthala eva kAryakAraNabhAvadvayApattau mahAgauravAt / zarIraparimANatvanaye tu sAmAnyata eva samavAyena jJAnAdau svajanyopayogavyApArasambandhena manaHsaMyogatvenaika eva hetuhetumadbhAva iti lAghavAt / __vyApArasambandhAnudhAvanaM suSuptau jJAnAdyanutpAdAya / tadAnImupayogarUpavyApArasyAkare nirastabAt / astu vA suSuptivyAvRttamanaHsaMyogavizeSatvenava sAmAnyato hetutaa| evamapyuktagauravA Page #53 -------------------------------------------------------------------------- ________________ 2 / AtmakhyAtiH bhaavaat| vibhutve tvekatra manaHsaMyogavizeSotpAde'nyAtmanyapyatrAvarjanIyahetukatayA tadApatteruktAnantakAryakAraNabhAvakalpanAgaukhaM duSpariharamiti / etena - tattadAtmatvaviziSTasamavAyasambandhena tattadAtmaniSThatvopalakSitasamavAyasambandhAvacchinnAdhAratAvizeSasambandhena vA''tmavizeSaguNatvAvacchinnaM prati tenaiva sambandhena tattanmanaHsaMyogatvena kAryasaha vRttitayA hetutvam , AtmavizeSaguNatvaM cAtmetarasamavetA. samavetadharmasamavAyitvaM vibhuvizeSaguNatvavyApyo jAtivizeSo vA / na cobhayarUpasyApi tasya nityavRttitayA na kAryatAvacchedakatvamiti vAcyam , samavAyakAlikavizeSaNatvobhayasambandhenAtmavizeSaguNatvavattvarUpasvajanyAtmavizeSaguNatvasyaiva kAryatAvacchedakatvAt / vastutaH kAryatAvacchedakasya nityasAdhAraNye'pi prakRte bAdhakAbhAvAt / nityajJAnAdimavyAvRttAdhAratvasya kAryatAvacchedakasambandhatayA kAryotpattyavyavahitapUrvatvasya ca kAraNatAghaTakatayA nityajJAnAdAvanatiprasaMgAt / tatra manaHsaMyogajanyatvavyavahArApattezca / janyatAvacchedakatAniyAmakasambandhena janyatAvacchedakadharmavattvasyaiva janyatvavyavahAraniyAmakatvenaiva nirAsAdityapi nirastam , evamapyAtmabhedenAnantahetuhetumadbhAvasya durnivAratvAt / kiM caivamapi svakIyayorAtmamanasoH saMyogAt svazarIrAvacchedenAtmavizeSaguNotpattidazAyAM parakIyazarIre'pyavacchedakatAsambandhena tadutpattivAraNAya taccharIratvaviziSTAvacchedakatAsambandhenAtmavizeSaguNatvAvacchinnaM prati tAdAtmyasambandhena taccharIratvena kAraNatA vAcyA / taccharIra ca caitratvAdijAtivizeSeNa grAhya, tathA ca vizeSasAmagrIvirahAdeva tadAnI tAdRzaparazarIre AtmavizeSaguNasAmAnyApattyasaMbhavaH / / svAtmasamavetajJAnAdeH svazarIrAvacchinnasyaiva saMbhavAdavacchedakatayA tadutpattau ca tAdAmyena svazarIrasyaiva hetutvAt , parAtmasamavetajJAnAdezca parazarIre ApAdanasyaivAsambhavAt , sama. vAyasambandhenotpattiM vinA'vacchedakatAsambandhenotpativirahAditi. tattaccharIrasya viziS hetutvakalpayane'pi mahAgauravam / ___ Atmavibhutve parAtmazarIrasamavetatvAvacchinnatvAbhAvo jJAnAdInAM kuta iti prazne tadajanyatvAdityuttare tadapi kuta iti prazne kriyAsaMyogakAryakAraNabhAvoktayuktyA sarvAsAmeva samavAyikAraNavyaktInAM svasvasamavetaM prati tAdAtmyena samavAyikAraNatvasya sarvAsAmeva vAvacchedakavyaktInAM svasvAvacchinnatvaM prati tAdAtmyena 'nimittakAraNatvasyAvazyakatayA vizeSasAmagrIvirahAdeva parAtmaparazarIrayoranatiprasaMga iti tvanyonyAzrayaparAhaterevAnudghoSyam / asmAkaM tu samudghAtAtiriktasthale zarIrasya viziSyahetutvAkalpanAllAghavamAtmanaH zarIraparimANatvenaivAnatiprasaMgAt / Page #54 -------------------------------------------------------------------------- ________________ 3 . AtmanaH zarIraparimANatvam parAtmazarIrasya samavetatvAvacchinnatvAbhAvAdityasyaivottaratvAt / api cAtmano vibhutve mRtAtmani pAralaukikazarIrAvacchedena jJAnAdyutpAdadazAyAM vidyamAnamRtazarIrAvacchedena kuto na jJAnAdyutpAdaH ? mRtAtmasamavetajJAnAdikaM prati jIvadazAyAM mRtazarIrasya kAraNatvena kAraNasamAjasattvAt / ata eva sAmAnyato'vacchedakatAsambandhenAtmavizeSaguNatvAvacchinnasya zabdetarAtmavizeSaguNatvAvacchinnasya cotpattau tAdAtmyena ceSTAviziSTatvena zarIrasya ca samavAyena ceSTAtvena ceSTAyA vA hetutvaM kalpyate / mRtazarIre ca ceSTAvirahAnna doSaH / ceSTAtvaM ca jAtivizeSaH, utkSepaNApakSepaNatvAdestadvyApyaviruddhabhedena nAnAtvAbhyupagamAt , ceSTAtvasyotkSepaNatvAdiviruddhatvAbhyupagamAdvA na sAMkaryamiti cet-na, jJAne kriyAyA hetutvasya tadavacchedakatvasya vAdRSTasya kalpanAyA anyAyyatvAt / ceSTAvattvena ceSTAtvena vA sAmAnyato hetutvena parakIyazarIre'tiprasaMgavAraNAyogAcca / caitratvAdijAtirUpeNa zarIravizeSasyeva ceSTAtvavyApyajAtivizeSeNa tadvizeSasyopAdAtumazakyatvAt / caitrAdizarIrajanyatvAvacchedakaceSTAgatavizeSopAdAne'vayavaceSTAyA avayavajanyatAvacchedakatadgatavizeSopAdAne cAvayaviceSTAyA anupasaMgrahAdavayavAvayavinorabhedasya ca tvanmate'nupagamAt / .. ki ca mRtazarIre ceSTAbhAva eva kutaH ? Atmano vibhutve prayatnavadAtmasaMyogasyApi tatra mulabhatvAditi paryanuyoge kimuttara vAcyamAyuSmatA ? tadAnIM taccharIrAvacchinnatadIyaprayatnAbhAvAttaccharIrAvacchinnaceSTAbhAva ityuktau tAdRzaprayatnAbhAvo'pi tAdRzaceSTAbhAvAditi vyakta evAnyonyAzraya ityAtmasambandhavigamAdeva mRtazarIre nizceSTatvaM bhogAnavacchedakatvaM ceti pratipattavyam / ata eva jIvaddazAyAmapyagrAvacchinnanakhakezAdyavacchedena sukhaduHkhAbhAva AtmasambandhavirahakRta eva, tathA ceSTAbhAvasyApi tatpayuktatvAditi nizcitamAtmanaH zarIraparimANatvam / . athAsamavAyinaH kAryasahabhAvena hetutvAnmanoyoganAzakAlotpattikaparAmarzAdinA suSuptisamakAlotpattikamanoyogasahabhUtena tadvitIyakSaNe'numityAdyanApattAvapi tadAnImAtmAtmatvAdimAnasotpattivAraNArthamAtmamanaHsaMyogasya samavAyasambandhanirUpitazarIrAvacchinnAdhAratAsambandhenAtmavizeSaguNatvAvacchinnaM pratyasamavAyikAraNatvaM kalpyate / ... itthaM ca tvacaH zarIravyApakatayA nistvaci purItatau zarIrAbhAvena suSuptikAle zarIrApacchedena manaHsaMyogavirahAnnoktApattiriti mRtazarIrAvacchedenApi manaHsaMyoge mAnAbhAvAnna tadapacchinnajJAnAdyutpattiriti cet-na, suSuptau jIvanayoniyatnadharmAdharmANAmapyanutpatyApattestathAhetutve nAnAbhAvAt , Atmano vizeSaguNopadhAnenaiva bhAnena tadA vizeSaguNAbhAvena tatpratyakSAbhAvA. Page #55 -------------------------------------------------------------------------- ________________ AtmakhyAtiH ..... tattadguNAnAM viSayatayA taddhetutvAt / saviSayakaprakArakAtmamAnasatvasyaiva manoyogAdikAryatAvacchedakatvAdvA tadAnImAtmamAnasAdinirAsAt / etenAvacchedakatAsambandhena jIvanayoniyatnadharmAdharmetarAtmavizeSaguNotpatti pratyavacchedakatAsambandhena zarIraniSThatayA tvaGmanaHsaMyoga-prANamanaHsaMyoga-carmamanaHsaMyogAnAM trayANAmeva vinigamanAviraheNa nimittakAraNatvamiti na suSuptidvitIyakSaNe AtmAdimAnasaM na vA mRtazarIre jJAnAdyanutpAda[ jJAnAdyutpAda ?] iti prAcAM pralapitamapAstam / tvaGmanoyogasya sAmAnyato hetutve rasAdisAkSAtkArakAle tvacA dravyasAkSAtkArApatteH, sAmAnyasAmagrotayA tvaGmanoyogasyAvazyakatvAt / sadA na dravyeNa samaM tvaksanikarSa ityatra vedAbhAvAt / rasanamanoyogAdestvAcapratibandhakatve tu gauravAt / mAnasatvAvacchinna eva tvaGmanoyogo heturityapi vArtameva, tvAcatvAvacchinnaM prati pRthakkAraNatve gauravAditi na kiMcidetat / kiM ca vibhutve mRtazarIrAvacchedena svamanaHsaMyogo na kuta ityapi preryameva svAdRSTopagRhItazarIrasyaiva svamanaHsaMyogAvacchedakatvAnmatazarIrasyApi jIvadazAyAM tathAtvAditi tato manaHsambandhavigamo'pi jIvasambandhavigamAdityakAmenApi pratipattavyam / kiM cAtmano vibhutve saMsArasyaivAnupapattiH / saMsaraNaM hi saMsAraH, sa ca bhavAntaragatisvarUpa eveti / vibhorapi sataH zarIrAntaraparigraha eva bhavAntaragamanamiti cet-na, parigrahapadArthAnirukteH saMyogasya tadarthatve'tiprasaMgAt / tadvizeSasya ca kSIranIranyAyenAnyonyAnugamalakSaNasya bhinnadezatve'nupapatteH, zarIrAntarAvacchedena labdhasvavRttikAdRSTajanyabhoga eva zarIrAntaraparigraha iti cet-na, tasya bhavAntaratve divyarddhimatAM nAnAzarIrainAnAbhogabhujAmekasmin bhave bhvaantraaptteH| pUrvazarIrasambandhanAze satIti vizeSaNAnnAyaM doSa iti cet-na, vibhoH *sataH zarIrasattve pUrvazarIrasambandhanAzAnupapatteH tatkAle bhavAntarAnApatteH pUrvazarIrAvacchinnamanaHsambandhanAza eva tadartha iti cet-na,tmamanasoranyonyAnugatatvena ekAvigame'nyAvigamAt / kiM caivaM sati pUrvazarIrasambandhanAze yAvannottarazarIramutpannaM na ca tadavacchedena bhogo jAtastAvanna pUrvo bhavo nApi bhavAntaramiti mahadvaizasam / kiM ca pUrvazarIrasambandhanAzo'pi svavRttitatprAgabhAvA sahavRttirvAcyo'nyathA nAnAzarIravatAM kasyacitpUrvazarIrasya sambandhasya nAzenAtiprasaMgAt , tathA ca devatve naratvabhavamapekSya bhavAntaratva' durvacaM bhAvinarazarIrasambandhapAgabhAvasya yadA sattvAditi dik / * mUlAvarzastho'yaM pAThaH sandigdhaH pratibhAti / Page #56 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam svadehamAtravyApakatvena harSaviSAdAdyanekavivartAtmakasyAhamiti svasaMvedanasya pratyakSasiddhatvAdAtmano vibhutvasAdhakatvenopanyasyamAnaH sarvo'pi hetuH kAlAtyayApadiSTa iti saMmatiTIkAkAraH, tathA cAtmano madhyamaparimANe tadgatavailakSaNye ca pratyakSameva mAnamityuktaM bhavati / yuktaM caitat , *tatparimANatadgatavailakSaNyayorayogyatvakalpane gauravAt / ayogyatvasya pratibandhakatve vizrAmAt / na caivamAtmA vibhurna veti vAdinAM saMzayAnupapattirjJAnaprAmANyasaMzayAttadupapatteH, na cANunA manasA zarIravyApakAtmasannikarSAbhAvAtkathaM tasya zarIraparimANatvagraha iti zaMkanIyam , tattadAtmaniSThalaukika. viSayatvatattadAtmasamavetaniSThalaukikaviSayatvasambandhena mAnasotpattiM prati yathAkramaM tadAtmatvatadAtmasamavetatvatadAtmasamavetasamavetatvasambandhena tattadAtmatvenaiva hetutvAt , AtmamanaHsaMyogAdisannikarSANAM svatantrairevAnabhyupagamAt , janyasAkSAtkAramAtrasya sannikarSajanyatve mAnAbhAvAt , uktarItyAtmabhedena kAryakAraNabhAvabhede sAmpradAyikoktarItyA kAraNatAvacchedake manaHsaMyuktasamavAyatatsamavetasamavAyayoH kAryatAvacchedake tatpuruSIyatvapravezena tatkAryatAvacchedake ca gauravAt / astu vA manaso'pi zarIraparimANatvAtsarvazarIrAvacchinnatatsambandhAdAtmaparimANagrahaH, aNutve tu tasya sarvAGgINasukhAnubhavasyApi duHsamAdhAnatvApatteH / uktAvacchinnatvaM cAdhAratAvizeSaparicAyakaM na tu sambandhamadhye nivizate / ata eva bhUyovayavAvacchedena cakSuHsaMyogAbhAvAnnArddhanikhAtavaMzAdexihastAdiparimANagraha iti pareSAmabhimatam / + bhUyo'vayavAvacchinnatvopalakSitasamavAyAvacchinnAdhAratAvizeSeNa 'cakSuHsaMyogavat ' samavetatvasya mahattvAdigrAhakasyAbhAvAnna tadgraha iti taduktiparamArthaH / anyathA yAvadavayavasannikarSasya kutrApyasaMbhavAdanekatatsaMyogasya cAtiprasaJjakatvA(d) bhUyo'vayavAvachinnatvAbhidhAnamanarthakaM syAt / ____ yattu--viSayatAsambandhena parimANasAkSAtkAratvAvacchinnaM prati svAzrayasamavetatvasambandhena tattadAvarakasaMyogatvena pratibandhakatvAnnArdhanikhAtavaMzAdiparimANagraho yadvA'rdhanikhAtavaMzAdemahattvAdikaM gRhyata eva mahAnaya vaMza iti pratItestadavAntaravaijAtyaM tu nAnubhUyata iti tattadvaijAtyagraha pratyAvazyakasaMyogasya virodhitaa| na ca nikhAtAnikhAtasadRzavaMzayoH sannikarSadazAyAM tanmahattvAdivRttivailakSaNyAnubhavAdvaijAtyapratyakSaM pratyAvArakasaMyogAnAM pratibandhakasvAsaMbhava iti vAcyam , tAdRzavailakSaNyaprakArakapratyakSaM pratyeva teSAM virodhitvAdvizeSyasvaM pratibadhyatAvacchedakaH sambandhaH svAzrayasamavetatvaM ca pratibandhakatAvacchedaka ityanatiprasaMgAt / na caivaM nikhAtasannikarSAtAdRzavailakSaNyanirvikalpakApaciriSTatvAditi mathurAnAthAdibhirabhihitaM-tattaccham / evamapi nikhAtasannikarSAnmahattvaprakArakatAdRzavailakSaNyavizeSyaka * eSa evArtha upAdhyAyaH svakRtanyAyAlokasya prathamaprakAze pratipAditaH / (mudritanyAyAlokaH, pR. 31-31) ___ + eSo'pyarthaH svakRtanayopadezagranthasya nyaabhuuttrNginniittiikaayaambhihitH| Page #57 -------------------------------------------------------------------------- ________________ AtmakhyAtiH sAkSAtkArApatterduritvAt / kiJcaivamAvRtakapAvicchedena yasya cakSuHsaMyogAnnoktavaijAtyasya tadgrahastasyaivAnyadA puruSAntarasya vA tadAnoM pArthAntarAvacchedena cakSuHsaMyoge'pyagrahaH syAdAvArakasaMyogasya virodhinaH sattvAt / tatkAlInatattatpuruSIyamahattvAdipratyakSaM pratyevoktapratibandhakatve tvanAvaraNakAlInasya vilakSaNamahattvAdipratyakSasyAvaraNadazAyAmutpattiprasaMgaH, na hi tatrApi sannikarSa vinA'nyadviziSya kAraNaM klaptaM yena tadvilambAttadvilambaH syAt / svaprAcIsthapuruSIyoktavaijAtyasAkSAtkAratvAvacchinna eva svapratIcyavacchinnAvarakasaMyogatvena pratibandhakatve tu dravyacAkSuSe'pyevaM bhittyAdisaMyogapratibandhakatvena nirvAhe vyavahitArthAdarzanAnyathAnupapattyA cakSuHprApyakAritvasAdhanaprayAsavaiphalyApattiriti na kiMcidetat / samavAyasambandhAvacchinnAvArakasaMyogAbhAvAvacchedakAvacchinnacakSuHsaMyogavatsamavetasamavetatvasyoktavaijAtyagrahe pratyAsattitvAttatsAkSAtkArapayojakatayApi cakSurAdisaMyoganiSThavaijAtyAntarasvIkArAdvA nArdhanikhAtasthalIyavaijAtyasya nirvikalpakApa. ttirityapi kecit ,-tadapyasat / sannikarSe AvazyakasaMyogAbhAvasya niveze cakSuHsaMyogavRttijAtyantarakalpane gauravAt , AdhAratAvizeSasya sannikarSamadhye niveza eva lAghavAditi dik / kiM cAtmano vibhutve jJAnAdInAM jJAnAdyabhAvavirodho'vacchedakagarbha eva kalpanIya ityapi gauravam / asmAkaM tu tadagarbhasyaiva tadvirodhasya kalpanAralAghavam / api cAvayavAvayavinoratyantabhedavAdinAmAtmavibhutvavAdinAM mate zarIrAvayavAvacchinnAnAmAtmaguNAnAM kathaM zarIrAvacchinnatvam ? na hyavayavasaMyogajAvayavisaMyogatadavayavAvacchinnajJAnajamavayavyavacchinnajJAnaM parairabhyupagamyate / ceSTAvadavacchinnatva eva nirbhare tu zarIratadavayavAnugataceSTAsamavAyikAraNatAvacchedakAbhAvAdindriyANAM nizceSTatve mAnAbhA vAd , ghaTAdivRtticakSuravayavAvacchedenApyAtmaguNotpattiprasaMga iti zarIraparimANatvaM vinAtmano guNAnAM tadavacchinnatvameva durghaTamiti dhyeyam / *etenAdRSTaM svAzrayasaMyukte AzrayAntare kArabhate ekadravyatve sati kriyAhetuguNatvAdvegavadityanumAnAdAtmavibhutvasiddhiH svAzrayAsaMyuktastambhA dicalanahetau muzalahastasaMyoge vyabhicAravAraNAya satyantaM, rUpAdau vyabhicAravAraNAya vizeSyaM, svAzrayasaMyuktalohAdibhrAmake'yaskAnte vyabhicAravAraNAya guNatvAditItyapi nirastaM, svAzrayasaMyogaghaTitasambandhenAdRSTasyAtmavartino dvIpAntaravartimuktAphalAdyAkarSaNahetutve'tiprasaMgAddhetvasiddheH / tatrasthasyaivAnyatra sthitopasarpaNahetutvasya prAsaprayatnAdAvadarzanAt , anyathA visphAritamukhasya hastAdisaMcalanahetvAntarAlikaprayatnaM vinA mukhe grAsopasarpaNaprasaMgAt / * eSA'rthaH kiJcicchandabhedena nyAyAlokasya prathamaprakAze darIhazyate / Page #58 -------------------------------------------------------------------------- ________________ [ 7 AtmanaH zarIraparimANatvam AtmasthitazarAsanAdhyAsanaprayatne dUrasthitalalyakriyAprAptihetau tathAdarzane ca vicitrazaktikatvAdbhAvAnAmadRSTasya svAzrayasaMyogaM vinA'pi kAryahetutvAnna sAdhyasiddhiH / ayaskAntaniSThalohabhrAmakasparzaguNena vyabhicArazca / na ca tatsparzasya na lohAkarSaNahetutvaM tenaivAnyathAsiddhatvA diti vAcyam , tadutkarSeNa kriyotkarSAttasya taddhetutvAt / etenAdRSTamevAyaskAntAkRSyamANalohadarzanasukhavatpuso niHzalyatvena takriyAheturiti parAstaM, dRSTenopapattAvadRSTakalpanAyA anyAvyatvAdanyathA'nyatrApi taddhetRtvaprasaMgAt / yadapi zatrujighAMsayA kRtena zyenenAdRSTajananAttasya zatrAvasaMbandhAtkathamAtmavibhutvaM vinA kriyAphalopapattiriti, tadapi na, zaktivizeSarUpasya kAraNatvasyAsambandhe'pyavirodhAt , sambandhaghaTitatve vA tasya prakRte'pi phalayogyatAkhyaH kazcitsambandhaH kalpyatAmiti / ___ athAtmano mahattvaM tAvannirvivAda, dravyacAkSuSa prati kalpanIyahetubhAvasya mahattvasya lAghavena janyadravyasAkSAtkAratvAvacchinnaM pratyeva hetutvakalpanAt , otmasAkSAtkAranirvAhAyAtmani mahattvAvazyakatvAt , tacca mahattvaM na janya, kArya mahattvamavayavabahutvajanyaM syAttanmahattvajanyaM vA pracayajanyaM vA na ca tritayamapi niravayavasyAtmanaH saMbhavati / evaM cAyaM prayogaH-'AtmA vibhunityamahattvAdAkAzavaditi cet-atrocyate / atra hi paramaprakRSTaparimANavattvalakSaNaM vibhutvaM sAdhyate / na ca nityamahattve satyapi paramaprakarSaviparyaya bAdhate kazcitarka ityaprayojako'yaM hetuH / aprakRSTatve tasya janyattvApattiAdhikA gaganamahattvAvadhikApakarSasya bahutvajanyatAvacchedakatvAditi cet-na, paramANuparimANasAdhAraNatayA tasya kAryatAnavacchedakatvAt , truTimahattvAvadhikotkarSeNa samaM sAMkaryAttAdRzApakarSasya jAtitvAsiddhezca / kiM ca yuSmanmate Atmano mahattvaM tAvannivivAdamityapi vArtAmAtram / Izvarasya ca parimANavattve mAnAbhAvo dravyatvasya truTitvAdekhi parimANasyAsAdhakatvAt , tasya cAparimitAvRttitvamasiddhamiti padArthakhaNDanapratIke / vastutaH punarIzvarasya dravyatve'pi mAnAbhAvastatra saMyoge vibhAge'pi mAnAbhAvAt , mAnAbhAvAcca kriyAvizeSa prati prayatnavaMdAtmasaMyogAsamavAyikAraNakatvasya / natvevamAtmamanoyogendriyajanyatAyA jJAnAdau tvayaiva bahuzo nirAsAdasmadAdInAmapi saMyogavibhAgau na syAtAmiti cet-na, syAtAmeva / - ata eva dravyatvamapi dUraparAhataM, dravyamahamiti na pratItirlokAnAm / tasmAnmUrtatvameva ilyatvamiti yuktamutpazyAma iti rAmabhadrasArvabhaumaiAkhyAnAdrvyasAkSAtkArAvalambanenAtmani mhttvaasiddheH| athAzuddhametatsArvabhaumamataM, janyasattvAvacchinnasamavAyikAraNatAvacchedakatayA siddhasya Page #59 -------------------------------------------------------------------------- ________________ mAtmakhyAtiH dravyatvasyAtmanyapi sattvAjanyasattvAvacchinnaM prati dravyatvenAsamavAyikAraNatve samavAyena nIlAdau svAzrayasamavetatvena. nIlAdehetutvenAvayavaguNAdAvapi nilAdyutpAdaprasaMgAt / na ca svasamavA yisamavetatvaM svasamavAyiniSThasamavAyapratiyogitvaM, tacca pratiyogibhedena bhinnamiti dravyaniSThena tena nIlAdau hetutvAnnoktApattiriti vAcyam , samavAyapratiyogitvaM samavAyidravyavyaktibhedAdeva bhinnaM, na tu pratiyogibhedena gauravAdityabhyupagamAt / na ca svAzrayasamavetatvaviziSTadravyatvasambandhena nIlAderasamavAyikAraNatvamastviti vAcyam , svAzrayasamavetatvadravyatvayorvizeSaNavizeSyabhAbena gurutarakAryakAraNabhAvadvayApatteH / na ca svAzrayasamavetatvadravyatvobhayasambandhena tadastviti vAcyam, nIlapItAdInAmanantAnAM kAraNatAvacchedakasambandhakoTau dravyatvapravezApekSayA sattvAvacchinne dravyatvena pRthakkAraNatAyA eva laghutvAt / na ca tathApi tattatkriyAdhInavibhAgasaMyogotpatteH pUrvottaradezaniyamAnyathAnupapattyA tattadrvyavyaktitvena hetutvAvazyakatayA yAvadvizeSasAmagrIvAdhAdevAvayavaguNAdau nIlAdyanutpAdAt sAmAnyato dravyatvena na kAraNatvamiti vAcyam , tathApi sattvAvacchinna prati sAmAnyato dravyatvena samavAyikAraNatvAvazyakatvAt / anyathA vinazyadavasthadravyenApi svanAzotpattikSaNe guNakarmaNorjananApatteH / tattadrvyavyaktitvena samavAyikAraNatAsu guNakarmaNorasamavAyikAraNatAsu vA kAryasahavartitvapraveze mahAgauravAt / yeSAM yeSAM hi kAryasahavartitvena hetutvaM sAmagragyavahitottaratvasya kAryotpattivyApyatve tattatkAraNAdhikaraNatve satItyapi vizeSaNa deyamitIti cet-na, vinazyadavasthadravyeNa guNakarmajananApattivAraNAya mUrtatvenaiva lAghavAddhetutvasiddhAvAtmasAdhAraNadravyatvAsiddheH / kiM ca sattA ca na dravyaguNakarmavRttirekA pratyakSasiddhA jAtidharmAdInAmatIndriyatvena tatra pratyakSAyogAjjAtyAdAvapi sadvyavahArAcca, ghaTAdau sadvyavahArazca vartamAnatvAdinibandhana iti ziromaNinaivAbhidhAnAt sattAyA eva jAtitvAsiddheH, tadavacchinnajanakatAvacchedakatvena dravyatvasAdhane'siddhamasiddhena sAdhayato bhavato mahAnaiyAyikApaciriti na kiMcidetat / vastutaH saMsAryAtmaparimANe zarIranAmakarmapariNativizeSaH siddhAtmaparimANe ca caramabhavIyatribhAgahInAvagAhanApariNAmo yoganiroghajanito heturiti nityamahattvAditi heturjenaM pratyanyathAsiddheH / __nanvevaM zarIraparimANabhede AtmaparimANabhedAdAtmabhedApatiH parimANabhede dravyabhedaniyamAditi cet-na, ekatra ghaTe zyAmaraktAdibhedena ghaTabhede'pi tadghaTavyaktyabhedavatparimANabhedena tadviziSTAtmabhede'pi tadAtmavyaktyabhedopapatteH, viziSTabhedasya paryAyaniyatasya zuddhadravyAbhedAparipanthitvAt / itthameva kSaNabhedasamarthanaM saMgacchate zuddhakSaNabhedastu puJjAtpuJjAntarotpatti svIkurvatAM bauddhAnAmeva siddhAnte nAsmAkam / viziSTAnatireke viziSTabhedo'pi durghaTa iti cet, tadapi kathaMcidatiricyatAM Page #60 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam sArvabhaumairviziSTAtirekAbhyupagamAt / na caivaM viziSTasattAnizcaye'pi sattAsaMdehApattiH navApi viziSTasattAnizcayasya viziSTAsattAsaMzayavyAvRttasattAnizcayatvazUnyatayA viziSTasattAnizcayatvena vyAvatakatayaiva vA pRthakpratibandhakatvadhrauvyAt / asmAkaM tu kathaMcitpadenaiva nistAraH, viziSTasattAyA viziSTasattAtvenAtireke'pi sattAtvenAnatirekAt / ata evAnantapadArthakalpanAgauravamapi nirastaM, samAhitaM ca pratyabhijJAnAdikam / sarvathA viziSTAnatireke nArakazarIraviziSTAtmani tadavasthe sukhAbhAvaH kaSTasAdhyaH / AtmatvasAmAnAdhikaraNyena nArakazarIrAvacchinnasukhAbhAvasAdhane nArakimAne tatsiddheruddezyAyo abhAvAdAtmatvAvacchedena tatsAdhane ca bAdhAt , viziSTAtireke tu tanmAtravRttihetunA tanmAtravRttisAdhyasiddhiranAvAdheti vibhAvanIya sudhIbhiH / nanu viziSTAnatireke'pi pratItibalAdviziSTAbhAvAtirekatvAdinA tattatparimANaviziSTAtmabhedAbhyupagama iti saMbhavAt kimadhikaM bhavatAmiti cet-na, kathaMcitAdenaivAsmAkamAdhikyAt / ayamidAnIM na devatvaviziSTo manuSyatvaviziSTo na devatvaviziSTo manuSyatvenAya svAbhinno devatvena svabhinna ityAdipratItibhirviziSTadharmAvacchinnapratiyogitAkatAdRzAdhikaraNatAkatattadvizeSaNAvacchinnasvapratiyogikabhedAnAM yathopayogaM bhUyasAmeva grahaNAcchabalAtmake vastuni yathAkSayopazamaM kiyatAmeva paryAyANAM grahe'pi tattvato'nantadharmAtmakavastuparicchedAdeva samyagdRSTitvopapatteH / ___ata eva vyadhikaraNadharmAvacchinnAdhikaraNatApratiyogikabhedAbhiprAyeNa ghaTatvena caitro nAtmA caitro ghaTatvena nAtmetyAdiprayogA apyAtmA nAtmAdisaptabhaMgyAM sNgcchnte| uvAca ca vAcakacakravartIdravyAtmetyupacAraH sarvadravyeSu nayavizeSeNa AtmAdezAdAtmA bhavatyanAtmA parAdezAditi / avacchedakabhedenApyekatra bhedAbhedAnabhyupagantRbhizca daNDatvena daNDo ghaTakAraNaM na dravyatvena, dhUmatvena dhUmo vahnivyApyo na dravyatvenetyAdi kathaM samarthanIyam ? atra tRtIyArthe'vacchinnatve daNDatvapadArthasya dhUmatvapadArthasya ca nirUpitatvasambandhena, tasya cAvacchinnatvIyasvarUpasambandhena kAraNapadArthaikadezakAraNatAyAM vyApyapadArthaikadezavyAptau ca vyutpattivizeSeNAnvayAnna doSaH, anyathA siddhinirUpakatAnavacchedakaghaTavyApakatAvacchedakatvaviziSTadaNDatvarUpAyAH kAraNatAyAH zuddhadaNDatvena, svasamAnAdhikaraNAtyantAbhAvapratiyogitAnavacchedakavahnitvAvacchinnasAmAnAdhikaraNyaviziSTadhUmatvarUpAyA vyAptezca zuddhadhUmatvenAvacchedyatvAditi cet-na, tathApi daNDatvaM dhUmatvaM ca viziSTatvenAvacchedya zuddhatvena ca nAvacchedyamiti balAbhedAbhedAntaropanipAtAt / viziSTAtirekopagame'pi viziSTadaNDatvarUpAyAH kAraNatAyA AdhAratA ceddaNDasvarUpA tadA daNDavati tadvattvapratyayaprasaMgo daNDatvasvarUpAccettadA sA daNDAvacchedenAdhAratAtvavatI vizeSaNAvacchedena ca na tatheti sarvatra sUkSmekSikAyAM bhedAbhedaM vinA na A-2 Page #61 -------------------------------------------------------------------------- ________________ 10] . AtmakhyAtiH nirvAhaH / kiM ca na dravyatvenetyatra nArthe kasyAnvayaH daNDatvadhUmatvagarbhakAraNatAvyAptyauvyatvAva cchinnatvAbhAvena tadavacchinnatadvatornajarthe bhede'nvayasya kartumazakyatvAt / pratiyogyabhAvAnvayayostulyayogakSematvAdrvyatvAvacchinnatvasya nArthe'bhAve tasya ca kAraNavyApyapadArthe kadezakAraNatAvyAptyorevAtrAnvaya iti cet-na, anubhUyamAnapratiyogikabhedApalApe na pratIteranyathAtvavyavasthApane zAkhAyAM na saMyoga ityatrApi saMyoge zAkhAvacchinnatvAbhAvAvagAhitva. vyavasthApane zAkhAvacchinnasaMyogAbhAvAderapyasiddhiprasaMgAt / api cAtmadravyAttatparimANAdInAM bhedastAvadanyairapi svIkriyata eva,abhedastu tatsaMbandhatayaiva setsyatItyevamapi bhedAbhedaH sulabha eva, samavAye mAnAbhAvAt / samavAyanirAsaH * tathA hi --guNakriyAjAtiviziSTabuddhayo vizeSaNasaMbandhaviSayAH viziSTabuddhitvAddaNDIti buddhi. vadityanumAnAnna tatsiddhiH, abhAvajJAnAdiviziSTabuddhibhirvyabhicArAt / na ca tAsAmapi svarUpasambandha. viSayatvAnna vyabhicArastarhi tenaivArthAntaratvAt / na ca lAghavAtpakSadharmatAvalenaikasamavAyasiddhiH, pakSabAhulye lAghavasyAnupAdeyatvAt / anyathA dravyamapi pakSe'ntarbhAvya samavAyasiddhiprasaMgAt / na cAnubhavasiddhasaMyogAd dravye samavAyabAdhaH, pramANasamAhAre prameyasamAhArAvirodhAt / na ca nAnAvizeSaNasambandhe ekatvAnekatvAdarzanAttatra lAghavagauravAnavakAze'pyekatra sambandhaikatvAnekatvayordarzanena tatra tadavakAzAt pratyekaviziSTabuddhipakSIkaraNe lAghavAtsamavAyasiddhiH / svarUpasambandhasya sambandhidvayAtmakatvena gauravAddharmIti nyAyasyApyekakalpanAlAghavamUlatvenAtrAnavatArAditi vAcyam , dravye'pi tasiddhyApatteH / na ca saMyogatvAvacchedena sambandhatvakalpanAtsaMyogasambandhavati sambandhAntarakalpane lAghavavaiparItyaM, guNaguNyAMdidvaye tu naivamanugatadharmAntaramasti yena klaptalAghavAdvaiparItyaM syAditi vAcyam , tatrApi vastutvasattvAdyavacchedena vailakSaNyavizeSAvacchedena vA sambandhatvakalpanAt , kiM ca pratIteviSayaniyamo'nubhavAtsAmagrIbhedAvA na tu lAghavAt , anyathA saviSayakatvAnumAnaM sarvaviSayakatvAvagAhyeva syAttattadaviSayakatvApekSayA tattadviSayakatva eva lAghavAt / ___atha vizeSaNasambandhanimittakA iti sAdhyaM hetau ca satyatvaM vizeSaNaM tena viziSTazrame na vyabhicAraH buddhi padaM ca pratyakSaparaM tena nAMzato bAdhavyabhicArAviti samavAyasiddhiriti cet-na, guNAdiviziSTapratyakSe vizeSaNasambandhatvena na hetutvaM sambandhatvasya viSayatvAdigarbhatayA janakatAvacchedakatvAditi mizreNoktatvAt / ata eva guNAdiviziSTapratyakSe guNAdisamavAyena hetutvaM, etat samavAyanirAkaraNa nyAyAlokasya dvitIyaprakAze'pyastyeva / Page #62 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [11 samavAyatvaM ca na nityasambandhatvaM kiMtvakhaNDasamavAyavyaktireveti cet-na, guNAdisamavAyatvApekSayA guNatvAdinaiva hetutvaucityAt / na cAbhAvAdiviziSTabuddhivyAvRttAnubhavasiddhavailakSaNyavizeSavabuddhitvAvacchinnaM prati samavAyaM vinA nAnyanniyAmakaM guNatvAdinA hetutve vyabhicArAditi vAcyam , vailakSaNyasya jAtirUpasyAnumititvAdinA sAMkaryAt , viSayitArUpasya na samavAyAsiddhyA durvacatvAt / etena saMbandhAMze vilakSaNaviSayatAzAliguNAdiviziSTapratyakSe taddhetutvamiti parAstam / / yattu prathamAnumAnAdeva samavAyasiddhiH samavAyabAdhottarakAlakalpanIyena svarUpasambandhenArthAntarAbhAvAditi mizreNAbhihitam-tattuccham , anyatra klaptajAtIyatvenopajIvyatvena ca svarUpasambandhasyaiva prathamopasthitikatvAt ,anyathA'bhAvAdiviziSTabuddhAvapi svarUpasambandhAnavagAhitvaprasaMgAt, samavAyabAdhottarakAlopasthitikasvarUpasambandhasya pUrva bhAnAyogAt / kiM ca samavAyasyAkhaMDasyAlIkatvAcchazazaMgasyeva bAdhaH kutrApi nApekSitaH, samavAyatvabAdhastu svarUpe sambandhatvakalpanAnantarameveti viparItametat / yadapi tadghaTarUpayoviziSTabuddhau vinigamanA. virahAdubhayoH sambandhinoH sambandhatva kalpanIya, tathA ca lAghavAdeka eka samavAyaH sambandhatvena kalpate, abhAvasthale tvadhikaraNAnAM nAnAtvAdekasyAbhAvasyaiva sambandhatvaM yuktamiti na tatra sambajdhAntarakalpanapratibandhyavakAza iti, tadapi na / samavAyastatra samavAyatvaM klaptabhAvabhedo nAnAdhikaraNavRttitvamityAdikalpanAyAM mahAgauravAt / etena guNaguNyAdisvarUpadvaye sambandhatvamatiriktasamavAye veti vinigamanAvirahAdapyantataH samavAyasiddhirityapyapahastitaM jAteranugatatvena byaktisambandhatvaucitye jAtivyaktyoH samavAyocchedApattezca / ___ kiM ca rUpinIrUpavasthAnurodhena rUpAdInAM sambandhakalpanAvazyakatvAnna samavAyasya sambandhatvaM vAyvAdernIrUpatvasya rUpIyataddhamatAkhyasambandhAbhAvAdeva mitrairapyupapAditatvAt taddhamatAyAzca tadrUpAnatiriktatvAt / uktAnumitau (?) samavAyabAdhAbhAvaviziSTalAghavajJAnasya samavAyaviSayatvaniyAmakasya tadvAdhAbhAve'vyAhatvAtsvarUpasambandhena naarthaantrmiti| mizrAzayastu prakRte lAghavaprayojakakhaNDanAdeva nirstH| eteneyamanumitirekasambandhaviSayiNI lAghavajJAnakAlInasambadhAnumititvAdityAdyapi nirasta banyapakSakasambandhAnumito vyabhicArAcca / / yattu rUpasamavAyasattve'pi vAyau svabhAvato rUpAbhAvAdeva nIrUpatvamiti cintAmaNikRtoktaM sadavicAritaramaNIya, pratiyogisambandhasattve tatsambandhAvacchinnAbhAvAyogAt / atha pratiyogisambandhasattve'pi tadvattAyA abhAvAttatra tadabhAvAvirodhaH / na ca tatsambandhastadvattAniyato gaganIyasaMyoge vyabhicArAt , na ca vRttiniyAmaketi vizeSaNAnna doSa iti * etadanantare 'bhyAyAloke' 'yattu rUpe'tyAdigranthaH / Page #63 -------------------------------------------------------------------------- ________________ AtmakhyAtiH vAcyam , karavRttitAniyAmakakapAlasaMyogavati kapAle kapAlAbhAvasattvena vyabhicArAt / yatra yavRttitAniyAmakaH sambandhastatra tadvattvaniyama iti cet-tarhi rUpasamavAyasya vAyuvRttitvAniyAmakatvAdeva vAyau na tadrUpatvamiti cet -na, tatra tadRttitAniyAmakatvaM hi tatra tadviziSTabuddhi janakatvaM, asti ca vAyAvapIha rUpamiti dhIH, tadabhAvapratyakSavAdinA'pi tatrAvazyaM tatsvIkArAt / sAroparUpA na tu prameti cet-na, tadabhAvadhiyaH satyatvAsiddhau tadapramAtvAsiddheriti mizreNaivo. ktatvAt / vastutastatra tadviziSTadhIviraho'pi tadvattAbhAvAdityanyonyAzrayaH / ___ yaccaikasyaiva samavAyasya kiMcidadhikaraNAvacchedena rUpasambandhatvakalpanenaiva vyavasthopapattirititanna, rUpasambandhatvaM hi rUpaprakArakaviziSTajJAnIyasambandhatAkhyaviSayatAvizeSazAlitvaM tacca tattadadhikaraNAntarbhAvena viziSTabuddhihetutayaiva nirvahatIti mahAgauravAt / asmAkaM tu rUpaprakArakaviziSTabodha eva rUpasambandhastantramiti lAghavAt / athAdhAratAkhyaM padArthAntaramavazyaM svIkartavyaM kuNDAderbadarAdhAratAsvarUpatve kuNDe kuNDamiti prtiityaaptteH| badarAdhAratAtvena kuNDe kuNDavRttitvaM na tu kuNDatvenetyupagame AdhAratAtvasyApyaghikasyAvazyaM kalpanIyatvAt / tacca sambandhabhedena bhinnamiti vAyau rUpasamavAyasattve'pi samavAya. sambandhAvacchinnarUpAdhAratvAbhAvAnnAnupapattiH, tatsattve tatra samavAyena rUpaM neti buddhayanudayaprasaMgAt , tena sambandhena tadabhAvavattA buddhau tatsambandhAvacchinnAdhAratAsaMsargakatatprakArakabuddhereva virodhitvAt , ata eva kuNDAdipratiyogikasaMyogamAtreNa badarAdau kuNDAdiprakArakabuddhAvapi badarAdau kuNDAdikaM meti dhIriti cet-na, rUpAdibhedena samavAyasambandhAvacchinnanAnAdhAratAkalpanApekSayA nAnAsamavAyakalpanasyaivocitatvAt , itthameva jale snehasya samavAyo na gandhasyetyAdi pratItyupapatteH / anumatametacchiromaNimatAnuyAyinAm / te hi vadanti-rUpinIrUpavyavasthAnurodhAnnAnaiva samavAyaH, samaniyatakAladezAvacchedakAnAM saMkhyAparimANapRthaktvAdInAM caika eva / tadabhiprAyeNaiva samavAyaikatvapravAda iti cet-- na, evaM hyasya tAdAtmyasyaiva nAmAntaratvAt , guNatvAvacchedena guNisvarUpasambandhatvakalpanAnaucityAdatiriktAnA sambandhatvakalpanApekSayA klaptAnAM rUpAdInAmeva tattvakalpanaucityAditi dig [k] / yadi punarapyevamanugatInihAya samavAyo'bhyupeyate tadA lAghavAdabhAvAdisAdhAraNaM vaiziSTyamevAbhyupagantumucitam / na ca ghaTavati bhUtale ghaTAbhAvadhIprasaMgaH,tadAnIM tadadhikaraNatA svAbhAvyA bhAvamya vaktumazakyatvAt , svabhAvasya yAvadravyabhAvitvAt / raktatAdazAyAM ghaTe zyAmAdhikaraNatAsvAbhAvye'pi zyAmAbhAvena tadaMze laukikapatyakSAbhAvAditi vAcyam / samavAya Page #64 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [13 vAdino vRkSe zAkhAyAM kapisaMthogasya mUlAvacchedeneva vaiziSTyavAdino bhUtalAdau ghaTAbhAvavaiziSTyasya ghaTakAlAvacchedenAsambandhatvAt / na ca tatra zAkhAsamavAyobhayameva sambandho na tu samavAyasambandhatve zAkhAvacchedi keti vAcyam , zAkhAvacchedena samavAyasambandhAvacchinnasaMyogAbhAvagrahe'pi zAkhAyA saMyogIti buddhyApatteH, tatroktobhayasambandhAvacchinnasaMyogAbhAvagrahasyaiva virodhitvAt / anvayavyatirekAbhyAM tatroktAbhAvagrahasyApi pratibandhakatvakalpane tu gauravam / astu cedAnI ghaTAbhAva ityatrApi tatkAlavaiziSTyobhayasambandhena ghaTAbhAva eva viSaya iti na kiMcidanupapannam / atha samavAyena janyabhAvatvAvacchinnaM prati dravyatvena hetutvAtsamavAyasiddhiH svarUpasambandhena kAlikAdirUpeNa janyabhAvastha spandAdAvapyutpatyA'tiprasaMgAditi cet-na, tathA hetutvasya prAgeva niraasaat| samavAyasthAne kAlikavizeSaNatAdibhinnapadArthamAtrAdhAratAniyAmakavaiziSTyAkhyasambandhasyAbhiSekayogyatvAcca / ___ na ca pratiyogitayA ghaTAdisamavetanAze svapratiyogisamavetatvena ghaTAdinAzasya hetutvAtsamavAyasiddhiH, svapratiyogivRttitvena hetutve ghaTAdivRttidhvaMsadhvaMsApatteH / na ca jAtyAdau tadApattivAraNAya mahApralayAvRttitvena pratiyogino hetutvAddhvaMse'pi na tadApattirjAtyAdau tadApattivAraNAya kAlAvacchinnasvapratiyogisamavetatvenaiva nAzakatvasvIkArAditi vAcyam , rUpAdAvapi samavAyasya kAlAvacchinnatve mAnAbhAvAt , rUpAdiviziSTasamavAyasya tattadAdhArasvarUpasya kAlAvacchinnatve viziSya grahaNaprasaMgenAsamaMjasyAt , kathaMcijjAtyAdivyAvRttasamavetatvasyeva dhvaMsAdivyAvRttavRttitvasyApi sugrahatvAcca / . kiM ca. ghaTAdisamavetanAzamAtre ghaTAdinAzo na hetuH, ghaTAdikAlItattikriyAsaMyogavibhAgavegadvitvAdinAze vyabhicArAt , nApi ghaTAdinAzakSaNavRttitatsamavetanAze, kSaNAnAmAnantyena tattvatattvena nAzyanAzakabhAvasyaivocitatvAt / kiM tu ghaTAdinAzavRtterghaTA dinAzavata eva vA tatsamavetasya nAze, tathA ca ghaTAdinAzavRttestannAzavata eva vA nAze tadvetutvamastu, kAryakAraNayoH kAlika eva sambandhaH / na caivaM ghaTAdinAzAnimAgrimakSaNeSu tAdRzanAzApattiriSTatvAt , pratikSaNa tAdRzasya kasyacinnAzAt / na ca vinA'pi paTAdinAzaM paTAdirUpAde zApattiH paTAdinAzavRtteH paTAdirUpAdernAze paTAdinAzasyApi hetutvAt ? / itthaM ca carama dravyanAzAdeva caramadravyanAzavRttestannAzavato vA dhvaMsamAtrasya mahApralaye nAza ityeva kiM nAdriyate ? atha pratiyogitayA svapratiyogisamavetatvasvAdhikaraNatvobhayasambandhena nAzavannAzatvAvacchinna eva svapratiyogisamavetatvena nAzatvAvacchinnasya hetutvAtsamavAyasiddhiriti cet-na, tAdRzanAzavad ghaTanAzasya pratiyogitayA ghaTaprAgabhAve'pi jAyamAnatvena Page #65 -------------------------------------------------------------------------- ________________ AtmakhyAtiH vyabhicArAtsamavetatvaM parityajya vRttitvasyaiva nivezAt , nAzatvAvacchinne satvenAtiriktahetutayaivAnatiprasaMgAt / kica paramANurUpazavdakarmavegadvitvAdinAzadhArAvAraNAya pratiyogino viziSya hetutvAnna dhvaMse dhvaMsApattirityalaM samavAyena / na ca tAvatApyAzrayanAzajanyanAze pratiyogino viziSyA. hetutvAd dhvaMse tadApatterduritvam , nAzakAraNAnAM viziSya nAzyaniSThatathaiva hetutvAnna nAzadhArApatiriti vAcyam , tathApi ghaTAdinAzAttadpAdinAzastadrUpAdau tadvitvAdinAzastu tad dvitvAdAviti niyamAya pratiyogino viziSya hetutvAvazyakatvAt , na ca vyaktisthAnIyApattyabhAvAnnaivam , tatsattve'pi tattadghaTapaTAdirUparasagandhaikatvapRthaktvaparimANavegAdinAze tattadghaTAdyanyAsamavetatve sati samavetatvenaiva viziSya pratiyogihetutvAtsamavAyasiddheH, anyathA tattadghaTAdimAtravRttivegakriyAdidhvaMsadhvaMsApatteH / na ca sattvena nAzahetutvAnna tadApattiH satvenAtiriktakAraNAntarakalpanAtaH 'klaptakAraNatAvaccheda ke'tiriktasamavAyanivezasyaiva yuktatvAditi vAcyam , nAnAkAraNatAghaTakapratyAsattiSvaklaptasamavAyanivezApekSayoktakakAryakAraNabhAvasyaiva laghutvAt / kiM ca pratiyogisamavetatyasthAne pratiyogivRttisattvasyaiva saMbandhamadhye nivezayituM zakyatvAnna kuto'pi samavAyasiddhiriti / yadapi dvivakSaNasthAyighaTAdinAzasya tattatsamavetanAzatvAvacchinna eva hetutvAjjAtyAdinAzavAraNAya pratiyogitayA dhvaMse samavAyayattvenaiva hetutvAttatsiddhiriti, tadapi tuccham , sattvenaiva tAvatA taddhetutvaucityAt / - kiM ca rUpAbhAvAnyamahadvatticAkSuSe cakSuHsaMyuktamahadudbhatarUpavadvaiziSTyasya hetutvAdvaiziSTyasiddhiH / na caivamapi mahattvAbhAvarUpAbhAvayozcAkSuSe kAryakAraNabhAvadvayAntarAvazyakatve rUpAbhAvAnyadravyavRttyabhAvacAkSuSe cakSuHsaMyuktodbhatarUpavadvizeSaNatA, mahattvAbhAvAnyadravyavRttyabhAvacAkSuSe cakSuHsaMyukta mahattvavadvizeSaNatA, mahatsamavetacAkSuSe cakSuHsaMyuktamahadudbhatarUpavatsamavAyo heturiti kalpanAyAeva yuktatvam / ata eva jAtisAdhAraNasamavAyasiddhiriti vAcyam , ubhayoH kAryakAraNabhAvatrayasAmye'pi dravyavRttirUpAbhAvacAkSuSe cakSuHsaMyuktamahattvavadvizeSaNatAdravyavRttimahattvAbhAvacAkSuSe cakSuHsaMyuktodbhatarUpavadvizeSaNatAheturityevaM kalpane kAryatAvacchedakalAghavAt / kiMcoktarItyApi prathamadvitIyAbhyAmeva kAryatAvacchedake caramAbhAvatvApraveze dvitIye dravyabhedapraveze ca vaiziSTyavAdino nirvAhe na nAntyasya hetuteti lAghavameva / yadi caivaM pArthivANughANamAtrendriyasannikarSe pRthivItvAdipratyakSatApattirityucyate tadA tavApi tanmAtrasannikarSAjjalavAbhAvAdipratyakSavAraNArtha rUpAbhAvamahavAbhAvacAkSuSayoruktarItyA kAryakAraNAbhAvadvayaM, mahattvavadvatte rUpAbhAvamahattvAbhAvabhinnasya cAbhAvasya Page #66 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [15 cAkSuSe cakSuHsaMyuktamahadudbhatarUpavadvizeSaNatAheturityevamabhAvapratyakSa eva trayaM vAcyaM bhAvapratyakSe'nyat , tathA ca tRtIye kAryatAvacchedake'bhAvatvApravezAdbhAvapratyakSe'pi vaiziSTyavAdino nirvAhaH / evaM cakSuHsaMyuktasamavAyAderapyasvIkArAlAghavamiti / na ca mayApi vyAsajyavRttidharmapratyakSAnurodhena tattadravyacAkSuSAdau cakSuHsaMyogAdihetutvenaiva tattadvattiguNakarmAbhAvAdipratyakSanihiM kRtvA cakSuHsaMyuktasamavAyAdipratyAsattirnAdriyata iti vAcyam , tathApi yatra na vyAsajyavRttidharmapratyakSAnuruddhA hetutA tatra lAghavAdvaiziSTayasiddherduritvAt / na ca gandhagrAhakaM ghANasaMyuktamahattvodbhatagandhavadvaiziSTyaM gandhAbhAvagrAhakaM ca ghrANasaMyuktamahattvavadvaiziSTayamAtramiti tatpratyAsatyorudbhUtagandhaghaTitAghaTitayo kyasaMbhava iti vAcyam , anubhUtagandhabhedatya gandhasAkSAtkArahetutayodbhUtagandhasya sannikarSAghaTakatvAditi / dravyajAtyanyacAkSuSe mahadudbhatarUpavadbhinnasamavetatvena pratibandhakatvAtsamavAyasiddhiriti tu mandam , dravyAnyasaccAkSuSatvAvacchinna eva mahadudbhatarUpavadinnavRttitvena pratibandhakatvasya vaktuM zakyatvAt , jAtyanyatvasthAne nityAnyatvanivezenApi nirvAhAcceti dik / ___ tadevaM paranItyA vaiziSTyenApi samavAyAnyathAsiddherna tatra mAnaM pazyAmaH / na ca vaiziSTayamapi guNaguNibhyo bhinnaM tRtIyatattvamanubhUyata iti kathaMcittAdAtmyameva tat tathA ca parimANabhedAt kathaMcidAtmabhede'pi tadAtmadravyAbhedo niSpratyUha eveti niyUMDham / zarIrajIvAtmana utpAdavyayadhrauvyazAlitvam nanvevaM bAlayuvazarIrAderivAtmana utpattiH syAditi cet-satyam , bAlatvayuvatvAbhyAmutpAdavyayayozcaitratvena ca dhrauvyasya bhedAbhedAbhyAmAtmani zarIratulyayogakSematvAt / taduktaM sammatau paDipuNNajovvaNaguNo, jaha lajjai bAlAbhAvacarieNa / kuNai ya guNapaNihANaM, aNAgayasuhovahANatthaM // Na ya hoi jovvaNattho, bAlo aNNo vi lajjai Na teNa / Na vi ya aNAgayavayaguNa-pasAhaNaM jujjai vibhatte // jAikularUvalakkhaNasaNNAsaMbaMdhao ahigayassa / bAlAibhAvadiDhavigayassa jaha tassa saMbaMdho // tehiM atItANAgayadosaguNaduguMchaNa'bhuvagamehiM / taha baMdhamokkhasuhadukkhapatthaNA hoi jIvassa // [ kANDa 1, gA. 43-46 ] Page #67 -------------------------------------------------------------------------- ________________ 16] AtmakhyAtiH vyAkhyA- yathetyudAharaNe pratipUrNo vyatItavayaHsandhitayodbhato yauvanameva guNo yasya sa tathA bAlabhAvacaritena cauryAsaMspRzyasparzarajaHkrIDAdinA lajjate svasminnavivekitvaM jAnAti / tato yuvA bAla eva bAlAbhedapratyabhijJAnajatvAllajjAyAH, ato'tItavartamAnaikatvam / karoti ca yuvA'nAgatasukhopadhAnArtha vRddhAvasthAyAM sukhaprAptirUpopeyecchayA guNonopAyecchAlakSaNena praNidhAnaM sukhasAdhanamalam , evaM ca vRddho'haM sukhI syAmityabhedAdhyavasAyAdanAgatavartamAnayoraikyamiti bhAvaH / na ca bhavati yauvanastho bAlaH kintvanya eva bAlabhedAdhyavasAye tasya tadAbhedAdhyavasAyapayuktalajjAbhAvasyApi darzanAt / tadAha--tena bAlacaritenAnyo'pi na lajjate tasmAtpuruSAntaravabAlAdanya eva yuvA / evamatItavartamAnayorbhadaH tathA vibhaktaM vibhAgo bheda iti. yAvad, bhAve ktaH, akAraprakSepAdavibhaktamabhedastasmin sati anAgataM vayovRddhAvasthA tatra guNaprasAdhanaM prAptyartho yatnastadapi na saMbhavati avicalitakasvarUpatayA tatsukhasAdhanArtha yatnAsaMbhavAt / evamanAgatavartamAnayorbheda iti bhedAbhedazabalameva puruSatattvaM siddham , jAtiH puruSatvAdikaM kulaM pratiniyatapuruSajanyatvavyaMgyaH paryAyavizeSaH, rUpaM zvetaraktAdilakSaNaM sukhaduHkhasUcakaM tilakAdi, saMjJAnAmAbhidheyatvam ebhiryaH saMbandhastadAtmapariNAmastamAzrityAvagatasya bhinnatvenAdhyavasitasya bAlAdibhAvairduSTaivigatasya tairutpAdavigamatAmApannasyeti yAvat / yathA tasya saMbandho bhedAbhedApariNatirUpaH, tAbhyAmatItAnAgataguNadoSajugupsAbhyupagamAbhyAM yathA bhedAbhedAtmakasya puruSasya siddhiH tathA bandhamAkSasukhaduHkhaprArthanA tatsAdhanopAdAnaparityAgadvAreNa bhedAbhedAtmakasyaiva jIvadravyasya bhavati, utpAdavyayadhrauvyAtmakasya tasyAnAdyanantasya prasAdhitatvAt / tathAhi-maraNacittaM bhAvyutyAdasthityAtmakaM maraNacittatvAjjIvadavasthAvinAzacittavat / tathA janmAdau cittaprAdurbhAvo'tItacittasthittivinAzAtmakazcittaprAdurbhAvatvAnmadhyAvasthAcittaprAdurbhAvavat , ityAdinAtmanastrayAtmakatvam / dRSTaM ca mRdravyasyApi ghaTakapAlAdinAzotpAdAbhinnasthityAtmakatvam , ya eva hi kapAlAdyAtmanA mRdravyasyotpAda: sa eva ghaTAtmanA nAzaH, tAveva ca mRdrvyasthitiriti sArvajanInAnubhavAt / ghaTAdipariNAmeSveva ghaTatvAvacchinnadhvaMsatvakapAlatvAvacchinnotpAdatvasattvakalpanAt atiriktatatkalpane gauravAt tadAzrayatAyA eva ca sthitirUpatvAt / na ca dhvaMsasyaivotpAdatve dvitIyAdikSaNeSvapyutpAdapratItyApattiH, utpAdatvAvacchinnavRttAvAdyakSaNaniyatasAmayikasaMbandhasyaiva niyAmakatvAt / na ca dhvasta iti pratIto dhvaMsAzrayatvena ghaTasthitiviSayIkaraNe ghaTadhvaMsakAle'Si pratiyogisattve pUrvavatpratyakSatvApattiriti vAcyam , tasmin kAle ghaTAsattve'pi nirAzrayadharmapratItyayogAdvyarUpeNa sattve dravyarUpeNa pratyakSasyApyanapavAdAcca / ghaTadhvaMsakAle ghaTatvena sattvaM tu nAGgIkriyate eveti / satkAryanayAva. lambinastvAhurghaTadhvaMsakAle dhvaMsAzrayatvena pratItyA dhvaMsAtmakabhAvarUpAtizayAzrayaghaTasattAGgIkAre'pi Page #68 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam na tatpratyakSApattiH, pratyakSatvamantareNApi kuDyAdivyavahitasya sattAnIkArAt , pratyakSatvAvyApyena tadApAdanAyogAt , vyavadhAnAnAM ca phalaikonneyatvAt , kuDyAdivilakSaNavyavadhAnaM dhvaMsAnyabhAnupapattireva gamayatIti na doSa iti / atha dhvasta iti pratIto sAzrayatvAvagAhitve ghaTo dhvasta itivatkapAlaM dhvastamiti pratItyApattiH, kapAle ghaTadhvaMsa iti pratItyA'bhede'pi ghaTAbhAve paTAbhAva itivattatra tadAzrayatvasya nirapavAdatvAditi cet-na, utpAdatvAvacchinnAzrayatvAnavacchinnatAzrayatAyA eva dhvasta iti pratItiviSayatvasvIkArAt , dhvasta iti pratItiH dhvaMsapratiyogitvamevAvagAhatAM kimanayA kusRSTayeti cetna, pratiyogitvasya nirvaktumazakyatvAt / pratiyogitvanirvacanam / ___na ca pratiyogivyavacchedakasambandhena svAbhAvavati tena sambandhenAsaMbaddhatvaM pratiyogitvaM, samavAyena vayabhAvavati saMyogena vahnaH sambaddhatvAdvanyabhAvapratiyogitAyAmavyAptivAraNAya sambandhenetyaMtamanyonyAbhAvapratiyogitAyAmavyAptivAraNAyAvRttitvasthAne'saMvaddhatvanivezaH / na cAvyApyavRtterabhAvasya prAgabhAvAdezca pratiyogitAyAmavyAptivAraNAyaikadezakAlAvacchedeneti vizeSaNAvazyakRtvAttadavyAptyanuddhAra eva, tattadabhAvasya dezatayAnavacchedakenAnavacchinnaM sat kAlatayAnavacchedakenAnavacchinnaM yattattadabhAvavatsaMbandhitvaM tadabhAvasya tadarthatvAt / dezatayA kAlatayAnavacchedakatvaM ca tattadavacchedakatayA tattadabhAvazUnyatvaM, nAto gotvAbhAvAnyonyAbhAvAdevizeSaNatayA vRttAvavacchedakAprasiddhAvapi kSatiriti vAcyam, sattAbhAvapratiyogitve'vyApteH, samavAyena sattAbhAvavati samavAyena saMbandhatvAprasiddheH / pratiyogitAvacchedakasaMbandhena pratiyogisaMbandhi yadadhikaraNaM tadavRttyabhAvakatvaM / pratiyogitvamityabhidhAne ca vyadhikaraNasaMbandhAvacchinnAbhAvapratiyogitAyAmajyAptaH, tena saMbandhena pratiyogyadhikaraNAprasiddheH / avRttitvaM cAbhAvatAniyAmakasaMbandhena vAcyamiti sattApratiyogitve'vyAptaH, sattAbhAvarUpapratiyogisaMbandhyadhikaraNe'bhAvatAniyAmakasamavAyena sattAyA vRtteraprasiddhaH / ___ yAdRzasaMbandhasAmAnye yaddharmAvacchinnapratiyogikatvayadabhAvAdhikaraNatvAnuyogikatvobhayAmAvastaddharmavattvaM taddharmAvacchinnatatsaMvandhAvacchinnatadabhAvapratiyogitvamiti khaNDazaH prasiddhayA lakSaNakaraNe cAkAzAdAvAkAzatvAvacchinnanikhilAbhAvapratiyogitvApatteH . saMyogAdisAmAnye AkAzatvAdyavacchinnapratiyogikatvanikhilAbhAvAdhikaraNAnuyogikatvobhayAbhAvasattvAt , evaM saMyogAvacchinnaghaTAdyabhAvapratiyogitAyAmavyApteH saMyogasya ghaTIyatvA'ghaTAnuyogikatvobhayavattvAt , samavyApyavRtteH prAgabhAvAdezca pratiyogitve'vyAptezca / abhAvavirahAtmatvaM pratiyogitvamityuktA mA-3 Page #69 -------------------------------------------------------------------------- ________________ 18.] AtmakhyAtiH vapyanyonyAbhAvapratiyogitvatadavacchedakayoraprasaktyatiprasaktyoH , . virahapadasya tajjJAnaprativandhaka-- jJAnaviSayArthatve pratibandhakatvasya caikakAlAvacchedenaikatrAvartamAnatvagrahe'pi vyadhikaraNasambandhena sarvasya pratiyoginastAdRzabhrame'nyatrApi svAbhAvavattvena jJAte sarvatra dharmiNi pratiyogimattAjJAne mAnAbhAvAt / yaddharmAvacchedena yatsambandhAvacchinnayadabhAvaprakArakajJAnakAlInajJAnIyaprakAratAsAmAnye taddharmAvacchinnavizeSyatAnirUpitatvatatsambandhAvacchinnatvobhayAbhAvastajjJAnaM tadvirodhivAcyamityuktAvapi yadabhAvetyAdau SaSThyarthapratiyogitvasya durvacatvAt , tatra svarUpasambandhasyaiva zaraNIkaraNIyatve'nyatrApi tasyaivAvazyakatvAt , tasya ca vinAzrayamasaMbhavAd dhvaMsakAle pratiyogisthitisiddhiH / hantaivaM pratiyogitAnupravezena dhvaMse ghaTAderiva ghaTe paTAderapi bhedapratiyogitAnupravezena sthitiprasaMga iti sarva sarvAtmakamiti khaNDanamakhaNDanIyaM syAditi cet-na, tadrvyatvAdravyatvAbhyAM bhedAt syAtkAramudrayA khaNDanasya maNDanatvAcca / __ yadA ca pUrvottarAkAraparityAgopAdAnataryakaM mRdAdivastvadhyakSato'nubhUyate tadA tattadapekSayA. kAraNaM kArya vinaSTamavinaSTaM utpannamanutpannaM nAmeti saMmativRttikRdAdayaH, tathA ca vAlayuvatvAdyavasthAbhedena zarIradravyamAtmadravyaM ca tryAmakamiti suvyavasthitam / idamevAnUditaM haribhadrasUribhiH zAstravArtAsamuccaye lajjate bAlacaritairbAla eva na cApi tat / yuvA na lajjate cAnyastairAyatyaiva ceSTate // / yuvaiva na ca vRddho'pi, nAnyArtha ceSTate ca tat / anvayAdimayaM vastu, tadabhAvo'nyathA bhavet // iti bAlatvAdyAH zarIrasyaivAvasthA natvAtmanastasya sadA'vicalitasvarUpatvAditi cet-na, ahaMtvasAmAnAdhikaraNyena pratItyaitAsAmAtmadharmatvasyApyavirodhAt / anyathA baaltvaadipryojydossgunnyoraatmnynupptteH| hantavaM gauro'hamityAdidhiyA kAyAtmanorabhedaH sidhyan cArvAkamataM na pratikSipediti cet - na, syAtkArasyaiva cArvAkanaiyAyikayorubhayorapi vAraNe samarthatvAnmRgapateriva mRgavAraNayoH ye tu pratyabhijJAbhiyA bAlyAdibhede'pi zariramapyekamevetyekAnte'bhinivizante / taduktaM padArtharatnamAlAyAm "pare tu tatrAzraya eka eva pratyabhijJAnAditi manyamAnAH parimANAntarotpAdamAhuri "ti te tvabAdhitabhedavyavahArameva nAnurundhate / ___ atha yuvA na bAla ityatra yUni bAlavaidharmyameva bhAsate, tatra tato vRttimAn bhinnaM cArthaH vRttimati bAlapadArthasya bAlatvAvacchekakAlAvacchinnAgheyatayA vRttimato bhinne tatraiva ca kAlAderapyanvaya Page #70 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam / 19 itIdAnI na bAla ityasya bAlazvaviziSTavRttimadbhinnaitatkAlInadharmavAnityarthaH, yuktaM caitanna pRthagiti pratItestadavadhika pRthaktvAbhAvavadrvyatvena tadanyonyAbhAvAbhAvasiddheH, tadAhuAyAcAryAH __'zyAmAdrakto vidharmA na tu pRthaga' iti cet - na, prAG na bAla ityasyApyApatteH, bAlyakAlAvacchedena bAlavRttiyoM dharmastadbhinnasya sattvAdeH prAkkAlavRtte yUni sattvAt , IdRzazyAmavaidharmyasya zyAmaniSThatvAcchyAmo na zyAma ityAderapi prasaMgAt / kiM ca bhedo'pyasmAkaM nAtyantamatiriktaH, kiMtu dravyaparyAyAtmaiveti vaidha-paryAyamAdAya na bhedprtiityphnvH| anyathA kathaMcicchAbdabuddhayupapAdane'pyuktavaidharmyasya pratyakSabuddhau kathamAroha iti vicAraNIyam / ata eva bhedAnAmabhedAnAM cAparimitatvAdAtmanaH zarIrapRthaktvAbhAvAttaddharmAbhedo'pyatyantavizeSaparyAyaM yAvadavarjanIya iti kathaMcinmUrtatvena tasya zarIrAnupravezAdikamapi nAnupapannam / anenaivAmiprAye eka AtmetyAdisUtraprasiddheH, anyonyAnupravezena zarIrai kyamApannasyaiva karaNabhedenAnekAntAtraividhyasiddheH,vAhyAbhyantaravibhAgasya cendriyanoindriyabuddhimAtrakRtatvena zaGgAgrAhikayA'vyavasthiteH,ubhayaparyAyANAM zarIrAtmadvitvavadavivecanIyatvAditi vibhAvanIyam / yanmahAvAdI - aNNuNNANugayANaM, 'imaM ca taM va' tti vibhayaNamajutaM / jaha duddhapANiyANaM, jAvaMta visesapajjAyA // rUvAipajjavA je, dehe jIvadaviyaMmi suddhami / te aNNuNNANugayA, paNNavaNijjA bhavatthaMmi // evaM 'ege AyA, ege daMDe ya hoi kiriyA ya' / karaNaviseseNa tivihajogasiddhI vi aviruddhe // Na ya vAhirao bhAvo, abhaMtarao ya asthi samayami / NoiMdiyaM puNa paDucca, hoi abbhaMtaraviseso // ___ [sammatiprakaraNa kANDa 1, gA. 47-50) na ca zarIrasambandhAtpAgAtmano'mUrtatvaM durvAraM saMsArAvasthAyAM tadA taijasakArmaNazarIrasambandhAbhyupagamAt , anyathA tattadvyavacchinnasthUlazarIrasambandhAyogAtpudgalopaSTambhavyatirekeNordhvagatisvabhAvasya diggamanAsambhavAt / manuSyazarIrAdyakSaNe AhArakriyAyAH pUrvazarIraprayoga vinAs'sambhavAtprAgapi zarIrasambandhasiddheH / zarIravRddhitvAvacchinne AhArasya hetutvaM ca lokAvagatameva, zarIravRddhitvaM ca zarIratvavyApyo jAtivizeSaH, svaviziSTaudArikAdyanyatamatvaM vaa| na caivaM lAghabAccharIratvAvacchinna evAhArasya hetutvAdvigrahagatAvapyAhAraprasaMga iti vAcyam , AgamAnupagrahe mAdhavasyAkiMcitkaratvAt / kiMcAnAdizarIrabandhanasiddhAveva tannAzArtha mumukSoH pravRttyupapattiH, Page #71 -------------------------------------------------------------------------- ________________ 20] AtmakhyAtiH sthUlazarIranAzasyAnAtyantikatvenAkAmyatvAt / api ca "azarIraM vA vasanta, priyApriye na spRzata" iti zrutirevAtmanaH zarIrasambandhAbhAvasya kAlike na sukhaduHkhaprAgabhAvAbhAvavyApyatvamavagAhamAnA saMsArAvasthAyAM sadA zarIrasambandhasAkSiNI / etena khaNDapralaye zarIrasambandhAbhAvavatAmevAtmanAM sargAdAvubuddhavRttikenAdRSTena janitasya zarIrasya punaH sambandha iti naiyAyikAdimatamapAstam / ___ azarIrasyAdRSTasambandhe mAnAbhAvAt , anyathA muktAvapi tatprasaMgAt / iNyata eva ziromaNimatAnuyAyibhirmuktAvapyadRSTaM, tanmate mokSasyAnucchidyamAnasukhadhArAsvarUpatvAt / tasyAzca vinazyadavasthamithyAjJAnavAsanAsahakRtatattvajJAnajanitAdRSTadhArayaivopapatteH / tasyAzca na kSaNikatvaM mithyAjJAnavAsanAnAzanAzyatAvacchedakoTau prArabdhetaratvattattadadRSTetaratvasyApi dAnAditi cet-na, tanmatasyAtyantaniyuktikatvAt , muktau nAnAdRSTajanyanAnAsukhAbhyupagame tadvaicitryaprasaMgAt / kiMcaivaM vaiSayikamapi sukhaM muktau prasajyetAdRSTasyeva viSayANAmapi sukhe hetutvAvadhAraNAt / viSayajanyatAvacchedakajAtibhinnaiva jAtirmuktisukhe svIkriyata iti cetrAhi tasyA'dRSTajanyatAvacchedakajAtibhinnatvasvIkAre kiM vazchidyate / evaM hi nAnAdRSTAdikalpanAgauravamapi parihRtaM bhavati / tasmAnnAzarIrasyAdRSTam / pralayanirAsaH . pralaye'pi mAnAbhAvo'horAtratvasyAvyavahitAhorAtrapUrvakatvavyApyatvAt / na cAtrAvyavahitasaMsArapUrvakatvamupAdhiryathA varSAdinatvenAvyavahitavarSAdinapUrvakatve sAdhye rAzivizeSAvacchinnaravipUrvakatvamupAdhiH, pakSa eva sAdhanAvyApakatvena, asya pakSetaratulyatvAcca / kAlatvasya bhogavyApyatvAcca bhogarahitakAle na mAnamasti, na hi karmaNAM viSamavipAkatayA sarveSAM yugapannirodhaH sNbhvii| na ca suSuptikAle katipayAdRSTanirodhavatkadAcitsamastAdRSTasya nirodhasyApi nAnupapaciriti vAcyam , ekasya suSuptAvapyanyasya suSuptyabhAvAt , ekasya samastAdRSTanirodhe'pi sarvasya tadasaMbhavAt , katipayasamastAdRSTanirodhayoH svasvadoSaguNavizeSaprayojyatvAt , kAlavizeSasya kAlavipAkikarmodaye sahakAritve'pi svasvapariNAmasya sarvatra pradhAnakAraNatvAt / kiM ca, pralaya iti SaSThArakasyaiva nAma, sarvathA bIjAbhAve punarmanuSyAdyanutpattiprasaMgAt , adRSTavizeSamanuSyajanyatAvacchedakamanuSyaniSThajAtibhedakalpane ca mahAgauravam / adRSTe pApapuNyarUpe sAMkaryAttadgatajAtirUpavizeSAsiddhezca / kiM ca pralaye bIjAbhAve AdyapravartakapuruSAnutpattyA yugAdau saMketaprAhakAbhAvAcchAbda. vyavahArAnupapattiH, ghaTAdinirmANanaipuNyAdarzanAd ghaTAdisaMpradAyocchedazca / na ca tadezvara eva prayojyaprayojakavRddhImaya saMketaM prAhayati, sa eva ca kulAlAdizarIraM parigRhya ghaTAdisaMpradAya Page #72 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [21 pravartayatIti vAcyam , zarIratvAvacchinne'dRSTasya hetutvenezvarAdRSTaM vinezvarazarIrasyaivAnutpatteH / tadadhInopadezAdyabhAve na tena vyavahArasya pravartayitumazakyatvAt / na ca caitrAdRSTAnmaitrazarIrAnutpattyA tadIyazarIre tadIyAdRSTasya viziSya hetutvAdIzvarazarIrasyAdRSTaM vinApyutpattau na doSa iti vAcyam , tadIyatAnirUpakatvasaMbandhenAtmaniSThatayA zarIrotpattAvadRSTasya samavAyena sAmAnyata eva hetutvAt / etena bhUtAvezanyAyAdIzvarasya tattaccharIraparigraha ityapi nirastam, bhUtAvezasyApi caitrAdyadRSTotpA. ditaMzarIre svAdRSTAdhInasvAtmapradezAnupravezaM vinAnupapatteH, jagadadRSTena bhagavaccharIrotpattiriti tu vAlizabhASitaM tena muktazarIrotpatterapi vaktuM zakyatvAt / ___kiM ca, pralayottarasagai bhagavatsisRkSAyA api pareNa hetutvaM vAcyam , sisRkSA ca sargasAmagrIsamavahitatvaviziSTeccheti mizraH pratipAditam , sAmagrItvaM ca naikamiti sargAdyaghaTotpatteH svasAmagrIsamava. hitatvaviziSTezvarecchAghaTitasvasAmagrayavyavahitottarakSaNatvaM vyApyaM vAcyamiti mahAgauravam , tadvaraM ghaTasAmagrItvenaiva ghaTotpattivyApyatayA kAlatvasya caghaTasAmagrIvyApyatayA'nantasraSTra saMhartazarIrAdikalpanAgauravakalaMkaprastAnantasargapralayAdyakalpanameva / etena mahApralayo'pi sutarAM nirastastatra mAnAbhAvAt / na ca sarvamuktau sarvAtpattimannimittasyAdRSTasyApAyAt sarvabhoktRpravRttau prayojanAbhAvAcca na tadanantaraM sRSTirasti / na hi bIjaprayojanAbhyAM vinA kAryotpattirityarthAnmahApralayasiddhiriti vAcyam , sarvamuktAveva mAnAbhAvAt / sarSamuktiniSedhaH . *tarhi saMsAryekasvabhAvA eva kecidAtmAna iti sthite'hamapi yadi tathA syAM tadA mama viphalaM pArivrajyamiti zaGkayA brahmacaryAdau kazcidapi na pravartateti vipakSabAdhakatarkasahakRtaduHkhasantatityantamucchidyate santatitvAtpradIpasantativadityanumAnameva sarvamuktisAdhakamiti cetna , santatiH khalvekajAtIyamaneka vastu, tatraikajAtyaM yadi satvAdinA tadA manasA vyabhicArAt , yadi ca guNatvaduHkhatvAdinA tadA dRSTAnte sAdhanavaikalyAt , ayogyatvazaGkAnivRttestu svavyApyabhavyatvazaGkAmUlabhavyatvanizcayAdeva saMbhavenoktayukternirmUlatvAt / etena zamadamabhogAnabhiSvaMGgAdinA mumukSucihena zrutyuditena na tacchAnivRttiH, saMsAritvenaiva mokSaM prati svarUpayogyatvAcchamAdAvapi saMsAritvenaiva hetutvAcceti vardhamAnoktamapyapAstam , saMsAritvasya nityajJAnAdimadbhinnAtmatvarUpasya nAnAtvAdgurutvAcca, lAghavAdbhavyatvasyaiva muktizamAdisvarUpayogyatAvacchedakatvakalpanAt / etena samAdeH zrutau sahakAritvena bodhanAnna svarUpayogyatAvacchedakatvaM . zamAdisaMpannatvena ca na mokSAdhikAritA, zrutisaMkocApatteH / zamAdisaMpatteradhikAranizcayastatazca tadarthapravRttau zamAdisaMpatiri. yuktAvapi na kSatiH, bhavyatvasyaiva svarUpayogyatAvacchedakatvAdhikArivizeSaNatvasaMbhavAt , bhavAntarIya Page #73 -------------------------------------------------------------------------- ________________ 22] AtmakhyAtiH vAsanAdhInAnatizayitazamAdinA pravRttyuttaramatizayitazamAdisaMpattisaMbhavAt , zamAdisaMpannatvenAdhikAritve'pyanyonyAzrayAbhAvAcca / ___kiMca, sarvamuktyupagame pratikalpamekaikasyApi muktAvanantakalpavigame'nantajIvAnAM muktAvidAnI sNsaarocchedprsNgH| nanu kRtameva tatrAcAryaH samAdhAna, satyamanantA evApavRktA na tu sarve, saMprati saMsArasyAnubhavikatvAditIti cet , satyaM kRtameva, na tu samyagvicArya kRtaM, kAlAnantyasaMkhyAto jIvAnantyasaMkhyAyA atizayitAyA anabhyupagame dRSTabAdhAyA evoddhartumazakyatvAt / tadupagamazca na parArdhaparyantasaMkhyAvAdinAM mithyA samasaMkhyAtAnantAdivibhAgasya jinazAsana eva siddhatvAt / kiM ca, prathamasRSTeH pUrva zarIrAdyadhInAdRSTAbhAve'pi yathAtmanAM bhagavadicchAmAtreNa svanmate zarIrendriyAdisaMparkastathA mahApralayAnantaramapi kathaM na tatsaMbhavaH ? prathamamuktasyevAnantaramuktasyApi bhogAderbhagavataiva saMpAdayituM zakyatvAt / kAlAnAditvAt sRSTipralayadhArA pravAhato'nAdireveSyata iti cet , tarhi kAlAnantatvena sA'nantApyeSTavyeti datto mahApralayAya jalAJjaliH / kiM ca mahApralaye heturapi durvcH| na cezvaraprayatnavadAtmasaMyogajairaNukarmabhirvibhAgadvArA zarIrendriyArambhakANusaMyogadhvaMse teSAM paramANvanto vinAzaH, tathaiva pRthivyAdeH, caramadvayaNukanAzAnuguNaparamANukriyAyA janyadravyarUpottaradezasaMyogAt / asya cAzrayanAzAccaramAdRSTasya caramabhogAditi klaptanAzakAdeva sarvanAze mahApralayotpattisaMbhava iti vAcyam , tat kriyA gaNanAdinApi paramANusaMyogajananasaMbhavena tatsaMyoganAzAnupapatteH / athAnyasya klaptanAzakAdeva nAzaH paramANvAkAzAdisaMyogacaramaduHkhasAkSAtkArajanakAtmamanoyoganAza eva ca caramAdRSTanAze hetuH / vastuto yugapadeva tatkAlInanikhilakAryanAze caramabhoganAzyAdRSTanAza eva hetuH / itthaM hi caramadezAnAM naashsyaikyaallaaghvmpi| na ca diniyamAya svAzrayanAzahetutvamAvazyakaM, tattatpratiyogihetutvenApi tnniymopptteH| bhinnadikkAlAnAmapyekanAzasvIkAre tadA pratItyAdivirodhasaMbhAvanAbhAvAcceti cet --na, bhoge'dRSTanAze ca caramatvasyaivAsiddheH, siddhau vA sarvAtmanAM tadyogapadye niyAmakaM vAcyam / khaNDapralayanimittAdRSTena yugapadakhilAtmazarIrendriyAdinimittAdRSTavRttyanubodhavad yugapadakhilAtmacaramabhogacaramAdRSTanAzahetumahApralayanimittAdRSTasya svIkartumazakyatvAt , svabhAvasyaiva niyAmakatve ca gatamIzvarAdinApi / IzvarecchAyAzca hetutvaM tattatsAmagrIghaTitatvenAtmAzrayAdidoSagrastam / tatkAlAvacchinnataddezAvacchinnavizeSaNatayA taddhetutvamapyekakAraNaparizeSAdikalaMkitamiti na kiMcidetat / tasmAdanAdyanantameva jagat / saMsAriNazca sataH sazarIratvameva sazarIrasya kathaMcinmUrtatvameveti vyavasthitam / Page #74 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [23 ... atha zarIrAtmanostAdAtmye zarIrAvayavacchede AtmAvayavasyApi chedaprasaktiriti cet-na, kathaMcittAdAtmye kathaMcicchedasyApyabhyupagamAt , anyathA zarIrAtpRthagbhUtAvayavasya kampopalabdhyanupapatteH / na ca chinnAvayavAnupraviSTapRthagAtmatvaprasaktistatraiva pazcAdanupravezAbhyupagamAt / ata eva tadanantaraM na chinnAvayavakampopalabdhiH / kathaM chinnAchinnayoH pazcAtsaMghaTanamiti cetna , ekAntena chedasyApyanabhyupagamAt , padmanAlatantuvadavicchedasyApi dRSTeH, saMghaTanasyApi tathAbhUtAdRSTavazAdaviruddhatvAt / na cAtmanaH zarIratAdAtmyena sAvayavavattve prAkprasiddhasamAnajAtIya-* kapAlasaMyogapUrvako mRtpiNDAtprathamameva svAvayavasaMyogAdyAtmanastasya prAdurbhAvadarzanAt / nanu naitad yuktaM, bhAvakAryamAtre'samavAyikAraNasya hetutvena kapAlasaMyoga vinA ghaTAnutpatteriti cet-na, asamavAyikAraNa eva * mAnAbhAvAt / asamavAyikAraNanirvacananirAsaH yannivRttyavacchinnA yadutpattistattasya samavAyikAraNamitaracca nimittamiti yaugikasaMjJayA nimittakAraNasyaivAsamavAyikAraNapadenAbhidhAnAt / tathA coktaM kAraNavibhAge bhASyakRtA--- __"samavAiasamavAI, Nemittiyameva ya Nimittamiti / " ' paribhASA'pyasamavAyikAraNasya paraiH krtumshkyaa| tathAhi kiM nAmAsamavAyikAraNatvam na tAvatkAryaikArthapratyAsatyA kAraNatvaM, tanturUpAdau paTarUpAdestadabhAvAt / nApi kAraNaikArthapratyAsattyA tattvaM, zabde zabdasya tadabhAvAt / nApi kAryakAraNabhAvanirUpakasaMbandhyekArthasamavAyitvAvacchinnakAraNava tat , saMyogAdevibhAgAdikaM prati, turItantusaMyogAdezca paTAdikaM pratyasamavAyikAraNatvApatteH / na ca saMyogAdikamapi kiMcitkAryAsamavAyikAraNaM bhavatyeva, kAryavizeSAsamavAyikAraNatvalakSaNe tu tattatkAraNAnyatvamapi nivezyamiti vAcyam , nimittapavanAkAzasaMyogamanogaganasaMyogAdeH kAryamAtrAsamavAyikAraNabhinnasya zabdavibhAgAghekArthasamavAyapratyAsattyA hetorasamavAyikAraNatvApatteH, jJAnAdericchAdyasamavAyikAraNatvApattezca / na cAtmavizeSaguNAnyatve sati kAryakAraNAnyataraikArthapratyAsattigarbhakAraNatvAbhAvavyApyajAtyasamAnAdhikaraNadharmasamavAyitvaM tat , tAdRzakAraNatvAbhAvavyApyaM ca paratvAparatvabuddhipRthaktvatvAdikaM tadasamAnAdhikaraNaM rUpatvaikapRthaktvAdikaM tatsamavAyitvaM rUpAderiti lakSaNasamanvayaH / manogaganasaMyogAdayastu * etatsaMvAdinA nyAyAlokapAThasyAnupAreNAtra "samAnajAtIyAvAyavArabhyatvaprasaktiriti vAcyam, tathA mAptyasiddhe, ghaTAdinA vyabhicArAt / ghaTAdirhi sAvayavo'pi na tantuvatprAksiddhasamAnajAtIyakapAlasaMyoga" iti pAThasya saMyojanenArthasaMgatiH spaSTA jAyate / Page #75 -------------------------------------------------------------------------- ________________ AtmakhyAtiH 4] sAmAnyato bhavantyevAsamavAyikAraNAni, vizeSe tu pUrvoktaiva gatiriti vAcyam , nimittapavanasaMyogAdivadaNutvaparatvayorapi sAmAnyatastadvayavahArabhAjoravyApteH / nApyAtmavizeSaguNAnyatve sati kAryakAraNaikArthapratyAsatyA kAraNatvaM tattvaM, kAraNaM samavAyi tena tejaHsaMyogAyekArthasamavetasyoSNasparzAderna pAkajAdikaM pratyasamavAyitvaM, yadyatkAryasya tAdRzapratyAsatyA kAraNe yatra nAsamavAyikAraNatvavyavahArastattatkAryapratiyogikatavRttibhinnatvena kArapatvavizeSaNAnna turIsaMyogAdAvativyAptiH, vibhAgapratiyogikasaMyogavRttibhinnatvapaTAdipratiyogikaturItantusaMyogAdivRttibhinnatvAdinA'vizeSaNAnna paTatvAdipravezAdananugama iti niSkarSo'pi yuktaH, bhedapatiyogitAvacchedakakoTau tattatkAryapratiyogikatvAdeviziSyaniveze'nanugamasya durvAratvAt , akhaNDabhedaniveze cetaravizeSaNopAdAnaklezasyApi nirarthakatvAt , sAmAnyato vizeSatazcAnyApohAbhyAmeva tathA tathA'samavAyikAraNatvavyavahArasaMbhavAditi yatkicidetat / athAstu yatkiMcidasamavAyikAraNatvaM, na hi tena janyabhAvatvAvacchinnahetutA, kiMtu janyadravyatvAdyavacchinne vijAtIyasaMyogatvAdineti / na ca kapAlayoH saMyogavizeSAdravyAntarotpattau ghaTotpattivAraNAya ghaTAdijanakatAvacchedakaH saMyoganiSTho jAtivizeSo'vazyaM svIkaraNIyastAsAmevottarakAlaM saMyogavizeSeNa ghaTArambhadarzanAt , tat kapAlatvameva nAstIti vaktumazakyatvAt , tathA ca janyadravyajanakatAvacchedakajAtau mAnAbhAva iti vAcyam , tathApi jalajvalanAdidvayaNukAdijanakatAvacchedake mAnAbhAvAtsAmAnyato janyadravyajanakatAvacchedakajAtikalpana eva lAghavAt , tadAzrayajalAdisaMyoge sati jalAdyutpattau vilambAbhAvAt , tathA ca kapAlasaMyogaM vinA kathaM ghaTotpattiriti cetna , saMyogakarmajanyatAvacchedakajAtibhyAmabhighAtatvanodanAtvAbhyAM ca parAparabhAvAnupapattyA janyadravyajanakatAvacchedakajAterevAsiddheH / atha saMyogAdijanyatAvacchedakajAtInAmetajjAtivyApyatvasvIkArAnna doSaH / na ca vinigamanAvirahaH dravyajanakatAvacchedakajAtenodanAtvAdivyApyatve tadAzrayajanyadravye jAtivizeSo vAcyaH, so'pi vizeSo ghaTatvapaTatvAdinA parAparabhAvAnupapattyA ghaTatvAdivyApyaH svIkaraNIya ityanantakAryakAraNabhAvApatteH / abhighAtatvAdInAM nAnAtve ca karmAdiniSThaM tajjanakatAvacchedakaM jAticatuSTayameva kalpanIyamiti lAghavasya vinigamakatvAt / vastuto dravyAsamavAyikAraNaM saMyogaH karmaja eva, na saMyogajaH / kimatra vinigamakamiti cet , paramANostrasareNorvA samavetadravyaM pratyasamavAyikAraNasya saMyogajatvAnupapattirevetyatilAghavamiti cet ? haMta ! yadyevaM lAghave dattadRSTirbhavAn tarhi janyadravyatvaM dravyatvaM vA na janyatAvacchedakaM kiMtu tvadabhimataguNakarmAdisAdhAraNaM, tathA cotpAdavyayapariNAmA guNAnAmeva na dravyasyetyasmanmatameva kimiti nAzrIyate ? Page #76 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [25 guNamAtravRttyudayavyayapariNAmaniSedhaH hantedaM navyanAstikamatameva tathA ca tadupagamaH - santyaNavo nityAstathApi saMyuktANudvayaM vyaNukaM saMyuktANuSaTkaM vyaNukaM saMyuktANucaturvizatikaM caturaNukamityAdyastu / laukikaviSayatayA dravyasAkSAkAratvAvacchinne tryaNukatvAdighaTakasaMyogAnAM pizAcatvAdighaTakasaMyogabhinnAnAM vaijAtyena kAraNatvAnna kevalANuvyaNukAdeH pratyakSatA / na ca vaijAtyakalpane gauravaM, tvayA dravyArambhakatAvacchedakatvenAbhimatasyaiva mayA pizAcAdyArambhakatvAbhimatasaMyogavyAvRttatvasvIkArAt / na ca kAryatAvacchedakagauravaM dravyaniSThalaukikaviSayatAyAM sambandhatvAvazyakatve sAkSAtkAratvasyaiva tattvasaMbhavAt / evaM hi mahatvodbhUtarUpayordravyasAkSAtkAre pRthagghetutvAkalpanAlAghavam , tAdRzasaMyogaviziSTavRttitvAdikaM guNAdipratyakSe tantramiti kevalANuvyaNukAdiguNApratyakSatve'pi na vyaNukAdiguNApratyakSatvam / ___na ca tantunAmeva paTatve tantuSu paTa ityAdidhIna syAt syAdvA tantuSu tanturityAdikamapIti zanIyaM, phalabalena vilakSagasaMyogavattvarUpatantutvAdereva vilakSaNasaMyogatvarUpapaTatvAdiviziSTAdhAratAvacchedakatvasvIkArAt / paTa utpannaH paTo vinaSTa ityAdipratItistu zikhI vinaSTa ityAdipratyayavadvizeSaNasya paTatvAdighaTakasaMyogasyotpAdavinAzaviSayakA / / __ekaH paTa iti pratItirekaM vanamityAdivasamUhaikatvaviSayA / etena paTo mahAniti pratItyanupapattiraNUnAM mahatvAsaMbhavAditi parAstam , samUhamahattvabuddhau saMyogavizeSasyaiva viSaya vAt / itthameva mahAn dhAnyarAziriti prayogaH sUpapAdaH / truTAveva vizrAme tu truTipuJja eva ghaTAdiriti nAnuparalezo'pi / -- atha nAnAMzukriyAMzusaMyoganAzAttantunAzastannAzAtpaTanAza iti samavati / tava mate tu nAyaM saMbhavo vilakSaNasaMyogavattAvadaNupuJjAtmakasya paTasya yatkicinnAze'pi nAzAbhyupagame vilakSaNasaMyogavattAMvadaNutvasya paTalbAdirUpatve tAvatvasya vilakSaNadvayatvAdirUpasya pratisandhAna vinA paratvAdipratyayAnupapatteH / vilakSaNasaMyogatvAdikameva paTatvatantutvAdikamityupagame cAzukriyA puroganAzAttantunAzasthale paTatvaghaTakavijAtIsaMyoganAzAnupapattistadavacchedakAvacche denA kriyAmAyAdita ceta , na, anAyatyA paTatvaghaTakavijAtIyatatsaMyoganAze tantutvaghaTakatatsaMyoganAzatvena hetutvasvIkArAta , itthamapyantarAM tantvAdinAzAkalpane lAghavAditi cet / nanvidaM nayanAstikatvaM svIkurvatAM naiyAyikAnAM mataM nAsmAkam , vayaM hayevaM bamo'parityaktAjanakAvasthAsvabhAvAnAM paramANUnAM na dvayaNukA dajanakatvaM, na vA vyaNukatvAdighaTakasya tajjanane'tizayarUpasya vA saMyogasya janakatvaM tatrApyatizayAntarApekSAyAmanavasthAnAt / na ca tadutpattau kriyevA tizayastadutpattAvapyatizayAntarApekSAyA avirAmAt / adRSTavadAtmasaMyoga eva tatrApyatizaya iti cettatrApyadRSTavRttyubodhAdikAraNaM gaveSaNIyamevetyavazyaM svabhAvabheda AzrayaNIyaH / A-4 Page #77 -------------------------------------------------------------------------- ________________ 26] AtmakhyAtiH yadi ca paramANavaH svarUpAparityAgataH kAryadravyamArabhante svAtmano'vyatiriktaM tadA kaarydrvyaanutpttiprsktiH| na hi kAryadravye paramANusvarUpAparityAge sthUlatvasya saMbhavastasya tadabhAvAt / svasamavetavyatiriktakAryotpAdastu samavAyanirAsAdeva vaktumazakyaH / kiMcAtra pakSe bhUyasyo'nupapattayastathAhe kAraNagatanIlAdinA kAryagatanIlAdivatkAraNagatANutvAtkAryagatANutvasyotpattiprasaMgaH, na ceSyata eva paramANujanyadvayaNuke janyANutvamitISTApattiriti vAcyaM, vyaNukAdAvapi tatprasaMgAt / prakRSTaparimANasAmagryA ca pratibandhAtvyaNuke nANutvopapattiriti cet , tarhayavayavabahutvamevANutvapratibandhakamityAgataM tathA codAsInaM(?)mAdAya bahutvavatparamANudvayArabdhe'NutvAnupapattiprasaMgaH / svaparyAptimatsamavetatvasambandhenaiva bahutvamaNutvapratibandhakamiti cet , tathApi dvayaNukAbhyAmArabdhaM kiMcidaNudravyaM syAt / dvayaNukAbhyAM nArambhaH prayojanAbhAvAditi tu svagRhagoSThimAtraM, evaM hi paramANubhyAmapi dvayaNukaM nArabhyate kintu tribhistryaNukamityuktAvapi kaH pratIkAraH ? na ca prayojanakSatimiyA sAmagrIkArya nArjayati / kiMca tribhivyaNukaistryaNukArambhakAle'pi dvAbhyAM sAmAnyasAmagryA dravyamArabhya tatrANutva. mutpa(pA?)dyatAM, etena tribhiH paramANubhisyaNukajananapakSe'pi nyaNukotpattikAle vyaNukotpattirApAdayitumazakyA dvayaNukatvasya kAryatAvacchedakatvAt , anyathA trikapAlaghaTasthale'pi dvAbhyAM dvAbhyAM ghaTAntarotSatyApatteriti keSAMcit samAdhAnaM nirastam , dvAbhyAM dvAbhyAmaNubhyAM dravyArambhe tatra cANutvopapattisaMbhave'rthata eva tadA dvynnukotptyaaptteH| atha dvayaNukatrayasaMyogAnAM saMbhUyaiva kAryajanakatvAnnokta doSa iti cet , tarhi paramANutrayasaMyogasthale'pyevaM kalpanayA gataM dvayaNukajanyANutvAbhyAm / astvayameva pakSaH parimANatvenaiva mahattvAsamavAyikAraNakAraNatvaucityAditi cet , na, tathApi paramANunAM tathA tathA kAryatvapariNatyanabhyupagameM paramANutrayajanyatryaNukAdekaparamANvapagame'nirvacanIyadravyaprasaMgAt / ayameva doSo vyaNukatrayajanyatryaNukapakSe'pi dvayaNukasya paramANutrayAdervA'pagame'pyudbhAvanIyaH / avayavAyavinorekAntamedasya nirAkaraNam ___kiMcAvayavebhyo'vayavina ekAntabhede ekadezarAge sarvasya rAgaH syAdekadezAvaraNe ca sarvasyAvaraNaM bhavedraktAraktayorAvRtAnAvRtayozca bhavadabhyupagamenaikatvAt / yattvekasmin bhedAbhAve sarvazabdaprayogAnupapattirityudyotakareNoktaM tattu svazastraM svopaghAtAyaiveti nyAyamanusRtam , ekAntAbhiniveza eva sarva vastraM raktaM kiMcidvastraM raktamiti sArvajanInavyavahAravilopAdanekAntavAdinAM tu skandha Page #78 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [27 dezAdibhedenaM tadupapatteH / na ca sarvatvamapekSAbuddhijanyamazeSatvarUpamiti vastrapadasya vastrAvayave lakSaNayA tatra sarvapadaprayogo nAnupapanna iti vAcyam , askhalavRttitvAttaprayogasya / yadapi zaMkarasvAminoktaM-vastrasya rAgaH kuMkumAdidravyeNa saMyoga ucyate sa cAvyApyavRttistata ekatra rakte na sarvasya rAgo na ca zarIrAderekadezAvaraNe sarvasyAvaraNaM yuktamiti / tadapyayuktaM paTAderniraMzasyaikadravyasya kuMkumAdinA vyAptAvyAptaMzAbhAvena tatra saMyogAvyApyavRttitvasyAsaMbhavaduktikatvAt , tadArambhakAvayavasyaiva raktatve ca na tasya kiMcidavyApyavRttitvaM nAma, avayavaM vyApyaiva rAgasya vRttervyvinshcaarkttvaadev| na ca syAditthamavayavini raktatvapratItiH / atha tattadavayave kuMkumasaMyogAkhyo rAgo jAtastattadavayavAvacchedenAvayavinI rAgaM janayati kAraNAkAraNasaMyogAt kAryAkAryasaMyogotpatteH atastasyAvyApyavRttitvarUpamavacchinnatvaM yuktamiti cet , na, tatrAvayavAvayavivRttikramotpadyamAnarAgadvayAnupalambhAt / kramikanAnAvayavasaMyogairavayavini saMyogasya pratibandhakasya sattve saMyogajasaMyogasya janayitumazakyatvAt ,--tattatsaMyogajasaMyogatvena tattatsaMyogajasaMyogapratibandhakatve gauraveNa / saMyogajasaMyoge mAnAbhAvAcca / saMyogajasaMyogapratyAkhyAnam durvacaM ca saMyoge saMyogasya hetutvaM na hi saMyogasAmAnye saMyogo hetuH karmajasaMyoge vyabhicArAt, na ca vijAtIyasaMyoge saMyogasya hetutvaM kAryaikArthasamavAyena tattve ghaTAkAzasaMyogasya ghaTe'pi sattve na tatra kapAlAkAzasaMyogasyAbhAvena vyabhicArAt , kAraNaikArthasamavAyena tattve cAkAze'pi ghaTAkAzasaMyogasattvena tatra ca kAraNaikArthasamavAyAbhAvena vyabhicArAt / na ca yatra ghaTAkAzasaMyogAvyavahitapUrvakSaNatvaM tatra kAlikasambandhena kapAlAkAzasaMyoga iti kAlikavyApakataiva kAraNatAgha* Tiketi vAcyaM, tathApi ghaTapaTasaMyoge tantughaTasaMyogasyeva kapAlapaTasaMyogasyApi hetutvena vyabhicArAt / na ca tantughaTasaMyogAjanye tatra kapAlapaTasaMyogo hetuH kapAlapaTasaMyogAjanya eva tantughaTasaMyogasya hetutAyA vAcyatayAnyonyAzrayAt / na ca vijAtIye ghaTapaTasaMyoge tantughaTasaMyogasya tadvijAtIye ca tatra kapAlapaTasaMyogasya hetutvoktAvapi nistAraH, kAlikasamvandhena hetutve karmajasaMyogasthale'pyuktasaMyogasyAnanta [saM.] sAre kvacitsattvena vaijAtyasyAvyAvartakatvAt / svAzrayasamavetatvena samavAyena vA tattve ghaTapaTayoH paTaghaTayorvA vyabhicArAt / etena svAzrayasamavetatvasamavAyAnyatarasambandhena taddhetutvamapyapAstaM tantukapAlayorapi tAhazaghaTapaTasaMyogotpattiprasaMgAt , ghaTapaTasaMyogatvAvacchinne ghaTapaTayoviziSya hetutvena tadvAraNaM tu tadasiddhereva durvacam / etenaiva-ghaTavRttitvaviziSTasamavAyena vijAtIye ghaTapaTasaMyoge samavAyena tantughaTasaMyogo hetuH paTavRttitvaviziSTasamavAyena ca tatra svAzrayasamavetatvasambadhena sa heturityAdirityekatraiva sambandhabhedena Page #79 -------------------------------------------------------------------------- ________________ 28] AtmakhyAtiH kAryakAraNabhAvadvayamityapi nirastaM, tantughaTasaMyogasya samavAyena tantAvapi sattvena tatrApi ghaTavRttitvaviziSTasamavAyena vijAtIyaTaghapaTasaMyogotpattyA pattyAvAraNAt , ghaTavRttitvaviziSTasamavA yena kAryatvAvacchinne tAdAtmyena ghaTatvAdinA hetutvakalpane tu mahAgauravam / tantupratiyogikatva viziSTaghaTapaTasaMyogatvAdinA hetutve'pi na nistArastantvanuyogikaghaTasaMyogAdapi ghaTapaTasaMyogotpatyabhyupagamAt / ___kiMca tantughaTasaMyogasamAnakAlotpattikakapAlapaTasaMyogajanye ghaTapaTasaMyoge vaijAtyasya sAMkaryam / ubhayajanyatAvacchedakajAtyantarasvIkAre tadavacchinnotpattikAle pratyekajanyatAvacchedakAvacchinnotpatyApattiH / anyatarajanye'nyatarasya pratibandhakatve tu mahAgauravam / avacchedakabhedena saMyoganAnAtvAbhyupagamastvatiprasakta iti na kiMcidetat / karmajanyasaMyogasya nirAkaraNam ___etena karmajanyasaMyoge karmaNo hetutApi parAbhyupagamanItyA nirastA bodhyA tathAhi - saMyogasAmAnye na karmaNo hetutA saMyogajasaMyoge vyabhicArAt / na ca tadvayAvRttasaMyoganiSThavaijAtyAvacchinnaM prati karmaNo hetutvaM zarAdikarmaNAkAze saMyogotpattyA tathApi vyabhicArAt / kvacidekatarakarma kvaciccobhayakarmaheturiti tu kAryavizeSa vinA durvacam / na cAbhyupagamyata eva kAryavizeSa iti vijAtIyasaMyoga prati ubhayakarmatvena tadvijAtIyasaMyogaM prati caikatarakarmatvena hetuteti vAcyaM, ghaTaM prati ubhayadaNDatveneva saMyogaM pratyubhayakarmatvena hetutAyA aprasiddheH / na ca samavAyena vijAtIyasaMyoge vyApyatAsambandhena karmaNo hetutayevobhayakarmaNo hetutvamiti sAmpratam , tadvayaktitvena vyApyatayA karmaNo'nyatarakarmajasaMyogasthale'pi satvAtkAryaghaTitavyApyatAsambandhena ca hetoH kAryAt pUrvamasattvena tasya kAraNatAnavacchedakatvAt / __etena-vijAtIsaMyogaM prati karmatvenaiva hetutA tatra, yadyapi yatra vijAtIyaH saMyogaH samavAyena tatra kamaitAdRzavyApakatAvyabhicAreNa na siddhaa| tathApi yatra tAdAtmyena vijAtIyasaMyogastatra sAmAnAdhikaraNyena kamaitAdRzyeva vyApakatA kAraNatAghaTiketi prAcAM pralApA nirstaaH| kAryaghaTitasambandhena karmaNaH pUrvakAle [-kAle'sattvenai--] sattvenaitAdRzavyApakatAyA asaMbhavAt / ___ atha yatra kAryatAvacchedakasambandhena kAryotpattistatra tadavyavahitapUrvakSaNe kAraNatAvacchedakasambandhena kAraNamiti niyamaH / kAraNatAghaTako yadyapyanyatra prasiddhastathApi prakRte yadA yatra tAdAtmyasambandhena vilakSaNasaMyogotpattistadA tatra tadavyavahitapUrvakSaNAvacchinnasvasamavAyAdhAratAvatsamaghetatvasambandhena karmeti niyamasyaiva kAraNatAghaTakatvaM kAryabhedena kAraNatAzarIrabhedAt / kriyotpattisamakAlaM Page #80 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam 29] saMyogotpattivAraNAyAvacchinnAntamAdhAratAvizeSaNaM, pUrvasaMbogastha pratibandhakatvena tadAnIM saMyogotpattivAraNe tu nopAdeyameva tat / tadvyaktiniSThata kAlapUrvotpannamUrttAntarakriyAdhInamUrtAntarasaMboktipu tatkAlapUrvotpannAsu tadAnImutpadyamAnAsu vA tadvayaktiniSThasaMbhogavyaktiSu tadAnI tAdAtmyena saMyogotpattiprasaMge tu tadvAraNAya vilakSaNasaMyogatvaviziSTasvasamavAyyutpattikatvaM kAraNatAvacchedakasambandha eSTavya iti cet ? na, evaM hi kAraNAvyavahitottarakSaNatvApekSayA lAghavAtsarvatra kAraNakSaNatvameva kAryotpattivyApyamiti tulyakAlayorapi zaktivizeSAt pratiniyatarUpeNa kAryakAraNabhAvaH / ata eva 'kriyamANaM kRta 'miti siddhAntapravAda ityasmadIyaM nizcayanayamatamevAdRtaM syAditi kRtAntakopa eva pareSAm / kiMcaitAvatApi samavAyasambandhena vilakSaNasaMyogotpattau niyAmakaM mRgyam , etena svAvyavahitapUrvavarttikriyAvadvRttitvaviziSTasamavAye na vilakSaNasaMyogAvacchinne samavAye na kriyAtvena hetutvAnna vyabhicAraH, ghaTasya samavAyenotpAdaM vinA saMyogenotpAdavat tAdRzaviziSTasamavAyenotpAdaM vinA kevalasamavAyenolatteralIkatanA na kriyAvirahadazAyAM kevalasamavAyena vilakSaNasaMyogotpattirityapi nirastam , tAvatApi vilakSaNasaMyogaH kevalasamavAyena kvacideva jAyate kvacinnetyatra niyAmakAkathanAt / yattu rudrabhaTTAcAryadRSTam ubhayakarmajasaMyogasthale vijAtIyasaMyogaM prati karmaNo yA hetutA sA nobhayakarmatvena kintu karmatvenaiva, kAraNatA kAryatAvacchedakazca samavAya eva, ekatarakarnajasaMyoge tAdRzavaijAtyAbhAvena vyabhicArAbhAvAt / ekatarakarmaNAM tu tatsaMyogaM prati tadvyaktitvanaiva hetutA tatra kAlikyaiva vyApakatA kAraNatAghaTiketi, tnn| suSTu dRSTam , pramANAntarasiddhavajAtyAbhAve karmatvAvacchinnajanyatAvacchedakatayobhayakarmajasthale tadavacchinnavaijAtyasyaikatarakarmajasthale (?) balAdApatteH .ekatarakarmajasya. samavAyenotpattau niyAmakAnupalabdhezca / navyAstu tattatyiAtkavena kAraNatA tattatkriyAdhInasaMyogatvena kAryatA tadvyaktivRttitvaviziSTasamavAyaH samavAyazca kAryakAraNatAvacchedakasambandhau, tattatkarmAdhInatvaM ca tattatkarmajanyatAvacchedako jAtivizeSo, na ca yatkarmavyaktyA eka eva dravye saMyogo janitastatra tadasaMbhavo jAterekavyaktivRttitvAbhAvAditi vAcyam / ekayaiva karmavyaktyaikena samamuttarasaMyogajananadazAyAmanantapavanagaganAdisaMyogAnAmavazyaM jananAt / na cobhayakarmajanyasaMyoge tattatkarmavyaktidvayajanyatAbacchedakayoH sAMkarya tatrApi jAtyantarApabhyupagamAt / na ca tasyaikavyaktivRttitvam , avacchedakabhedena sarvatrobhayakarmavyaktijanyasaMyogAnAM nAnAtvAvazyakatvAt / na ca dravyArambhakasaMyogajanakakarmavyaktijanyatAvacchedakasya dravyArambhakatAvacchedikayA sAMkarya karmavyaktyA'nArambhakagaganAdisaMyogasyApyavazyaM jananAditi vAcyam , tAdRzakarmajanyatAvacchedaka Page #81 -------------------------------------------------------------------------- ________________ 30] AtmakhyAti: yorArambhakatAvacchedakajAtivyApyatadviruddhayoajAtyayo nAtvAbhyupagamAt / na cArambhakaikasaMyogavyaktijananasthale tadasaMbhavaH sarvAbhirapi tAdRzakarmavyaktibhiravacchedakabhedena dravyArambhakanAnAsaMyogajananAt / na caitAvadvaijAtyakalpanApekSayA lAghavAttatkarmavyaktitvena tatkarmavadvattitvaviziSTasaMyogatvena ca kAryakAraNabhAvaucityamiti vAcyam , tatkarmasamakAlotpannamUrtAntarakriyAdhInasaMyoge vyabhicArAt , tatkarmAvyavahitottarasaMyogatvaM ca na kAryatAvacchedakaM tadavyavahitottaratvasya taccaturthakSaNotpannatvarUpasyAnugatasya durvacatvAt / tathApi tattatkriyAdhInasaMyogasya taddezavRttitvaviziSTasamavAyenotpattau karmaNAM niyAmakatvaM siddham , sa kvacidevottaradeze jAyate nAnyatra kvacidevAvacchedake nAnyatretyatra kiM niyAmakamiti cet , tattatkriyAdhInasaMyogavattvAvacchinnaM prati tattaduttaradezavyaktInAM tattadavacchedakavyaktInAM ca tAdAtmyena hemutvameva / tattaddezavRttitvaviziSTasamavAyasya tAdRzAvacchedakatvasya ca kAryatAvacchedakasambandhatvAnna mitho vyabhicAra iti / athaivaM tadvRttikriyAtvena tadIyasaMyogatvena ca hetuhetumadbhAvo'stu kiyAbhedena kAryakAraNabhAvabhedasya jAtibhedasya ca kalpane gauravAt / tadIyatvaM ca tattadvRttikarmajanyasaMyogamAtraniSThajAtivizeSo, nAtastadvattikarmaNA vinApi jAyamAne saMyogajatadIyasaMyogamUrttAntarakriyAdhInatanniSThamUrtAntara saMyoge ca vyabhicAro, na cobhayavRttikarmajasaMyoge sAMkarya tatra citrasaMyogabhedasyaivAbhyupagamAditi cet ? na, aGgulIniSThakarmAntarajanyazAkhAGgulIsaMyoganAzadvArA bhUtalAdAvaGgulIsaMyogajananadazAyAM tacchAkhAyAmapyaGgulIsaMyogotpAdaprasaMgasya durvAstvAt , aGgulIpUrvasaMyogaM prati tacchAravAyA api hetutvenottaradezasthalatvena hetutayApi tadvAraNAsaMbhavAt / etena samavAyena sAmAnyato vilakSaNasaMyogatvena karmatvenaiva kAryakAraNabhAvo'stu dviSThakAryasthale yatkiJcidadhikaraNavyabhicArasya kAraNatAzarIrAvighaTakatvAt / prakRte kAryatAvacchedakAvacchinnA yAvatyo vyaktayastattadvayaktyutpattitvAvacchinnapUrvakAlAvacchedena tattadvayaktyutpatyadhikaraNadezavyaktiSu vartamAnatve satyanyathA siddhayanirUpakadharmavatvasyaiva kAraNatAzarIraghaTakatvAditi keSAMcinmataM nirastam / etenaiva ca pratiyogitayA vilakSaNasaMyogatvAvacchinne samavAyena karmatvena hetutvam , pratiyogitvaM cAyametatpratiyogikasaMyogavAnityAdipratItisAkSikaH svarUpasambandhavizeSaH, sa ca yadIyakarmaNA saMyogo jAyate tatraiva varttate nAnyatreti na vyabhicAra iti svatantramatamapi nirastaM kriyAyAstadvayaktitvena kAraNatvaM vinottaradezasya tadvyaktitvena hetutayA'pyuktAtiprasaMgAvAraNAdityAhuH Page #82 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam tadapi tuccham, karmadvayajanyasaMyogasthale vaijAtyAntarasvIkAre karmatrayajanyasthale'pi vaijAtyAntarasvIkArApatteH, tatra dvAmyAM saMyogadvayasvIkAre ekaikakarmavRddhau bahubahutarakAryavRddhiprasaMgAt / kiMcaivamubhayajasthale'pi pratyekajanyakAryadvayaM kuto na svIkriyate ? jAtisaMkarabhiyA jAtityAgasyaiva sAMkaryasya tatrAdoSatvasvIkArasya vaucityAt , anubhavastu pratyekasamudAyakAryasthale zabalapariNAmaM vinA sarvathaivAnupapannaH skandhadezabhedenaikatvAnekatvAbhyAmeva saMyogAnubhavasya sArvajanInatvAt / kiMcobhayakarmajanyasaMyoge vaijAtyAbhyupagame paramANvoH kriyAbhyAM janite saMyoge tadanupapattirjAterekavyaktivRttitvAbhAvAt , niraMze paramANAvavacchedakabhedena saMyoganAnAtvasyApi svIkartumazakyatvAt / digvibhAgAya tatrApyavacchedakabhedaH svIkartavya iti cet , samyakanekAntavAde mArge samAyAto'si, paryAyataH sAMzatvasya dravyato niraMzatvasyAbhyupagamaM vinetthaM vaktumazakyatvAt / kiMca sAmAnyatastattaddezavyaktisamavetasattvAvacchinnaM prati tattaddezavyaktyavacchinnaM ca pratyeva tattaddezavyaktInAM tattadaivacchedakavyaktInAM ca tAdAtmyena hetutvaM kalpate na tu tattatkarmAdhInasaMyogavAdInAmanantAnAM kAryatAvacchedake pravezo gauravAt , itthaM ca tattatkarmaNaH svAvyavahitottarasaMyogatvAvacchinne kAlikenaMva hetutvamastu, ayamevAsmAkaM tathAbhavyatvahetutAvAdastadrvyapariNAmatvAvacchinne, tadrvyaM tadravyaviziSTapariNAme ca tadravyaviziSTasvabhAvo heturiti tadarthAt , itthameva daizika-kAlikAtiprasaMganirAsAt / nanvevaM karmaNaH saMyoge kevalakAlikakAraNatve nimittakAraNatvameva syAnnAsamavAyikAraNatvamiti siddhAntahAniriti cet , kiM nazchinnaM, mithyAbhinivezahetuH siddhAnta eva tavAsmAkaM hApayitavya iti / kiMca tattatkarmaNA'vayave saMyoge jananIye'vayavinyapyavarjanIyasaMnidhitayA sarjanIya iti kutaH karmajasaMyogasya vailakSaNyam ? avayavAbhimukhye'vayavinyAbhimukhyAbhAvasya vaktumazakyatvAt / hantaivamavayavakriyayA'vayavAntara ivAvayavinyapi saMyogajananApattiriti cet , ekAntasamudrapAte kiyatI nApattiH / ___ iSyata eva * navInairavayavAvayavinorapi saMyogaH zirasi zarIrasaMyuktaH pANiriti pratyayAt / abhimukhadeza cAvayavakarmaNo'nya ivAvayavyapIti na kAraNabAdhaH ata evaikatantukaH paTo'pi saMgacchate'aMzutantusaMyogena pttotptteH| aMzo paTotpatyApattistu dravyAntarasya pratibandhakasya sattvAdeva na bhavatIti tairabhidhAnAt / Page #83 -------------------------------------------------------------------------- ________________ AtmakhyAtiH atha tantukarmaNA tantvAkAzasaMyoge jananIye tantoH samavAyitvAdAkAzasya cottaradezatvAttayoreva tadutpattiH, paTAkAzasaMyogastu na tena jananIyaH paTasyodAsInatvAditi saMyogajasaMyogAt karmajasaMyogavailakSaNyamiti cet , na, tantukriyAkAle paTakriyAyA AvazyakatvAnnAyaM niyamaH / ata eva kampajanakAbhidhAtAdeH phalabalena kalpanAt pANau zarIraM calatIti pratyayasya pANivRttikampasya zarore paramparAsambandhaviSayakatvenopapAdanAtsakampaniHkampatvAbhyAM zarIrabhedaH prAbhinirasta iti cet ? na, e sati karmaNo'NumAtragatatvasya truTimAtragatatvasya pANAvevApatteH / sarvAvacchedenopalabhyamAnakarmavatyapi zarIrAdau karmadhiyaH paramparAsambandhaviSayatvasya suvacatvAt / sAkSAtsambandhaviSayatve'tiriktazarIrakalpanAyA eva bAdhakatvAt , karmAbhAvopalambhasya ca paritaH pratiyogyupalabdhidoSAdevAprasaMgAt / yadi ca tatra sAkSAtsambandhaviSayaka evAnubhavaH pramANIkriyate tadA tabdalAdevAvayavakriyAkAle'vayavikriyA'vazyamabhyupagantavyA iSyate ca navInaiH / ___ karmAcyApyavRttitvam / anyathA saMyogAvyApyavRttitve'pi kA pratyAzA ? mUle vRkSa ityAdAvapi mUlavRttisaMyogazAkhAvRtisaMyogAbhAvayovRkSe paramparAsambandhaviSayakapratItervaktuM zakyatvAditi vibhAvanIyam / yadi caivamapi svaprakriyayA karmajasaMyogajasaMyogau vilakSaNAvipyatetadApyavayavini karmajasaMyoge mAnAbhAvaH / paramANukarmaNAmevasaMyogajanakatvodavayavini kAraNAkAraNasaMyoga[-ja]saMyogasyaiva suvacatvAt , ekarayAmanyavayavivyaktau kAlabhedenAnantakamavyaktInAM hetutvakalpane gauravAt / ' ghaTAdikotpattisamaye tadArambhakaparamANAvavazya karmotpattyA caturthakSaNe paramANoruttaradezasaMyogastataH paJcamakSaNe paramANUttaradezasaMyogAt ghaTAderuttaradezasya saMyoga ityekakSaNavilambakalpanasyAdoSatvAt / sAkSAtparamparAsAdhAraNAvayavasaMyogasyaivAvayavisaMyogajanakatvAnyupagamenAnupapattyabhAvAt / athAnayA yuktyA svatantraiH paramANukarmaNAmeva vibhAgajanakatvaM svIkriyate'vayavini tu vibhAgajavibhAga eva svIkriyate'vayavikarmaNAM gauravAnmAnAbhAvAcca vibhAgAjanakatvAt / saMyogasthale tu naivaM, paramANukarmasthale lAMghavAtsAmAnyato nAzAjanyakarmanAzatvAvacchinnaM prati phalopadhAyakatvasambandhena saMyogatvena kAraNatvasya klaptatayA'vayavikarmaNAM nAzAnyathAnupapatyaiva saMyogajanakatvakalpanAditi cet ? na, nAzAjanyatvasya sAmAnyato durvacatvAt , saMyogajanyasyApi karmanAzasya kAlikena nAzajanyatvAt svapratiyogisamavetatvasambandhAvacchinnanAzajanyatAzrayo yo yastannitvaniveze ca gauravAtparamANukriyAsu vaijAtyasyaiva nAzyatAvacchedakatvaucityAt / itthaM cAvayavikarmaNAM kriyAbhedena kriyAjanyatAvacchedakasaMyoganiSThavaijAtyabhedasthale kriyAnAzakatAvacchedakasaMyoganiSThavaijAtyabhedasyApi suvacatvAt / nahayevaM paramANvavayavinoH / ubhayatraiva kriyAvyaktibhedena kriyAsaMyogayoranantanAzyanA Page #84 -------------------------------------------------------------------------- ________________ . AtmanaH zarIraparimANatvam [33 zakabhAvakalpanAmapekSya kevalAvayavisthale kriyAvyaktibhedena kriyAsaMyogayoranantakAryakAraNabhAvakalpanasyaiva laghutvamiti-mathurAnAthavacanasyAvakAzaH paramANukriyAnAzasthale sAmAnyataH klaptanAzyanAzakabhAva eva nAzAjanyatvaM parityajya vaijAtyapravezena nirvAhAt / nanvevaM paramANukriyAkAlotpannaghaTakriyAyAH paramANUttaradezasaMyogottarotpannaghaTottaradezasaMyogena nAgAttasyAH paJcakSaNasthAyitayA karmaNazcatuHkSaNasthAyitvaniyamabhaMgaprasaMga iti cet-na, tanniyamasya reSAmavyavasthAparAhatatvAt / tathA ca teSAM prakriyA ziSyabuddhivezadyArthamupadazyate / karmaNa tuHkSaNasthAyitvaM tAvatsuprasiddhameva, trikSaNasthAyitvaM vA'janitasaMyogasya, dvikSaNasthAyitvaM vA'janitavibhAgasaMyogasya / ajanitasaMyogavibhAgatve karmaNaH kathamiti cet , avayavini karmotpattiryAvadavayavakarmotpattivyApyeti vaizeSikavRddhAH / yAvadavayavakarmavyApyetyanye / yujyate caitat , vibhAgagranthe bhASyakA reNAMzau karmotpattyanantaraM tadArabdhe tantau karmakathanAt / dvayamapyautsargika tantukarmanAzakSaNe sAmagrIbalAtpaTe karmotpattervArayitumazakyatvAt , tadA ca tantau karmotpatterasaMbhavAtkarmaNastatpratibandhakasya sattvAditi naiyAyikAH / matatraye'pi kvacidajanitasaMyogasyApi vinAzaH avayavikriyAdikrameNottarasaMyogajananakAla evAzrayavinAzAt / antimamatadvaye cAvayavinAzakasAmagrIkAle jAtasyAyavavikarmaNo'janitavibhAgasaMyogadvikSaNasthAyitvaM tatpUrvakAlotpannasya vA'janitasaMyogasya trikSaNasthAyitvaM yuktisiddhimiti / ArambhakasaMyogapratidvandvivibhAgajanakasya ca karmaNaH paJcakSaNasthAyitvamapi / dIdhitikRnmatena karmaNaH paJcakSaNasthAyitvama dIdhitikRtastu prakArAntareNApi karmaNaH paJcakSaNasthAyitvam , tathAhi karmAdikrameNa zarIre pUrvasaMyoganAzaH zAkhAyAM ca karmetyekaH kAlaH, tataH zAkhAkarmaNA zAkhAkAzavibhAgaH zarIrakarmaNA zarIrazAkhAsaMyogazca, tayovibhAgastu tadA notpadyate saMyogavirahAt / asaMyuktayovibhAgajanane meruvandhyayorapi vibhaagaaptteH| tatazca zAkhAkAzayovibhAgAttayoH saMyoganAzaH zAkhAkarmaNA ca zAkhAzarIra vibhAgaHtatazca zAkhAzarIrayoH saMyoganAzaH, tadAnIM ca zAkhAyA nottarasaMyogaH zarIrAtmakapUrvadezasaMyogena prtibndhaat| pUrvadezasaMyogasyApratibandhakatve yugapadeva paramANoH pUrvAparadezavRttitvaprasaMgAt / pUrvotpannastu zAkhAkAzavibhAgo na zAkhAzarIrasaMyoganAzakastadanadhikaraNavRttitvAt , tataH zAkhAyA uttarasaMyogastataH karmanAzaH / evaM pANipUrvasaMyoganAzakAlotpannasya zAkhAkarmaNaH SaTkSaNAvasthAyitvaM prANizAkhAsaMyogena zarIrazAkhAsaMyogajanane kSaNavilambAt / evaM alyAH pUrvasaMyoganAzakAlotpannasya saptakSaNAvasthAyitvamiti / evaM zAkhAkarmaNo Page #85 -------------------------------------------------------------------------- ________________ 34] . AtmakhyAtiH tasthale. zAkhAzarIravibhAgakAle mUrtAntareNa saMyogasya evaM pUrva mUrtavibhAgakAle uttarottaramUrtasaM. yogasyotpAde'dhikakAlAvasthAyitvamapi / __nanu pUrvoktasthale zAkhAkAzavibhAgasyaiva zAkhAzarIrasaMyoganAzakatvamastu / na ca. saMyogavyApyo vibhAgo nAzako yena kenacidvibhAgena yasya kasyacitsaMyogasyAnAzAditi vAcyam , yatra dIrgheNa tantunakastaroH zAkhAvacchedena saMyogo janito vilambena ca mUlAvacchedenAnyastatrAgrAvacchinnatarutantuvibhAgena mUlAvacchedena tarutantusaMyoganAzApatteH / na ca tatra mUlAvacchinnatarutantusaMyogo nazyatyeva mUlAvacchinnAMzutarusaMyogAtpunastarutantusaMyogo'nyo jAyata iti vAcyam , tathAgrAvacchinnatarutantuvibhAgakAlotpannasya mUlAvacchinnatarutantusaMyogasya kSaNikatApatteH, etena saMyogavyApako vibhAgo nAzaka ityapAstaM tasya vibhAgasya samavAyena mUlAvacchinnatarutantusaMyogavyApakatvAt / na cAvacchedakatAsambandhena saMyogavyApako vibhAgo nAzaka iti. . vAcyam , tantukarmaNA zAkhAdinAnAvayavAvacchedena tarutantusaMyoge jAte zAkhAkarmajazAkhAtantuvibhAgAcchA. khAmAtrAvacchedena jAtena tarutantuvibhAgena pUrvotpannatarutantusaMyoganAzAnApatteH / evamagre'pyavayavAntarAvacchedena tarutantuvibhAgAdapi sa saMyogo na nazyettasyApi saMyogAvyApakatvAditi / na cAvacchedakatAsambandhena saMyogavyApya eva vibhAgo nAzaka iti vAcyam , yatra dIrgheNa tantunA. taroragramUlAvacchedena kramikaM saMyogadvayaM janitaM tatra sarvAvayavAvacchedena jAtAdvibhAgAttayoH saMyogayo zAnApatteH / na ca tatra vibhAgadvayaM lAghavAdekasyaivotpatterupagamAditi, maivaM, pratiyogitAsambandhena saMyoganAzaM prati janakatAsambandhena vibhAgasya hetutvena svajanakasaMyogasyaiva vibhAganAzyatvAditi tarutantusaMyoganAzaM prati tarutantusaMyogAvacchedakAvacchinnatarutantuvibhAgo heturevamanyatrApi, tena nAMzutaruvibhAgajanyatarutantuvibhAgAtsvAjanakatarutantusaMyoganAzAnApattirityapi kecit , ataH siddhaM prakArAntareNApi paJcakSaNasthAyitvaM karmaNa ityAhuH / / atra cintayanti, karmaNA saMyoge jananIye saMyogamAtraM na pratibandhakaM taddezAvacchinnasaMyoge satyevAnyadIyakarmaNA tatra saMyogasyotpatteH / na ca tadvRttisaMyogasya tadvRttikarmajasaMyogapratibandhakatvaM satyArambhakasaMyoge'nArambhakasaMyogavirodhikriyayA tantoruttaradezasaMyogAnutpattyApatteH / ____ ArambhakasaMyogAnyatvavizeSaNe'pi sati jatusaMyogAdau zarAderuttarasaMyogAnApatteH / na ca tatkarmaprayojyavibhAganAzyaH saMyogastatkarmajanyasaMyogapratibandhakaH / prayojyatvavizeSaNAdArambhakasaMyogapratidvandvivibhAgahetukarmajanyasaMyoge'pyAkAzasaMyogasya virodhitvamiti vAcyam , anArambhakasaMyogavirodhikriyAyA ArambhakasaMyoganAzakavibhAgAhetutvasyApi tattakriyAyAstattatsaMyoganAzakatattadvibhAgahetutvAbhyupagama eva saMbhavAt , tathA cArambhakasaMyogasattva iva zAkhAkarmajavibhAgakAlInazarIrasaMyoge satyeva zAkhAyA uttarasaMyoge bAdhakAbhAvAt takriyAyAH zarIrasaMyoganAzakavibhAgahetutvanirNayAt / Page #86 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam 35] tasmAdAtmasaMyoga evottarasaMyogapratibandhakaH / na cAkAzasaMyogatvAdinA vinigamanAviraha Atmatvasya jAtitvena laghutvAt / na cAtmasaMyogavatyevottaradeze zarAdikarmaNA saMyogajananAtso'pi kathaM pratibandhaka iti vAcyam , viziSyaivaitaccharakriyAviziSTAtmasaMyogatvenaitaccharakriyAjanyasaMyoge pratibandhakatvAt tasmAnnoktarItyA paJcAdikSaNasthAyitvamiti, naitad yuktam , kriyAviraha viziSTanirUpitatadvRttyanArambhakasaMyogasya tadvRttikriyAjanyasaMyoge pratibandhakatvAvazyakatvAt / nahi nizcale pUrvadeze tato'vibhajyaivottaradeze saMyujyate'nanubhavAt / jatusaMyogastu na tathA zarakarmakAle jatudravye'pi katpiAdAt / ekatantukriyAnAzakAlInAparatantukriyayottaradezasaMyogotpattaye'nArambhaketi, tadvRtterArambhakasaMyogasyApratibandhakatvAditi dIdhitikRnmatasyaiva yuktatvAdityapare / anyamatena karmaNaH kSaNatrayasthAyitvam anye tu karmaNa autsargika kssnntrysthaayitvN| tathAhi-kriyAto vibhAgastata uttarasaMyogastataH karmanAza iti| na ca pUrvasaMyogasyApratibandhakatve yugapadeva paramANoH pUrvAparadezavRttitvaprasaMga uttarasaMyoge vibhAgasya hetutvenaiva tannirAsAt / ___ na ca paramANau yatkicidvibhAgasattvAtparamANukarmadvitIyakSaNe pUrvasaMyoge satyevottarasaMyogApattiriti vAcyam , etadvayaktivRttitvaviziSTaM etadvyaktikarmajaM saMyoga pratyetadvayaktivRttikamajo vibhAgo heturityupagamAdevAnatiprasaMgAt / tvayA'pyArambhakasaMyogasyApratibandhakalbAnurodhena pUrvasaMyogasya viziSyaMva pratibandhakatAyA vAcyatvAt / na ca kAraNAkAraNasaMpogAtkAryAkAryasaMyogadhArAvAraNAya tayoH saMyogaM prati tayoH saMyogasya pratibandhakatvAvazyakatvAtsatyAtmamanaHsaMyoge manaHkarmaNA nAtmasaMyoga utpAdayituM zakyaH, kintu tannAze sati caturthakSaNe, tadA ca manaHkarmatRtIyakSaNotpannazarIramanaHsaMyogAdinA manaHkarmanAza ityAtmamanaHsaMyoga eva na syAditi vAcyam , manaHkarmaNaH svajanyAtmamanaHsaMyogasyaiva nAzakatvAt , uttarasaMyogatvasyAnanugatatvAt , tattvatattvena pratibandhakatve AtmamanaHsaMyoge AtmamanaHsaMyogasyApratibandhakatvAdvA, uttarasaMyogena manaHkarmanAzAta, kAryasahavRttitvena karmaNo hetutvAcca manaHkarmajAtmasaMyogadhArAnApatteH / atathAtve tu prakRte zarIramanaHsaMyogena manaHkarmanAzakSaNe AtmasaMyogasaMbhavAt / vastutaH saMyogajasaMyogasyaiva vijAtIyasaMyoge parasparaM prativandhakatvaM vAcyamiti manaHkarmaNA tRtIyakSaNe AtmasaMyogajanane bAdhakAbhAvaH karmajamanaHsaMyoge manaHsaMyogasyApratibandhakatvAdityAhuH / Page #87 -------------------------------------------------------------------------- ________________ 36] AtmakhyAtiH paramatena karmaNo dvikSaNasthAyitvam / - pare tu karmaNo dvikSaNasthAyitvameva / tathAhi --zarAdau karma, tata uttaradezasaMyogastataH karmanAza iti pUrvasaMyogasya * virodhitve vibhAgasya hetutve ca mAnAbhAvAt , vibhakta iti pratyayasya saMyogadhvaMsenotpattau vibhAga eva mAnAbhAvAt / na caivaM kathaM pUrvasaMyoganAzaH karmaNaiva dvitIyakSaNe pUrvasaMyoganAzasyottara saMyogasya ca jananAt / na caivamavizeSAccharakarmaNA zarajatusaMyoganAzApattirArambhakasaMyogavirodhivibhAgAjanakenApi ca tantukarmaNArambhakasaMyoganAzApattiriti vAcyam , tavApi mate tena karmaNA jtuvibhaagaadijnnaaptteH| yadi ca tattatkarmaNo viziSyaiva tattadvibhAgajanakatvaM tvayeSyate tadA mayApi viziSyaiva tattatsaMyoganAzakatvaM vAcyamityAhuH / bhArambhakasaMyogavirodhivibhAgajanakakarmaNaH paJcakSaNasthAyitvam .. athArambhakasaMyogavirodhivibhAgajanakakarmaNaH kathaM paJcakSaNasthAyitvamiti cet , ittham / tantau karma, tata ArambhakasaMyogapratidvandvI tantudvayavibhAgaH, tatastantudvayavibhAgAttantvAkAzAdivibhAgastata AkAzAdisaMyoganAzastatastantUttaradezasaMyogastataH karmanAza iti / vibhAgajavibhAgo dvividhaH kAraNAkAraNavibhAgajaH kAraNamAtravibhAgajazca / tantvAkAzavibhAgAtpaTAkAzavibhAgaH kAraNAkAraNavibhAgajaH / tantudvayavibhAgAttantvAkAzavibhAgaH kAraNamAtravRttivibhAgaja iti vyavasthiteH / . nanvArambhakasayogavirodhivibhAgajanakatantukarmaNaiva na kutastantvAkAzavibhAga iti* citrArambhakasaMyogapratidvandvivibhAgajanakakarmaNo nAnArambhakasaMyogapratidvandvivibhAgajanakatvamiti niyamasya pramANasiddhatvAt , anyathA vikasatkamalakuDUmalabhaGgaprasaMgAt / kamaladalakarmaNA'nArambhakasaMyogavirodhivibhAgasyevArambhakasaMyogavirodhivibhAgasyApi jananasaMbhavAt / na caitadupapattaye anArambhakasaMyogapratidvandvivibhAgajanakakarmaNo'nArambhakasaMyogavirodhivibhAgajanakatvamityeva niyamaH sidhyati, natvArambhakasaMyogapratidandvivibhAgajanakena karmaNA nAnArambhakasaMyogapratidvandvivibhAgajananamiti viparItaniyama iti cet ? na, tulyayogakSematayA tadvyAptyaivArthata etadvyApterapi siddheH / ArambhakasaMyogapratidvandvivibhAgajanakakarmaNaH SaTsaptakSaNasthAyitvam - evaM ca kAraNamAtravRtivibhAgasyArambhakasaMyoganAzamapekSya tantvAkAzAdivibhAgajanakatvamiti pakSe ArambhakasaMyogapratidvandvivibhAgajanakakarmaNaH SaTkSaNAvasthAyitvam / dravyanAzamapekSya tasya tantvAkAzAdivibhAgajanakatvapakSe saptakSaNasthAyitvamiti / * iti cet ? nArambhaka* Page #88 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam nanu tantvArambhakasaMyogapratidvandvivibhAgajanikA kriyA tatastantudvayavibhAgaH, tata ArambhakasaMyoganAzaH, tatastantvAkAzavibhAgaH, tatastantvAkAzasaMyoganAzaH, tatastantUtaradezasaMyoga iti SaTkSaNasthAyitvaM tantukarmaNaH / evamArambhakasaMyoganAzadravyanAze sati tantvAkAzavibhAga iti mate saptakSaNAvasthAyitvaM tasyetyabhipretaM tacca na saMbhavati tathAhi tantukarmotpattikAlezukarmotpattisaMbhavAdvitIyakSaNezvAkAzavibhAgaH, tRtIye tenaiva tantvAkAzavibhAgaH, caturthe tantvAkAzasaMyoganAzaH, paJcame tantUttaradezasaMyoga iti paJcakSaNasthAyitvasyaiva saMbhavAt / yuktaM caitadanyathA yatratattantukatpitticaturthakSaNe tantvantaranAzAttantudvayavibhAganAzastatraitasantukarmaNaitattantoruttarasaMyogo na syAdetattantvAkAzasaMyoganAzakavibhAgAbhAvAt / tasmAttatrAMzvAkAzavibhAgAttadvibhAgo vAcyastathA cAnyatrApi tatheti cet , na, paramANvorArambhakasaMyogapratidvandrikriyAmA evaM matabhedena SaTsaptakSaNasthAyitvasaMbhavAt / pAkajaprakriyAyAH dazaikAdazakSaNasthAyitvam _evaM cAsya karmaNaH SaTkSaNasthAyitvamate AcAryadazakSaNA pAkajaprakiyA prAdarzi saptakSaNasthAyitvapakSe caikAdazakSaNA / tathAhi___dvayaNukanAzamArabhya katimiH kSaNaiH punarantyadvayaNukamutpadya rUpAdimadbhavatIti jijJAsAyAmucyate'gnyabhighAtAtparamANau karma, tataH paramANudvayavibhAgaH, tataH paramANudvayasaMyoganAzaH, tato dayaNukanAzaH paramANvAkAzavibhAgazca yugapadeva, dvayaNukanAzadvitIyakSaNe paramANvAkAzasaMyoganAzaH, tRtIye paramANUttaradezasaMyogaH, caturthe paramANukarmanAzaH, paJcame'dRSTavadAtmasaMyogAdvayaNukAntarArambhaNAya paramANukriyA, SaSThe paramANupUrvadezavibhAgaH, saptame paramANupUrvadezasaMyoganAzaH, aSTame paramANvorAmbhakasaMyogaH, navame dvayaNukasya, dazame tadrUpasyotpattiriti dazakSaNAH, vyaNukanAzadvitIyakSaNe paramANvAkAzavibhAgotpAdAbhyupagame caikAdazakSaNAH, pakSadvaye'pi dvayaNukanAzottaramagnisaMyogAtparamANau zyAmAdinivRttistaduttarakSaNe raktAdyutpattiH pAkajarUpanivRttau samavAyena dravyasya pratibandhakatvAtsati dvayaNuke tadaMsaMbhavAt / - ekasmAdagnisaMyogAtparamparayA paramANvAdikriyAkrameNa vyaNukanAzo'nyasmAcca zyAmAdivinAzo'nyasmAcca raktAdyutpAda iti bhASyakRtaH / yuktaM caitatkadAcitparamANau nIlasya kadAcibItAdekhpattiriti niyamAya vijAtIyAmisaMyogAnAM paramANunIlatvAdervijAtIyAmisaMyogasya ca paramANurUpanAzatvasya kAryatAvacchedakatvAt / idaM tu bodhyam Page #89 -------------------------------------------------------------------------- ________________ 38] AtmakhyAtiH - svottarabhAvinamapekSyaiva kAraNamAtravibhAgasya vibhAgajanakatvamiti siddhAntamanurudhyAcAryadazekAdazakSaNA prakriyA'bhihitA tAmapekSyaiva yathA saMyogasya saMyogajanakatvaM kAraNAkAraNavibhAgasya ca vibhAgajanakatvaM tathA kAraNamAtravibhAgasyApi, yathA ca tathAtve'pi na tayoH karmalakSaNAtivyAptistathA'trApIti svatantramate navakSaNA, kAraNamAtravibhAgapUrvakavibhAganaGgIkanaiyAyikamate punaraSTakSaNA, karmaNaivArambhakasaMyogapratidvandvayapratidvandvivibhAgajananAt / iyaM ca kSaNagaNanA ekasminneva pUrvadvayaNukanAzakottaradvayaNukotpAdakakriyAsattvamadhikRtya jJeyA / paJcamAdi kSaNeSu guNotpattiH / ____yadA tvekatra vyaNukavinAzikA'nyatra vyaNukotpAdikA kriyA tadA vyaNukavinAzamArabhya paJcame SaSThe saptame'STame navame vA kSaNe gunnotpttiH| kathamiti cet ? itthaM, . yadA dravyArambhakasaMyogo vinazyati tadaiva paramANvantare karma, tata ekatra krameNa dravyanAzaparamANvAkAzaMsaMyoganAzaparamANUttarasaMyogAH, anyatra vibhAgapUrvasaMyoganAzottarasaMyogAH, tato dravyotpattistaduttarakSaNe guNotpattiH / evaM dravyavinAzakSaNe paramANvantare kriyAcintanAt SaSThe, paramANvAkAzasaMyoganAzakAle kriyAcintAyAM saptame, paramANuttarasaMyogotpattikAle kriyAcintAyAmaSTame, paramANusaMyogadvitIyakSaNe ca karmacintanAttu navame kSaNa iti / evaM dvitricatuHkSaNA prakiyA na saMbhavatyevetyAcAryAH / dvayaNukanAzakAle paramANvantarasaMyuktena vinazyadavasthazyAmAdizAlinA dvitIye kSaNe dvayaNukAntarasyotpAdaH / . .. tRtIye ca paramANvantararUpAdinA tatra rUpAderutpattiH, * rUpAdyantarasahakRtasyaiva rUpAde rUpAdyantarajanakatve tu caturthe / kSaNadvayaM nIrUpAdikaM dvayaNukamiti punrucchNkhlaaH| saMyogajasaMyoganiSedhasyopasaMhAraH *iti tasmAtkarmaNazcatuHkSaNasthAyitvaM pareSAM na niyatamiti ghaTakriyAkAlInaparamANukriyAjanitaparamANusaMyogajasyaiva ghaTasaMyogasyasambhavAttannAzyaghaTakriyAyAzca paJcakSaNasthAyitvasyApi sambhavAtsaMyogajasaMyogAbhyupagame'vayavini karmajasaMyogoccheda iti dUSaNaM vajralepAyitameva / yadi cAvayavisaMyogevayavasaMyogasyaiva hetutvamiti paramANoravayavini sAkSAdavayavatvAbhAvAtparamparAsambandhenAvayavatve gauravamityuprekSyate tadA skandhasambandhaniyato'vayavini paramANoH sAkSAtsambandha eva kalpyatAM, tenaivAsmAkaM prdeshtvvyvhaarH| pradeze saMyoganiyAmakameva ca pradezAvacchinnadezAdisaMyoganiyAmakam |svaashryaabhinndeshaa. * ' iti ' padaM cintyam / Page #90 -------------------------------------------------------------------------- ________________ AtmanaH zarIraparimANatvam [39 divRttitvarUpaM pradezAvacchinnatvaM hetvaniyamyameva vArthasamAjasiddhatvAt / na caivaM pradezagatasattvAderapyavyApyavRttitvApattiranekAnte tadadoSAt / itthaM ca paramANusaMyogajAnAmapi paramparAsambandhena dvayaNukAdAvanantAnAM saMyogAnAmakalpane lAghavameva / anayaiva dizAkAzAdau paramANvAdisaMyogAvacchinnatvAya pradezasiddhiH paramANau tvapradezatvAnna vyabhicAra iti vibhAvanIya svasamayaniSNAtaiH / avayavAyavinorekAntabhede punaH dUSaNam tasmAtsaMyogajasaMyogAdiprakiyAyAM mAnAbhAvAnnAvayavarAgajAvyApyavRttirAgasaMbhava ityavayavina ekAntabhede ekadezarAge sarvarAgasyaikadezAvaraNe sarvAvaraNasya ca prasaMgAvanuddhatAveva / yattvayavavyarakta eva kevalaM kvacidavayave raktarUpeNAraktarUpAbhibhavAttadanupalambha iti kasyacitsamAdhAnaM tadajJAnavilasitam , avayavirUpasyaikatvenAnyAvayave'pyaraktAnupalambhaprasaMgAt / na ca tadavayavAvacchinnaM raktatvaM tadavayavAvacchedenaivAraktAbhibhAvakamiti vAcyam , araktatvagrahapratibandhakagrahaviSayatvarUpasyAbhibhAvakatvasyAnavacchinnatvAt / na ca raktAvayavaviSayakatadaraktatvagrahe tadrAgaH pratibandhaka iti vAcyaM gauravAt , raktAvayavAvacchedena cakSuHsannikarSe raktAvayavAviSayakatadaraktatvapratItiprasaMgAcca / kiMca kiMcidvastraM raktaM sarva vastraM raktamiti pratItau kiMciditi sarvamiti ca vastragatAveva vizeSau bhAsete na tu rAge kiMcitsarvAvayavAvacchinnatvavizeSa iti kimapuSTasamAdhAnena / dezaskandhAdibhedAnabhyupagame'rdhAdivyavahArasya kthmpynupptteH| avayavagatArdhAdipariNAmAtskandhagatasya tasya vailakSaNyAt / etena, raktatvaM paTe raJjakadravyaniSThameva paramparAsambandhena pratIyate'raktatvaM tu samavAyasambandhAvacchinnapratiyogitAko raktabheda eveti na virodha ityapi nirastam , paramparAsambandhApratItAvapi tathA pratIteH, kiMcittvAdyavacchinnAdhAratAyA asamarthanAcca / etena dezAvaraNasthale'pyavayavyanAvRta eva tadgataparimANagraho'pISTa eva / tadgatahastatvAdijAtigrahe tu yAvadavayavAvicchedena sannikarSopi heturiti lIlAvatIkArAdyAzayo nirasto yAvadavayavAvacchedena sannikarSAsaMbhavAcca parabhAgamadhyAvayavAdyavacchedena tadanupapatteH pratiniyatAvayavAvacchedena sannikarSAddhastatvAdigrahAbhyupagame ca hastAdimAnAvayavAnAntaratvamevAvayavina Agatam , anyathA prAsAdadhAnyarAzyAdigataM hastatvAdikamapi svasamavAyisamavAyidravyAntaramAkSipet evaM pratiniyatAnAvRtAvayavopalambhe paTAdeH pRthupRthutarapRthutamatvAdyupalambho'pyavayavAbhede sAkSI atiriktaparimANasyAvyavasthitopalambhAyogAt / parimANabhedipaTAderadhyakSaM bhrAntamiti cet , tarhi sthUlAkAre bhrAntatvaM pUtkurvANo mAyAsU nuziSyaH kathaM nirdhAraNIyaH [?], kathamekatra vastuni pRthupRthutaratvAdi bhedena citrapratibhAsa iti cet ? tadidai tasyaiva praSTavyaM, yazcitre vastuni citrollekhamunmIlayanneva(?)viz2ambhate / yuktaM cAvAntaradezaparimA Page #91 -------------------------------------------------------------------------- ________________ AtmakhyAtiH Nena vastunazcitratvaM adhikAvayavApagame tAvata eva darzanAt / tadA'nyadeva svalpaparimANaM dravyamutpannamiti cet , prAgapi tAvadanyadeveti kuto na svIkriyate ? ata eva dazatantukapaTAdezvaramatantusaMyogaviyogakrameNa nAze navatantukapaTAdyupalabdhinirAbAdhA, tatrAvasthitasaMyogairnavatantukapaTAntarotpattikalpane tu gauravam , prathamatantusaMyogaviyogakrameNa dazatantukanAze'pi navatantukopalabdhernAnupapattirdazatantukotpattikAla eva caramatantuparyante dvitIyatantumAdAya navatantukapariNAmasvIkArAt / na caivaM pratilomAnulomakrameNAnantapaTakalpanApattirdvitIyamAdAya navatantukasyeva tRtIyamAdAyASTatantukasyApi svIkarttavyatvAditi vAcyam , anantaparyAyadravyopagame tAdRzakalpanAgauravasyAdoSatvAt / agre svIkartavyasyaiva prathamataH svIkArAnnavatantukAdau dazatantukAdidhvaMsasya hetutve mAnAbhAvAcca / na ca janyadravye dravyasya pratibandhakatvAdvitantukAdisattve tritantukAdyanutpAdo dIrghatantvAdau vastrayugmAdyanupatyApattestatpratibandhakatve mAnAbhAvAt / na ca vastrayugmAdivyavahAra ekasmin dazahastAdiyugmavyavahAravadupapAdya iti vAcyam , tadvyavahArasyApi vAstavasyAnekAntAbhyupagamaM vinAnupapatteH pradarzitatvAt / yAdRcchikatve tu tasya ghaTAdAvekatvavyahAre'pi nAzvAso, na caivamekatra naanaapttoplmbhaapttiH| aGagulIbhUtalasaMyogAvacchedena paannyaadynntsNyogaanuplmbhvtsaadRshyaadivttdnupplmbhopptteH| vivicyopayoge tAvattAvadavayavasannikarSe nAnApaTopalambhasyeSTatvAcca / na caikaH paTa iti pratIteH loke smRtyAdau ca tathAvyavahArasyAnupapattirmahApaTamAdAya tadupapatteH, anekAnte'nekatve'pyekatvopapattezca / kathamanyathA prAsAdAdAvekatvapratyayaH ? nahi prAsAdAcekadravyaM bhavadbhirabhyupeyate vijAtIyAnAM dravyAnArambhakatvAt , samUhakRtaM tatraikatvamiti cetpaTAdAvapi kiM na tathA ? avayavyekatvasya nizcayataH paramANusamUhakRtatvAt / snigdharUkSatvavizeSakRtabandhatadabhAvAbhyAM punarvyAvahAriko vizeSa ityupagamAt / ekAntabhede'vayeSvayavavyekadezena samaveyAt kAtsnyena vA ? Aye taddezasyApi dezAdikalpanAyAmanavasthA, dvitIye ca pratyavayavasamavetAvayavibahutvaprasaktiH na ca dezakAtsyA'tirekeNAnyAvRttirastIti bahuzo vivecitamiti prAJcaH / saMyogena dravyavRttitva evAvacchinnAnavacchinnatvarUpadezakAsyavikalpasaMbhavo na tu samavAyena vRttitva iti nAyaM prasaMga iti cet-, na, dvitvasya dvayoH paryAptatvavat yAvadavayaveSvavayavinaH paryAptatve yAvadavayavAgrahe tadgraho na syAt pratyekaparyAptatve caikatvadravyAdivadbhedaprasaMga iti prAcInamataniSkarSAt / Page #92 -------------------------------------------------------------------------- ________________ mAtmakhyAtiH [41 atha vahnitvAdikamekaikasmin paryAptaM dvitvaM tu dvayorevetyAdipratItyA vahitvAdiparyAptyavaccheda kamekatvam / dvitvAdestu dvitvAdikameveti siddheH, pratyekaparyAptatve'pi vahnitvAdivannAvayavibheda iti cet-na, atyantAtiriktajAtyabhyupagame'pyasyaiva dUSaNasya sAmpradAyikairudbhAvanAt , asiddhadRSTAntAt prakRtasiddhayayogAt / dvitvAdiparyAptau pramANapradarzanam atha pratyekAvRtteH samudAyAvRttitvaniyamAdvitvAderekatrApi paryAptirdurvAreti dvitvAderapi paryAptau mAnAbhAvo dvAvityAdipratIteH samavAyAdiviSayatvenaivopapatteH / eko dvAviti pratItistu paryAptisvIkAre'pi durvaaraa| vastuta ekatra dvAviti na zAbdadhIrekatvAvacchinne dvitvAdyanvayasya nirAkAMkSatvAt , nApi tathA pratyakSaM tatra yAvadAzrayasannikarSasya hetutvAt / na cobhayAzrayasaMnikarSakAlInasyAyameko dvAvayaM caiko dvAviti pratyakSasya prAmANyApattistatprAmANyasya yAvadAzrayavizeSyatAkatvaghaTitatvAt / ekaghaTavati ca dvitvAvacchinnAdhikaraNatAvirahAdeva nobhayaghaTavattAdhIriti cet ? na, paryAptyanabhyupagame tritvAzrayasannikarSakAle jAyamAnAyAstriSu trayo dvAviti pratyakSadhiyo yAvadAzrayavizeSyatAkatvasyApi sattvena. prAmANyApatterdurvAratvAt / dvitvasamavyApyavizeSyakatAkatvaM codAsInamAdAya samUhAlambane'prasaktaM tasmAtparyAptisambandhenaikatvadvitvAdervattAvidantvadvitvAdikam avacchedakam / na cAtmAzrayo dvitvAdivyaktibhedenApi tattvasaMbhavAdityayameka imau dvAviti pramA na tu dvAveko'yaM dvAvityAdikam / ghaTAvityAdi zAbdadhIstu vRkSaH saMyogItivadavacchedakAviSayiNyapi / paryAptyavacchinnAvacchedakatAkaikatvadvitvAdyavacchinnabhedavRttau tu dvitvaikatvAdyavacchedakam , tena dvau naika ekona dvAviti pramA, na tvayaM naiko dvau . na dvAvityAdi / na vA virodhaH mUlAgrayorivedaMtvadvitvAdyavacchedakabhedAt / ' na ca samavAyenaivaM saMbhavati tenaikatvavAn dvitvavAn dvitvavAn ekatvavAniti pramotpAdAt , ekatvavAnnadvitvavAniti pramAnutpAdAcca / iyAMstu vizeSo dvitvAdeH kAlikAdinaikatrApi paryAptisvIkAre samavAyAvacchinnaparyAptitvAdinA sambandhatvamanyathA paryAptitvenaiveti tvadIyaiH pratipAdanAt / ___ vastutaH sAmAnyavizeSarUpazabalapariNatyanabhyupagame paryAptyAdhAratAvizeSAbhyupagame'pyekaghaTavatyu bhayaghaTavattvadhIprasaMga ekaikaghaTavatorevobhayaghaTavatvAt / cAlanIyanyAyenemo ghaTadvayavantAvityavigAnena pratIteH / na ca paryAptyA dvayavRttau dvitvamevAvacchedakaM ekasyApyubhayatvAt / na ca ghaTavRttidvitvameva paryAptyA ghaTadvayavRttAvavacchedakatAvacchedakaM tadanullekhinyA evemau ghaTadvayavantAviti buddherjAya 1. idantvadvitvAdyavacchedakayomadAditi bhAvaH / A-6 Page #93 -------------------------------------------------------------------------- ________________ 42] AtmakhyAtiH mAnatvAt / zabalavAde tu saMgrahabuddhayaikIkRte AdhAradvaye tAdRzAdheyadvayabuddherupapattaretadvAkyasya yogytaa| vyavahAradRSTyA tu bhedavivakSAvazyakatvAnna yogyateti vyavasthitiH / - ata eva ghaTapaTayo rUpamityatrApi saMgrahanayopasthApite ghaTapaTobhayasAmAnye rUpasAmAnyasyAnvayasaMbhavAt yogyatvaM, vyavahAradRSTayA tu sAmAnyavAcino'pi rUpapadAdbhinnAzrayavAcakapadasamabhivyAhAreNa bhinnamUrtikatayaivopasthiterayogyatvam / ata eva tanmate na paJcAnAM pradezaH kintu paJcavidha iti vivecitaM pradezadRSTAnte / ata eva cAtra syAd ghaTapaTayo rUpaM syAd ghaTapaTayona rUpamityAdisaptabhaGgayA eva pravRttiriti svasamayarahasyam / yattu ghaTapaTayo rUpamityAdau dvitvAzrayavRttitvabodhe tayordhaTarUpamityapi syAvivRttitvabodhe'pi tathA, dvitvaparyAptimato'pyubhayasya pratyekAnatiriktatvAt / dvitvaparyAptyavacchinnAdhAratAnirUpitatvasambandhena ghaTapaTayoH saptamyarthavRttitve'nvayasvIkAre ca tayo rUpamityapi na syAt , 'na hi kimapi rUpamubhayavRttIti / dvitvasya samavAyenaivAnvayastadvavRttitvasyApi ca rUpatvAdisAmAnAdhikaraNyenAnvayabodha evedaM sAkAMkSamiti na doSa iti pareSAM samAdhAnam , tattuccham , vyutpattibhramAd ghaTapaTayorghaTarUpamiti bodhasya jAyamAnasya prAmANyApatteH, rUpamityatraikatvAnanvayaprasaMgAcca, ekatvaviziSTe ubhayavRttitvAnanvayAt ghttpttyone rUpamiti bodhasya sArvajanInatvAt / na caikatvamavivakSitaM, evaM sati dvitvAvivakSayA ghaTo nAstItyatra ghaTau nAstItyAderapi prasaMgAt / tasmAdatra saMgrahanayAdhInasaMketena rUpapadasya rUpasAmAnyaparatvaM binA na nistaarH| kiMcoktadizApi dvayorgurutvaM na gandha ityAdAvagatiH gurutvatvasAmAnAdhikaraNyeneva gandharavasAmAnAdhikaraNyenApi pRthivIjalobhayatvAzrayavRttitvasAmyAdvidhiniSedhaviSayArthAnirukteH / atra saptamyAH svArthAnvayitAvacchedakasvarUpA tatsamavyApyA'tiriktaiva vAdheyatArthastatra prakRtyarthasya tanniSThanirUpitatvavizeSeNAnvayAt , pRthivIjalobhayaviziSTAdheyatAtvena gurutvaM vidheyatayA, gandho niSedhyatayA ca pratIyata iti cet , tarhi pRthivIjalayona gandho ghaTapaTayorna rUpamiti kevalaniSedhasthale kA gatiH ? tatra saptamyAH svArthAnvayitAvacchedakAdisvarUpAdheyatAvizeSAnupasthApanena tanniSedhasya katmazakyatvAt / dvitvavadviziSTAdheyatAtvAvacchinnaM tu pratyekadharme duniSedham / atha jAtighaTayorna sattetyatra yA gatiH saiva ghaTapaTayorna ghaTarUpamityatra jJeyA tathAhi tatra sattAbhAve nobhayatvaparyAptyadhikaraNavRttitvAnvayo bAdhAt / nApyubhatvAdhikaraNavRtti tvAnvayastathAtve pRthivItadbhinnayorna dravyatvamityasyApyApatteH, dravyatvAbhAvasyApyubhayatvAdhikaraNapRthivIbhinnaguNAdivRttitvAt / kintu saptamyartho nirUpitatvaM, samavetatvaM ca / tatra nirUpitatve Page #94 -------------------------------------------------------------------------- ________________ AtmakhyAtiH [43 dvitvAnvitaprakRtyarthAndhayaH, tasya narthe'bhAve tasya ca samavetatva iti jAtighaTobhayanirUpitatvAbhAvavatsamavetatvavatI sattetyarthaH / samavAyena jAtighaTayona sattetyatra ca vRttitvamAtraM saptamyarthastadabhAvasya samavAye'nvayastRtIyAyAzca vaiziSTayamartha iti jAtighaTobhayavRttitvAbhAvavatsamavAyaviziSTA satteti bodhastadvat ghaTapaTayorna ghaTarUpamityAdAvapi ghaTapaTobhayanirUpitatvAbhAvavatsamavetatvavad ghaTapaTobhayavRttitvAbhAvavatsamavAyaviziSTaM vA ghaTarUpamiti bodhasaMbhavaH / na caivaM ghaTavatyapi bhavane saMyoge na ghaTa iti syAdbhavanAvRttiprAMgaNAdisaMyogavaiziSTayasya ghaTe sattvAditi vAcyam, ghaTAnvayisaMyogatvavyApakatvaviziSTavizeSaNatayA bhavanAvRttitvAnvaya eva tathAvyavahArAditi cet-na, dvitvavannirUpitatvAd dvinirUpitatvasyAnatireke'syA apyukterniravakAzatvAt / __kiM caivamapi ghaTapaTayorna rUpamityapi syAt / avyAsajyavRttitayA kasyApi rUpasya samavetatvasya dvinirUpitatvAbhAvAt / api ca ghaTapaTayorghaTarUpapaTarUpe ityasya 'kathamapyanupapattirghaTarUpatvAdisvarUpAyA AdheyatAyA ubhayAnirUpitatvAt / / tatra tadvitvAdisvarUpaivAdheyateti cettarhi dvayoH pratyekarUpAvacchedena dvitvAbhAvAnniSedhasyApi pravRttiH syAt / anuyogitAvacchedakAvacchedenaiva saptamyarthAdheyatvAnvayavyutpatternAyaM doSa iti cet , tathApi ghaTapaTayorna ghaTarUpAkAze ityAdikaM katham ? ghaTapaTobhayanirUpitatvAbhAvavatsamavetatvasyobhayaprAbhAvAt / jAtau samavAyena na gaganamityatrevAtra nA ubhayatra sambandhAttAdRzasamavetatvAbhAvabodhasyApyatra vaktumazakyatvAt , ghaTarUpe tadabhAvAt / etenAndha AkAzaM na pazyatItyatrApi naJa ubhayatra sambandhAdeva ghaTakarmakatvAbhAvavaddarzanAzrayatvAbhAvavAnandha iti bodho gacchatyapi na gacchatIti prayogasya ca tAtparyasattve iSTApattirityAdi nirastam / / kiMcaikaghaTavati bhUtale na ghaTAviti kathaM samAdheyam ? tatra ghaTAnvayisaMyogatvAvacchedena tadbhUtalAvRttitvAyogAdekaghaTasaMyogasya tadbhUtalavRttitvAt / na ca natra ubhayatra sambandhenApi nistArassadbhUtalAvRttisaMyogAbhAvasyApyaparaghaTe'sattvAt / atha tatra saMyuktatvamAtraM saptamyarthastasya ca nArthe'nvayAttadbhUtalasaMyuktatvAbhAvavantau ghaTAvityanvayabodha iti cet , tarhi vinA vyAsajyavRttidharmAvacchinnAdhikaraNatAkAbhAvAbhyupagamaM noktasaMbhavaH / dvitvasAmAnAdhikaraNyena tatra bhUtalavRttitvAbhAvAnvayAbhyupagame ghaTe sattAtadbhinnajAtI na sta ityasyApi prasaMgAt / / - atha hu~daparvatayorna vahirisyAdipratItyA'styeva vyAsajyavRttidharmAvacchinnAdhikaraNatAko'bhAvaH / maca hRdaparvatobhayavRttitvAbhAvavatsaMyukto vahnirityeva tatra pratIyata iti vAcya, tathA sati 1. kathamapi nopapattiriti bhAvaH / / Page #95 -------------------------------------------------------------------------- ________________ 44] AtmakhyAtiH mahAnasaparvatayorna vahnirityasyApi prasaMgAt / kasyApi vahnisaMyogasya mahAnasaparvatobhayAvRttitvAt , vahisaMyogavizeSA evobhayAvRttayo na tu vahisaMyogasAmAnyam , uktAvRttitvAnvayazca saMyogasAmAnye vAcya ityanatiprasaMga ityuktau ca vizeSANAM kathaMcitsAmAnyapariNatyanabhyupagame sAmAnyadharmAvacchinAdhikaraNatAko'pyatirikto bhAvaH svIkartavyaH syAditi / / kiMca hRdaparvatayorna vahniparvatatve iti pratItyanurodhenApi vyAsajyavRttidharmAvacchinnAdhikaraNatAkAbhAvasiddhiH / na ca tatra sambandhadvayAvacchinnaikAbhAvAnupapattiH, saMyogasamavAyAbhyAM kapAle guNe vA na vastumAtramiti pratItyA sambandhadvayAvAcchannAvyAsajyavRttidharmAvacchinnapratiyogitAkAbhAvasiddhau tAdRzavyAsajyavRttidharmAvacchinnapratiyogitAkAbhAvasiddherapi nirapAyatvAt / na ca vyAsajyavRttidharmAvacchinnAdhikaraNatAkAbhAvasattve parvate na vahrirityapi syAditi vAcyaM, tAdRzAdhikaraNatAvacchedakadvitvAdiviziSTa eva tadanvayasya sAkAMkSatvAt / hantaivaM guNe na guNakarmAnyatvaviziSTasatteti pratItyA viziSTAvacchinnAdhikaraNatAko'pyatiriktaH sidhyediti cet , sidhyatu nAma tAdRzapratItisattve tatsiddherhastena pidhAtumazakyatvAditi cet --- na, tathApi saMyogena ghaTe na rUpamityAdAvagataH / tatra ghaTasaMyuktatvAbhAva eva pratIyata iti cetna , sparza saMyogena na ghaTa ityatra tathApyagateH tatra sparzavRttitvAbhAvavatsaMyogAbhAva eva pratIyata iti cet -na, rUpe tabuddhau saMyogena rUpavattAbhramasyApratibandhakatvena tatsattve'pi tadApatteH / athA'tra saMyogasambandhAvacchinnapratiyogikarUpAbhAva eva ghaTe pratIyate bhUtale na ghaTa ityAdau dvividhabodhasyaiva ziromaNinA svIkArAt / taduktaM nadIdhitau-atra ca tAtparyavazAtkadAcidbhatalAdau ghaTAdyabhAvaH kadAcicca ghaTAdau bhUtalavRttitvAbhAvaH pratIyata iti / ata eva ghaTapaTayorna rUpamityapi vAkyaM tAtparyabhedena yogyAyogyaM rUpatvAvacchedena ghaTapaTobhayavRttitvAbhAvAnvayatAtparya yogyam / * rUpatvAvacchinnAbhAvasya ghaTapaTobhayavRttitvAnvayatAtparya tvayogyamiti vivekAditi cet-ja, rUpe saMyogena na rUpamityAderapi yogyAyogyatvApatteH / rUpe saMyogasambandhAvacchinnarUpAbhAvAnvayavivakSAyAM yogyatvAdrUpavRttitvAbhAvavatsaMyogAnvayavivakSAyAM cAyogyatvAt / athAneSTApattirata eva dravye na rUpaM ghaTe na jAtirityAdivAkyAnAmapi tAtparyabhedena yogyAyogyatvaM gIyate, dravye rUpAbhAvo jAtitvasAmAnAdhikaraNyena ghaTavRttitvAbhAva ityabhiprAyeNa yogyatAnyathAtvayogyataiveti / yadi ca ghaTe na jAtiH pRthivyAM na rUpamityAdyayogyamevAnuyogitAvacchedakAvacchedenaiva vRttitvAbhAvAnvayavyutpatteH, dravye na rUpamityasyApyayogyatve tu tatra vizeSaNatAvacchedakAvacchinnasyaivAbhAvAnvaye sAkAMkSatvAdekAntayogyatvamiti cet-na, evaM satyekarUpabodha eva nAdipadAnAM sAkAMkSatvApatteH, ubhayabodhAnurodhenobhayatra sAkAMkSatvAvazyakatve coktadoSAnuddhArAt / kiMcAniyamapakSe dvitIyakalpe dhAtoH kAlasambandho'rtha AkhyAtAoM vartamAnatvAdyAzrayatvaM saMkhyeva tathA ca bhUtale ghaTo nAstItyato bhUtalavRttitvA. Page #96 -------------------------------------------------------------------------- ________________ AtmakhyAtiH bhAvavAn ghaTo vartamAnakAlasambandhAzraya iti vodhe'vidyamAno'pi ghaTo bhUtale nAsyu yadyamAno'pi ghaTo bhUtale nAstIti prayogAnupapatteH saptamyA nirUpitatvaM dhAtorAdheyatvamarthastathA ca bhUtalanirUpitavartamAnAdheyatvAzrayatvAbhAvavAn ghaTa ityanvayo vAcyaH / itthameva paramparayA bhAvanA vizeSye ghaTAdau tiGapasthApyasaMkhyAvA anvayAt sutiGorvacanaikyaniyamopapatteH / itthameva ca bhavanAnnirgate ghaTe bhavane ghaTo'stIti bhavanasthe ca ghaTe bhavane ghaTo nAstIti vyavahArAprAmANyopapatteH / gaganamastItyanurodhena kAlasambandhasthaivAs dhAtvarthatve tu saptamyarthasyAvacchinnatvasyAstyarthe'nvayo vAcyaH, meyatvaM ghaTe'stItyAdau tu vRttitvameva saptamyartha iti| tathA ca ghaTapaTayorghaTapaTarUpe ityasya sarvathA'nupapattiH, ubhayanirUpitasyAdheyatvasya ubhayAvacchinnakAlasambandhasya vA prakRtasthale'bhAvAdityetAdRzasthale . pratyekasamudAyApekSAyAM yogyAyogyatvavyavasthAthai nayabhedo'vazyamAzrayaNIyo, dvitvena saMgRhItAdheyayoditvena saMgRhItasambandhAbhyAM dvitvena saMgRhItAdhAravRttitvasya, vibhakte ca vibhaktadvayAvRttitvasya saMbhavAt / evamavayavino'pyekAntabhede pratyekasamudAyApekSAyAmavayavavRttitvaM dunirUpam , nayabhedAzrayaNe tu na kApyanupapattirekatvena saMgRhItasyAvayavinaH svadravyatvena saMgRhItayAvadavayavavRttitvasaMbhavAt / tatkim ? avayavyekatvamapi dvitvAdibadbuddhijanyameveti cet-na, ekatvadvitvAdInAmanantAnAM saMkhyAparyAyANAmekadravyavRttInAmeva satAM yathAkSayopazamaM buddhivizeSeNa pratiniyatAnAmeva grahaNamityupagamAt / yuktaM caitat , anyathA ekatraiva ghaTe tadrUpatadrasavatorakyamityAdinA dvivacanaprayogasya bahuSu ca karituragarathapadAtiSu senetyekavacanaprayogasyAnupapatteH / athaikatra dvitvAditattaddharmaprakArakabuddhiviSayatvAdikaM gauNameva dvitvAdivyavahAranimittaM, taJca tattaddharmAvacchedenaiva paryAptamiti naiko dvAvityAdeH prasaMga iti cet-na, uktaviSayatAspadvitvAderapyekatra paryAptatvAt , tattaddharmaprakAratAnirUpitatvaviziSTaviSayatAyA api kvacisambandhAdibhedena prakAratAbhedAdekasyA abhAvAt / bhAve'pi ca dvayasya pratyekAnatiriktatvenaikadharmAvacchedena dvitvAdiparyAptiprasaMgAt , dharmagatadvitvasyaiva tatparyApyavacchedakatvasvIkAre ca tatrApi dvitvasya vAstavasyAbhAvAdrUpatvarasatvAdiprakArakabuddhiviSayatvarUpAtyaiva gauNasya svIkAre tatparyApyavacchedakAdigaveSaNe'navastheti vAstavadvitvAbhAve jJAnAkArataiva tatra paryavasyediti dravyatvAvacchinekatvAvacchedena payAyatvAvacchinnadvitvAdeH payAyatvAvacchinnadvitvAdyavacchedena ca dravyatvAvacchinnaikatvAdeH 'paryAptisvIkAre'nekAntavAda evAnAvilA vyavastheti dhyeyam / ata eva "davyadvayA ege ahaM nANadasaNahayA duve ahaM" ityAdi pAramarSam / [ Page #97 -------------------------------------------------------------------------- ________________ AtmakhyAtiH dvitvAdikasyApekSAbuddhayA janyagamyatvam idamapyatra vicAryate dvitvAdikamapekSAbuddhayA janyaM vA vyaMgyaM veti ? tatra' janyameveti naiyAyikAH, vyaMgyamiti prAbhAkarAH, janyagamyamiti vayam / tatra naiyAkAnAmayamAzayaH dvitvasya vyaMgyatvanaye'pekSAbuddhedvitvatvaprakArakalaukikapratyakSatvaM kAryatAvacchedakaM vAcyamiti tadapekSayA dvitvatvasyaiva kAryatAvacchedakatve lAdhavam / na ca vyaMgyatvanaye'pi laukikaprakAratAsambandhena dvitvatvameva tatkAryatAvacchedakaM vaktuM zakyaM, guNatvasaMkhyAtvatavyaktitvAdinA vinA'pyapekSAbuddhiM tatpratyakSaprasaMgAt / tena tena rUpeNa tatpratyakSa prati tasyA hetutvakalpane caatigaurvaat| na ca svAzrayaviSayatayA dvitvatvasya kAryatAvacchedakatve na doSa iti vAcyam, tathApi vyaMgyatvanaye svAzrayaviSayatvaM kAryatAvacchedakatAvacchedakaH sambandho, janyatvanaye tu samavAya iti janyatvapakSa eva laadhvaat| atha dvitvapratyakSe'pi pratyakSatvameva kAryatAvacchedakaM dvitvavRttiviSayatAyAH kAryatAvacchedakasambandhavatvenaivAnatiprasaMgAt / anyathA dvitvapratyakSasya viSayatayA dvitvatve'pi jAyamAnatvena vyabhicArAt / apekSAbuddhitvaM kAraNatAvacchedakaM tacca mAnasatvavyApyo jAtivizeSaH, kAraNatAvacchedakaH sambandhaH svaviSayaparyAptatvaM tena ghaTapaTai katvabuddhitvenApekSAbuddherdhaTapaTa dvitvapratyakSe hetutve'nantakAryakAraNabhAvo dvitvapratyakSatvAvacchinne'pekSAbuddhitvena sAmAnyatA hetutve'pi ghaTapaTadvitvapratyakSakAle ghaTakuDyadvitvaMpratyakSApattiH, viSayavRttisambandhenApyapekSAbuddhestatra sattvAdityAdidUSaNaM nirastam / ghaTapaTaikatvabuddherghaTakuDyadvitve svaviSayapayAptatvasambandhenAsattvAditi vyaMgyatvanaye'pi na gauravamiti cet-na, evaM sati pratyakSatvaM vA kAryatAvacchedakaM jJAnatvaM vAnubhavatvaM cetyAdau vinigamakAbhAvAt / kiM ca vyaMgyatvavAdinA maitrIyApekSAbuddhayA sannikAdivazAdvitve caitrIyapratyakSotpattivAraNAya caitrIyApekSAbuddhitvacetrIyapratyakSatvena kAryakAraNabhAvA vAcya iti gauravameva / atha tava puruSAntarApekSAbuddhijanitadvitvasya puruSAntarApratyakSatvAya dvitvaniSThaviSayatAsambandhena caitrIyapratyakSe maitrIyadvitvAdibhedasyApi hetutvaM kalpanIyam / yadvA caitrIyadvitvapratyakSaM prati caitrApekSAbuddhijanyadvitvatvena hetutA kalpanIyA, kAryatAvacchedakaH sambandho viSayatA, kAraNatAvacchedakastAdAtmyamata eva caitramaitrApekSAbuddhibhyAM tulyaviSayAbhyAM yugapadutpannAbhyAmutpAditaM dvitvamekameveti mate'pi na kSatiriti kalpanAyAmadhikaM gauravamiti cetna , tadgauravasya phalamukhenAdoSatvAt / 1. eSa viSayo 'nayopadeze prathamaprakAze'pi vartate / Page #98 -------------------------------------------------------------------------- ________________ AtmakhyAtiH / 47 yadyapi dvitvAdAvapekSAbuddhe katvAvagAhibuddhitvena hetutA'yaM ghaTa eka iti buddhito'pi dvitvotpatyApatteH, nApi nAnaikatvAvagAhibuddhitvena ayamekazciranaSTo dhaTazcaika iti buddhito'pi tadApatteH, tathApi dvitvAdijanakatAvacchedikA mAnasatvavyApyA nAnAjAtayo vAcyAH, anyathA kadAcidvitvaM kadAcitritvamiti niyamo na syAt / na ca smRtivyApyatvameva tAsAM na kuta iti vAcyaM, yadyaktivizeSyakaikatvasmaraNaM kasyApi na jAtaM tatra smaraNAnubhavakAryakAraNabhAvakalpane saMskArabyavadhAnena kSaNavilambe ca gauravAt , smRtivyApyatve'pi smaraNAtmakaikatvabuddhikalpanAkSaNe mAnasotpattau bAdhakAmAvAt , upanAyakajJAnaghaTitasAmagrIsattvAt , mAnasaM prati tattatsmRtisAmagrayAH pratibandhakatvakalpane gauravAt / santu vA cAkSuSatvAdivyApyA nAnAjAtayo dvityAdau ca* tadAzrayajanyatAvacchedikAH; na ca vilakSaNabuddhayaiva dvitvAdivyavahAropapattAvatiriktadvitvAdau mAnAbhAvaH dvau traya ityAdivilakSaNabuddheH prakArabhedaM vinA'sambhavAt / anyathA sarvatra viSayanirapekSaireva jJAnaistattadvayavahArajananaprasaMgAt / na ca dvAvityAdibuddhervijAtIyajJAnaM viSayo'cAkSuSatvApatteH / na cemau dvau madhupAvete trayaH kamalakalhArakalahaMsA ityAdau yugapadeva dvitvatritvapratIterekatra buddhau dvitvatritvajanakatAvacchedakajAtyupagame jAtisaMkaraprasaMga iti vAcyam , dvitvatritvotpAdakApekSAbuddhayorutpAde sUkSmakAlabhedakalpanAt / giriraya vahimAnahaM tajjJAnavAnityanumitipratyakSayoriva / atha tatra bhinnaviSaye'numitisAmagrayAH pratibandhakatvAdastu tayoryugapadanutpAdo na tu prakRte iti cet-tarhi pratibandhakaM kiMcidatrApi kalpyatAm anyathAnupapatterbalIyatvAt / astu vA tatrApekSAbuddhAvubhayajanakatAvacchedako jAtivizeSaH, AstA ca dvitvatritvayostajjanyatAvacchedako jAtibhedau / etena samavAyyasamavAyinimittAnAmaviziSTatve dvitvatritvAdyutpattiniyame kiM kAraNaM dvAbhyAmekRtvAbhyAM dvitvaM tribhistritvamArabhyaM iti vaktumazakyatvAt / ekatve buddhitvAderabhAvAt / na ca zuddhayA'pekSAbuddhayA dvitvaM dvitvasahitayA ca tayA tritvamutpAdyata ityapi suvacam , dvitvatritvayoyugapadevoktapratyayaviSayatvAt / na cakatveSveva dvitvAdijanakatAvacchedakA jAtivizeSA abhyupeyAstata eva dvitvAdivyavahAropapattau dvitvAdyucchedaprasaMgAdityAdiparyanuyogo nirastaH / apekSAbuddhiniSThadvitvatritvAdijanakatAvacchedakajAtibhedenaiva tayoH sAmagrIbhedAt , ekApekSAdhIjanyadvitvayorapyanyatra paridRSTabhedavajjAtIyatvenaiva bhedaat| AcAryAstu dvitvaprAgabhAvagarbhava dvitvasAmagrI tritvaprAgabhAvagarbhA ca tritvasAmagrIti tayovizeSaH to'pi prAgabhAvasiddhiH, anyathA tayovizeSo na syAt / paryAptisambandhena dvitvAdikaM prati *'ca' adhikaM pratibhAti / Page #99 -------------------------------------------------------------------------- ________________ 48] AtmakhyAtiH paryAptisambandhena tatprAgabhAva eva niyAmakaH, ata evaikasminna paryAptisambandhena dvitvAdipratyayastapAgabhAvasyaikasmin paryAptyabhAvena tasyApi tadabhAvAdityAhu / . athApekSAbuddhijanyatve dvitvasya dve dravye iti laukikapratyakSAnupapattiH apekSAbuddhiratha dvitvaM atha dvitvatvanirvikalpakaM, tato dvitvatvaviziSTapratyakSaM, tadaiva ca dvitvanirvikalpakena svottaravartivizeSaguNavidhayA janito'pekSAbuddhivinAzastatazca dve dravye iti laukikapratyakSaM tadaiva cA'pekSAbuddhivinAzAdvitvavinAza iti hi tvadabhimatA vyavasthA, sA cAnupapannA'pekSAbuddheH svajanyasaMskAreNa dvitvanirvikalpakotpattikSaNa eva nAzAt , yogyavibhuvizeSaguNanAzaM prati svottaravartiyogyajAtIyavibhuvizeSaguNatvena hetutvAt , suSuptiprAkkAlavartijJAnanAzakatayaiva tatsiddheH / anyathA'nubhavadhvaMsenaiva saMskArAnyathAsiddheriti cet-na,apekSAbuddheH saMskArAjanakatvAdupekSAbuddhibhinnatvasyevApekSA buddhibhinnatvasyApi saMskArajanakatAvacchedake pravezAt / na caivamapyapekSAbuddhijanitaikatvAdiviziSTabuddhayapekSAbuddhinAzaprasaMgastaduktam 'apekSAbuddhiH saMskAraM mA kArSIdviziSTabuddhiM tu kuryAdeve' ti vAcyam , viziSTabuddhijanane'pi dvitvasAmagryAdereva phalabalena pratibandhakatvakalpanAt / vastuto'pekSAbuddhinAze dvitvalaukikapratyakSasya viziSya kAraNatvakalpanAnna doSaH / na ca tathApi pUrvApekSAjanitadvitvanirvikalpakena svadvitIyakSaNotpannenApekSAbuddhastRtIyakSaNe nAzaprasaMgaH pratiyogitayA'pekSAbuddhinAze svaviSayajanakalvasambandhena dvitvalaukikapratyakSatvena hetutvAt / nanvevamapi dve dravye iti laukikapratyakSaM kathaM tadutpattikSaNe dvitvanAzAditi cet ? maivam , dvitvasya hi pratyakSe viSayavidhayA hetutvaM na tu kAryasahavartitayeti doSAbhAvAt , na hi sarveSAM kAraNAnAM kAryasahavartitayaiva hetutvaM, prAgabhAvapakSatAderahetutvaprasaMgAditi / so'yamAzayo na yuktaH / anantadvitvAdidhvaMsaprAgabhAvAdikalpanAyAM gauravAt , tadvayaMnyatvapakSasyaiva yuktatvAt , anyathA nAnApuruSIyakramikApekSAbuddhisamasaMkhyatulyavyaktikanAnAdvitvAdikalpanasyApi prasaMgAt / mama tu nityAnAmeva teSAM tattadapekSAbuddhivyaMgyatve doSAbhAvAt / / __ na caivaM teSAM jAtitvApattirasamavAyitve satyanekasamavetatvasya samavetatvasyaiva vA jAtivyavavahAranibhittatvAt , na ca vizeSe'tiprasaMgastatra mAnAbhAvAt / kiM ca dvitvAderjanyatve pratiyogitayA nAzAjanyatannAze svapratiyogijanya vasaMbandhenApekSAvuddhinAzatvena hetutA vAcyA, tathA ca dvayaNukaparimANahetuparamANudvitvasyezvarApekSAbuddhijanyasya nAzAnupapattiH / na ca yAdRzopAdhiviziSTAyAstasyA apekSA buddhitvaM tAdRzopAdhinAzAdeva tannAzo'viziSTAyAstasyA dvitvahetutve sarvadA dvivotpattiprasaMgAditi vAcyam , svAvyavahitapUrvakSaNAvacchinnatvenaiva tasyA apekSAbuddhitve tannAzAtparamANudvitvanAze tasya kSaNikatvaprasaMgAt , atiriktAnugatopAdhezcAnirvacanAt / Page #100 -------------------------------------------------------------------------- ________________ AtmakhyAtiH [49 kiMcaivaM tattadvitvanAze tattadapekSAbuddhinAzatvena hetutve mahAgauravam / api ca mAnasatvavyApyajAtivizeSeNApekSAbuddhadvitvAdihetutve IzvarApekSAbuddhyA paramANudvitvAdijananApattiH, IzvarajJAna sAdhAraNadvitvAdijanakatAvacchedakajAtisvIkAre ca janyasAkSAtkAratvAdinA sAMkayaM tritvAdyutpattikAle dvitvAdyApattizca durnivArA / etena dvitvAdijanakatAvacchedakatayA'pekSAbuddhiniSThalaukikaviSayatvasvIkAro'pi nirastaH / ___ parArdhAdisaMkhyAnutpattiprasaktezca; tadAzrayayAvadrvyavRttilo kikaviSayatAyA asaMbhavAt / atha parArdhasya kasyApi na pratyakSaM tasya vidyamAnatAdRzayAvadrvyavRttitayA'tIndriyaguNatvenAtIndriyatvAt / svAvyApakayAvatsaMkhyAvyApakatvasyaiva parArdhalakSaNatvAt / na ca parArdhadvitIyakSaNotpannadravyamAdAyotpannaparArdhAzrayayAvadravyamAdAya ca parArdhAntaramutpannaM tatparArdhAvyApake pUrvaparArdhe'vyAptiH, ekadravyotpAdakSaNe niyamena dravyAntaravinAzotpAdopagamAt / tadanupagame tu svasamAnakSaNotpattikaikatvAnyayAvatsaMkhyAvyApakatvaM parArdhatvaM, yAvattvamazeSatvaM, tena svA[ sva ]vyApakasya svasyaiva vyApakatvamAdAya lakSaNasamanvayaH / dvayamapi cedaM parArdhasya svAvyavahitapUrvavRttiyAvadvyavRttitvaniyamenAnyathA'pekSAbuddhivaicitryAnnyUnAdhikadezavRttiparArdhadvayotpAde nyUnavRtteradhikadezavRttyavyApakatvenAvyApteH, tAdRzavyApakajAtIyatvaM vaktavyaM kasyAzcitparArdhavyakteH svavyApakayAvatsaMkhyAvyApakatayA tajjAtIyatvenaiva tAdRzaparArdhanyUnavRttiparArdhe'pi lakSaNasyAkSuNNatvAditi tavApi parArdhapratyakSe'pekSAbuddhahetutvAnupapattiriti cet- na, mama sAmAnyata ekatvAnyasaMkhyApratyakSatvAvacchinna evApekSAbuddhitvena hetutve'pi vyAsajyavRttiguNapratyakSe yAvadAzrayapratyakSasya hetutvena vizeSasAmagyabhAvAdeva parArdhApratyakSatvopapatteriti prAbhAkaravRddhAH / kecittu dvitvatritvAdikaM tulyavyaktivRttikameva sAmAnyaM anityasya saMyogAderiva nityasyApi dvitvAdeAsajyavRttitve virodhAbhAvAt , bhinnendriyagrAhyANAM rUparasAdInAmiva samAnendriyagrAhyANAmapi satyapyekAvacchedena samAnadezatve pratiniyatavyaMjakavyaMgyatve virodhAbhAvAt , sahacAradanimAtrasyAkiMcitkaratvAt / bhedazca viruddhadharmAdhyAsAt sa ca nyUnAdhikadezaparyAptavRttikatvamisyAhuH / pare tu ghaTakuTakuDyakuzUleSu dvitvatritvAdipratItAvekataranAze tadvattedvitvAderapi saMyogAdekhi vinAzapratyayAdanityavRtti nAnAvyaktikameva dvitvAdikam / AzrayavinAzotpAdAbhyAmeva tasyotpAdavinAzI, asamavAyikAraNaM cAzrayasyaikatvaM parimANaM vA, ekavRttikamekatvamiva tulyavyaktivRttikaM dvitvAdyapi nAnekaM tulyavyaktivRttikadvitvAdeH pratibandhakatvAt / buddhivizeSastadvayaJjako natUtpAdako nityeSu caikavyaktikamanekavyaktikaM vA nityamityAhuH / A. 7 Page #101 -------------------------------------------------------------------------- ________________ AtmakhyAtiH vayaM tu brUmaH--ekatvAnyasaMkhyAtve dvitvAdiparArddhaparyantasaMkhyAvRttijAtivizeSe vA nApekSAbuddherjanyatAvacchedakatvaM vyaGgyatAvacchedakatvaM vaa| eko dhAnyarAzirityAdipratyayasiddhe sAmUhikaikatve vyabhicArAt / na dve ime nIlapIte iti gauNadvitvAd vilakSaNaM 'dve ime paTakuNDe ' ityatradvitvamanubhUyate, na caikatra jJAne dvitvaM prakAro'nyatra tu netyapi vinigantuM zakyam , ekatrApi ca ghaTe nIlatvaghaTatvAbhyAM dvitvamanubhUyata eveti svasAmagrIprabhavaikatvadvitvAdyanantaparyAyopetadravya eva kayAcidapekSayaikatvaM kayAcicca dvitvAdikaM pratIyata iti janyasya sato dvitvAderapekSAbuddhigamyatvaM gIyate, apekSAbuddhidvitvabuddhayoH paurvAparyAnavabhAsAdvitvAyaMze'pekSAtvAkhyaviSayatAzAlinyA eva buddherapekSAbuddhitvasvIkArAt / ayaM ghaTa etadvayaktyapekSayako nIlatvadhaTatvAbhyAM ca dvayAtmaka ityatraitavyaktitvAvacchinnaikatvavati ghaTe nIlatvaghaTatvaprakAratAdvayanirUpitApekSAtvAkhyaviSayatAvacchinnadvitvaprakAratAkabuddhereva nayarUpAyAH svIkArAt / ata eva samUhAlambanasthale'pekSAtvasyAMzikatvopapattiH, bAdhadhiyazcApekSAntarbhAvenaiva pratibandhakatA / imau dvAvityAdisthale'pi yAdRzaviSayatAviziSTAyA apekSAbuddheH parairjanakatvaM vyaMjakatvaM vA svIkriyate tAdRzaviSayatAnirUpitApekSAtvAkhyaviSayatA dvitvAdau sulabhA / sAmAnyavizeSatvAderApekSikatve'pIyameva rItiranusatavyA / na caivamanapekSaikatvAdvitvAdipratyakSAnupapattidravyatayA'napekSaviSayatAntarasyApi svIkArAt , ata eva sApekSatvAnapekSatvAbhyAM syAdvAdo'pi saMgacchate, ata eva ca ghaTo'ghaTo no ghaTo no adhaTa ityAkArite vibhktnypricchedoppttiH| na ceyaM vikalpaparamparA zabdazUdraM spRzatu pratyakSaM tu na mAtaMgIva spaSTumarhatIti vAcyam , asyA dhanyAyAH kanyAyA bhAgyavataH pratyakSasyaiva spraSTumarhatvAt / avagrahehApAyadhAraNAtmake tatra samyaktvavAsanopanItaparicchinnAnantadharmAtmakatvAvagAhitayaiva lokottaraprAmANyavyavasthiteH / je egaM jANai, se savvaM jANai / je savvaM jANai, se ega jANai / / ti [ ] bhagavadvacanaprAmANyasyetthameva vizeSAvazyakAdau vyavasthApanAt / laukikaM tu yathArthapravRttijanakatvAdi rUpaM prAmANyaM dhaTa ityAdyAMzikajJAnasyApi na vArayAma iti dik / tadevamavayavAvayavirUpatayaiva ghaTAderekAnekatvAdikamupapadyata iti sthitam / avayavAyavinorekAntabhede dUSaNAntaram kizcAkyavina ekAntabhede zatamASakArabdhe'vayavinyavayavagurutvAdhikagurutvAdavanativizeSaprasaMgaH / na ca gurutaradravyayoH samayoruttolane ekatrasaMlagmatRNAdigurutvAdhikyAdanavanativadupapattiH, avayavinyatyantApakRSTagurutvasvIkArAditi samAdhAnaM sAmpratam , samavAyena - samavetasambandhena Page #102 -------------------------------------------------------------------------- ________________ AtmakhyAtiH dravyavattvarUpAvayavitvena svasamavAyiniSThagurutvAtyantApakRSTagurutvatvAvacchinnaM prati hetutve gurutvenavA svAtyantApakRSTagurutvatvAvacchinnaM pratyevAsamavAyikAraNatve dvynnukaadyntaavyvipryntessvtyntaapkRssttgurutvsyaivaaptteH| tatheSTApattAvapi tRNAdisamudAyagurutvenevAvayavisamudAyagurutvena tulAdAvavanativizeSasya durvAratvAcca / avayavinyavanatisvarUpAyogyameva gurutvamityatra tu mAnAbhAvaH / / astu tarhi paramANAveva gurutvaM vyaNukAderadhaHsaMyogastu gurutvasApekSapAtajanyAvayavavegajavegAdhInakriyayA, pAtavyavahArastu varttisthadIpapAtavyavahAravadgauNa iti vAcyam , karmamAtraM na vegajanakaM mandakarmaNo'pi vegApatteH, kintu nodanAbhighAtAdyapekSamiti bhASyokte!danAbhidhAtasApekSAyA eva kriyAyA vegajanakatvopagamena gurutvasApekSAyAH kriyAyA atathAtvAt , anyathA gurutvAdevottarottarakarmasantAnasaMbhavAdvegocchedApatteH, atha nodanAbhidhAtasApekSatvaM karmaNa utkarSopalakSaNaM tathA* ca gurutvasApekSAyA apyutkRSTakriyAyA vegajanakatvamaviruddham / yuktaM caitat , adhaHsaMyogatya kvacidabhighAtAtmakasya vinA vegamasaMbhavAt , vegena pttiityaadivyvhaaraacc| na caivaM mahAvayavipAte bahuvilambaH mitho vizra[STa ?]bdhAvayavAnAM viSTambhAdhInakriyAjanyavegenAntyAvayavini drutavega[gA ?]saMbhavAditi vAcyam , vegajanakatAvacchedakotkarSasya tajjanyatAvacchedakAprakarSeNa samaM sAMkaryAt , caramAdimakriyayorakai kAbhAvAnmadhyamAsu cobhayasattvAt / utkRSTakriyAtvena vegajanakatAyA vaktumazakyatvAt / samavAyena tadvegena tattakriyAtvena vegajavege ca svasamavAyisamavetatvena vegatvena hetutve ca gurutva eva mAnamucchinnaM takriyAhetutayA gurutvAsiddhevijAtIyakAryasyaiva vijAtIyakAraNAnumApakatvAt / etena pAtavyavahAravatparaMparayA sambandhavizeSeNa vA paramANugurutvameva patananiyAmakamityapi nirasta tulyanyAyenaivaM paramANugatarUpAderevAyavicAkSuSAdhupapattAvayavirUpAderapyucchedApattezca / kiM ca vegAkhyaguNa eva tAvanmAnAbhAvaH, ekasyA eva kriyAyAH prakarSAnusAreNa phalabAhulyakalpanAyAzcaramasaMyoganAzyatAyAzcopapatteH, vegAbhyupagame'pyekasmAdevAdRSTAtsvargasantAnavadekasmAdeva tata uttarottarakarmasantAna iti matasyopapannatvAt / svajanyakriyAjanyasaMyogasya veganAzakatve prAthamikavegadvitIyakarmaNoryugapadeva nAzAd dvitIyavegAnupapatteH, vegavati vegAnutpatteH prAk tadasaMbhavAt / svajanyakarmaNo veganAzakatve tu vegaH sparzavadrvyasaMyogavirodhIti bhASyavirodhAditi gurutvasApekSapAtajanyAvayavavegajavegAdhInakiyAyA vyaNukAderadhaHsaMyoga iti riktaM vacaH / etena pralaye paramANavo dodhUyamAnAstiSThantIti bhASyamapi niyuktikameva draSTavyam , tadAnIM putra gurutvAdhInakarmasantAnasya durabhyupagamatvAtpAtapratibandhakavegAbhAvena tadA paramANUnAM pAtasyaiva 1. parasparasambaddhAvayavAnAmiti bhaavH| Page #103 -------------------------------------------------------------------------- ________________ 52] AtmakhyAtiH prasaMgAditi kimaprakRtena / yattu gurutva eva mAnAbhAvo vAyutejasostiryagUrdhvagamanavatpAthaHpRthivyoradhogamanasyAsatipratibandhake'dRSTavadAtmasaMyogAdinaivopapatteH / patanaprakarSastvavayavAdhikyAt , avayavini gurutvApakarSopagame pareNApi tathaiva vAcyatvAditi keSAMcitsamAdhAnam , tanna ramaNIyam , vajrArkatUlAdau tvaksannikarSavizeSeNa gurutvalaghutvayoH pratyakSasiddhatvAt , ata evAdhovacchedena saMyuktasamavAyAd gurutvaM pratyakSamiti vallabhAcAryAH / ___ idaM tu dhyeyaM, gurutvalaghutve sparzatvavyAptau jAtivizeSau na tu gurutvaM guNAntaraM laghutvaM ca tadabhAvo vinigamakAbhAvAt , tAratamyasyobhayatrApi darzanAt / gurutvasya guNatve ca patanahetutAvacchedakaM gurutvatvaM vaktavyam , uktajAtivizeSatve ca tadeva hetutAvacchedakamiti lAghavam, ata eva gurudravyasya bhasmIbhAvadazAyAmapakarSadarzanAd gurusparzasya pAkajatvopapattiriti dik / ___tasmAdatyantabhede'vayavino gurutvavizeSAdavanativizeSaprasaMga iti dUSaNamanuvratameva / tadevaM vyatiriktasvasamavetakAryAbhyupagame bahudoSasadbhAvAdavayavavyutpattikAle paramANUnAmevaikatvasaMkhyAsaMyogamahattvAparatvAdiparyAyaistadvinAzakAle ca teSAmeva bahutvasaMkhyAvibhAgANupariNAmaparatvAtmakatvenotpattiH sviikrtvyaa| na ca ya eva kAryadravyAraMbhakA paramANavasta eva tadvinAzottarakAlaM svarUpeNa vyavasthitAH kAryadravyaprAgabhAvapradhvaMsayorekatvavirodhAt ghaTadravyaprAgabhAvapradhvaMsamRtpiNDakapAlavat / tuccharUpatA tu tayoH sklprmaannbaadhitaa| api ca ghaTe dhvaste kapAladravyotpattidarzanAttatra pareNa ghaTadhvaMsatvena hetutA vAcyA, mayA tu vilakSaNadravye vilakSaNasaMyogatveneva vilakSaNadravye vilakSaNavibhAgatveneti lAghavaM tathA ca paramANoddhipradezikavibhAgajanyatAnAyAsasiddhava / tadidamuktaM sammatau' davvaMtarasaMjogAhi, kei daviyassa biti uppAyaM / uppAyacchA kusalA, vibhAgajAyaM Na icchaMti // tti [3-38] paramANunAzopapAdanam itthaM ca paramANAvapi saMyuktatvAdinotpAdasyAsaMyuktatvAdinA vinAzasya vibhaktatvAdinotpAdasya saMyuktatvAdinA ca dhvaMsasya dravyArthatayA dhrauvyAnuviddhasya sattvAt traikAlakSaNyaM [trailakSaNyaM ? ] traikAlyAnu viddhatvaM copapadyate / yattu prAcAM mate kvacitsamavAyikAraNanAzasya kvaciccAsamavAyikAraNanAzasya navyamate ca sarvatrAsamavAyikAraNanAzasyaiva dravyanAzahetutvAnna paramANunAzasaMbhava iti, tanna, uttaraparyAyatvAvacchinnotpAdasyaiva pUrvaparyAyatvAvacchinnadhvaMsatvena tadavacchinne pRthagghetutAyA evAkalpanAt / 1. snmtitrkgrnthe| Page #104 -------------------------------------------------------------------------- ________________ AtmakhyAtiH anyathA' janyadravyApekSayA lAdhavAdrvyatvameva nAzyakatAvacchedakamityato'pi paramANunAzasya nirAbAdhatvAt / yadapyarthAntaragamanalakSaNo vinAzaH paramANUnAmasaMbhavI paramANuparyantatvAtsarvavinAzAnAmiti keSAMcidabhidhAnaM tadapyasaMgatam , tathAbhUtavinAze pramANAbhAvAt / adhyakSasya kapAlAdiparyantaghaTAdivinAzopalambha eva vyApArAt , tata eva tanmUlAnumAnAderapyapravRtteH / paramANuparyante ca vinAze ghaTAdidhvaMse na kiMcidupalabhyeta / na vA pAkanikSiptena ghaTena vyabhicAra ukta prasaMgasAdhane sarvasya pakSIkRtatvAt / pAkAnyathAnupapattyA paramANuparyanto vinAzaH parikalpyata iti cetna , viziSTasAmagrIvazAdviziSTavarNasya ghaTAdevyasya kathaMcidavinAze'pyutpattisaMbhavAt / vaizeSikamate paramANupAkanirUpaNam atra vaizeSikamatAnuyAyina udayanAcAryAH2- sarvadigavacchedenAmisaMyogasya rUpaparAvRttinimittatvAnmUrtayoH samAnadezatAvirodhena paramANvantarAvaSTabdhe paramANau / tadasaMbhavAttIvrAmisaMyogAtparamANukriyAvibhAgAdikrameNa dvayaNukAdyantAvayaviparyantanAzaH / punaryathoktarItyA vyaNukAntarotpattau paramparayA ghaTAdiparyantotpattiH / na ca nibiDadravye pAvakapraveza eva kathaM yena tadadhInaparamANukriyAdikrameNa vyaNukAdyantyAvayaviparyantanAzaH syAditi zaGkanIyam , avayavidravyANAM sAntaratvena tadupapatteH / kathamanyathA madhyasthAnAmapAM syandanam ? IdRzo hi tejaso vegAtizayaH sparzAtizayazca yat tajanmakarma kAryadravyaM pUrvavyUhAt pracyAvayati tadavayavAMzca vyUhAntaraM prApayati / asAntaratve cAvayavidravyANAmantare'pravizati pAvake kvathyamAnAH kSIranIrAdayo nordhva dhmApayeran (1) / na ca mRdusaMyogatvAttathA'tidRDhAnAmapyupalAdInAmamidagdhAnAM sphuTanAt , tasmAd yathA zarIrAdau pratyahamanupalakSaNIyo'pi kAlAntare sphuTIbhUto vizeSaH pratIyate tathA ghaTAdipAke'pIti yuktam / etena pAkottaraM tasyaivAvayavinaH pratyabhijJAnaM sarvadA darzanam upari nihitamUrttAntaradhAraNasaMkhyAparimANarekhoparekhAdicihnAviparyayaH pUrvadravyAvinAze pramANamiti nirastaM sUcIprabhedavidalitatricaturatrasareNughaTAdivadupapatterityAhuH / mAyamatenAvayavipAkanirUpaNam naiyAyikAstu pAkAtparamANAvivAvayavinyapi rUpaparAvRttau bAdhakAbhAvo, nibiDayoreva mUrtayoH mAnadezatAvirodhena paramANvantarAvaSTabdhe'pi paramANau pAvakapaveze sarvadigavacchedena ca tatsaMyoge pAdhakAbhAvAt / anantadravyanAzotpAdAdiprakriyAyAM mAnAbhAvAt / upagamyate hi karasaMyuktazilAdau 1. anyathA 'padena pUrvaparyAyatvAvacchinnadhvaMse pRthag hetutAyA: kalpane, ityartho prAyaH / 2. kiraNAvalyAM [pR. 187] aMzataH pAThabhedo vartante / Page #105 -------------------------------------------------------------------------- ________________ 54] AtmakhyAtiH zItoSNatvopalambhAdantarA toyatejasoH sattvam / na ca samavAyena pAkajarUpe tena* dravyasya pratibandha katvAtkathaM sati dravye'vayave pAkajotpattiriti vAcyam , tathApyantyAvayavini tadutpattau baadhkaabhaavaat| uktapratibandhakatAyAM mAnAbhAvAcca, kevalaparamANupAke'rthasiddhasya kAryadravyAvaSTambhavirahasya ruupvinaashotpaadaapryojktvaat| na ca dAhapratibandhakamaNyAdyavayaveSu dAhAnutpattaye dAhaM prati samavAyena maNeH pratibandhakatvamavekSya lAghavena samavAyena drvysyaiv| pAkajarUpAdau pratibandhakatvaM paramANutvena vA rUpajanakavijAtIyAmisaMyogahetutvaM kalpata iti nAvayavini pAkajasaMbhava iti vAcyam, hastAntagatAnyAdAviva maNyavayaveSu paramparAsambandhavizeSeNa maNeH prativandhakatvasaMbhavAt , vijAtIyAmisaMyogAbhAvAdeva vA tatra dAhAnutpatteH / paramANutvena ca vijAtIyAmisaMyogaM prati na hetutA, saMyogasya vahanAvapi vRttervyabhicArAt , vahibhedaviziSTatAdRzasaMyogatvasya ca dhaTabhedaviziSTasaMyogatvavajjanyatAnavacchedakatvAt / yadi ca kAryadravyasAdhAraNI maNyAdevirodhitA tadA dvayaNukanAzAtparamANau pAkajasyeva maNyavayave'pi maNyAdinAzAttadApattiriti / yattu rUpAdidhvaMsAtmakadAhe maNyAdeH pratibandhakatve gauravAnmaNyAdiyukte tRNAdau vahanyAdyutpatteriNIyatvAcca vijAtIyavahUnAvevottejakAbhAvaviziSTamaNyAdyabhAvo hetuH svajanyavahUnereva svasmindAhajanakatvAnmaNyAdiyukte na dAhaH / maNitadavayavAnAM tu vahnisvarUpAyopyatvAdeva na sa iti kaizcidabhihitaM taccintya, svajanyavaH svasmin rUpAdidhvaMsAtmakadAhahetutve paramANujanyavayapasiddhayA tatra ruupdhvNsaanuppteH| avayavidAhe svajanyavahnitvena hetutve gauravAt / vaijAtyavizeSaNenAnudbhUtavanivyAvRttau maNisaMyuktataptAyaHzalAkAdisaMsargajanyatAdRzavahninA zarIre dAhAnApatteH, etena dhAraNAkarSaNahetuvilakSaNasaMyogena vanyutpattau taddhetutvamapyapAstaM, tasmAjjvarAdAviva vahau maNyAdeH pRthageva pratibandhakatvaM dAhe tu pRthagiti na kiMcidetat / atha vijAtIyasyAmisaMyogasya paramANurUpatvaM janyatAvacchedakaM vijAtIyasya paramANurUpatvaM nAzyatAvacchedakamiti matadvaye tulyameva, nyAyanaye'vayavirUpe'vayavarUpasyAgmisaMyogasya ca hetutvamavayavirUpanAze'vayavinAzasyAmisaMyogasya hetutvamiti gaurvm| kANAdanaye'vayavirUpe'vayavarUpasyaivAvayavirUpanAze'vayavinAzasyAmisaMyogasya ca hetutvamiti lAdhavAditi ceta-na, nIlapItAdikAdAcitkatvaniyamAya vijAtIyavijAtIyAgnisaMyogajanyatAvacchedakaM paramANunIlatvAdikaM parairvAcyam , mayA tu nIlatvAdivyApyajAtivizeSaH, sa ca pAkajAvayavinIlAdiniSTho'pItyadhikAkalpanAt / pratyuta paramANunIlatvAdikaM janyatAvacchedakaM paramahasvanIlasvAdikaM netyatraiva vinigamanAvirahAt / * smvaayenetyrthH| Page #106 -------------------------------------------------------------------------- ________________ AtmakhyAtiH [55 ata eva nIlAdijanyanIlAdAvapi jAtivizeSopagamAdavayavinIlatvAdergurutvAdavayavitvasya, samavetadravyatvasyeva prakRte samavetapRthivItvasyApi suvacatayA, vinigamanAvirahAtpAkAjanyanIlatvAderapi nIlAdijanyatAvacchedakatve gauravAt* / / __ avayavirUpe'vayavinAzanAzyatA ca parimANAdisAdhAraNyena klptaiv| pratiyogyadhikaraNatAvacchinnavizeSaNatAvizeSasambandhena rUpanAzatvaM nAzAjanyarUpanAzatvaM vA'vayaviparamANurUpanAzasAdhAraNa vijAtIyAgnisaMyogajanyatAvacchedakamiti na tatrApyadhikakalpanamiti / na ca citrarUpe'gnisaMyogahetutvakalpane gaurakhaM pAkAdavayaveSu nAnArUpotpattyanantaramevAvayavini citrruupsviikaaraat| na cAvayavini citrajanakatvAbhimatasya pAkasyAvayavanIlapItAdijanakatve nIlapItAdijanakatAcchedakajAtisAMkarya tatra pAkanAnAtvasvIkArAt / na caivaM gauravam avayavini pAkajacitrasvIkAre'vacchedakatvasambandhAvacchinnapratiyogitAkanIlajanakakAgnisaMyogAdyabhAvaSaTkasya svAzrayasamavetasvasambandhena pAkajacitre vAyvAdau tadApattivAraNAya rUpajanakavijAtIyAgnisaMyogasya ca hetutvakalpana eva mahAgauravAt / ... na cAvyApyavRttirUpapakSe yadA sarvanIlaghaTasyaikakapAlAvacchedena pAkAdraktasyAnyakapAlAvacchedena pAkAtpItAderutpattistadA raktAnavacchedakAvacchedena raktotpattivAraNAya raktaM pIttotpAdakasya pratibandhakatvakalpane'vacchedakatAsambandhena vijAtIyaraktaM prati tenAgnisaMyogasya hetutvakalpane vA gauravamiti vAcyam , svAvacchedakAvacchinnasamavAyena raktAdikaM prati vijAtIyAgnisaMyogAnAM hetutvenaivopapatteH / na caivaM pAkAtsarvaraktasyApi rUpamavacchinnavRttikaM syAdiSTApatteH, sAmagyA eva tadavyApyavRttitve maantvaat| ___ astu vA svAnavacchedakAnavacchinnasamavAyena raktAdikaM prati vijAtIyAgnisaMyogAnAM hetutvam / yadvA tatra sthale paramANAveva raktAdyutpAdako vijAtIyatejaHsaMyogaH svIkriyate, avyApyavRttirUpaM vAvayavini citrarUpAMgIkArapakSe citrarUpamiva kAraNaguNakrameNaiva jAyata ityadoSaH / api ca pareSAmanantaghaTakapAlAdikalpanApyanalpagauravAvahA / api caivaM ghaTatvamapi daNDajanyatAvacchedakaM na syAt / na ca khaNDaghaTavadupapattiH, tatra daNDadivyApArANAM kapAlasaMyogAdInAM sattvAt atra teSAmapi nAzAt / na ca kulAlasvarNakArAdijanyatAvacchedakamRttvasuvarNatvAdivyApyaghaTatvanAnAtvamAvazyakaM, nahi svarNaghaTAdau cakrAdikaM mRdghaTAdau ca lohavartulAdikaM hetuH, anugatadhIstu kathaMcitsausAdRzyAt / ghaTapadaM nAnArtha tadvadihAvi ghaTatvabhede nAnupapattiriti vAcyam , kulAlavizeSa * gauravamiti bhAvaH / Page #107 -------------------------------------------------------------------------- ________________ AtmakhyAtiH janyatAvacchedikAyA apyAmaghaTasAdhAraNyA ekasyAH pakvaghaTasAdhAraNyAzcAnyasyAstattadvayavahAraprayo jikAyA jAtevaizeSikANAM kalpanIyatvAt / evamanantazarAvatvAdibhedakalpane'pi gauravam , evamApAkanihitaghaTanAze taduparinihitadravyadhAraNamapi na syAt , na ca khaNDadhaTavadupapattiH, tatra tadavayavAntarANAM dhArakatvAt , atra tu sarveSAmeva nAzAt / syAdetat nyAyanaye rUphnAzakAgnisaMyogasyAgnAvapi sattvAttatra tadApatteH [ttiH ?], asmannaye cAvayavAtmakAgnisaMyoga eva rUpanAzaprayojakaM vaijAtyaM svIkAryam , agnyavayave ca dravyasya pratibandhakasya sattvAnna tAdRzarUpotpattiritti, maivam , tAdRzarUpanAze pRthivItvenApi hetutvopagamAt , na caivaM gauravaM daNDAdiprayojyaghaTatvAdibhinnaghaTatvazarAvatvasthAlItvAdyanantajAtitadavacchinnahetutvAdikalpanAgauravasyAgre'syANIyastvAt / vastutaH pratiyogitayA nAzAjanyarUpapRthivIgarbhasyAsAmAnAdhikaraNyena vijAtIyatejaHsaMyogasya tejaHpratiyogikavijAtIyasaMyogatvena vA hetutvAnnoktadopo na vA'dhikakalpanamapIti dhyeyam / etena nIlapItAdikaM prati pRthivItvena hetutvaM tvayA vAcyaM anyathA'gnisaMyogAdagnau niilaadyaapttH| na ca rUpasya pratibandhakasya sattvAnnAgnau tadApattiH, USmAdenIrUpatvapakSe sUkSmasaMyogajanIlAdanUSmaNyapyutpattyApatteH / ... evaM ca nIlapItAdinAnAkArye pRthivyA nAnAhetutvamapekSya rUparasagandhasparzasAdhAraNakajAtyavacchinne dravyAbhAvasya hetutvakalpanaucityaM kAryatAvacchedakatayA ca tAdRzajAtisiddhiH, na ca dravyAbhAvasya vanyavayavini sattvAttatra nIlAdyApattivanyavayavasaMyoga eva nIlAdihetutAvacchedakajAterupagamAdityapi pareSAM kukalpanamapAstam , dravyAbhAvasya mUrtabhAvasya sparzavato'bhAvasya rUpavato'bhAvasya vA tejobhAvasya vA pRthivItejonyatarAdyabhAvAdezca vinigamakAbhAvena hetutvaapttaavnekkaarnntaaptteH| pAkajarUpatvAvacchinne pRthivItvenaiva hetutve sAmAnyasAmagryabhAve uktapradarzitasthale vizeSApatyabhAvAditi dig [k] / svamatena paramANau pAkajarUpAdyasambhavasya pratipAdanam __vayaM tu brUmaH- kevalaparamANau pAkajarUpAdyasaMbhava eva pAkajavizeSe pRthivIjalasAdhAraNasthUlapariNAmavizeSasyaiva niyAmakatvAt / jale'pi pAkajagandharasavizeSANAmAnubhavikatvAtsUkSmapudgaleSvapi sadupagame prANasahagatapudgaleSu zabdAdiSu ca tadApatteH / kiM ca pAkAdiva kledAdapi mudgAdau rUpAdiparAvRttidarzanAt paramANau pAkajavizeSasvIkAre kledajavizeSasyApyApattiH / evaM ca pacyamAne'pi mudgAdau jalasaMyogavaiSamyAttejaHsaMyogavaiSamyAccA Page #108 -------------------------------------------------------------------------- ________________ AtmakhyAtiH pakvatvavyavahArAttadubhayasaMyogaja ekatra vikRtilakSaNo vizeSaH svIkarttavya iti so'pi paramANAvabhyupagantavyaH syAt, na ca tatra jalajanyavilakSaNavahinaiva pAkaH svIkriyata iti vAcyaM bhAjanajanyavilakSaNavahipravezAdAparamANvantanAzaprakriyayotpannena vilakSaNajalenaiva tatsvIkArasaMbhavAt / anubhavaviruddhA ca pAkasthale AparamANvantabhaMgaprakriyeti vilakSaNateja:saMyogasya janyatAvacchedakaM ghaTAdiniSTha vaiziSTayameva kalpanIyam, eva ca pratyabhijJAdayo'pi nirAbAdhA viziSTotpAdasyAviziSTasthityavirodhitvAt / tacca vaiziSTayaM yathA darzanaM pratiniyatarUpAdinirUpita pratiniyatAvacchedakAvacchinnaM ca svIkAryam / na caivaM nirUpakAdibhedena bhedaprasago bhede'pyabhedAMzenAnugatajanyatAsaMbhavAt / na ca tathApi. ghaTAdibhedena pAkahetutAbhedAda gauravam / ekenaiva vahninA pakvAnAM nAnAvidharasavattvAdidarzanena rasarUpAdivizeSe dravyavizeSasya hetutvakalpanApekSayA tattattejaH kriyAjanyatAvacchedakasaMyoganiSThajAtyA viziSTaghaTatvAdhavacchinna eva hetutve lAghavAt / astu vA viziSTadravyatvAvacchinne vijAtIyatejaHsaMyogasya sAmAnyato hetutaiva, vyaktisthAnIyApattisattve tu kalpyatAM vizeSahetutA'pi, sAmAnyavizeSabhAvena hetutAkRtagauravasyAnekAntadoSAnAvahatvAt / avazyaM ca ghaTaniSTha pAkajanyatAvacchedakaM vaiziSTayaM svIkarttavyam, nahi rUpavizeSAdyAdhAnArthamApAke kubhaM nidadhati kuMbhakArAH, kintu jaladhAraNAdyasamarthA''matAvirodhivaiziSTayAdyAdhAnArthamiti pratipattavyam / uktAnabhyupagame naiyAyikanaye citrarUpasvIkArapakSe citrarUpe vijAtIyatejaHsaMyogasya hetutvakalpane gauravameva, tatrAvayavagatanAnArUpotpattyanantaramavayavini citrarUpasvIkArasya niyuktikatvAt, avayavAvayavinoryugapadeva pAkAbhyupagamAt / anayaiva hi yuktyA pAkAvayavanIlahetutvatajjanyatAvacchedakajAtyakalpane lAghavAdavayavagatanIlAbhAvAdenIlahetutvAt pRthivItvasiddhiriti padArthamAlAyAM bhaTTAcArya nirastaM nIlAbhAvAdernIlAdyavacchinne virodhitvAbhAvAdavayavAvayavinoyugapadeva pAkAnIlAyutpatteH, apAkajanIlAdau virodhitvaM janyapRthivItvena ca hetutvamityAdikalpane mahAgauravAditi / ata eva vyApyavRttirUpapakSe'pi sarvanIlaghaTe pAkAdavayavapItaraktotpattikrameNa tadutpattirasaMbaddhA / ___ vastutaH pAkasyAvayaviviziSTapariNAmahetutvAnabhyupagame pItanIlaghaTe pItamAtra nAzakapAkena vyApakanIlajananAnupapattiravasthitanIlanAzakAbhAvena tatsattve ghaTe pAkaja Page #109 -------------------------------------------------------------------------- ________________ AtmakhyAtiH nIlotpattyasaMbhavAt, pAkajanIle pAkajanIlasyaiva virodhitvena tadupapAdane'pi svasvasAmagrIprabhavAvacchinnanIladvayApatteH avacchinnanIlAdau nIlAbhAvAdiSaTkasyAvayavagatasyAvayavigatasya ca hetutvaat| tatra pAkajanIlasyAnavacchinnasyotpattyabhyupagame cAvasthitapAMkajAvacchinnAnavacchinnanIladvayAbhyupagamaprasaMgaH / / na ca tatrAnanyagatyA'vasthitanIlanAzAnantarameva pAkajavyApakanIlotpattyabhyupagamAnnAnupapattiH kAryasahabhAvena nIlAbhAvAbhAvAdevAvacchinnanIlotpattivAraNAt, ata eva. nIlapItazvetAdyArabdhe zvetAdyavacchedena nIlajanakapAke sati prAktananIlanAzapUrvameva tattadavacchinnanAnAnIlotpattiH, ata eva ca nIlamAtrArabdhe pAkena kvacidraktarUpotpattau prAktananIlanAzAdevAvacchinnanIlotpattirabhyupagamyata iti cet, na, vijAtIyatejaH saMyogatvenaiva nIlanAzakatvAd vyApakanIlajanakasyAvasthitanIlanAzakatve svajanyanIlasyApi tannAzyatayA kSaNikatApatteH na ca nIlajanakatAvacchedakajAtivyApyajAtyavacchimasyAvacchinnanIlanAzakatvAdadoSo, nIlapItArabdhe nIlAvacchedena pItajanakenApyavacchinnanIlanAzAt, pItajanakasaMyogAdhanAzyAvacchinnanIlanAzatvAvacchinne uktahetutvakalpane ca mahAgauravAt / kiM ca nIlamAtrArabdhe pAkena raktotpattau prAktananIlanAzapUrvamavacchinna-nIlotpatyabhyupagame'vayavAvayavinoryugapadeva nIlanAzAt kenAnantaramavacchinnanIlotpattiH ? pAkasya raktamAtrajanane nIladhvaMsa eva vyApArAta, avacchinnanIlajanane'pi tavyApAropagameM ca nIlaraktajanakatAvacchedakayoH sAMkarya, tatra nIlapItajanakAvayavaniSThapAkadvayasvIkAre ca kapAlikAdiparamANvantAvayavAvacchedena pItajanakapAke'nantanIladhvaMsanIlotpatyAdivaiyagrathAdavayavinIlotpattidrApAstaiva / kiM ca pItapItetararUpadhvaMsasAdhAraNadharmavizeSAvacchinne vilakSaNapAkasya samAnAvacchedakatvapratyAsatyA hetutvAdvinaSTAvinaSTaikanIlAdyApattirduvArA / * * citrarUpavicAraH viziSTadravyapariNAmavAde tu nAnupapattiravacchinnanIladvaye'pi vyApakaikanIla*eSa citrarUpavicAro nayopadezagranthagatacitrarUpavicAreNa zabdato'rthatazca saMvadati [nayo. pR, 57] tatraiva upAdhyAyaH "yathA ca sarvasya vastunazcitratva tathoktamasmAbhirAtmaravyAtau vistArabhiyA neha prtnyte|" asyAM paMktau AtmakhyAtigranthasya nAmollekhaH kRtaH / Page #110 -------------------------------------------------------------------------- ________________ AtmakhyAtiH pariNAmasvIkArAt kevalanIle pItAdijanakapAke cAvacchinnapariNAmasyaiva jananAt anantanIlAdinAzotpattitaddhetutvAdikalpanApekSayoktapariNAmakalpana eva lAghavAt / ata eva citravyavahAro'pyekAnekarUpaviziSTadravyapariNAmAdeva / anyathA kthmpynupptteH| tathA hi nIlaM nIlAnyarUpAsamavAyikAraNaM na veti citrarUpe vipratipattiH, vidhikoTiH sAmAnAdhikaraNyena niSedhakoTiravacchedakAvacchedena, tena nAMzato bAdhaH siddhasAdhanaM vA / - yattu nIlarUpAsamavAyikAraNakaM pItarUpAsamavAyikAraNakaM naveti vipratipattiriti tanna, nIlarUpAsamavayikAraNakasya nIlasya pakSatve bAdhAt, citrarUpasya pakSatve AzrayAsiddheH / yadapi nIlarUpAsamavAyikAraNakavRttitvaviziSTarUpatva 'pItarUpAsamavAyikAraNakavRtti naveti keSAMcidvipratipatyudbhAvanam, tadapi na, viziSTasya viziSTAdheyatAyA vA anatiriktatvAditi dig / tatra "nAnArUpavadavayavArabdhe'vayavini nIlapItAdibhirekaM saMbhUya citraM rUpamArabhyate, na ca sAmagrIsattvAnnIlAdibhirnIlAderapi tatra jnnaapttiH| agatyA nIletararUpAdernIlAdikaM prati pratibandhakatvakalpanAt / pratibandhakatAvacchedakaH sambandhaH svasamavAyisamavetatvaM pratibadhyatAvacchedakazca samavAyaH, citratvAvacchinne'pi nIletarapItetararUpAdinaiva hetutA tena na. kevalanIlakapAlArabdhe citraprasaMgaH / / ___ yattvavayavaniSThanIlAbhAvAdiSaTkasyaiva citraM prati hetutvamiti, tanna, nIlapItobhayakapAlArabdhe ghaTe pAkanAzitAvayavapItasvacitre'vayave vyApyavRttinIlotpattikAle citrotpattyApatteH, na ca kAryasahabhAvena nIlAbhAvAdInAM taddhetutvAdayamadoSaH, nIlapItazvetatritayakapAlArabdhe pItazvetayoH krameNa nAze zvetanAzakAle'pi tadApatteriti, pAkajacitre ca na vyabhicAraH, pAkAdavayavanAnArUpotpattyanantaramevAvayivini citrasvIkArAt / pAkajacitrasvIkAre ca vijAtIyacitraM prati nIletaratvAdinA hetutA agnisaMyogajacitre cAvacchedakatvasambandhAvacchinnapratiyogitAkA nIlajanakAgnisaMyogAderabhAvA rUpajanakavijAtIyAgnisaMyogAzca hetavaH / astu vA tejaHsaMyogamAtrajanye vijAtIyacitre vijA*upAdhyAyaH sarvatra 'digU prayoga eva svokRtaH / Page #111 -------------------------------------------------------------------------- ________________ AtmakhyAtiH tIyatenaHsaMyogasya hetutvam pAkarUpobhayajanye vijAtIyacitre cabhiyoreva, rUpamAtrajAtirikta eva vA vijAtIyatejaHsaMyogo hetuH phalabalena vaijAtyakalpanAt / agnisaMyogajamAtrAtirikte rUpahetutAyA vaktumamazakyatvAdubhayasthale nIletarAdisamAnAbhAvAditi naiyaayiksNprdaayvRddhaaH|| navyAstu citrapaTe'vyApyavRttInyeva nIlapItAdIni nAnArUpANi, eka rUpamiti pratItereko dhAnyarAziritivatsamUhaikatvaviSayatvAt / saviSayAvRttivyApyavRttivRttijAteravyApyavRttivRttitvavirodhastvaprAmANika eva ata eva lohito yastu varNena, mukhe pucche ca pANDuraH / zvetaH khuraviSANAbhyAM, sa nIlA vRSa ucyata // iti smRtirapyupapadyate / na cAvyApya-vRttinIlAdikalpane gauravam tathAhi-avaccheda katAsambandhena nIlAdika prati samavAyena nIletararUpAdInAM pratibandhakatvaM vAcyama, anyathA pItAvayavAvacchedena nIlotpattiprasaMgAt, na ca nIlasya svAzrayAvacchedena nIlajanakatvasvAbhAvyAdeva na tadApattiriti vAcyaM, vinaitAdRzapratibadhyapratibandhakamAvaM tathA svAbhAvyAnirvAhAt / nanu samavAyena nIlaM jAyata eva pItAvayavAvacchedenetyatra cApAdakAbhAva iti cet,na, samavAyasyevAvacchedakatAyA api kAraNaniyamyatvAt / * evaM ca nIlAdau nIletararUpAdInAM nIletararUpAdau vA nolAdInAM pratibandhakatve vinigamakAbhAvo mama tu nIletararUpAdau nIlAdInAM na pratibandhakatvaM nIlapItArabdhe nIrUpatvaprasaMgasya bAdhakasya sattvAditi vAcyam, mamApi nIlatvAdikameva pratibadhyatAvacchedakaM na tu nIletararUpatvAdikaM gauravAditi vaktuM zakyatvAt, na ca nIlatvena pratibandhakatvaM natu nIletaratvena gauravAdityeva kiM na syAditi vAcyam, pratibandhakatAkcchedakagauravasyAdoSatvAt / astu vA'vacchedakatayA nIlAdau samavAyena nIlAdonAmeva hetutvam, na ca nAnArUpavatkapAlArabdhaghaTanIlasya tatkapAlAvacchedenotpattiprasaMgaH kevalanIlatvAdinaiva taddhetutvAt / na ca kevalatvaM nIlAbhAvAsamAnAdhikaraNatvamiti gauravam, anavacchinnasamavAyena nIlAdihetutvasyaiva tadarthatvAt / samavAyena nIlAdau * navyamate avacchedakatA sambandhena nIlAdika prati samavAyasambandhena nIletararUpAdInAM pratibandhakatvAbhyupagame stiityrthH| Page #112 -------------------------------------------------------------------------- ________________ AtmakhyAtiH ca svaMsamavAyisamavetatvasambandhena nIlAdInAM hetutvam, vyApyavRttinIlasthale'vyApyavRttitvavAraNAya cAvacchedakatayA nIlAdau tvasamavAyisamavetadravyasamavAyitvasambandhenanIletararUpAdInAM hetutvamityaSTAdazakAryakAraNabhAvAH, citrarUpe'pyetAvanta eva, citrarUpe nIletararUpAdiSaTkasya, nIlAdau nIlAdiSaTkasya hetutvAnIletarAdiSaTkasya nIlAdau pratibandhakatvAccetyAdhikyAbhAvAta, vastuto'vacchedakatayA nIlAdAvuktasambandhena noletararUpaviziSTanIlatvAdinaiva hetutvam, na ca nIletaratvAdyavacchinnaM prati nIla viziSTanIletaratvAdinA hetutvena vinigamakAbhAvaH, nIlatvApekSayA nIletaratvasya gurutvAt, itthaM cAbhiniSkarSe'smAkaM dvAdazaiva kAryakAraNabhAvA iti lAghavAdityAhuH, citrarUpasvIkArapakSe'pi nolAdau nIletarAdipratibandhakatvenaiva zuklAvayavamAtrArabdhe nIlAdyanutpattinirvAhAt nIlAdau nIlAdihetutvAkalpanAt kAryakAraNabhAvasaMkhyAsAmyAt, avyApyavRttinAnArUpatatprAgabhAvadhvaMsAdikalpane paramparasyaiva gauravAt / kiMcAvyApyavRttirUpapakSe'vacchedakatAsambandhena rUpe utpanne punastenaiva sambandhenAbayave rUpotpattivAraNAyA'vacchedakatAsambadhena rUpaM pratyavacchedakatAsambandhena rUpa pratibandhaka kalpanIyamiti gauravam / na cAvayavini samavAyenotpadyamAnamevAvayave'vacchedakatayotpattumarhatItyavayavini rUpasya pratibandhakasya sattvena rUpasAmAnyAbhAvAdeva nAvayave'vacchedakatayA tadA rUpotpattyApattiriti vAcyam, evaM hyavayaviniSTharUpAbhAvo'vacchedakatAsambandhena rUpaM prati heturvAcyaH. tathA ca nAnArUpavatkapAlArabdhaghaTasya nIlarUpAdernIlakapAlikAvacchedenAnutpattiprasaMgAttadavayaviAne kapAle rUpasattvAt / api ca nIlapItavatyagnisa yogAkapAlanIlanAzAttadavacchedena raktaM na syAt samavAyena rUpaM prati tena rUpasya pratibandhakatvAt, tadavacchinnarUpe tadavacchinnarUpasya pratibandhakatvakalpane cAtigauravam / / ___ athAvacchinnanIlAdau nIlAbhAvAdiSaTkamavayavagatamavayavigataM ca hetU raktanIlArabdhe raktanAzakapAkena vyApyavRttinIlotpattau cAvayavini nIlAbhAvAbhAvAnnAvacchinnanI lotpattiH, kevalanIle pAkena kvacidraktotpattau ca prAktananIlanAzAdevAvacchinnanIlotpattiriti cet, na, nIlapItazvetAdyarabdhe zvatAdyavacchedena nIlajanakapAke sati prAktananIlanAzena tattadavacchinnanAnAnIlakalpanApekSayaikacitrakalpanAyA eva laghutvAt / Page #113 -------------------------------------------------------------------------- ________________ prAtmakhyAtiH [62 . *atha vyApyavRttirUpasyApyavacchedakatvasvIkArAdavacchedakatayA nIlAdikaM pratyeva samavAyena nIlAderhetutvam, na caivaM ghaTepi tayA nIlAdhApattiH avayavanIlatvena dravya viziSTanIlatvena vA taddhetutvAt na, ca nIlamAtrapItamAtrakapAlikAdvayArabdhanIlapItakapAle tadApattiH nIlakapAlikAvacchinnatadavacchedena tadutpatteriSTatvAt, astu vA tayA nIlAdau nIletararUpAdereva virodhitvamiti cet, na, nIlAdau nIlotararUpAdipratibandhakatayaivotpattI tatra nIlAdihetutAyAM mAnAbhAvena nAnArUpavadavayavArabdhe citrarUpasyaiva prAmANikatvAt vyApyavRtteravacchedakAyogAt, nIletarAdau nIlAdeH pratibandhakatve'vinigamAcca / __ yadi ca svAzrayasambandhena nIlaM prati svavyApakasamavAyena nIlarUpaM heturupeyate, nIlapItAdhArabdhasthale ca svAzrayasambandhena nIlarUpasya pItakapAle'pi saMbhavena vyabhicArAt uktasambadhena hetvabhAvAdeva na tatra nIlotpattiriti vibhAvyate, tadA nIlaM prati noletararUpAdeH pratibandhakatvaM citrarUpavAdinA na kalpanIyamityatilAghavam, evaM sAmAnAdhikaraNyasambandhAvacchinnapratiyogitAko nIletarAbhAvaH samAnAvacchedakatvapratyAsatyA nIlahetu rityapi nirastaM sAmAnAdhikaraNyasya vyApyavRttitvena tatsambandhAvacchinnapratiyogitAkanIletarAbhAvAsattvAcceti bahavaH saMpradAyaM samAdadhate / kecittu vijAtIyacitraM prati svavijAtIyatvasvasaMvalitatvobhayasambandhena rUpaviziSTa rUpatvenaiva hetutvam svavaijAtyaM ca citratvAtiriktaM yatsvavRtti tadbhinnadharmasamavAyitvam svasaMvalitatvaM ca svasamavAyisamavetadravyasamavAyivRttitvam, na ca svatvAnanugamaH sambandhamadhye tatpravezAdityAhuH / pare tu nIlapItobhayAbhAvapItaraktobhayAbhAvAdInAM svasamavAyisamavetatvasambandhAvacchinnapratiyogitAkAnAM samavAyAvacchinnapratiyogitAkAnAM ca vijAtIyavijAtIyapAkobhayAbhAvAdInAM yAvattvAvacchinnapratiyogitAka eko'bhAvazcitratvAvacchinna prati heturityAhuH / rUpatvenaiva citraM prati hetutvaM kAryasahabhAvena citretarAbhAvasya hetutvenAnatiprasaMgAdityanye / ___ * ayaM nayopadeze'pi / Page #114 -------------------------------------------------------------------------- ________________ [63 AtmakhyAtiH pare tu citratvAvacchinne rUpatvenaiva hetutvaM nIlapItobhayArabdhavRtticitratvAvAntara vailakSaNyAvacchinne ca nIlapItobhayatvena hetutA, evaM tatritayArabdhe tattritayatvena, nIlapItobhayAdimAtrArabdhe nIlapItAdyanyatarAdItararUpatvena pratibandhakatvAnna tritayArabdhacitravati dvitayArabdhacitraprasaMgaH, na caivaM gauravaM prAmANikatvAt / / - vastutaH samavAyena dvitayajacitrAdau svAdhikaraNaparyAptavRttikatvasambandhenaiva dvitayAdInAM hetutvaM, nAtaH prAguktapratibandhakatvakalpanAgauravamityAhuH / ucchRGkhalAstu nIlapItaraktAdhArabdhaghaTAdau nIlapItaraktAdibhya evaM nIlapItobhayajapItaraktobhayajanIlaraktobhayajatattritayajAdInAmutpattiH sarveSAM sAmagrIsatvAt, caramaM vyApyavRtti itarANi tvavyApyavRttInIti vizeSaH / na cakameva tadastviti vAcyaM tattadavayavadvayamAtrAvacchedenendriyasannikarSe vilakSaNa vilakSaNacitropalambhAt, na ca nIlapItAdiviziSTacitreNAvAntaracitrapratItisaMbhavaH, akhaNDena sAmAnyacitratvenAkhaNDAvAntaraciyatvAnAM sAmAnAdhikaraNyapratyayAt, na cedevaM tadA nIlAdyavizeSitA ye nIlAdibhedAstattadAzritarUpaMsamudAyenAnugatacitrapratItetritvaM anIlAdisamudAyena nIlAdyanugatapratItisaMbhavAnnIlatvAdikamapi ca vilIyeteti, jAteravyApyavRttitve punarastvekameva tat, kiMcidavacchedena tatra nIlatvapItatvaraktatvavilakSaNacitratvAdisaMbhavAdityAhuH / tadidamakhilamasaMbaddhaM citrapaTAdau citraikarUpaprati patteranubhavaviruddhatvAt, zuklAdirUpANAmapi sAkSAtsambandhena nirvigAnaM tatra pratIteH, pratyetavyakalpanAgauraveNa pratItibAdhe rUpAdestruTimAzagatatvApattestadidamAhuH sammatiTIkAkRtaH na ca citrapaTAdAvapAstazuklAdivizeSa rUpamAtraM tadupalambhAnyathAnupapattyA'stItya bhyupagantavyam, kathaM ? citrarUpaH paTa iti pratibhAsAbhAvaprasakteriti / *ekAdhikaraNAvacchinnazuklAdisamudAya eva kathaMcitsamudAyAtiriktazcitramiti tatra zuklAdyagrahe citrAgrahaprasaktirityetattAtparyam / __kiM caivaM zuklAvayavAvacchedenApi citropalambhaH syAt / atha citratvagrahe paramparayAvayavagatanIletararUpapItetararUpAdimattvagraho hetuH, ata eva dvayaNukacitraM cakSuSA na gRhyata ityAcAryAH . *ekAdhikaraNyamiti bhAvaH / Page #115 -------------------------------------------------------------------------- ________________ AtmakhyAtiH na ca citratvaniSThaviSayatayA citratvagrahe svavizeSyasamavetasamavetasamavetatvasambandhenoktasya hetutve ghaTAvayavagatatadgrahAcchuklAvayavAvacchedena citrapaTasannikarSe'pi tadrUpacitratvapratyakSApattiriti vAcyam, vizeSyatayA citratvaprakArakapratyakSa eva caramasamavetatvavinirmuktasambandhena taddhetutvAt, na ca nIletararUpatvAdhavacchinnaprakAratAkagraho na hetuH,nIlatvapItatvAdinA'vayavagatanIlapItAdigrahe'pyavayavicitrapratyakSAditi vAcyam vilakSaNacitrapratyakSe tena tena rUpeNa tattadgrahasyApi hetutvAt / ____vastuto nIletararUpatvAdivyApyatvena nIletararUpatvapItatvAdhanugamAnna kSatiriti cet, na, vyaNukacitrarUpAgrahe caturaNukacitrapratyakSAnupapatteH, citrAvayavArabdhe citragrahe'vayavaviSayakanIletararUpatvAdivyApyacitratvAvacchinnaprakAratAkagrahasyaiva hetutvAt / . di ca nIletararUpapItetararUpAdimadavayavAvacchedenendriyasannikarSasyAvayavanIlAdigatanIlatvAdiyahapratibandhakadoSAbhAvAnAM ca citrapratyakSe hetutvamatastrasareNucitrasyApi cakSuSA graha ityudbhAvyate, tadA'nantahetuhetumadbhAvakalpanAgauravAccitratve samAnAdhikaraNanAnArUpagrahavyaGgayatvakalpanameva jyAyo, nahyevaM gauravam, citratvagrahe sAmAnAdhikaraNyena rUpaviziSTarUpagrahatnaiva hetutvAt / na caivamanekarUpadharma eva citratvamityAgataM nAnAvayavAvacchinnaparyAptavRttikasyaikasya citrasyApyanubhavasiddhatvAt, ata evaikAvayavAvacchedena citrAbhAvapratItirapItyekAnekacitradravyasvabhAvabhyupagamaM vinA na kApyupapattiH / kiMca nIletararUpAdiSaTkasyaiva citrarUpe hetutvamityetAvataiva nopapattiravayavagatetkRSTApakRSTanIlAbhyAmapi citrasaMbhavAt, te cotkarSApakarSA anantA eva, vigatabhaviSyadbhiH paryAyairiva pratyutpannaparyAyairapi bhedAbhedau dravyasya saMmatau bhAvitau tathAhi davvaM jahA pariNayaM, taheva acchitti taMmi samayami / vigayabhavissehi u, pajjaehiM bhayaNA vibhayaNAyA // [sanmati- ] dravyaM cetsamaveta na vA yathA tadAkAreNa tadAkArArthagrahaNatayA vA pariNataM tasmin vartamAnasamaye tattathaivAsti, itiruktisamAptyarthaH, vigatabhaviSyadbhistu paryAyaistu bhajanA kathaMcidekatvaM, vibhajanA kathaMcinnAnAtvaM, vA zabdaH kathaMcidarthaH, tadevopapAdayati Page #116 -------------------------------------------------------------------------- ________________ AtmakhyAtiH parapajjavehiM asarisa-gamehiM NiyameNa NiccamaviNacchi / sarisehi vi vaMjaNao, asthi Na puNa atthpjjaae||[ ] parayaryAyairvartamAnaparyAyavyatiriktabhUtabhaviSyatparyAyairvisadRzagamairvijAtIyajJAnagrAyairniyamena nizcayena nityamapi nAsti tarapi sattve'vasthAsaMkaraprasakteH, sadRzairekajJAnaviSayaistu vyaMjanata AdyanayatrayaviSayavyaMjanaparyAyamAzritya sattvadravyatvapRthivItvAdisadAdipadapratipAdyasAmAnyavizeSAtmakairasti, na punararthaparyAyairanyonyavyAvRttasvalakSaNagrAhakarjusUtrAdisaMmataiH, saptamyekavacanaM : tRtIyAbahuvacanArthaparam / pratyutpannaparyAyeNa bhAvasyAstitvaniyame'pyekAntavAdApattirityata Aha paccuppaNami vi pajjayaMmi bhayaNAgaiM paDai / davvaM jaM egaguNAI yA aNaMtakappA guNavisesA // [ pratyutpanne vartamAne'pi paryAye bhajanAgarti bhedAbhedaprakAraM patatyAsAdayati dravyaM, yad yasmAdekaguNakRSNatvAdayo'nantaprakArAstatra guNavizeSAH / kalpazabdaH prakAravAcI, teSAM madhye kenacideva guNavizeSeNa yuktaM taditi / kRSNaM hi dravyaM dravyAntareNa tulyamadhikamUnaM vA bhaveprakArAntarAbhAvAt, Aye sarvatulyatve tadekatApattiH, uttarayoH saMkhyeyAdibhAgaguNavRddhihAnibhyAM SaTsthAnakapratipattiravazyaMbhAvinI, tathA ca pratiniyatahAnivRddhiyuktakRSNAdiparyAyeNa sattvaM nAnyeneti / itthaM ca nolatvAdyavAntarajAtInAmanantatvAttaratamazabdamAtreNa tadanugamasya kartumazakyatvAta, tattadavAntarajAtIyanIletarapItetaratvAdinA'nantakAryakAraNabhAvApattiH, vilakSaNavilakSaNacitratvAvacchinne tattadavAntarajAtIyanIlobhayatvAdinA hetutve cAdhikameva gauravam / etena citrapratyakSajanakatAvacchedakamapi cakSuH saMyoganiSThaM vaijAtyaM svIkartavyamityapi nirastaM, vilakSaNacakSuH saMyogasattve'pi sausAdRzyenAvayavanIladvayAdigatavaijAtyAgrahe'vayavini citrApratyakSAditi draSTavyam / avyApyavRttirUpapakSe 'pyavayavagatotkRSTApakRSTanIlAbhyAmavayavini tayoravacchinnayoH sAmAnyasAmagrovazAdarthAdanavacchinnanIlasyApattiprasaMgaH, avayavinIlataratvAdyavacchinna evAvayavanolataratvAdinA hetutve nIlatvAvacchinnasyAkasmikatvaprasaMgaH, kimAkasmikatvamiti cet , taddharmAvacchinnArthitayA pravRttivirahaH etatkAraNasattve nIlatvAvacchinnasyAvazyamutpattirityanizcayazca / pratoyate ca tatra nIlasAmAnyamanavacchinnAmavacchinnAzca tadvizeSAH, kevalazukle'pi svalpabahvavayavAvacchedenendriyasannikarSe'NumahatvopetazuklavizeSAstadanugataM zuklasAmAnyaM ca pratIyata ityekAnekavarNaviziSTadravyapariNAmopagama vinA na nistAraH / etenAvyApyavRttinIlAdikalpe tAdRgnolAdipratyakSaM prati dravyasamavetapratyakSatvAvacchinnaM pratyavyApyavRttidravyasamavetapratyakSatvAvacchinnaM prati vA cakSuHsaMyogAvacchedakAvacchinnasamavAyasambavAdhAratAsannikarSoM nirUpakatayA viSayaniSTho hetuH saMyogAdipratyakSasthale kadama eveti nAdhika mA. 9 Page #117 -------------------------------------------------------------------------- ________________ 664 AtmakhyAtiH kalpanIyam , na ca nIlakapAlikAvacchedena cakSuHsaMnikarSasya tatsamavetanolapItobhayakapAlAvacchinnatvaniyamAttadavacchedena sannikarSe potAdigrahApattiH, saMyogavyaktiryaddezavyApinI tatra paramparayA taddeza evAvacchedako na tu saMpUrNo'vayava ityAdyabhyupagamAdityAdi nirastam, zAkhAmUlobhayAvacchinadIrghatantutarusaMyogasadRzobhayAdyavayavAcchinnacitrAderapi vilakSaNasyAnubhavasiddhatvenobhayAdiparyApAvacchedakatAkAdhikaraNatAgarbhasannikarSasya tatpratyakSe'pi hetutvAzrayaNAvazyakatvAt / upadazitasaMyogasthale'pyekaikAvacchinnasaMyogadvayasvIkAre ca tattadavayavAvacchedena nAnAnIlasyaivAsaMbhavAdavayavini kevalanIlamapyucchidyate, tathA ca yaduktaM dIdhitikRtA "sarvaizca nIlairArabdhe'vayavini nIlAnnIlaM svasvAvacchedena samutpadyamAna rUpamavirodhAvyApakamevotpadyate sajAtIyavijAtIyeSu nAnApadArtheSu jAyamAnaM samhAlambanamivaikaM jJAnamiti"tatsarva vilUnazINaM syAt, ghaTAvacchedena paTajJAnAnanuvyavasAyAddArTAntike 'pyabacchedakabhedena bhedasiddhe; yazadarzanAzakArayAndara nandaiikarUpasaMyomarasyAranyupagame va tiM svAdinaiva, para hai niyamaH. svIkriyate tatrAniyamAbhiSeka eva syAdvAdasAmrAjyAt / etena nAnArUpavadavayavArabdhe vyApyavRttInyeva nIlapItAdInyutpadyate nIlAdikaM prati noletarAdipratibandhakatvanIlAbhAvAdikAraNatvakalpanApekSayA vyApyavRttinIlapItAdikalpanAyA eva nyAyyatvAdityapi pareSAM mataM nirastaM, nIlakapAlAvacchedena cakSuHsannikarSe pItAderupalambhApatterapi tatra doSatvAt , tadAha saMmati TIkAkAraH "AzrayavyApitve'pyekAvayavisahite'pyavayavinyupalabhyamAne'parAvayavAnupalabdhAvapyanekarUpapratipattiH syAt sarvarUpANAmAzrayavyApitvAditi" / na ca nIlAdyavayavAvacchinnasannikarSasya nIlAdigrAhakatvakalpanAdadoSaH, pItakapAlikAvacchinnanIlapItobhayakapAlAvacchedena sannikarSe'pi nIlagrahaprasaMgAt, na ca kevalanIlAvayavAvacchinnasannikarSasya nIlAdigrAhakatvakalpanAdadoSaH, pItakapAlikAvacchinnanIlapItobhayakapAlAvacchedena sannikarSe'pi nIlagrahaprasaMgAt / na ca kevalanIlAvayavAvacchinnasannikarSasya nIlAdigrAhakatvaM citrakapAlasthale tadasaMbhavAt, na ca tatra nIlakapAlikAvacchinnasannikarSa eva grAhaka iti vAcyam, nIlapItobhayadvayaNukArabdhatrasareNunolApratyakSApatteH, paramANusannikarSasyeva paramANvavacchinnasannikarSa syApi dravyAgrAhakatvena tadgatarUpAgrAhakatvAt / etena nIletarAnavacchinnasannikodernIlAdigrAhakatvamapyapAstam / yattvetatkapAlAvacchinnasaMyogAdipratyakSAnurodhenaitatkapAlAnavacchinnavRttikatve sati yattaMnnIlAnyat tadbhinnaM yadetadghaTasamavetaM tasyatatkapAlaviSayakasAkSAtkAra pratyetatkapAlAvacchedenaitad Page #118 -------------------------------------------------------------------------- ________________ AtmakhyAtiH ghaTacakSuHsannikarSasya hetutvAnna pItAvayavAvacchedena sannikarSe nIlAdicAkSuSApattiriti, tanna, tathAhetutAyAmatigauravAt, tatkapAlAvacchinnapratyakSa eva tatkapAlAvacchinnasannikarSahetutvocityAt, anyathA pItakapAlAvacchedena sannikarSe pItakapAlaviSayakanIlapratyakSasya balAdApatteH, pItakapAlAvacchinnasaMyogapratyakSaniSThakAryatAvacchedakAkrAntatvAtasya, tatkAryatAvacchedakakoTau bhedapratiyogitayA potAnyamevi nivizate na nIlAnyamiti cet, na, ubhayAvacchinnadIrghatantusaMyogapratyakSAnurodhenobhayAnyasyApi pratiyogikoTau nivezanIyatvAditi dig / tasmAdavasthitadravyasya citrAdiviziSTavarNapariNAma eva pAkAdyadhIna iti na tadanyathAnupapattyA paramANuparyanto vinAzo na vA sarve vinAzAH paramANvantAH kintu paramANorarthAntaragamanalakSaNo vinAzaH sthaulyAdiparyAyenotpatti vyatayA ca dhrauvyamiti tadvadevAtmano dravyaMparyAya rUpasya nityAnityatvaM suvyavasthitam / ghaTajJa evAhaM paTajJIbhUta iti svasaMvadenamapyAtmanastathAtve pramANam, atra ccipratyayArthoM dhvaMsa utpattizna, tatrotpattau prakRtyarthasya prakRtyarthatAvacchedakAvacchinnatvasambandhenAnvayo dhvaMse samabhivyAhRtapadArthasyAnvayapratiyogitAvacchedakAvacchinnatvasambandhena, dhAtvarthazca dhrauvyamiti ghaTajJasvAvacchinnadhvaMsAbhinnapaTajJAnatvAvacchinnotpattyavacchinnadhrauvyAzrayo'hamiti zAbdabodhaH / - vipratyayasyAbhedamAtrArthatve ahaM dravyIbhUtastanturdravyabhUta ityAdyapi syAditi bhAvanIyam / jJAnasya svasaMviditattvam nanu svasaMvedanamAtmanastathAtve pramANamiti yaduktaM tadvayaM na sahAmahe jJAnasya * svasaMviditatvAsiddheH / na ca sarvajJAnAnAM ghaTamahaM jAnAmotyAdyAkAratvAtpratyakSeNaiva svaviSayatvasiddhistatra jJAne ghaTaviSayatvagrahe'pi svasya jJAnaviSayatvAgrahAt , svasya svAviSayatvena svaviSayatvAviSayatvAtanyathA ghaTajJAnajJAnavAnityAkAraprasaMgAt / kiMca 'ghaTamahaM jAnAmi' iti jJAne kriyAyAH kRtervA samavAyitvalakSaNamAtmanaH katatvaM, parasamavetakriyAphalazAlitvaM karaNavyApAraviSayatvaM vA viSayasya karmatvaM dhAtvarthatvaM kRtijanyatvaM vA jJAnasya kriyAtvamayogyatvAnna bhAsata iti kartRkarmakriyAvagAhitripuTIpratyakSAnna svasaMviditatvasiddhiH / kiM cArthaviSayatvenaiva jJAnasya pravartakatvaM na tu svaviSayatvenApi gauravAdityarthamAtraviSayatvaM vyavasAyasya / *ayaM jJAnasya svasaMviditatvapratipAdakaH sandarbho nyAyAloke [74-10-2), sa eva zAstravArtAsamuccayasya syAdvAdakalpalatAyAmalpabhedena [pR.41-78] vartate / Page #119 -------------------------------------------------------------------------- ________________ AtmakhyAtiH _____ api cAhamidaM jAnAmotyatredatvaviziSTajJAnavaiziSTayamAtmani bhAsate, na ca svaprakAze tadupapattiH jJAnasya pUrvamajJAtatvena prakAratvAnuSapatteH / na cAbhAvatvAbhAne'pyabhAvatvaviziSTabodhAttastatra vyabhicAravAraNAya samAnavittivedyabhinnavizeSaNajJAnatvena viziSTabuddhau hetutvAnna doSa iti vAcyaM yaddhi yena vinA na bhAsate tattatsamAnavittivedhaM tadgrahasAmagroniyatagrahasAmagrIkamityarthaH / na ca jJAnAbhAne AtmAbhAnamityasti tadabhAne'pi 'ahaM sukhI' iti bhAnasya sarvasiddhatvAt / api ca pratyakSaviSayatAyAmindriyasannikarSasya niyAmakatvAtkathaM tadanAzrayasya svasya pratyakSatvaM ? kathaM vA pratyakSAjanakasya pratyakSaviSayatvaM pratyakSaviSayatAyAstajjanakatvavyAptatvAt / na ca saMskArasmRtyAdhupanItatattAdau vyabhicAraH anAgatagocarasAkSAtkArajanakapratyAsatyajanyapratyakSaviSayatAyAstathAtvAt, na ca vidyamAnatvasAmAnyalakSaNAjanyapratyakSaviSaye vyabhicAravAraNAyAnAgatagocaratvaM parityajyAjanakagocarasAkSAtkArajanakapratyAsatyajanyapratyakSaviSayatAyAstatvokto lAdhavAtpratyAsattijanyatvabhAgamapahAyAjanakaviSayasAkSAtkArAnyapratyakSaviSayatAyA eva pratyakSajanakatvaniyamakalpane svasyAjanakatvena svaviSayatAyAM janakatvasyAniyAmakatvena svaviSayatA na bAdhiteti mizrakalpanA yuktA, paramate jJAnamAtrasyaivAjanakaviSayatvena yathAzrute'prasiddherajanakavRttiviSayatAnyasAkSAtkAraviSayatApratyakSajanakatvanaiyatyakalpane sAkSAtkaromItyanubhavasiddhalaukikaviSayatAyA eva tathAsvakalpanaucityAt / kiMca laukikapratyakSaviSayatvena lAghavAdindriyayogyatA necchAtvarUpatvAdinA, laukikapratyakSaviSayatvaM copalakSaNaM na tu vizeSaNaM tena pratyakSapUrva pratyakSAviSayatve'pi na kSatiH / ayamoM, viSayasya pratyakSe kAraNatA lAdhavAdviSayatvenaiva, viSayatvaM ca laukikaviSayatAsambandhena sAkSAkAravattvam, sambandhenetyantaM gurutvAdivyAvartanAya, sAkSAtkAratvena kAryatA, kAryatAvacchedakaH sambandho laukikaviSayatA, tenAtItAdiviSaya kAlaukikapratyakSe'vyabhicAro, na ca tadvAraNAya laukikatvaM kAryatAvacchedakakoTAveva dIyatAmiti vAcyam laukikAlaukikasamhAlambane vyabhicAravAraNAya sambandhamadhya eva tannivezAvazyakatvAt, kAryatAvacchedakasambandhena kAryasya kAraNatAvacchedakatve ca bAdhakAbhAvaH, kevalavizeSye viziSTAnyonyAbhAvAnabhyupagamAtpratiyogyavRttitvena kAraNatAzarIre'nyonyAbhAvavizeSaNAdvA sAkSAtkAraviziSTasya sarvatra pUrvamasattve'pi na vyabhicAraH / na ca tathApi laukikaviSayatayA jJAnavattvAnubhavattvamAdAya vinigamanAvirahaH kAraNatAvacchedakasyeva tadavacchedakatAvacchedakasyApi vyApakadharmatve'nyathAsiddhevinigamakatvAt / na ca sAkSAtkAratvasya nityavRttitvAnna janyatAvacchedakatvam taddharmAzrayIbhUtayatkiMciyaktyavyavahitapUrvasamayAnyatvaM yaddharmAvacchinnavanniSThAnyonyAbhAvapratiyogitAnavacchedakaM tadanyo dharma eva taddharmAvacchinnaM prati niyatapUrvavartitAvacchedaka iti nityAnityavRtterapi dharmasya janyatAvacchedakatvasaMbhavAtprakRte nityasAdhAra Page #120 -------------------------------------------------------------------------- ________________ [69 AtmakhyAtiH Nye'pi laukikaviSayatAsaMbandhAbhAvAdevezvarasAkSAtkAravyabhicArAbhAvAt |ttr laukikaviSayatAbhyupagame'pi vinazyadavasthaviSayajanya lokikasAkSAtkArasthitijhaNe vyabhicAravAraNAya laukikaviSayatvAvacchinnotpattereva kAryatAvacchedakasambanghatvena tata evezvarasAkSAtkAre vyabhicArAbhAvAcca / kAryatve sati kAryatAvacchedakadharmavattvasyaiva ca tajjanyatvavyavahAraniyAmakatayA na tatra viSayajanmatvavyavahAra iti dig / etena kSaNikAtmavizeSaguNatvena na yogyatA nirvikalpakajIvanayoniyatnasAdhAraNyAt , nApi tAdetaratvaniveze doSAbhAvo nirvikalpakAnyatvajIvanayoniyatnAnyatvayorvizeSaNavizeSyabhAve vinigamanAvirahAt , kSaNikatvasya caturthakSaNavRttidhvaMsa pratiyogitvarUpatvAt, kSaNasya svatvaghaTitatvenAnanugamAcca, nApi jJAnecchAdivRttirjAtivizeSa eva mano-yogyatAvacchedako jJAnatvAdinA sAMkaryeNa tAdRzajAtyamiddheH / na ca tAdRzajAtenirvikalpakavRttitve'pi sasambandhi padArthanirUpaNasya sambandhitAvacchedakaprakArakajJAnAdhInatvena tadvirahAdeva tasya viSayoparAgeNAjJAnaM tadanuparAgeNa ca tad jJAnaM jJAnabhAnasAmagrayA viSayabhAnasAmagroniyatatvAdeva neti mizramataM yuktam, nirvikalpakAnantaravyavasAyasya sambandhitAvacchedakaghaTatvAdiprakArakasya satvAnnirvikalpakAdhyakSApateH / na ca pratyakSe svasamayavRttitvena viSayasya hetutvAnnoktadoSa iti vAcyaM, gauraveNa svasamayavRttitve. nAhetutvAt, na cAnuvyavasAyasya pramAtvaniyamAd ghaTatvaprakArakatvaprakArakAnuvyavasAyasya nirvikalpakaviSayatve bhramatvApAtAttAdRzapramAsAmagrobhUtaguNasya nirvikalpakavirodhitvAdeva na tatpratyakSamiti vAcyam, tAdRzaguNasyAtmamanoyogavizeSasya vA virodhitvamityatra vinigamanAvirahAtAdRzapratibadhyapratibandhakabhAvakalpanApekSayA tadayogyatvakalpanAyA evaucityAt / nApi bhedavizeSastathA pratiyogyananugame tadananugamAdakhaNDabhedasya cAsiddheriti nAnugatarUpeNa yogyatAstIti parAstam, paraprakAze'navasthAnAt svaprakAzasiddhirityapi na yuktaM svaprakAzatvasya parizeSAnume yatayA tadanumitisvaprakAzatAyA apanumAnAntaragamyatayA'navasthAsAmyAt, viSayAntarasaMcArAdinA pratibandhena tadbhagasyApyubhayatra sAmyAt / kiMcaivaM pratyakSatvaM jAtirna syAdanumityAdAvapyaMzato vRttitvAt / na ceSTApattiH svaviSayatve jJAnAnapekSatvasyaiva pratyakSatvasyAbhyupagamAditi vAcyam, ekatra jJAnApejhAnapekSayorvirodhAt / na ca bhramasya yathAdharmaviSayakatvAvacchedena doSApekSA dharmiviSayakatvAvacchedena ca tadanapekSA tathAnumityAdau vahnayAdiviSayatAvacchedena jJAnApekSA svaviSayatAvacchedena ca na seti vahnayAdiviSayatAvacchedena parokSatvaM svaviSayatAvacchedena ca pratyakSatvamiti vAcyam doSApekSe bhrame tadanazAnabhyupagamAt, dhayaMze svabhAvAdevAbhramatvAt / Page #121 -------------------------------------------------------------------------- ________________ 7] AtmakhyAtiH kiMca jJAnajanyatAvacchedakaM yatkicijjanyatAvacchedakaM yadviSayatvaM tadavacchedena pratyakSatvaM vAcyam, svaviSayakatvaM ca na tathA jJAnasAmagrayA jJAnatvasyaiva janyatAvacchedakatvAt vizeSasAmaprojanyatAvacchedake ca tasyAtiprasaktatvAdevApratyakSAditi kathaM tadavacchedena pratyakSatvam / atha vitteravazyavedyatvAt svaprakAzatvaM no ced yA vittirna vedyate tadadhInasattvasya viSayaparyantasyAsattvaM syAditi cet, na sarvAsAM vittInAM jJAnajJAnatvenAvazyavedyatvAditi pUrvapakSaH / atrocyate-'jAnAmi' iti sArvalaukikaM jJAnaM pUrvAparajJAnakalpanAgauravasahakRtaM kartRkarmakriyAvagAhi sat svaviSayatve pramANam / tadidamuktaM saMmatiTIkAkRtA-ekasmAdeva viSayAvabhAsasiddheH kiM dvayakalpanayeti / na ca jAnAmotyatra jJAnAvamAse'pi tadviSayatvAnavabhAsa iti vAcyam, arthaviSayatAyA iva svaviSayatAyA api prAganupasthitAyAH prakAratayA saMsargatayA vA jJAne bhAnAbhyupagamAt, jJAnasyedaM jAnAmIdaM jJAnaM jAnAmItyubhayAkAratvAt / AMzikatadbhedAccAbhilApabhedastasya vivakSAdhInatvAt, etena svaviSayatve siddhe gauravasahakRtaM jJAnagocaratAgrAhakaM pratyakSaM svaprakAzaMtAyAM pramANaM tena ca bhAnena tasya svArthaviSayatvasiddhirityanyonyAzraya iti parAstama, jJAnaviSayatvenAnubhUyamAnasyAnuvyavasAyasya vyavasAyAtmakatvakalpana eva lAghavavyApArAt, itthaM cArthaviSayatAyA jJAne svaviSayatAnayatyasiddheH na caivamanuvyavasitanaSTajJAnAnabhyupagamAdupekSAtmakajJAnAsiddhiH, dhAraNAnAtmakatvenaiva *jJAnArNavAdAvupekSAtvavyavasthApanAditi / ___ paraprakAzavAde tu jJAnasya pratyakSAnupapattireva / na ca jJAnatvanirvikalpakajanyajJAnakSaNe vyavasAyasyAbhAve'pi pUrva tatsatvAttadA jJAnatvaprakArakaM vyavasAyapratyakSamupapadyate, tato vizeSaNa jJAnAdAtmani jJAnaprakArakadhoH vizeSaNaM ca na viziSTapratyayahetustattAM vinApi tadbuddheH pratyabhijJAdarzanAditi vAcyam, pratyakSe viSayasya svasamayavRttitvenaiva hetutvAt, anyathA vinazyadavasthaghaTacakSuHsannikarSAt ghaTanAzakSaNe ghaTapratyakSaprasaMgAt, jJAnasyAtItatve na jAnAmIti vartamAnajJAnAnupapattezca. na ca vartamAnatvena sthUlaupAdhirbhAsate na tu kSaNastasyAtIndriyatvAditi vAcyam, sthUlopAdherapi niyamato bhAsakasAmagrayabhAvAt saMsargazabdAdinA tu kSaNasyApi sujJAnatvAt sthUlopAdhimAdAyaiva vartamAnatvasamarthane ca ghaTapUrvasamaye idAnI ghaTo bhavatIti vyavahAraprAmANyaprasaMgAt / nayabhedeneSTApattizcaikAntavAdibhirduSkarA / kiMcAhaM ghaTajJAnavAnitivanmayi ghaTajJAnamityAtmavizeSaNako jJAnavizeSyako'pyanubhavo necchAmAtreNApahnotuM zakyaH tatra ca vizeSyasannikarSasyApi pUrva sattvamapekSitamiti taM vinA kathaM tatpratyakSam ? tadidamuktaM-syAdvAdaratnAkare / * svaviracito'yaM pranthaH / Page #122 -------------------------------------------------------------------------- ________________ AtmakhyAtiH [75 kiMcendriyaja pratyakSaM sannikRSTe viSaye pravartate'tItakSaNavartinazca jJAnasya manolakSaNendriyasannikarSo na yujyate tataH kathaM prAcInajJAne mAnasapratyakSavArtA'poti / vyavasAyanAzakSaNotpannavyavasAyAntare jJAnatvaviziSTabuddhirityapa na ramaNIyam, taddhetozcakSuHsannikarSAdestadAnIM niyatasannidhikatvAbhAvAt, anumitipAzcAtyavyavasAye'numititvAbhAvAtpUrvavyavasoyavizeSyakajJAnasya kathamapyanupapattezca / - etena jJAnaM jJAnatvaM ca nirvikalpake bhAsate tato jJAnatvavaiziSTayaM jJAne cAtmani bhAsata iti vizeSye vizeSaNanyAyena jJAnapratyakSamityapi nirastam. anubhUyamAnaviziSTavaiziSTayaviSayatApalApAcca / yattu jJAnamabhAva iva viziSTajJAnaviSaya evAnuvyavasAyasya viSayarUpavizeSaNaviSayakavyavasAyasAdhyatvena viziSTajJAnasAmagrIsattvAt , jJAnatvamapi tatra bhAsate sAmagrIsattvAt , aMze tatsaprakArakaM niSprakArakaM ceti narasiMhAkAraM, tatraiva viziSTaM jJAnatvavaiziSTayaM ca bhAsate, anumityAdau ca na tathA'nuvyavasAye'numititvAbhAvAditi vastutastviti kRtvA cintAmaNikRtoktaM, tadasat , sArvatrikaprakAraM vinA kvAcitkaprakArAbhidhAnasya prayAsamAtratvAt , abhAvapratyakSasya ghaTatvAdyanyatamaviziSTaviSayakatvaniyamavad jJAnapratyakSe tanniyamAbhAvAt , ahaM sukhItivadahaM jJAnavAniti viSayavinirmuktapratIteH sArvajanInatvAt , viSayaviziSTajJAnapratyakSasyaiva sannikarSakAryatAvacchedakatvakalpanena tadapalApeca mahAgauravAt, jJAne nRsiMhAkAratopagame viSaye'pi tadAvazyakatvena syAdvAdApAtAcca / narasiMhakArajJAne jJAnatvaghaTatvaprakArakatvobhayAzrayajJAnavaiziSTayadhIna syAditi tu viSayanirUpyaM hi jJAnaM na tu viSayaparaMparAnirUpyamityAdinA mizreNa samAhitam / yatta svasaMvedane kRtisamavAyitvAdirUpakartRtvAdyanavabhAsa ityuktaM tadabhiprAyAparijJAnAt / ___ AzrayatvarUpakartRtvasya viSayatvarUpakarmatvasya vizeSaNatvarUpakriyAtvasya ca doSAkalaMkitatvAt, adhikaviSayakatve'pi ca vyavasAyasyArthaviSayatvena ca pravartakatvamaviruddham, iSTatAvacchedakapravRttiviSayavaiziSTyAvagAhijJAnatvena pravartakatvAt / na cAtra prameyamiti jJAnAtpravRtyApattiriSTatAvacchedake tadbhinnaniSThadharmAprakArakatvavizeSaNAt, na ceSTatAvacchedakaprakArakajJAnasya mukhyavizeSyatayA pravRttihetutvaM tada jatamidaM drayAmAte jJAnAtpravRttivAraNAya pravRttivizeSadhyakatvAvacchedeneSTatAvacchedakaprakArakatvasya vAcyatve iSTatAvacchedakavizeSyakatvAvacchedena pravRttiviSayaprakArakatvenApi hetutAyAM vinigamanAvirahAdubhayabuddhayoruktenaikarUpeNa hetutvaucityAt / Page #123 -------------------------------------------------------------------------- ________________ 71] AtmakhyAtiH yattu vahvivyApyadhUmavatparvatavAn deza iti parAmarzAt parvato vahnimAnityanumiteranudayAvahnivyApyadhUmatvAvacchinnaprakAratAnirUpitaparvatatvAvacchinnamukhyavizeSyatAkaparAmarzatvena parvato vahnimAnisyanumitau hetutA vAcyA, mukhyavizeSyatAtvaM ca prakAratAnAtmakavizeSyatAtvaM; svaprakAzanaye ca tadanupapattiH parvatavizeSyatAyA jJAnavizeSyatAnirUpitaprakAratAtmakatvAt , tadatiriktavizeSyatAnirUpitaprakAratAnAtmakatvanivezena gauravamiti, tanna, svaprakAzasya vyavasAyAnuvyavasAyobhayAkAratve'pyavirodhAt ,tava jJAnamAnasAdau vahnayanumitisAmagryAdipratibandhakatvakalpane mahAgauravAcca / na ca manaHsaMyoganiSThavaijAtyasyaiva mAnasapratyakSapratyakSaprayojakatvAnmAnasapratyakSa prati mAnasetarajJAnasAmaprayA eva pratibandhakatvaM, vaijAtyasya phalabalakalpatayA mAnasetarajJAnajanakamanaHsaMyoge tadanabhyupagamAt / na ca manaH saMyoganiSThavaijAtyasya laukikamAnasapratyakSaM pratyeva prayojakatayA mAnasetarajJAnotpattisamaye sarvAzAlaukikamAnasavAraNAyaiva mAnasetarajJAnasAmagyAH pratibandhakatvamAvazyakam , aMtiriktapratibadhyapratibandhakabhAvakalpanAbhiyaiva sIMzAlaukikamAnasAnabhyupagamAditi vAcyam, mAnasapratyakSaprayojakavaijAtyasya mAnasetarajJAnajanakavyAvRttatvAbhyupagame svotpattidvitIyakSaNotpAditamAnasaparAmarzamanaH saMyoganAze prAktanaparAmarzasyaivAbhAvAtkenApi manaH saMyogena tadAnumityanutpattiprasaMgAt, tricaturAdikSaNabilambena tatra smaraNAtmakaparAmarzakalpanAyA api mahAgauravagrastatvAt , tadApi saMyogo na mAnasajanaka ityasya zapathapratyAyanoyatvAt, kiMcaivaM jAgaradvitIyakSaNotpanna nirvikalpakajanyaghaTatvAdiviziSTajJAnAnuvyavasAyaH SaSThakSaNotpannamanaHsaMyogAntareNa saptamakSaNe syAditi kSaNatrayApalApaprasaMgaH / kiMcaivaM samAnaviSayatvAntarbhAvena pratyakSasAmagyA api balavattvakalpanAdvizeSadarzanottaramanumitiH pratyakSaM vetyepi kathaM vinigamanIyam / na ca pUrva tatrAnumitireva pazcAttu siddhayA'numitipratibandhAt pratyakSamiti sAmpratam , anumitidvayeSTApatyA sidvipratibandhakatve mAnAbhAvAt, mAnasavizeSadarzanasthale uktavadanupapattezceti kimaprakRtena / yatta jJAnasya pUrvamanupasthitatvAjjAnAmItyatra vizeSaNatayA bhAnAnupapattiriti, tadayuktam, tasyAtmavittivedyatvAt, ahaM sukhotyasyApi sukhaM sAkSAtkaromotyAkAratvAt , yadapi pratyakSaviSayatAyAmindriyasannikarSa eva niyAmaka iti tadapi na, alaukikapratyakSaviSayatAyAM vyabhicArAt, laukikatvasya pratyakSavizeSaNatvaM ca tasyendriyasannikarSajanyatvarUpatayA indriyasannikarSajapratyakSaviSayatAyAmindriyasannikarSaniyAmakatvasya prakRtAparipanthitvAt , laukikatvAkhyaviSayatAvizeSo'pi nendriyasannikarSamAtraprayojyaH zaMkhAdAvidaM pItarUpamiti doSaprabhavapratyakSaviSayatAyAM vyabhicArAt / ___ vastutazcakSurmanasoraprApyakAritvAdoSAjanyalaukikapratyakSaviSayatAyAmapi nendriyasannikarSasya niyAmakatvamiti smarttavyam abhede kathaM viSayatvamiti ced ! yathA ghaTAbhAve ghaTAbhAvavizeSaNatvam Page #124 -------------------------------------------------------------------------- ________________ AtmakhyAtiH [73 kiM taditi cet , svabhAvavizeSa eva, anirvacanAttadasiddhiriti cet , na, mAdhuryAdivattasyAkhyAtumazakyatve'pi pratyAkhyAtumazakyatvAt / " yadapi pratyakSAjanakasya pratyakSAviSayatvaM syAdityuktaM tadapi prAguktayuktyaiva pratyuktam, IzvarasAkSAtkAraviSaye doSavizeSaprabhavasAkSAtkAraviSaye vyabhicArAcca / ataeva laukikapratyakSaviSayatvena lAghavAdindriyayogyatvAt jJAnaviSayaM mAnasaM jJAnamAvazyakamiti nirastam, kAryatAvacchedakasambandhena kAryasya kAraNatAvacchedakatve samavAyena ghaTAdimattayApi kapAlAdihetutApattezca / ...... tasmAcchaktivizeSeNaivendriyayogyatAvacchede iti yuktam / etena jJAnasya mAnasasAkSAtkAkArAnabhyupagame dharmAdharmAdInAmiva mAnasasAkSAtkArapratibandhakatvakalpane gauravamiti sArvabhaumamataM nirastam, ayogyatvasya pratibandhakatve'vizrAmAt svarUpAyogyatayaiva tattvAditi yauktikAH / ...... yattu jJAnasya svaprakAzAnumitau tatsvaprakAzatAyAmapyanumityantarApekSAyAmanavastheti, tanna, jJAnatvAvacchedena svaprakAzatvAnumitau tadvizeSe tatsaMzayAyogAt , vizeSe tadanumitsayA ca tAhazAnumiteryAvasisAdhayiSamanusaraNenAnavasthAparihArAt , na cAnuvyavasAye'pyayaM nyAyaH saMbhavI, pratyakSasyecchAnadhonatvAt , ghaTadidRkSayonmIlitanayanasya puMsaH sannikRSTasya paTasyaiva darzanAt / / yadapyuktaM jJAnajanyatAnavacchedakaM yatkicijjanyatAnavacchedakaM yadviSayatvaM tadavacchedenaiva pratyakSa svaviSayatvaM tu na tatheti tadavacchedena na pratyakSasaMbhava iti, tadapyayuktaM, yatkicijjanyatAmavacchedakatvadAnasya vyarthatvAt / .. ata evAhametatkSaNavartijJAnavAnetatsAmagrIta ityanumitAvapi parAmarzajanyatAvacchedakapakSasAdhyaviSayatAtiriktapitRmAtRviSayatvAvacchede naiva pratyakSatvaM saMgirante ahametatkSaNavartijJAnavAnetadahaM jAnAmIti tadAkAratvAt / ___ nanu bhavatu jJAnasya svasaMviditatvamAtmanastu katham ! saMvidabhedAditi cet , na, saMvidabhinnAtmAbhinnatvenaivaM sarvAtmadharmANAM svasaMviditatvApatteH, na ca saMvidabhedo'parokSateti jainAnAM mataM. kintu vedAntinAmeva / vedAntamatena saMvibhedo'parokSateti nirUpaNam . te hyavaM saMgirante sAkSI tAvatsphuTaM cidrUpatvAdaparokSaH / ajJAnAderdaihaparyantasya tu tatrAdhyastatvAdevAparokSatvaM adhyasyamAnAdhiSThAnayorabhedAt , tatrAjJAnamanAdibhrAntikAraNamAtmanyadhyastatayaiva , dharmigrAhakamAnena siddham , tacca svaparAdhyAse kAraNaM, na cAtmAzrayAdidoSa utpattijJaptyavirodhitvAt , tenAjJAnAdhyAsaviziSTe caitanye ahaMkAradhyAsaH / 'ahamajJa' iti svahaMkArAjJAnayorekacaitanyAdhyAsAdekavahnisambandhAdagdhRtvA'yasorayo dahatItivatpratyayaH, * ahaMkArazvAhamAkAreNa pariNatamantaHkaraNameva, taddhi smRtipramANavRttisaMkalpavikalpAhavRttyAkAreNa pariNataM A. 10 Page #125 -------------------------------------------------------------------------- ________________ AtmakhyAtiH cittabuddhimano'haMkArazabdairvyavayite, idamevAtmatAdAtmyenAdhyasyamAnamAtmani sukhaduHkhAdisvadharmAdhyAse upAdhiH, sphaTike japAkusumamiva lauhityAvabhAse, yathA sphaTike'dhiSThAne lauhityamanirvacanIya tatsaMsargo vA'nirvacanIyaH samutpadyate evamAtmani kartRtvAdyantaraM tatsaMsargo vA'nirvacanIya ityarthaH / . . evaM ca nAnyathAkhyatiH, iyAMstu vizeSaH sphaTike japAkusume sato laahitysNsgdinch| saMsargaH, Atmani tu saMsargotpattipakSe na saMsargAntaraM kintu svAzrayatAdAtmyameva, ahaM katteti kartRtvaviziSTasyaivAntaHkaraNasya tAdAtmyenAdhyAsasya vivaraNAcAryAdisaMmatatvAt , sarvasvAcyA statvena tatra saMsargAntarakalpane mAnAbhAvAt , karttatvAntarotpattipakSe tu saMsargAntarotpattiH svIkriyeta eva, na ca sphaTike lauhityasaMsargotpattipakSe lauhityAparokSatvAnupapattiH sphaTikAvacchinne pramAla caitanye lauhityAdhyAsAbhAvAditi vAcyam , japAkusumaniSThasya pramANavRttvA'parokSasyaiva saMtoM lauhityasya saMsargaH sphaTike utpadyata iti svIkArAt , yathA hyadhiSThAnAparokSatvadazAyAmeva rajatotpattistathA lauhityasyAparokSatvadazAyAmeva sphaTike tatsaMsargotpattirubhayajJAnasyApi. gRhAmANAropa kAraNatvAditi dig / evaM prANApAnAdayastaddharmAzcAzanAyApipasAdayastathA zrotrAdayo vAgAdayazca taddharmAzca badhiratvAndhatvAdayodhyasyante, tathA dehastaddharmAH sthUlatvAdayazcAtmanyadhyasyante, tatrendriyAdImA na tAdAtmyAdhyAso'haM zrotramityapratIteH, dehastu manuSyo'hamiti pratItestAdAtmyenAdhyasyata ityaayuuhaam| ghaTastu brahmaNastAkdaparokSa eva, saMvidrUpe brahmaNyabhedenAdhyastatvAt / jIvasya tu paricchinnasya pakSe, yadyapi na tena sambandhastathApyadRSTendriyArthasannikarSAdinotpadyamAnena "viyadvastusvabhAvAnurodhAdeva na kArakAt / viyatsaMpUrNatotpattau kumbhasyaivaMdRzA dhiyAm // " iti nyAyena citkhacitena ghaTAdiparyantaM lambamAnena svAdhyastAntaH karaNapariNAmena vRttyAkhyena saMsRSTo ghaTo ghaTasaMsRSTA vA vRttirdhaTAvacchinnabrahmacaitanyAvaraNanivRttau tadajJAnanivRttI vA tadubhayAbhAvapakSe vA viSayacaitanyAbhedenAbhivyaktihetuH saMpaghate, tataH svAdhyasto ghaTaH sukhavadaparokSaH, ekatra sAkSyaparokSatvamanyatra pramANAparokSatvamityetAvAn vizeSaH / aparicchinnasya pakSe'pi aparicchinnatvaM ghaTAdibhirvyavadhAnA bhAvaH, tAvataivAparokSatve jagadaparokSavaprasaMga ityasaMgasya jIvacaitanyasya ghaToparAgArthavRttiH, uparAgazca na saMyogAdirUpaH kintu prAguktadizA svara dhyastatvameva, tathAhi; asmin pakSe vyavahArasaukaryAya ghaTAvacchinnacaitanye AvaraNAntaramajhAnAnsaraM vA nopagamyate; ghaTaM jAnAmoti vyavahArastu pramANavRttyabhAvAdeva, ato nAvaraNanivRttya Page #126 -------------------------------------------------------------------------- ________________ 1GG AtmakhyAtiH rthA'jJAnanivRtyarthA vA vRttiH kintUparAgArthA / jIvacaitanyasya hyasaMgatvAd ghaTAnadhiSThAnatvAcca na vRtteH prAgghaTasambandhaH, antaHkaraNavRttistu jIvedhyasteti yujyate tayA saha sambandhaH, tenendriyadvArA niHsRtAntaHkaraNavRttyA saMsRSTe ghaTe ghaTasaMsRSTAyAM vA vRttau jIvacaitanyaM viSayAdhiSThAnacaitanyAbhedAphnaM bhavati |anen prakAreNa ghaTAdhyAsa evoparAgaH / na ca brahmAdhyasto ghaTaH pramANavRttyA jIvAdhyasto bhavatItyevAbhyupagantavyaM kimubhayacaitanyAbhedApattyeti vAcyam ,vRtterbahinnissaraNavaiyarthyaprasaMgAda, ubhayacaitanyAbhedAbhivyaktyarthameva tadupagamAttadanaMgIkAre cAntaHsthayA vRttyAntaHkaraNopahite jIve kathaM bahiSThaghaTAdhyAsaH / ___ na ca ghaTAvyavahitatayA ghaTAvacchinnajIvacaitanyasyAsaMgasyAdhyAsikaghaTasaMsargArthameva vRttebahinissaraNam ayameva coparAga iti vAcyam , evaM sati brahmAdhyastaghaTasaMsargasya jIvacaitanye utpattau tasyaivAparokSatvaM syAnnatu ghaTasya, nahi dezAntarIyarajatatAdAtmyotpattAvapi rajatasyAparokSatvaM nAmeti tasmAdubhayacaitanyAbhedAbhivyaktyA ghaTasya svAdhyastatvamevoparAga ityeva samyak / yadvA varaNAbhibhavArthA vRttiH sarvagatepi jIvacaitanye'khaNDAvaraNasya, svaviSayacaitanyagocarapramAtrAdivispaSTavyavahArapratibandhake uttejakasthAnIyenAntaHkaraNapariNAmena tatkAryapratibandharUpAbhibhavAdhAnAt , tadarthatvAvRtteH, bhavati hi tadabhibhave pariNatAntaHkaraNasambandhAtpramAtrAkAraM pariNAmasambandhApramANa pariNAmasaMsRSTaviSaye viSayacaitanyAbhedenAbhivyaktaM jIvacaitanyaM phalamiti vispaSTavyavahAraH, na cAsminpakSe pariNAmasaMsRSTaviSayAbhivyaktajIvacaitanyena ghaTaviSayIkaraNe kimubhayacaitanyAmaidAbhivyaktyeti vAcyam , brahmAdhyastaghaTasya jIvacaitanyAparokSatvAya tadAzrayaNAvazyakatvAt , saMvidabhedo hyaparokSatA nAmeti / ___evaM ghaTAvacchinnabrahmacaitanyAbhedenAbhivyaktaM pramAtRcaitanyaM ghaTaM viSayIkarotIti ghaTasya phalavyApyatvamucyate / viSaye'bhivyaktaM caitanyaM phalaM vRttyavacchinnaM pramANaM pramApariNatAntaHkaraNAkachinnaM ca pramAtetyaMzabhedena tridhAvyavahAraH / vahnayAdau tvanumAnAdivRtyA pramAtRcaitanyaniSThA sanmAnivRttAvapyubhayacaitanyA-bhedAbhivyaktyabhAvAvRttezcAntarevotpAdAtparokSatA, bhramasthale tu zuktyajJAnasamutpannamanirvacanIyaM rajatAdyavabhAsata ityupagamyate, tatredaMvRttyedamaMzasya ghaTAdinyAyenAparokSatvaM, rajataM tu pramAtRcaitanyAbhinnedamaMzacaitanyedhyastaM sukhAdivadaparokSam , idasaMzatAdAtmyenotpannatvAccedaM rajatamiti pratyayo natvahaM sukhItivadahaM rajatamiti / kathaM tarhi tatra sattAvabhAsaH zuktisattAvabhAse'nyathAkhyAtyApatteriti cet, na, anirvacanIyazuktisattAsaMsargasyaiva tatrotpattyaMgIkAkArAsU, tarhi dezAntarIyarajatasaMsarga eva zuktau svIkriyatAmanirvacanIyo bhramAnumityAdAviva niva nirvAhasaMbhavAt , kiM rajatAntarotpAdakalpanayeti cet , na, evaM sati rajatasya vahnariva parokSatvApatteH zuktisattAyAstvaparokSatvaM pramANavRttyaivedamaMzavat / Page #127 -------------------------------------------------------------------------- ________________ AtmakhyAti anye tu tatrApi vahnayaMze zuktisattAMze vAnyathAkhyAtiprasaMgo mA bhUditi vaDhyutpatti rajate sattAntarotpattiM cAcakSate / __ . nanvevaM sukhAdivadaparokSatve rajatAkArA vRttirna syAt , vRttihi~ nAjJAnanivRtyarthA sukhAdivadrajatasya yAvatsattvaM sAkSiNA bhAsanAt , nApi sambandhArthA tatraivAdhyastatvAt , nApi suSuptAvajJAna nasukhasAkSAtkAravRttivatsaMskArArthA rajatanAzAdeva viziSTasAkSinAzAt saMskArotpatteriti cet , atra kecit-sAkSicaitanyaM hi svataH sphuradapi sarvagatamapyasaMgatatattadviSayAvabhAsanAyAsamartha jJAnasaMzabditavRttipratibimbitaM viSayAvabhAsakaM bhavati vRttyavabhAsakaM ca, pareSAM ghaTatvAdeH sarvagatasyA'pi ghaTAdAvivAsmAkaM tAdRzasyApi caitanyasya vRttyaiva sambandhAt tadavacchedenaivAbhivyakteH, vRtti. viSayayostu vRttyAkAramantareNApi prakAzasaMsargAt prakAzamAnatA, evaM cAjJAnasukhAdInAmapi tadAkArAvidyAvRttipratiphalitacidbhAsyatvameva, kevalamAkSivedyatvaM tu pramANavRttyanapekSatvAt / tato vaktavyaiva rajatavRttiranyathA ghaTAdyajJAnAnAM sAkSiNi sAkSAdadhyastatvena teSAM, tadvizeSaNatayA ca ghaTAdInAM sadA bhAnaprasaMgaH viSayaviziSTatvAdevAjJAnapratItestadAkArAvidyAvRttipratiphalita cidbhAsyatve tu nAyaM doSo vRttersdaatntvaadityaahuH| _apare tu vRttau tAdRzasAmarthyAbhAvAvRttibhAnaprayojakAdhyAsikasambandhasyaivAjJAnadibhAnaprayojakatve vRttikalpanAnavakAzAnnAjJAnAdyAkArAvRttirbhAnArthA'jJAnavizeSaNatayA sarvaviSayamAnaM tviSTameva manuSyatvAdyabhimAnavat , ata eva svasattAyAmavyabhicAri-prakAzatvamahaMkArAdInAmuktaM pranthakAraiH / hantaivamajJAnasukhAdivat sAkSiNyadhyastaM rajatamaparokSamiti na svAkArAM vRttimapekSeta taddhIdaM vRttyendriyadvArA bahiniHsRtayedamaMzAvacchinnabrahmacaitanyAbhinnapramAtRcaitanye utpannaM tatazca pramAtacaitanyamidamAkAravRttipratiphalitatayedamaMze pramANamapi tatraiva viSaye'bhivyaktatayA phalamapi, rajatAMze zuddhasAkSirUpaM na pramANaM phalaM pramAtA vA tadAkArapramANavRtyabhAvAditi sukhAdivatsAkSigamyaM rajataM na vRttyapekSamiti, na, idamaMzAvacchedena tasyAparokSatve'pi antaravacchedena vRttivizeSaNatayA tadbhAnArthe vRtteravazyAzraNIyatvAt , na cedaMvRttivizeSaNatayA rajatasyAntaH pratibhAsastasyAstadAkAratvAbhAvAt , ghaTAparosatvamapyantaravacche dena vRttivizeSaNatayaiva, svAtantryeNa tu bahiravacchedenaiva vRttebahinissaraNasya bahiravacchedenaiva ghaTAparokSatvaniyAmakatvAt, ajJAnanivRtteH zabdAdijanyavRttarepi bhAvAt / ___. brahmacaitanyaM hi ghaTAvacchedenaiva ghaTamaparokSIkaroti na zarIrAvacchedena navA'nyAvacchedena / nahi paTAvacchinnaM brahmacaitanyaM ghaTaM viSayokarotIti yujyate, paTAvacchinnasya sarvajJatvaprasaMgAt, ato ghaTasaMsRSTa vRttivRttisaMsRSTo vA ghaTazcaitanyadvayasyAbhedAbhivyaJjaka ityubhayathApi ghaTAvacchedena caitanthayorabhedAbhivyaktyarthavRtterbahirnissaraNaM dRSTArthaM bhavatyanyathA'dRSTArthatvaprasaMgAt / Page #128 -------------------------------------------------------------------------- ________________ AtmakhyAtiH [77 kiMca viSayAvacchinnaM. phalamityavivAdaM, tena phalavyApyatA viSayAvacchedenaiva, sA hi na kevalasAkSigamye sukhAdo nApi parokSe kiMtu pramANAparokSe, tattvaM ca jaDasya phalavyApyatvamiti siddhaM viSayAvacchedenaiva ghaTAparokSatvamiti zarIrAvacchedena tatsphuraNaM vRttivizeSaNatayaiva / na caivaM zarIrAvacchedena ghaTaM sAkSAtkaromIti dhIna syAvahiravacchedenaiva ghaTAparokSatvAditi vAcyam , viSayAparokSatvanimittakasya vRttigatasya sAkSAtkAratvadharmasyAnumititvasyeva zarIrAvacchedena sAkSigamyatvAvirodhAt / - tadevaM kevalasAkSivedyatve tulye'pi rajatAdau vRttirapekSitA nAjJAnAdau, na ca dehasya na kevalasAkSivedyatA cakSurgrAhyatvena pramANavedyatvAditi vAcyam / tathA satyajJAnaviSayatvena kadAcidahaM manuSyo naveti saMdehApatteH, tasmAdeka eva deho dehatvena brahmaNyadhyasto na jove'haM deha ityapratIteH, tAdAtmyAbhiniviSTamanuSyatvena tu jIvedhyasto na brahmaNi, ahaM manuSya iti pratIteH, pareNa manuSyamAtrasya cakSuSA grahaNe'pi cittAdAtmyApannamanuSyatvasyA'yogyatvAnna graha iti tena rUpeNa kevalasAkSivedyatvameva / evamantaHkaraNAdirapi tattvAdinA brahmaNyadhyasto'hanvAdinA tu jIva iti siddhamajJAnopahitacaitanyarUpasAkSivedyatvaM dehasya / nanvevaM bhavatu dehasya kevalasAkSivedyatvaM apratyakSe'pi hyAkAze bAlAstalamalinatAdyadhyasyantIti bhASyapratoke kevalasAkSivedya iti vyAkhyAtRNAM vivaraNAcAryANAmabhimatamAkAzasya tatvaM tu kathaM ghaTate ? IzvarasAkSivedyatvena tattvasyAtiprasaMgAt, jIvasAkSivedhaM ca kathamAkAzaM tatra tasyAnadhyastatvAt / svAnadhyastasyApi sAkSivedyatve ghaTAdAvAMtaprasaMgAt / na cedamaMzasya pramANagamyatve'pi rajatasya sAkSivedyatvavad ghaTasya svAkArapramANavRtti gamyatve'pi ghaTAvacchinnAkAzasya sAkSivedyatvamupapattimadrajatasyAnAvRtatvAdAkAzasya tvAvRtatvAt / ghaTavRttyA ca ghaTAkAzAvaraNAnivRtteH anyAkAravRttyA'nyAvaraNanivRttAvatiprasaMgAt, etenovadezavartiprabhAmaNDalAvacchinne nabhasi nailyAropastacca prabhAmaNDalavRttyaiva sphurati idaMvRttyeva rajatamityapi nirastam, uktadoSAt / ____ na ca prabhAmaNDalavRttyA tadavacchinnacaitanyAvaraNanivRttivattadavacchinnAkAzAvaraNasyApi nivRttI nAtiprasaMgaH tadviSayAvRttistadavacchinnaviSayAvaraNanivRttiheturityeva niyamAditi vAcyam , viSayAvacchinnacaitanyasyaiva sarvatra pramANavRttiviSayatvAt, prabhAmaMDalaviSayatvasyApi tadavacchinnacaitanyAvaraNanivRttAvapi na tadavacchinnAkAzAvaraNanivRttiH, anyathedaMvRttyA zuktyAvaraNanivRttiprasaMgAditi / yattu rajatavatkevalasAkSivedyameva prabhAmaNDalAvacchinnaM nabho na tu tatrAvaraNamasti UrdhvadezavartiprabhAmaNDalajJAnamAtreNa nIlaM nabha iti bodhadarzanAditi, tanna, idaMvRtyedamaMzAvacchinnabrahmacaitanyAbhinne sAkSiNyadhyastasya rajatasya sAkSivedyatvopapattAvapi nabhasi tadanupapatteH, na hi tatpra Page #129 -------------------------------------------------------------------------- ________________ 78] AtmakhyAtiH bhAmaNDalAvacchinnabrahmacaitanyAbhinne sAkSiNyadhyastamidaMvRtteH prAgrajatasyeva prabhAmaNDalavRtteH prAgnabhaso'sattvAbhAvAt / tacca nabho brahmacaitanya evAdhyastamiti na kevalasAkSivedyatA, nApi jJAnaviSayatayA'jJAnaviSayatayA vA nabhasaH sAkSiNyadhyAsAtsAkSivedyatA tAdRzasAMkSivedyatvasya zuktyAdAvapi sattvAt , tasmAnna kevalasAkSivedyaM namaH / nApi cAkSuSam , apasiddhAntAt , cakSu:prasAraNasyAkAzAnugatasattAsphuraNe'nyathAsiddhAnthakairabhidhAnAt , atra sattAzabdena sadeva satteti devatAdivat svArthikatam pratyayena prabhAmaNDalamucyate, tasmAnnIlaM nabha ityayaM bhramo durghaTo na hyayaM parokSo'parokSAnubhavavirodhAt , nApyaparokSa uktavidhayA nabhasaH sAkSyaparokSatvasya cAkSuSavasya cAbhAve parokSatvAt / parokSe cAdhiSThAne nailyApArokSyAnupapatteH / svAbhinnatvena hyaparokSatvaM, na ca nailye tadvaktuM zakyata iti cet , atra vadanti- ___ yathA siddhAnte kevalasAkSigamyasyApyajJAnarajatAdeH prAmANikabhAvatvamithyAtvAdidharmapuraskAza pramANagamyatvaM evaM prAmANikasyApi nabhasaH kevalasAkSivedyanailyAdidharmapuraskAreNa kevalasAkSikezana, cakSupA prabhAmaNDalajJAne jAte tadutpAditanabhonailyAvagAhye kAvidyAvRtyA pratiphalitena sAkSiNA nailyasya tadAzrayasya nabhasazca viSayIkaraNAt , nabhasi samutpanna nailyaM vinoktavRttyA tu sakSiNA viSayokartumazakyaM sAkSiNa idamaMzeneva nabhasA'naindriyakeNAnavacchedAt / na caivamapi nabhonelyayoH sAkSAtsAkSitambandhAbhAvAdavidyAvRtti veSayatayaiva sAkSiNA viSayIkaraNe bhramAnumitau vaDherivAparIkSatvAnupapattiH, Izvarasya mAyAvRttiviSayAnAmatItAnAgatakalpAnAmiva liGgAdyapratisandhAnena bAnamAnatvena tayoH sAkSyaparokSatvAt , ataevAjJAnaviSayatayA ghaTavahnayAdeH sAkSisambandhe'parokSaratavyavahAro, bhramapramAnumityostvatathAtvAdevAvidyAntaHkaraNavRttiviSayatayA vahnaH sAkSisambandhe'mi lAmarAkSatvavyavahAraH / tasmAnnabhaso nailyaM nabhoniSThanailyAbhAvAjJAnajanitaM nabhovacchinnacaitanyaniSThamapi svAkArAvidyAvRttiviSayatayA sAkSiNi svAdhyastaM liMgAdyapratisandhAnAdaparokSaM vyavahiyata iti nIlaM nabha iti bhramo'pyaparokSa eva / na cAdhiSThAnajJAnAbhAve kathamasau bhramaH na cAdhiSThAnajJAnamadhyavidyAvRttirUpameva kevalasya nabhasaH prAmANikasya ghaTAderiva tadasaMbhavAditi vAcyam , anumitirUpasyaivAdhiSThAnajJAnasya svokArAt , adhiSThAnAparokSatvaM ca prAgbhramAd yadyapi nAsti tathApyuktavidhayA nolaM nabha iti bhramasyAparokSatvam , prAgaparokSa evAdhiSThAne'parokSabhrama iti niyame mAnAbhAvAt , tasmAdAvidyakanailyapuraskAreNa nabho'vidyAvRttiviSayatayA kevalasAkSivedyam / yadvA sAkSAdajJAnArabdhatvena tamovadavidyAvRtyA sAkSivedyam , evaM duHkhAbhAvAdayo'pyavidyAvRtyaiva kevalasAkSivedyAH, tehi svAdhyastA api na sukhAdivatsAkSigamyA yAvatsatvaM sukhAdibahAnAmA gat , so'pi sarvadA pratiyogijJAnAbhAvAt , na ca sAkSirUpe duHkhAdyabhAvajJAne pratiyogijJAnaM na kAraNa, lAghavAdabhAvajJAnatvAvacchedenaiva taddhetutvAvadhAraNAt ata eva suptotthitasya Page #130 -------------------------------------------------------------------------- ________________ AtmakhyAtiH sukhamahamasvApsaM na kiMcidavediSamiti pratyayo na duHkhAbhAvajJAnAbhAvAnumitirUpo liMgAbhAvAt , nApi duHsvAbhAvajJAnAbhAvasmaraNarUpaH suSuptau pratiyogijJAnAbhAvena taddhatvanubhavAsaMbhavAt , kintu sukhAjJAnasmaraNarUpaH svIkarttavya iti tadanyathAnupapatyA sukhAkArA'jJAnAkArA ca vRttiH suSuptI tatra tatra vyavasthApitA, tAbhyAM cAjJAnasukhAbhyAM smaryamANAbhyAM sauSupti kajJAnAbhAvaduHkhAbhAvAnumAnam , na cAjJAnasya na jJAnAbhAvaliMgatvaM vyabhicArAditi vAcyam , avasthAvizeSaviziSTasya tasya talligatvasaMbhavAt / sa cAvasthAvizeSo'jJAnAdyAkArA vRttireva tena na jJAnAbhAvAdirUpatve sasthA'nyonyAzrayAdidoSaH / manvevaM vivaraNagranthavirodhastatra hi kvacitsuSuptau sAkSiNi vidyamAno'pi duHkhAmAdho nAnu bhUyate pratiyogijJAnAdityuktaM kvacicca prakAzasaMsargaH prakAzamAnatetyabhidhAnA duHkhAbhAvasya sAkSi catvamuktamiti cet , na, sAkSigamye'pi duHkhAdyabhAve vispaSTasAkSigamyatA pratiyogijJAnenaiva pratiyogibhUtaduHkhasmaraNamantarAduHsvAbhAvatvena tad jJAnAbhAvAdityubhayAbhidhAne virodhAbhAvAt , sukusau ca pratiyogijJAnAbhAvAnna duHkhAbhAvo vispaSTasAkSigamyaH / na cAvispaSTasAkSibodhAt smRtisaMbhavaH parairapi nirvikalpasya smRtijanakatvAnabhyupagamAt / sukhaduHkhAdInAM tu vispaSTasAkSigamyatA'pyavidyAvRttimantareNaiva tasyAH prayojanAbhAvAt , duHkhAghabhAvastvavidyAvRttiH svIkAryA, evaM jJAnAbhAve'pi / astu tarhi duHkhAbhAvaH pramANagamyo duHkhAmuMpalabdhyaiva duHkhAbhAvapramANavRttisaMbhavAditi cet , na, jJAnAbhAve'nupalabdhigrAhyatAyA vaktumazakyatvAt , jJAtAyA eva tasyAH pramitijanakatvenAnavasthAprasaMgAt , kvacid jJAtAyAH kvacidajJAtAyAzca hetutve'vyavasthAprasaMgAditi jJAnAbhAvasya sAkSivedyatve duHkhAbhAvasyApi tathAtvamaiMva, ekatra klRptamanyatrApi pratisandhIyata iti nyAyAt / nanvevaM svApnikapadArthAnAM kathaM sAkSivedyatvam idantayA pratibhAsamAnatayA ghaTAdivattavarnupapatteH nApi pramANagamyatvaM tatra pramANAnuparamAt / . kiMcAnirvacanIyaM sAkSivedyaM bhavati, na ca svApnikarathAnAmanirvacanIyatvam ajJAnAjanyatvaut tathAhi na tAvanmUlAjJAnaM tadArambhakaM saMsAradazAyAM bAdhAbhAvaprasaMgAt, nahi mUlAjJAnakAya sAradazAyAM bAdhyate, bAdhyate ca svapnaH / kiMca mUlAjJAnakAryatve tasya rajatabhrame zuktyajJAnasyeva tatra jAgratprapaMcAjJAnasyAnvayavyarikAnuvidhAyitvaM na syAt,asti taditi / astu tarhi jAgratprapaMcAjJAnamevArambhakamiti cet, na, vA sati zuktau rajatotpattivajrAgratprapaMce svApnikarathAdyutpattiprasaMgAt / na ceSTApattistatsAmAnAdhikaraNyena sphuraNAbhAvAt, karaNoparameNa tadapratIteH / na ca yadvi1. 'paMcapAdikA' nAmakapranyasya 'vivaraNa' ityAkhyA dIkA vartate / Page #131 -------------------------------------------------------------------------- ________________ AtmakhyAtiH SayAjJAnena / yadutpadyate tattatsAmAnAdhikaraNyena sphuratIti na niyataM zuktiviSayAjJAnenotpamnasya rajatasya zuktisAmanAdhikaraNyenedaM rajatamiti sphuraNAt , ahaMkArasukhAderapi cinmAtrAjJAnArabdhasya citsAmAnAdhikaraNyenAhamityahaM sukhIti sphuraNAt, AkAzaghaTAderapi satsAmAnAdhikaraNyenAnubhUyabhAnatvAt , kvacidapi vyabhicArAbhAvAt, na ca parvate vahnayabhAvAjJAnArabdhasya vahanevahnayabhAvasAmAnAdhikaraNyena sphuraNAbhAvAdvayabhicAraH zuktau zuktitvaprakArakazuktivizeSyakAjJAnasya rajatArambhakatvavadvahyabhAvaprakArakaparvatavizeSyakAjJAnasyaiva parvate vahanyArambhakatvAttatsAmAnAdhikaraNyena ca parvato vahnimAniti baDhneH sphuraNasya sarvasiddhatvAt / etena bhramAnumitau parvate khanestatsaMsargasya vA na janma vahanyabhAvAjJAnasya tadbhututve tatsAmAnAdhikaraNyena vahnaH sphuraNaprasaMgAta, parvatAjJAnasca ca dvetutve hetvabhAvAdeva vahanyanutpatteriti parvato vahinamAnityanyathAkhyAtireva. tatra svIkartavyeti keSAMcidardhajaratIyAzrayaNamapAstaM parvate pratibhAsamAnasya dezAntarasattve mAnAbhAvAt tatra vaDhemithyAtvAnubhavAnurodhenoktadizA hetutayaiva sarvasAmaMjasyAt, gauraveNamithyA. rthAnaGgIkAre tenaiva mithyAjJAnAnaGgIkArAdgurumatasAmrAjyApatteH / tasmAdasti vahnastatsaMsargasya vA parvate utpattiH, na ca parvatAparokSatvena zuktirajatavattadaparokSatvApattiH parvatAvacchinnesAkSiNi vahnayutpatterabhAvAt dRzyamAnapradezAvacchedena vahnayabhAvAnubhavAt , pradezavizeSAvacchinne parvate ca vahnayutpattAvapi tadadhiSThAnAparokSatvena tadapArozyAt / ata evedaMvRttyA caitrAparokSe idamaMzacaitanye utpannaM caitrasya rajataM, tayaiva tasminneva caitanye maitrAparokSe'pi na maitrasyAparokSaM, maitre caitanyAbhedenAnutpannatvAdityekalolIbhAvo'pi niSkalaMkaH / parvatatvena jJAnAccAdhiSThAnajJAnasaMpattirvahnibhrame pakSatA tu parvatatvenApISTeti dig| __ tatsiddhametat yad yadajJAne notpadyate tattatsAmAnAdhikaraNye na sphuratIti na jAgratprapaM cajJAnArabdhaH svapnaprapaJcaH / nApyantaHkaraNAvacchinnacaitanyAjJAnaM tadArambhakamuktahetoreva antaHkaraNe ca sAkSiveye nAjJAnasaMbhava ityanirvacanIyatvAbhAvAnna svApniko rathAdiH sAkSivedya iti cet , atrAyaM. saMpradAyaH / . rathAdistAvadadhyasto dRzyatvAt tadArambhakaM ca mUlAjJAnameva / cinmAtraniSThaM hi tatsvakAryamAkAzAdIzvaratvAvacchedena janayati, kiMcittvahaMkArasvapnAdi jIvatvAvacchedenApi, ubhayamapyAkAzAhaMkArAdi citsAmAnAdhikaraNyena sphuratIti na mUlAjJAnakAryatve dUSaNam , na ca tathAtve saMsAradazAyAM bAdhAnApattiH savilAsAjJAnanivRttirUpabAdhAbhAvAdiSTApatteH / doSanivRttyA'bhAvabodharUpabAdhasya tu svapnArambhakAjJAnAnivRttAvapi tUlAjJAnAnaGgIkArapakSe mUlAjJAnakAryarajatAdAvivAnupapattyabhAvAtjAgratprapaMcAjJAnAnvayavyatirekAnuvidhAnaM tu svapnAraMbhakanidrAdoSeNAnyathAsiddham / mUlAjJAnakAryamapi svApnikarathAdi jIve utpannamiti na, tadAkAravRttyapekSA'haMkArAdivatsvAdhyastatayaiva bhAnAta , evaM tamopi sAkSivedyam / svApnAdi sAkSAt, tamastvavidyAvRttiviSayatayeti paraM vizeSaH / yA / Page #132 -------------------------------------------------------------------------- ________________ AtmakhyAtiH yadyapi cakSuvayaM tama iti pakSo'pyasti, tathApi cakSuSaH svaviSaye AlokasApekSapravRttiniyamAt sAkSAdajJAnArabdhasya svapnazuktirajatAdau cakSurgrAhyatvAbhAvavyAptigrahAt , nimIlitanayanasyAntaratamodarzanasya cAkSuSatvAnupapattezca sAkSivedyaM tama iti pakSo'pyabhiyuktaiH svIkriyata iti / kecittvantaHkaraNasambandhamAtraM na sAkSibhAnaprayojakaM tatsambaddhe'nAvRte'pi zuktirajatAdAvasvacchatvAtsvacchepi brahmaNyAvRtatvAddharmAdharmAdau tvasvacchatvAdAvRtatvAcca tadAkAravRttimantareNa bhAnAbhAvAt, svacchAnAvRtasukhaduHkhAdereva tatsambandhamAtreNa bhAnAt / svapnasthale'pi mana eva rathAdyAkAreNa pariNamate iti mate manaHpariNAmarUpam avidyaiva tathA pariNamata iti mate cAvidyApariNAmarUpam, svApnikarathAdyavidyAvRtyA bhAsate / na ca tadA manaso vRttyAkArapariNAme draSTatvasaMbhave nAtmanaH svayaMjyotiSvAsiddhirbahirindriyavRttyabhAvena tadAnIM manaso'grAhakatvAttasahakAreNaiva tasya grAhakatvaniyamAt savRttikAntaHkaraNAvacchinnasyaiva ca caitanyasya pramAtRtvaniyamAt , tadAntaHkaraNasattve'pi pramAtrabhAvaH, adhiSThAnaM ca svapnAdhyAsasya manovacchinnaM jIvacaitanyamityeke / mUlAjJAnAvacchinnaM brahmacaitanyamityapare / . kiM zreyo ? matabhedenobhayamapi, tathAhi brahmacaitanyasyAdhiSThAnatve saMsAradazAyAM tadbhAnAbhAvAjjAgrabodhAttannivRttirna svAt , AkAzAdivatsvapnasya sarvasAdhAraNyApattizceti na tadadhiSThAnam , na ca jovacaitanyasyAnAvRtatvena sarvadA bhAsamAnatvAtkathaM tadadhiSThAnatvam , ? tatrApi svapnAdhyAsAnukUlavyAvahArikasaMgha tabhAnavirodhyavasthAjJAnAbhyupagamAt , svapnadazAyAM cAhaM manuSya ityAdika prAtItikasaMghAtAntarajJAnAbhyupagagAt, na cAhaM manuSya ityAdi vyAvahArikasaMghAtajJAnasya pramANAjanyatvAtkathamajJAnanivartakam ? avasthAntarAnyathAnupapatyA tatkalpane suSuptAvapi svapnabAdhakajJAnopagamena jAgratvApatteriti vAcyam , svapnAvasthAjJAnasyaivAntaHkaraNalayasahitasya suSuptirUpatvena tatra tadabAdhAt jAgaraNe tu mithyauva svapnobhAdityanubhavAt , ahamiti jJAnasya pramANajanyatvepi yathArthatvAccharIrAdijJAnasya ca pramANajanyatvAdavasthAvirodhitvamanubhavasiddham / vizeSAjJAnaM tu pramANajanyavRttimantareNa na nivartate sAkSiNo vidyAsAdhakatvenaiva dharmigrAhakamAnasiddhatvAt / / ___ yAvanti jJAnAni tAvantyajJAnAnIti vA'bhyupagamAcchaktijJAneneva vyAvahArikasaMghAtajJAnenAjJAnanivRttAvapi punarapi kadAcidrajatabhramavanna svapnAdhyAsAnupapattiriti jIvacaitanyAdhiSThAnatvapakSe na ko'pi doSaH / mUlAjJAnAvacchinnabrahmacaitanyAdhiSThAnatvapakSe'pi rajvA daNDabhrameNa sarvabhramatirodhAnava dadhiSThAnajJAnAbhAve'pi jAgrameNa svapnabhrama tarobhAvaH / pratijIvaM svapnAsAdhAraNyaM tu manogatavAsanAMnAma sAdhAraNyAdAta nAnupapattiH, astu vA manovacchinnaM brahmacaitanyamevAdhiSThAnam , avasthAjJAnasyAvaraNatvAGgIkArAcca nAnupapatti: ata eva zAstre kvacittathA vyapadezaH / na cAtra pakSe'haM gaja ityahaMkArasAmAnAdhikaraNyena pratItyApattiH ahaMkArasya zuktivadadhiSThAnAvacchedakatvAt , A. 11 Page #133 -------------------------------------------------------------------------- ________________ AtmakhyAtiH tadjJAnasya bhramavirodhitvAcchukto rajatamitivadahaM gaja iti bhramAyogAt , idamAkArastu rajatabhramAvirodhyeva tatra bhAsate / svapne tu gajAkAravadidamAkAro'pi mithyaiva / ubhayAkArabAdhe'pyadhiSThAnacaitanyAbAdhAnna zUnyavAdaH / adhyastameva parisphurati bhrameSviti nyAyAnusaraNe tvidamAkAro rajatabhrame'pi prAtItika evAdhiSThAnasatyatvameva cAdhyAsaprayojakamiti digityAhuH / vedAntamatanirAkaraNam / ___ iyaM ca prakriyA nirmUlA advaitavAde'jJAnasyaivAsattvena tanmUlakaprapaMcAdhyAsasya tanniSThAvaraNazaktyabhibhavanAzAdidvArA pramAtRviSayacaitanyAbhedAdezca vaktumazakyatvAt , anirvacanIyavicitrazaktikAjJAnAbhyupagabhe sadadvaitAvyAkopAnna doSa iti cet , na, anirvacanIyarajatasyevAnirvaca. nIyAjJAnasya kAryAkSamatvAt , anyathA mRge zazatvabhrame tacchaMge zazazRMgamidamiti pratItyanurodhenAnirvacanIyazazazaMgotpattyabhyupagamena tasyApi kAryakSamatAM vadan vedajaDo bhavAn kasya nopahAsyaH syAt / na ca tatra mRge tAdAtmyenotpanne'nirvacanIyazaze tAdRzazaMgasyaivotpattiH svokriyate na tvakhaNDazazazaMgasyeti vAcyam , zuktau rejatabhedAjJAnasyAtAdAtmyena tatra rajatotpAdakatvavanmRgazaMge zazazaMgabhedAjJAnasya tatra tAdAtmyena zazazaMgotpAdakatAyA eva tvanmate yuktatvAt anyathA tatra zaMgatvena dvedhA bhAnaprasaMgAt / api cendriyadvArA niHsRtAntaHkaraNavRttipariNAmApAditasya viSayacaitanye pramAtRcaitanyAmedasyAparokSatvaniyAmakatve kavikAvyamUlabhUtajJAnaviSayANAM prAtibhajJAnaviSayANAM ca padArthAnAM kathamaparokSatvaM tadavacchinnabrahmacaitanye pramAtRcaitanyAbhedasya tatropAyAbhAvena vaktumazakyatvAt / ____ atha svaakaaraavidyaavRttiprtiphlitsaakssivissyiikriymaannnbhonelyaadivdiishvriiymaayaavRttivissyokriymaannaatiitaanaagtaannt kalpavacca teSAM liMgAdyapratisandhAnena jJAyamAnatayaivAparokSatvavyavahAra iti cet , nanvevaM ghaTAdAvapItthamevAparokSatvopapattau tatra viSayacaitanyAbhedAbhivyaktiprayAsavaiphalyam / na ca jJAnasya ghaTAdiniSThatvopapAdakatayA tatsAphalyaM viSayendriyasannikarSamAtrAdeva tadupapatteH / dvividhaM hyAvaraNamekamasattvApAdakamantaHkaraNAvacchinnasAkSiniSThamanyadabhAnApAdakaM viSayAvacchinnabrahmacaitanyaniSTham / AdyaM parokSAparokSasAdhAraNapramAmAtranivartanIyam anumite'pi vahnau nAstIti pratItyanudayAt , antyaM tu sAkSAtkAreNaiva nivartate sAkSAtkRta evArthe na bhAtItyapratIteH, tato jJAnAjJAnayoH samAnazrayaviSayakatvena nivartyanivartakabhAvAdabhAnApAdakaghaTAvacchinnabrahmavaitanyaniSThAvaraNanivRttaye ghaTasAkSAtkArasya sannikarSAdhInAntaH karaNapariNAmena ghaTaniSThatvamAnaM svIkriyatAmubhayacaitanyAbhedAbhivyaktistu niSprayojanA / parokSatvasya liMgAdyajanyajJAnatvenaivopapAdanAt / vastutastattadAkArasAkSAtkAratvenaiva tattadajJAnanivartakatvAttatra viSayaniSThatvamaprayojakaM namonainyAdAvabhAvAcca / sAkSAtkAratvaM ca liMgAdyajanyajJAnaniSThaviSayatAvizeSa iti tannirUpakatayaiva Page #134 -------------------------------------------------------------------------- ________________ AtmakhyAtiH viSayAparokSatvasaMbhavAtsaMvidabhedo hyaparokSateti riktaM vacaH / na ca nabhonailyAdAvapi svAkArAvidyAvRnniviSayatayA sAkSiNi svAdhyastatvamevAparokSatvaprayojakamiti vAcyaM anumAnavRttiviSaye vahnayAdAvatiprasaMgAt , liMgAdyajanyatvena vRttivizeSaNe tasyaiva prayojakatvAt , Izvare'pi sarvAkAramAyAvRttiviSayatayA'tItAnAgatakalpA vartamAnakAle yadyadhyastAstadA vartamAnatvena tadjJAnApattiH yadi ca nAdhyastAstadA tadajJAnAdIzvarasyAsAvazyam / atha sAkSAdadhyastatvameva vartamAnatvaprayojakaM na tu vartamAnezvarajJAnaviSayatayA'dhyastatvamatotAnAgatArthAnAM tatheti cet , jJAnaviSayatvamapi teSAM tadA satAmasatAM vA ? Aye vartamAnatvApattiH antye'satkhyAtyApattiH; athezvarajJAnaviSayatayA tadA tatsatve'pi svarUpeNAsatvaM na virudhyate bhAvatvAdinA pramANagamye'pyajJAnAdau svarUpeNa tadgamyatvavaditi na doSa iti cet , nanvevaM syAdvAdapakSe pravezAtsarvatrAnAvilamahanmatamevAzrayaNIyam / rajatAdeH pramAtRcaitanyAbhinnedamaMzacaitanye'dhyastatvAtsukhAdivadaparokSatvamityapi na samIcInam ,idaMvRttyA caitrAparokSe idamaMzacaitanye utpannasya caitrarajatasya maitrasyApyaparokSatvApatteH / idaMvRttyedamaMzasya caitanyasya maitrasyApyaparokSatvAnmaitracaitanyAbhedenAnutpannatvAnna tatra maitrAparokSatvamiti cet , na, caitracaitanya iva maitracaitanye'podamaMzacaitanyAbhedAvizeSe caitracaitanyAbhedena tadutpannaM na maitracaitanyAbhedenetyatra niyAmakAbhAvAt , taccaitanyAbhedena rajatotpatau tadgatavizeSAdarzanAdyeva niyAmakabhiti nAtiprasaMga iti cet tarhi yena rUpeNAsmAkaM tattaddhetUnAM rajatAdibhramahetutA tena rUpeNa tava rajatAdihetuteti parvatatvAvacchedena kUTaliMgajaparAmarzAtparvatatvAvacchedenaiva mithyA vahnayutpattiriti parvatApArokSyAttadapArokSyApattiH / atha parvatatvAvacchedena parAmarzo'pi nIlaparvate vahnikalpane lAghavamiti lAghavajJAnasahakRto yathA pareSAM mate nIlaparvatatvAvacchedenaiva vahnayanumitiM janayati tathAsmAkaM parvatatvAvacchedena kUTaliMgajaparAmarzo'pyadRzyamAnapradezAvacchedena vahnayabhAvAjJAnasahakRtastadavacchedenaiva parvate vahnimutpAdayatItyadoSa iti cet , tarhi tatpradezasthatAdRzaparAmarzavatpuruSAntarasya tadapArokSyApattiH, tatpradezAvacchinnaparvate tadIyavahnayutpattau tatpradezAvacchedena tadIyavahnayabhAvAjJAnatvAdinA hetutvakalpane cAtigauravam , evaM sannikarSAdivazAccaitrIya jtaademetraadeH pratyakSavAraNAya caitrIyarajatapratyakSa caitrIyarajatatvAdinA viSayavidhayA hetutve'pyatigauravamiti na kiMcidetat / - api ca vizeSAdarzanAde rajatabhramatvApekSayA lAghavAdrajatatvaM yathA kAryatAvacchedakaM tvayocyate tathA ghaTacakSuHsannikarSAderapi ghaTajJAnatvApekSayA lAghavAd ghaTatvameva kAryatAvacchadekaM kalpayitumucitamiti zuktirajatavadghaTAderapi prAtotikatvamAgatam evaM ca tadAkAravRttyAzrayaNe gauravAvRttigatameva rajatatvaghaTatvAdi tathA kalpayitumucitamiti jJAnAkAramAtraM jagaditi vadan yogAcAra evaM bijayate / . atha dRSTisRSTivAde catanyAtiriktapadArthAnAmajJAtasattvaM nAstyeveti ghaTAdInAM yadA pratItistadA sattvaM nAnyadA, na ca tatra daNDAdijanyatvaM kintvajJAnamAtrajanyatvaM, svapnavacca daNDAdyapAdAnaM Page #135 -------------------------------------------------------------------------- ________________ 84 AtmakhyAtiH ajJAna dehAdikaM tu bhAsamAnameva tiSThati abhAvanizcayAbhAvAcca putrAdyabhAvakRtarodanAdyaprasaMgaH / pratyabhijJAnamapi bhrama evAkAzAdikrameNa sRSTyAdivarNanamapi matAntarasiddhaM nAdiyate / jJAnajanyatvasAkSyadhyastatvayostaulye'pi ghaTAderaparokSatvaM vahnayAdeH parokSatvaM ca, tatrAparokSatvAderapyadhyastatvAdevetyetAvanmAtreNa saugataptAmye'pyadhiSThAnasya sthAyitvAdabAdhitattvAccAjJAnasyApyanAdeH sakaladRSTihetoraGgIkArAdasti vedAntinAM vizeSa iti cet , na, daNDaghaTAdAviva yAgasvargAdAvapi kAryakAraNabhAvasya svapnatulyatvena yajeta svargakAma ityAdeH prAmANyAbhAve vedAnteSvapi prAmANyAnAzvAsaprasaMgAt / loke'jJAnAtiriktakAraNAbhAve'pi vede yAgAdau svargAdisAdhanatA prAmANikyevetyardhajaratIyAzrayaNIyaM tu pareSAM vAsanAmAtrajRmbhitamiti saMvida bhedasyAMparokSatAnimittatve jJAnAkAramAtrameva jagatsyAdityavadheyam / tathA ca suSThapahasitametat prtykssaadiprsiddhaarth-viruddhaarthaabhidhaayinH| vedAntA yadi zAstrANi, bauddhaiH kimaparAdhyate // iti / tadevaM vedAntinAmiva jainAnAM saMvidabhedasya nApArokSatAnimittitvamiti jJAnasya svasaMviditatve'pi kathamAtmanaH svasaMviditatvamiti cet , na, arhanmatasya sakalanayamayatvena vedAnti-- naye'khaNDAdvitIyasvaviSayajJAnarUpatvena saugatamate ca svAkArajJAnaparyAyamAtrarUpatvenAtmanaH svasaMviditatvopagame doSAbhAvAt / / yatvaparokSatve sati phalAvyApyatvameva svaprakAzatvamiti vedAntinaye paribhASyate, taccintyam , vizeSaNadvayenAnumeye ghaTAdau cAtivyaptivAraNe'pi rajate'tivyApteH / pramAtRcaitanyAbhedenAbhivyaktacaitanyena phalenedamaMzasya vyApyatve'pi pazcAttatrotpannasya rajatasyAtathAtvAt , pramANato'. parokSatvavivakSayA rajatavyAvRttau ca pramANapravRtyaviSaye caitanye'gateH / pramANAparokSatvayogyatvopAdAne cAnumeyavahnayAdAvativyApteH / sarvadA sphuradrUpatvaM svaprakAzatvamiti phalitArtho'pi na yuktaH sarvadetyasya vyarthatvAt / svaviSayatvasvabhAvavizeSeNaiva svasaMviditatvavyavahAropapatteriti digU / vastuta AtmA jJAnadvArA jJAnAnanya eveti tadvArA svasaMviditatvaM jJAnAtiriktaparyAyadvAra tu na tathAtvamiti syAdvAda evAnAvila iti sarvamavadAtam // samApteyaM nyAyavizAradanyAyAcAryazrImad-yazovijayavAcakena viracitA-AtmakhyAtiH // ___ iyaM AtmakhyAtiH paramapUjyAcAryazrIvijayadharmasUrIzvara. ziSyamuniyazovijayena saMzodhitA saMpAditA ca / vi0saM0 2020 varSe Page #136 -------------------------------------------------------------------------- ________________ X esy Hole Hebelleklik blkalhPS-- [2] vA da mA lA *We are Page #137 -------------------------------------------------------------------------- _ Page #138 -------------------------------------------------------------------------- ________________ darbhAvatImaMDanaparamaprabhAvakazrIloDhaNapArzvanAthAya nmH| nyAyavizArada nyAyAcArya mahopAdhyAya zrImad yazovijayaviracitA vA da mA lA [dvitIyA] // aiM nmH|| aindrazreNinataM nattvA jinaM tattvArthadezinam / vAdamAlAM vitanute yazovijayapaNDitaH // 1 // vastulakSaNama - tatra pUrva vastulakSaNaM vivicyate / sAmAnyavizeSAtmakaM vastu / tatra sAmAnyamanuvRttipratyayAsAdhAraNaheturvastvaMzo; bhavati khalu bhinnapradezakanAnAvyaktivizeSyakaikatvaprakArakapratoto. tAdAtmyena tiryak sAmAnyaM hetuH, ekapradezakanAnAparyAyavyaktivizeSyakaikatvaprakArakapratItau ca tAdAtmyenorddhatAsAmAnyaM heturityetadvividhamapyanuvRttipratyayAsAdhAraNakAraNamiti; vizeSo vyAvRttipratyayAsAdhAraNaheturvastvaMzo bhavati khalvekavizeSyakAnekatvaprakArakapratItau tAdAtmyena vizeSo.. heturiti / na ca ghaTA aneke iti pratItAvanekavizeSyakatvasyaivAnubhavAdasaGgatametaditi vAcyam , vizeSagrahaNAbhimukhakSayopazamasAmarthyAdekavizeSyakAnekatvaprakArakabodhe'pi tathAbhilApasambhavAdekasAmAnyatAdAtmyApannavyaktInAM kathaJcidekatvasyApyavirodhAditi / tadAtmakatvaM ca tadubhayatvam / tacca bhedAbhedasambandhenaikaviziSTAparatvam / atiriktadvitve mAnAbhAvAt / . yattvaviziSTayorapi gotvAzvatvayorubhayatvapratyayAdatirikkameva dvitvamiti dIdhitikRtopadazitaM, tamna, tatrApyekajJAnaviSayatvAdisambadhena vaiziSTyasya sambhavAt , etena virodhabhrame'pyubhaya.. vAtIterbhUtatvamUrtatvAdyorapi na viziSTatvarUpamubhayatvamiti vidyotanalikhitamapyapAstam / ekasambandhena virodhabhrame'pi sambandhAntareNa vaiziSTayabuddherapratyUhatvAt / Page #139 -------------------------------------------------------------------------- ________________ vAdamAlA nanu yadi sAmAnyavizeSobhayasya vastutvaM tadA kevale sAmAnye kevale ca vizeSe vastutvaM na syAditi cet , na, kevalasya tasyAprasiddhaH / tathApyeko nadvAvitivat sAmAnya vizeSo vA na vastviti syAditi cet ; syAdeva, ata eva sAmAnya vizeSo vA na vastu nApyavastu kintu vastvekadeza iti siddhAntaH / tattvaM ca tattAdAtmye sati tattvaparyAptyanadhikaraNatvam / yathA paTatAdAtmye sati paTatvaparyAptyanadhikaraNatvAttantuSu paTaikadezatvabyavahAraH / paTasamavAyikAraNatvamAtreNaiva tadupapAdane tu tantusahasre sahasrasaMkhyAvacchedenApi sahasratantukapaTaikadezatvavyavahAraprasaGga iti vibhAvanIyam / atra ca sAmAnye vizeSe vA pratyekaM vastvekadezatvamevodbhUtam / nayatAtparyabhedena tu vastutvAvastutvobhayatvAnirvacanIyatvAdiprakAraiH saptApi bhaGgAH pravarteran / anantadharmAtmakavastunayapravRttyaparijJAnavatAM tvekatra dvittvAbhyupagame'pi vyAkulIbhAva eva / samavAyaviSayatvenaiva dvAvityAdipratItyupapAdane eko dvAvityAdipratItiprasaMgAt , na ca paryAptisambandhAbhyupagame'pi nistArastasyakatrAsattve dvayorapyabhAvaprasaGgAt / pratyekAvRtteH samudAyAvRttitvaniyamAt / athaikatra dvAviti na zAbdadhIrekatvAdyavacchinne dvitvAdyanvayasya nirAkAGkSatvAt , nApi tathA pratyakSa tatra yAvadAzrayasannikarSasya hetutvAt / na cobhayAzraya sannikarSakAlInasyAyameko dvAvayaM caiko dvAviti pratyakSasya prAmANyaM syAditi vAcyam / tatprAmANyasya yAvadAzrayavizeSyatAkatvaghaTitatvAt , ekaghaTavati ca dvitvAvacchinnAdhikaraNatAvirahAdeva * nobhayaghaTavattAdhIriti dvitvasya paryAptyanabhyupagame'pi nAnupapattiriticet-na; tathApi dvitvavyApyadharmeNaikatra dvitvAnumityApatteH eko na dvo dvo naika iti prayogAyogyatApattezca / atha paryAptisambandhenaika tvadvitvAdevRttAvidaMtvadvitvAdikamavacchedakam , na cAtmAzrayaH dvitvA. divyaktibhedenApi tatsambhavAt tenAyameka imau dvAviti pramA natu dvAveko'yaM dvAvityAdikam / ghaTAvityAdi zAbdadhostvavacchedakAviSayaiva, tathA paryAptyavacchinnAvacchedakatAkaikatvadvitvAdhava'cchinnabhedavRttau tu dvitvaikatvAdyavacchedakam / tena dvau naika eko na dvAviti pramA; na tvayaM naiko, dvau na dvAvityAdi; na vA virodhaH / mUlAgravadidaMtvadvitvAdyavacchedakabhedAt , dvitvAdyatyantAbhAvasya tu paryAptyanavacchinnasamavAyamAtrasya pratiyogitAvacchedakatvAdvitvavati dvitvAtyantAbhAvAnaGgIkArAdvaikasminna dvitvamiti na pratItiH, eko nadvAvityAdi dhiyAmekatvAdau dvitvAdyavacchedakatvAbhAvaviSayatvameva; na tvekasmin dvittvAdyabhAvaviSayatvamiti tu na yuktam / evaM sati mUle vRkSaH kapisaMyogIti pratyayasyApi mUle kapisaMyogAnavacchedakatvAvagAhitvApatteriti naiyAyikamatapariSkAre ko doSa iti cet , zRNu, tathApi vyApakatvaviziSTasamavAyarUpAmatiriktAM vA paryApti vinApi zuddhasamavAyenAyaM dvau dvAveka ityAdi pratItyApattiH / Page #140 -------------------------------------------------------------------------- ________________ __ vAdamAlA [2] dvayorekaikasminnapi dvitvasya dvitvAvacchinnAdhikaraNatAsattvAdeko dvAviti pratItyApattizca / svAdhikaraNatAvacchedakadvitvAdi viziSTa eva dvitvAdyanvayasya sAkAMkSatve ghaTAvityAdi prayogasyAnupapattiH / kiMcedaMtvasyakatvavRttyavacchedakatve imo dvAvityatraikatvollekhAnupapattiH, dvitvavRttI dvitvA vacchinnamevadaMtvamavacchedakaM natu zuddhamiti na doSa iti cet , na, avacchedakAvacchedakasyAvacchedakanyUnavRttitvaniyamAt / tatredaMtAdvayatvameva buddhivizeSaviSayatvarUpamavacchedakamiti cet , tathA'pi ghaTapaTobhayavRttyekatvasyaiva ghaTapaTobhayabhedavRttyavacchedakatve ghaTau na ghaTapaTAvityasyAprasaGgaH / ghaTapaTobhayatvAnyasaMkhyAvyaktInAM viziSya tadavacchedakatvopagame ceme ghaTA ime ca paTA na ghaTapaTAviti vyaktyapekSabahutvAvacchedena jAtyapekSadvitvAvacchinnabhedapratItiprasaGgaH / kiJca-dvau naika ityatrAnubhavabalAd vyAsajyavRttidharmAvacchinnAdhikaraNatAkabhedasiddhau tata evAnyatrApi tena vyadhikaraNadharmAvacchinnAdhikaraNatAkAbhAvena ca svapararUpavidhiniSedhAvirodhasiddhI syAdvAdanItyaiva sarvasAmaMjasye kiM kliSTakalpanAkaSTazatena, ataeva sAmAnyavizeSAvaguNThitasyAdvAdAvirodhenaikatrApi dharmabhedoparAgeNaikatvadvitvayoravirodhamabhipretya 'ege bhavaM duve bhavaM' iti somilaprazne 'davvaTThayAe ege ahaM nANa daMsaNaTThayAe duve ahaM' iti pratyuvAca paramezvaraH / tatra saMgrahanayAbhiprAyeNa prathamamuttaraM, dvitIyaM ca vyavahAranayAbhiprAyeNeti / tataH sthitametat sarvanayopagraheNa sAmAnyavizeSAtmakaM vastviti / / nanu sAmAnyavizeSAtmakaM vastviti na vastuno lakSaNaM sakalatadvRttitve sati taditarAvRttidharmasya tallakSaNatvAt , itaravyAvRttinizcayAtha hi lakSaNaM prayujyate; na ca vastvitarat prasiddhamasti yadanena lakSaNena vyAvatyaiteti cedvastvitarat kevalasAmAnyAdikaM zazazRGgAdikaM vA vikalpaprasiddha vyAvarttayadidaM vastulakSaNa ghaTata iti sampradAyaH / vastuto netaravyAvRttimAtraM lakSaNaprayojanaM, kiM tu vyavahAravizeSo'pi tato'doSazabdArthobhayatvAvacchedena kAvyatvavyavahArAyAdoSazabdArthobhayasya kAvyalakSaNatvavat sAmAnyavizeSobhayatvAvacchedena vastutvabyavahArAya sAmAnyavizeSobhayasya vastulakSaNatvamavirUddham / na cAtra taditarAvRttitvAprasiddhistvanmate'pItaratvasAmAnye tatpratiyogikatvasvAdhikaraNAnuyogikatvobhayAbhAvasya tatpratiyogikatvasAmAnye svasamA- nAdhikaraNabhedavRttitvAbhAvasya vA nivezAttadvattyabhAvApratiyogitve sati svasambandhivRttibhedApratiyogikatvasya tallakSaNatvaparyavasAnAt , ataeva kevalavyatirekihetuvizeSa eva lakSaNamityanAdRtya zivAdityo'pi 'pramitiviSayAH padArthA' iti padArthasAmAnyalakSaNaM kRtavAn / yattu parasparavyatikare sati yenAnyatvaM lakSyate tallakSaNamiti vArttikavacanamanurudhyAsAdhAraNadharmavacanaM na lakSaNaM daNDAderataddharmasyApi devadattalakSaNatvAdavyAptalakSaNAbhAsAtivyAptezceti dharma. bhUSaNena dUSitaM; tatra tu vayaM na samyakauzalamavagacchAmaH / sajAtIyavijAtIyavyAvRttiphalakatvenA- vA. [2] 12 Page #141 -------------------------------------------------------------------------- ________________ vAdamAlA [2] sAdhAraNadho lakSaNamityarthasyAkare vyavasthitatvAt , niruktAsAdhAraNadharmasyAvyAptAvRttitvAt daNDAdestu vizeSaNatvamAtreNaiva lakSaNatvAbhidhAnAt , itthameva bhASyoktapUrvapadavyabhicAryAdilakSaNavyavasthopatteH / parasparavyatikare satIti vizeSaNamahimnA rUpAntareNa svetarabhedAbhAvasamAvezAya siddhasya svetarabhedavRttyavacchedakadharmasya lakSaNatvalAbhe'pi daNDAderatiprasaktasyAtathAtvAt / ki caivaM kevalAnvayilakSaNamapi na suSTu ghaTata iti prasiddhanItyaiva sarvamavadAtam // 1 // iti vastulakSaNavAdaH samAptaH // dravyaguNakarmavRttaratyantabhinnasamanyasya nirAsaH dravyaguNakarmavRttipadArthAntarameva sAmAnyamiti naiyAyikAH / apoharUpameva taditi saugatAH / vastu eva samAnaH pariNAmastaditi paramapuruSavacanAnusAriNaH / tatra naiyAyikAstAvaditthaM pramANayanti, sarvatrAnugatAkArapratItonAmekaviSayatvaucityAt satsaditi dravyaM dravyamiti ghaTo'yaM ghado'yamityAdi pratItibhiH sattvadravyatvaghaTatvAdisAmAnyasiddhiH, tacca sAmAnyaM dravyAditrayavRttyeva / sAmAnyasya sAmAnyavRttitve'navasthAprasaGgAt / kluptajAtiSu jAtitvasvIkAre svasvasahitAsvapitAsu jAtitvAntarakalpane tatsAmrAjyAt / sAmAnyasya sAmAnyasamavAyitve dravyAzritatve sati samavAyitvena guNAdyanyataratvaprasaGgAdavasthAbhAvonavasthetyanye / vizeSa tatsvIkAre ca rUpahAniprasaGgo; na hi jAtyA samAnatApannAnAM vizeSANAM vyAvartakatvaM sambhavati, sambhave vAnityadravyagatairekatvAdibhireva tatsambhave vizeSasyaiva vaiyarthyaprasaGgaH / samavAyAbhAvayozca samavAyarUpasambandhAbhAvAnna jAtimatvamiti / sAmAnyAdau sAmAnyaM sAmAnyamityAdyanugatadhIstUpAdhinaiva / asAvapi paramparAsambaddhajAtisvarUpa eva / tatra satsaditi dhIstu sattaikArthasambandhAt , abhAve tu virodhagrahAdeva na sattAdhIrabhAvAvRttisattaikArthasambandhenaiva sattAgrahe vA sadityabhilApAna tatra sattAmilApa * iti; tadetadavilamindrajAlakalpam / padArthAntarabhUtasya sAmAnyaraya tatsambandhasya ca samavAyarUpasya sarvagatatvena paTAdAvapi ghaTatvAdivattAdhIprasaGgAt / .. atha paTAdau ghaTatvAdisamavAyasattve'pi samavAyena na ghaTatvAdivattA tadAdhAratAyA ghaTAdisvarUpatvAdato noktadoSaH / na ca tadIyasambandhavatvaM tadvatvaniyatam / gaganIyasaMyoge vyabhicArAt / vRttiniyAmakatvavizeSaNAnnaivamiti cet , na, karavRttitAniyAmakakapAlasaMyogavat kapAlasya svAbhAvavattvena vyabhicArAt , tatra tadRttitAniyAmakaH sambandhastatra tadvattAniyata iti cedanumatametat , ata eva ghaTatvAdisamavAyasya paTAdivRttitA'niyAmakatvena tatra tadvattAbhAvAbhyupagamAt , sannapi tatra tatsamavAyaH kathaM na tavRttiniyAmaka iti cet ; tadidamanubhavaM prati praSTavyam / yo ghaTa eva ghaTatvamiti naiyatyena samunmIlatIti / etena sAmAnyasya sarvagatatvaM yaducyate tat kiM sarvasarvagatatvaM vyaktisarvagatatvaM vA ?, Adhe antarAle paTAdivyaktAvapi tadupalabdhiprasaGgaH / avyaktatvAttatra tasyAnupalambhe ca vyakterapi tata eva tadupapattau sarvagatatvaM kiM Page #142 -------------------------------------------------------------------------- ________________ vAdamAlA [2] na syAd , asattvAt ? antarAnupalambhastUbhayatra tulyaH / na ca ghaTAdivyaktInAM ghaTatvAdivyaJjakatvAdanyatrAnupalambhaH / tAsAmeva tadabhivyaktihetutve tatkalpanAnarthakyaprasaGgAt / kAryAsahabhAvena sannikarSasya hetutve ghaTanAzakAle ghaTacakSuH saMyogasattvAttaduttaraM ghaTapratyakSavAraNAya laukikaviSayatayA ghaTapratyakSe tAdAtmyena ghaTasya hetutvena tvanmate'pi tasya ghaTatvAbhivyaJjakatvAnupapattezca / na ca tAdAtmyasamavetatvAnyatarasambandhenaiva taddhetutA satyevAzraye rUpAdinAzakAle rUpAdipratyakSavAraNAya rUpAdInAM pRthakkAraNatvAvazyakatve tathA hetutve mAnAbhAvAt / evamapi ghaTe paTatvapratyakSApatteranudvArAcca / itthaM ca ghaTatadvRttijAtyanyatarapratyakSe tAdAtmyAnavacchinna samavetatvAnyatarasambandhena ghaTahetutve'pi na nistAraH / na ca ghaTatvAdisannikarSe ghaTAdiviSayAntarbhAva eva tadvyaMjakatvaM dravyasamavetacAkSuSatvAvacchinne cakSuH saMyuktasamavetatvatvena sAmAnyata eva pratyAsattitvAd ghaTAdyantarbhAveNa viziSya nAnAsannikarSahetutvakalpane mahAgauravAt / dvitIyapakSe'pi cotpadyamAnavyaktau sAmAnyasya vyaktyA sahaivotpAde vyaktyantarAdvA samAgate svIkriyamANe tasyAnityatvakriyAvattvavyaktyantaraniHsAmAnyatvasAMzatvAdyApattiriti pratyAkhyAtam / ghaTAdisvarUpAyA eva ghaTatvAdyAdhAratAyAH svIkAreNa tasya vyaktisarvagatatvavyavasthAnAditi cet , na, ghaTAdisvarUpAyA ghaTatvAdyAdhAratAyA bhUtalaghaTAdivRttitvAvRttitvAbhyAM teSu tatpratI tyapratItiprasaGgAt / ghaTAdisvarUpamapyAdhAratAtvena ghaTAdivRttyeveti na doSa iti cet , na, AdhAratA tvAnirukteH, ekatra svavRttitvasvAvRttitvayoH zabalavastvabhyupagamaM vinA'sambhavAt / ata eva ghaTatvasamavAye ghaTapaTAdyAzrayabhedena vRttiniyAmakatvAniyAmakatvabhedo'pi durupapAdaH / / .. athAdhAratA nAdhArarUpA nApyatiriktA kintu kuNDAdau badarAdebaMdarAdipratiyogikatvaviziSTasaMyogarUpaiva, ghaTAdau ca ghaTatvAdeH samavAyarUpaiva navInaiH samavAyanAnAtvAbhyupagame doSAbhAvAditi cet , na, tathApi pItaghaTe nIlatvaviziSTaghaTatvavattAdhIprasaGgAt / viziSTasamavAyasyApyatiriktatvAnna doSa iti cet na, tathA sati viziSTasyaivAtiriktatvakalpanaucityAt , ata eva nIlatvaviziSTaghaTatvaM na pItaghaTavRttIti pratyayastattadvRttItyapratyayazca sarvasiddhaH / itthaM ca prativyakti viziSTarUpeNa bhinnaM zuddha rUpeNa cAbhinna sAmAnyamanubhUyata iti kathaM sarvathaikaM sAmAnyam viziSTAviziSTayorbheda eveti sArvabhaumamataM tu bhedAbhede nirAkariSyAmaH / atiriktaM sAmAnyaM, vyaktiSvekadezena samaveyAt kAtsnyena vA ? Adhe sAvayavatvaprasaGgo'ntye ca prativyakti nAnAtvApattiH, na ca vyaktivRttitvaM sAmAnyasyopagamyata eva dezakAya'yostvanupagamAdApAdakAbhAva iti vAcyam uktAnyataraprakAravyatirekeNAnyatra vRttyadarzanAt / atrA * anayA vidhayA sAmAnyasya pratyAkhyAnaM kriyate ityarthaH / Page #143 -------------------------------------------------------------------------- ________________ vAdamAlA [2] nyataraprakArAzrayaNe'nyataradoSApatteH, ubhayAsiddhau ca vRttitvavizeSAbhAvasamudAyena vRttitvasAmAnyAbhAvApattervajralepatvAditi sammatiTIkAkRtAmAzayaH / nanu dezakAya'vRttitve kiJcit sarvAvayavAvacchinnasaMyuktatvalakSaNe dravyavRttitvasyaiva vizeSau natu vRttitvasAmAnyasyeti neyamApattirghaTata iti cet , na, avacchinnAnavacchinnavRttitvavizeSAbhAvAbhyAM tadavRttitvApateH, Aye'vyApyavRttitvasya dvitIye ca prativyakti bhedasyApatterityAzayAt , ata evaitad ghaTavRttighaTatvamaparaghaTAvRtti etad ghaTaparyAptatvAdetadghaTaikatvavadityapyApAditaM 'nyAyAloke''smAbhiH / kiM ca samAnAnAM svabhAva eva sAmAnyaM na tvatiriktam ata eva svasvAtiriktapadArtheSu prameyatvasvabhAvena prameyamiti buddhivadbhAvatvasvabhAvenaiva saditi dhiiH| satsattayorvilakSaNasambandhAvagAhinI sattAdhIH punarasiddhA / yathA ca bhAvatvasya niyatA'nugatavyAvRttavyapadezaniyAmakatvaM tathA siddhAntapakSe nirUpayiSyAmaH / dravyajanyatAvacchedakatayA siddhaM sattvaM gaMganAdau dravyatvAdinA sAMkaryabhiyaiva svIkriyate natu sAmAnyAdI mAnAbhAvAt, atastatraikArthasamavAyenaiva sattAdhIriti padArthamAlAlikhanaM tu na jyAyaH / avacchinnasamavetatvenaiva dravyajanyatAvacchedakatvasambhavAdupAdhisAMkaryasyeva jAtisAMkaryasyApyadoSatvAt ; parasparAbhAvasamAnAdhikaraNajAtitvena parasparAbhAvavyApyatve mAnAbhAvAcceti diga / saugatAnAmanyathAvRttirUpasya sAmAnyasya nirAkaraNam ___ saugatAstu saMgirante / padArthAntarabhUtaM sAmAnyaM tAvadArhataireva nirAkRtam / atyantavilakSaNa svalakSaNasvarUpaM ca virodhAdeva tanna sambhavati vyaktyantarAtmajAtyAtmatAyA vyaktyantarAnugame svalakSaNatvayAghAtAt , tato gaugairityAdyanugatAkArapratoteranyavyAvRttimAtreNaiva vyaktiSu prasiddheraprAmANika eva sAmAnyasvIkAra iti / tadapyasat / anyavyAvRtterbahirgavAdivyaktivRttitve sAmAnyarUpatAyA durnivAratvAt , sakalavyaktigatasyAnugatasya rUpasyAsmanmate bhAvAbhAvarUpatvAt , Antaratve tu tasyA bahirAbhimukhyenolle kho na syAt / nAntarbahirvA seti tu svAbhiprAyamAtraM tAdRzyA stasyA alIkatvena tathAbhUtapratyayajanakatvAyogAt / anAdivAsanAnirmita evAyamiti cet ; tahiM tatra kathaM bAhyArthavizeSApekSA ! atha dRSTa evArthe vAsanA sAmAnya vikalpajananI darzana eva ca bAhyArthavizeSApekSA natu vikalpekSA; tacca svaviSayasAmAnyavyavasAyivikalpotpAdanadvArA vastUpadarzayadarthaprApakaM sat pramANaM syAdityasmAkaM praNAlIti cet , na, apoharUpasya sAmAnyasyAvastutve tadviSayavyavasAyajanakasya vastUpadarzakatvavirodhAt , saMzayaviparyayakAraNadarzanavat / ... atha dRzyavikalpyayorekIkaraNAdvastUpadarzaka eva vikalpo'taH eva vikalpitasya sAmAnyasya bahirAbhimukhyenollekha iti cet , kimidamekIkaraNam / ekarUpatApAdanamekatvAdhyavasAyo Page #144 -------------------------------------------------------------------------- ________________ [93 vAdamAlA [2] vA! nAdyo'nyataraparyavasAnaprasaGgAt , nApi dvitIya upacaritena dRzyavikalpyaikyena vastUpadarzakatvAyogAt / ___ kiJca-tadekatvAdhyavasAyo darzanena vikalpena jJAnAntareNa vA bhavet ? nAdyaH pakSo darzanasya vikalpyAviSayatvAt , na dvitIyo vikalpasya dRzyAviSayatvAt , na tRtIyo jJAnAntarasya nirvikalpasavikalpakavikalpayugalAnatikrameNa dRzyavikalpyavi zyadvayavirodhAt , na ca tadubhayAgocaraM jJAnaM tadubhayaikyamAkalayitumalamiti / atha dRzyAgRhItAsaMsargakavikalpyaviSayatvameva vikalpasya dRzyavikalpyaikIkaraNaM tenaiva sAmAnyasya bahirarthaniSThatollekhaH / na caivamastubhUnasAmAnyaviSayasya vyavasAyasya vastvanupadarzakatvAtajjanakatvena danasya prAmANyaM durghaTamiti vAcyam / paramArthato vastvanupadarzakamapi byavasAyaM dvArokRtyArthaprApakatvena darzane vyAvahArikapramANyasyaivopagamAt "yatraiva janayedenAm / tatraivAsya pramANate"ti granthasya vyAvahArikaprAmANyaprayojakarUpapradarzanaparatayaiva vyavasthitatvAt / kSaNakSayasvargaprApaNazaktyAdAvapi darzanasyAnurUpavikalpAnutpAdanena vyavahArata eva na prAmANyaM paramArthatastu kSaNakSayAderapi vastusvarUpatvAttatrA'pi sanmAtraviSayatvarUpaM prAmANyaM svagrAhyameveti na svotpattau svajJaptau vA vikalpamapekSate / na cAsadviSayatvAbhAvavyApya sadviSayatvAdinA sanmAtraviSayatvAdi grAhyamiti kathaM tatra svagrAhyateti vAcyam / asadviSayatvAbhAvAderapi svarUpAnatirekAt , svarUpataH svagrAhyatAyAstatrApyapratyUhatvAt / tattadrUpeNa tu vikalpaviSayataiva na caivaM teSAmasattvApattiH / svarUpAtiriktatvena tadasattvasyeSTatvAt , nahi nirvikalpakaM sanmAtrAvalambanamityAdibuddhInAM bauddhAH pramANatvamupayanti / tathA satyayaM ghaTa ityAdibuddherapi prAmA*NyApatteH / na caivaM jJAnaprAmANyasya svato grahe prAmANyasaMzayAnupapattinirvikalpake tadasiddheH, taduttarotpannajJAne ca samullikhitAnugatAkAre pramANAbhAvena svataH prAmANyagrahAyogAdeva tatsaMzayopapatteH, na cAnugatAkAraviSayatvenaiva prAmANyAbhAvanizcayAttatsaMzayo durghaTaH, tasya tadyApyatvAnizcayadazAyAM sandehasAmrAjyAt , saMdihyatAM vA darzane'pi vizeSAnAkalanadazAyAmarthapApakatvarUpaM vyAvahArikaM prAmANyamiti cet , na, sAmAnyasyAvastutve gavAdidarzane'pi gavAdiviSayatvasya niyantumazakyatvAt / tattadyakti viSayatvameva gavAdiviSayatvamiti cet, tatrApi gavAdirUpatvaM na tvazvAdirUpatva. miti niyatasAmAnyasambandhaM vinA kathaM niyantuM zakyaM kathaM vA'vastubhUtasAmAnyaviSayatve'numAna syApi pramANatvaM sUpapAdaM kathaM ca sAmAnyasyAvastutve'yaM gaurityAdivikalpAnAM zazazRGgAdivikalpatulyatvenApramANatvAnniyamataH pravartakatvam / adhyakSaviSayaviSayakatvarUpasaMvAdAbhimAnena tatra prAmANyAbhimAnAdeva tathAtvamiti cet , na, kramikAdhyakSavyaktyorapyekaparamArthasadviSayakatvAbhAvena tatra prAmANyasahacArAjJAnAt itthaM cAnumAnapramANamapyanabhyupagacchataH sarvatra saMbhAvanayeva vyavahA Page #145 -------------------------------------------------------------------------- ________________ vAdanamAlA [2] ramupapAdayataH sAmAnyApalApinazcArvAkasyApi matamapAstam / sAmAnyAbhAve vikalpe sambhAvanAyAM vA saMvAdaprAmANyayoravagamAnupapatteH / atha vikalpe'dhyakSamUlakatvameva saMvAdaH; sambhAvanAyAM tvadhyakSamUlaka - vikalpaviSayaviSayakatvameva, tasya ca yadyapi na vAstavaprAmANyena sahacArastathApi tataH parAbhipretaprAmANyAbhimAnAvyavahAropapattiriti vAcyam / godarzanottarabhAvituragavikalpasyApyadhyakSamUlakatvena praamaannyprsnggaat| atha tatra godarzane gorUpasya turagatvAsaMsargasya grahAd dRzyAgRhotAsaMsargakavikalpyaviSayatvarUpaM prAmANyaM nAstIti cet, na, gotvasyAlokatve tadasaMsargasya godarzanenApi grahAt tatpRSTha bhAvigovikalpasyapyAprAmANyApatteH, dRzyavRttirasaMsargatvaprakArakagrahAbhAvastvasaM sargagrahakAle'pyasti dRzyasya vikalpAviSayatvAt / yattu vikalpyAvacchinnatvena dRzyaM vikalpe'pi bhAsate / tatra ca kalpitasAmAnyasaMsargavati kalpitasAmAnyaprakArakatvamevopacaritaM vikalpasya prAmANyamabAdham / mukhya sanmAtraviSaya valakSaNaM tu nirvikalpaka eveti, tattumithyaiva, yathArthapravRttyAdinirvAhArtha vikalpe paramArtha yathArthavyavasthitaH / svecchAmAtrakRtAyAH paribhASAyA anyAyyatvAt / tasmAt sAmAnyollekhI vikalpa eva pramANatvenAnubhUyamAnaH sAmAnyasya vastutvasAdhaka ityadhikaM *latAyAm / tadevaM naiyAyikasaugatamatasAmAnyAnupapattyA vastunaH samAnapariNAma eva sAmAnyamityAhatamatamevAdaraNIyaM nipuNabuddhibhiH / vizeSAtmanA vyAvRttasyaiva tasya svarUpeNAnuvRttasyopalambhAt / sattAtmanA hyanuvRttA hi sattA ghaTAdyavacchinA tattadezakAlAdivyAvRttaivopalabhyate, iha deze ghaTaH , sannAnyatredAnI ghaTaH sannapUrvedyuriti dezakAlAdivyAvRttasattApratyayAdeva sattAsAmAnyaM nAstItyastu dIdhitikRnmatameva samyagiti cet , na, evaM sati ghaTatvAdisAmAnyasyApyanugatasyApalApApatteH / asyAM mRdi ghaTatvaM nAnyasyAmidAnIM mRdi ghaTatvaM nAnyadeti tasyApi dezakAlAdivyAvRttasyaivAnubhAvAt / kAryatAvacchedakatvAdinA ghaTatvAderekasya siddhiM puraskRtya tannAnAtvapratyayApalApe ca ghaTAbhAvaprakArakajJAnapratibaddhyatAvacchedakatvAdinAghaTAderapyekasya siddhiM puraskRtya tannAnAtvapratyayasyApyapalApaprasaGgAt / ghaTatvaviziSTaghaTAderdaNDadikAryatA ghaTAdiviziSTamRdAdeveti vinigantumazakyatvAt / vyAvRttattve kathamanuvRttatvaM sAmAnyasyeti tu dravyatvAdikaM sAmAnyavizeSamabhyupagacchatA na vaktuM zakyam / yathA hi dravyatvAdikamadravyAdivyAvRttirUpaM sadapi pareSAM [parAn ?] pratibhAvatAM na jahAti tathA kathaJcidyaktirUpaM sadapi sAmAnyamasmanmate sAmAnyarUpatA na hAsyatIti / sAmAnya-vizeSayovirodhasyApAkaraNam athAtyantAbhAvAtyantAbhAvaH pratiyogyevAnyonyAbhAvAtyantAbhAvastu pratiyogitAvacchedakamiti prAcInapravAdo na yukto'bhAvatvapratIteratiriktAbhAvaviSayatvAdabhAvAbhAvAderatiriktatvasvI* 'latA' ityanena 'zAstravArtAsamuccaya'granthasya svakRta syAdavAdakalpalatA' TIkA bodhyA / / Page #146 -------------------------------------------------------------------------- ________________ vAdamAlA [2] kArAttatIyAbhAvAdeH prathamAbhAvAdirupatvena nAnavastheti navInasiddhAntAt / sAmAnyavizeSatvaM ca na sAmAnyatve sati vizeSatvaM kiM tu sattAvyApyatve sati tadvyApyavyApakatvamiti sAmAnyatvavizeSyatvayovirodha eveti cet, na, tayoH pratyakSeNaivAvirodhasiddheH ghaTatvAbhAvAbhAvAdegharTatvAdyatiritatve mAnAbhAvAt , abhilApamatrabhedenArthabhede'tiprasaGgAda, ghaTatvAbhAvAdijJAne ghaTatvajJAnatvAdinA pRthak pratibandhakatvakalpane gauravAcceti / na ca ghaTatvasyAghaTavyAvRttitve ghaTo'yamiti jJAnakAle nAghaToyamiti jJAnApattiH aghaTavyAvRttitvasya pratiyogijJAnavyaGgyatvAt, na cAtavyavRtyAtmakavizeSarUpatvaM sAmAnye'stvanugatatvAvyAghAtAttattadvyaktivizeSAtmakatvaM tu na sambhavatyanugatatvavyAghAtAditi vAcyaM, sAmAnyavizeSatvakluptadvitveneva tattadvyaktyAtmakatvakRtAnekatvenApyekatvasyAvirodhAt vastuna ekAnekasvabhAvatvasya prAmANikatvAt / kevalaM ghaTatvAtavyAvRttyoranavacchinna evAbhedaH ghaTatve tattadvyaktyabhedastu tattadvyaktitvAdyavacchedenaiva tadbhedastu svarUpata eveti kathaJcidanugamavyAvRttimatsAmAnyam / svarUpataH sAmAnyasyaikatvAcca sAmAnyamekamiti mukhyo vyavahAraH / sAmAnyamanekamiti vyavahArastvanekatvAvacchedakadharmavAcakapadasamamivyAhAramapekSate / yugapadviruddhadharmapratItyo cAvacchedakabhedaviSayatvaM niyataM yathA pUrvamayaM ghaTaH zyAmo na tvidAnIm / mUle vRkSaH kapisaMyogI na tu zAkhAyAmiti / tataH syA sAmAnyamekaM syAdanekamityanekAnta eva kAntaH / 2 / / vizeSasya padArthAntaratAyAH nirAsa: vizeSo nityo nityadravyavRttiH padArthAntaramiti naiyAyikAH tadasattatra pramANAbhAvAt, na cAtyantasajAtIyAnAM nityadravyANAM parasparabhedagraho na vizeSaM vineti tat siddhiryoginAM tadbhedagrahe vyAvartakadharmadarzanasyAhetutvAt / na ca samavAyitve sati samavAyi yadvyakteryavyAvRttaM; tattadasamavetasamavetazUnyadharmasamavAyIti vyApterghaTapaTAvavadhAraNAt sajAtIyanityadravyadvaye parasparAsamavetasamavetazUnyadharmasiddhAvadvizeSasiddhiH / atra dravyatvAdibhiH siddhasAdhanavAraNAya tadasamaveteti / ekatvAdibhistadvAraNAya samavetazUnyeti / abhAvavyaktibhistadvAraNAya samavAyIti / abhAve vyabhicAravAraNAya hetau samavAyitve satIti / ghaTAdAvabhAvavyAvRttisattvenAbhAvasamavetatvAprasiddhyA vyApyatvAsiddhiH syAditi samavAyIti / nopAdeyameva vA tat; sAdhye tadasamavetatvaM parityajya svAsamavAyitatkatvasya nivezanIyatvAditi cet , na, sajAtIyaghaTadvaye vyabhicArAt svAzrayasamavetasamavetatvAdighaTitaparamparAsambandhena sAdhyatve vizeSamAdAya tatrApi sAdhyasattvAdyabhicAravAraNe ca pakSe bAdhaprasaGgAt / svasamavAyitvasvAzrayasamavetatvAdighaTitaparamparAsambandhAnyatarasambandhena sAdhyatve'pi nityadravyavRttirUpAdau vyabhicArAt / svAzrayasamavetatvasyApi sajAtIyadyaNukasAdhAraNasyAnyataramadhye nivezAnna doSa iti cet, na, IdRzasambandhena sAdhyasya vyAptigrahAbhAvAt / samavAyitve satItyapahAya nityadravyatve satIti nivezane na doSa iti ceta, Page #147 -------------------------------------------------------------------------- ________________ 96] vAdamAlA [2] na, dRSTAntAprasiddhaH / kiJca-vizeSe samavAyena tadavRttidharmamantareNApi tada[]vRttidharmamAtrasattvena yathA tavyAvRttistathA prakRte'pItyaprayojakatvAduktavyAptirevAsiddhA; yo yadvyAvRttaH sa tadavRttidharmavAnityeva vyApteH / kiJca nityadravyavyAvRttaye vizeSapadArthasvIkAre tadgatarUpAdivyAvRttiH kutaH, svAzraya samavetatvasambandhena tatrApi vizeSa eva vyAvartaka iti cet tarhi rUpAdigata evAsau kiM na kalpyate, tasyApi svAzrayasamavAyitvasambandhena nityadravyavyAvartakatvasambhavAt / rUpAdInAM bahutvAttatra vizeSapadArthakalpane gauravaM nityadravyavyakte. caikatvAttatra tatkalpane lAghavamiti cet, na, tathApi pratyekaM vinigamakAbhAvAt / rUpAdiniSThatve tasya sajAtIyaghaTadvayaparyantaH paramparAsambandho bahughaTitaH syAditi cet, kiM tato, nAnArUpavadavayavArabdhAvayavino nIrUpatvamate tatpratyakSatvAya paramANugatarUpasya tadvRttitAniyAmakasambandhavizeSavadihApi tAdRzasambandhavizeSakalpane tava rasanAyA avyAhataprasaratvAt / yogino vizeSamIkSanta iti cet , tarhi ta eva praSTavyAH ki te vizeSamati riktamIkSante'natiriktaM veti zraddhAmAtragamya evAyaM vizeSapadArthaH / asmAkaM tu vizeSapadArtho vastuna eva vyAvRttyazaH / ghaTAdigatAnAM paTAdivyAvartakadharmANAM paTAdivyAvRttInAM ca kathaJcid ghaTAdirUpatvAt / paTAdivyAvRttInAM svavRttitvAMze'bhedasya niyAmakasya klaptatvena ghaTAdivRttitvAMze'pi tasyaiva niyAmakatvaucityAt / abhedavizeSaNatayoIyostanniyAmakatve gauravAt / na caivaM zakaTAdAvapi paTavyAvRttyAtmano ghaTasyopalambhApattistattvena tadupalambhasyeSTatvAd , ghaTatvena ghaTopalambhe tu ghaTatvAvacchinnasya nayanAbhimukhyaM niyAmakamiti na doSaH / astu vA'nantaparyAyAtmakatvAdvastuno ghaTatvAvacchinnAyAstasyA ghaTAtmakatve'pi tadabhAvAvacchinnAyAstasyA atadAtmakatvam / anekAntAvirodhAt / pratIyate khalvekasyAmaGagulyAmagrAvachinnAparAMgulisaMyogavattAdAtmye'pi mUlAvachinna tadvadbhedaH / na caivaM dezaskandharUpAntarAdyavachinnabhedAbhedAdighaTitabahudharmasamAvezAt pratItiniyamAnupapattiH / vyavahArAdyabhyAsavazAd yathAkSayopazamabhedaM tanniyamopapatteriti dig // 3 // vAgAdInAmindriyatvasya pratyAkhyAnam sparzanarasanaghrANacakSuHzrotravAkpANipAdapAyUpasthamano lakSaNAnyekAdazendriyANIti sAMkhyAH / tanna, vAgAdInAmindriyatve pramANAbhAvAt / na ca teSAmapi vacanAdAnaviharaNotsargAnandasaMkalpavyApArakANAmAtmanaH kriyAjanane karaNatvenopakArakatvAt sparzanAdivadindriyatvamavyAhatamiti vAcyam / Atmano vijJAnotpattau prakRSTopakArakasyaivendriyatvAt / yAM kAJcanakriyAmupAdAya karaNatvenendriyatvAbhyupagame ca bhradarAderapyutkSepAdikaraNatvenendriyatvaprasaGgAt / kiM cendriyANAM svaviSayaniyatatvAnnAnyendriyakAryamanyadindriyaM karttamalam / zrotrAdonAM cakSurupalabhyarUpAvalokanAdyasamarthatvAt / yastu rasAdhupalambhe zItatparzAderapyupalambhaH / sa sarvavyApitvAt sparzanendri Page #148 -------------------------------------------------------------------------- ________________ vAdamAlA [2] yajanita eveti na doSaH / pANyAdInAM tu tacchede'pi tatkAryasyAdAnAdilakSaNasya dazanAdinApi nivartyamAnatvAnnendriyatvam / manasastu sarvendriyopakArakatvAdantaH karaNatvamiSyata eveti sampradAyaH / - nanvevaM jJAnaM prati prakRSTakAraNatvamindriyatvamiti paryavasannam / atra ca kaH prakarSaH / vyApAravatvamiti cennAtmano'pyAtmamanoyogarUpavyApArasatvAt / avilambena kriyotpAdakatvamiti cet , na, cakSurAderapi vyAsaGgadazAyAM jJAnAnutpatteH / jJAnatvavyApyadharmAvacchinnakAraNatvamiti cenna, smRtitvAvacchinnahetAvanubhave'tivyApteranubhavatvavyApyadharmAvachinnahetutvamiti cet, na, anumititvAdyavacchinnahetAvanumAnAdAvativyApteH, pratyakSatvavyApyadharmAvacchinnahetutvamiti cennAndhakAretaraviSayakAJjanAdyasaMskRtanayananaracAkSuSasAkSAtkAratvAvacchinnahetAvAloke'ti vyApteriti cedatra bramaH / matijJAnapratyakSatvasAkSAdvyApyadharmAvacchinnahetutvamevendriyalakSaNam / asti hi cakSurAdInAM cakSurAdyavagrahAdisAdhAraNamatijJAnapratyakSatvasAkSAvyApyacAkSuSatvAdyavacchinnahetutvam / menasastu yadyapi mano'vagrahAdisAdhAraNamatijJAnapratyakSatvasAkSAdvyApyamAnasatvAvacchinnaM. prati hetutvamasti tathApi byaktAnumAnAdisAdhAraNadIrghakAlikasaMjJAtvAvacchinnaM pratyapi hetutvAttatra no indriyatvapravAdaH / tathA ca sparzanAdoni paJcendriyANIti jainI paribhASA / indriyalakSaNam naiyAyikAstu manaH sahitAni tAni SaDindriyANyAhurindriyatvaM ca teSAM smRtyajanakajJAnajanakamanaHsaMyogAzrayatvam / smRtyajanakatvamatra smRtisvarUpAyogyatvam / manaHsaMyogazca manovRttiH saMyogo nAtaH smRtyanupadhAyakapratyakSAdyupadhAyakamanoyogavatyAtmAdAvatiprasaGgaH / na ca manaH pratiyogikasaMyogavirahiNi manasyavyAptiH / svamanoyogasya zAnamAtra prati hetutAyA nirAsaH nanu tvagindriyAvyAptiH / tvaGmanoyogasya janyajJAnamAtrahetutvena smRtisvarUpayogyatvAt / anyathA suSuptikAle jJAnotpattyApatteH / atha tatkAle cAkSuSAdijJAnAnutpAdazcakSurAdeviSayeNa manasA ca saMyogAbhAvAdanumityA dyanutpattizca vyAptijJAnAdyabhAvAt, na ca suSuptyanukUlamanaH kriyayAtmamanaH saMyoganAzakAle utpannena parAmarzena suSuptisamakAlotpattika manoyogasahakRtena suSuptidvitIyakSaNe'numitirutpadyatAmiti vAcyam asamavAyinaH kAryasahabhAvena hetutvAnmanoyoga'nAzakAle parAmarzotpAdAsambhavAt, anyathA suSuptikAle prAktanatvaGmanoyogAttavApi masRNatUlikAdisannikarSeNa tvAcaprasaGgAt / tatsAmagrIbhUtavyAptismRtyAdeH phalaikakalpyatvena tatkAle parAmarzotpattau mAnAbhAvAdveti cet, na, tatkAle AtmAdimAnasotpattevinA tvaGmanoyogahetutvaM " vA. 13 Page #149 -------------------------------------------------------------------------- ________________ vAdamAlA [2] duratvAditi, maivam / Atmano vizeSaguNopadhAnenaiva bhAnena tadA vizeSaguNAbhAvena tatpratyakSAbhAvAttattadguNAnAM viSayatayA tadbhAnahetutvAt / saviSayakaprakArakAtmamAnasatvasyaiva manoyogAdikAryatAvacchedakatvAdvA / yadi caivamatigauravaM tadA carmamanoyoga eva janyajJAnamAtraheturastu / tvaGmanoyogasya rAsanAdikAle'nupagamAt carmatvam taijasacarmatvAdisAdhAraNaM na jAtiriti cet, tathA'pi mAnasatvAvacchinna eva tvaGmanoyogo heturnatu janyajJAnatvAvacchinne / na ca tvAcatvAvacchinnaM prati pRthakkAraNatve gauravaM prAmANikatvena tasyAdoSatvAt / anyathA rAsanAdyutpattikAle jJAnamAtrahetostvaGmanoyogasya sattve kathaM na tvAcotpattirAyuSmatAM, rasanamanoyogAdestvAcapratibandhakatvakalpane mahAgauravAt, tvAcatvAvacchinne vijAtIyatvaGmanoyogatvena pRthakAraNatvAvazyakatvAt / na ca tvAcatvAvacchinnaM prati tvAcetarasAmagrItvenaiva pratibandhakatvAdanatiprasaGgastvAcetarasAmagyA viziSya vizrAmAt / na ca rasanAdyavacchedena tvaco viSayeNa samaM vilakSaNasaMyogasyaivAnupagamAttvaGmanoyogasya tvAcaM prati viziSya hetutvAkalpanamiti vAcyam / rasanAdyavacchedenApi zItalajalasparzAnubhavAdIrghazaSkulyAdau rAsanakAle'pi tvagviSayasambandhAbAdhAcca / astu vA parAtmAdeH parApratyakSatvAya vijAtIyAtmamanoyogatvenAtmamAnase hetutAyA avazyavaktavyatvAttadeva vaijAtyaM janyajJAnasAmAnyAsamavAyikAraNatAvacchedakamiti tAdRzasaMyogAbhAvAdeva suSuptau jJAnAnutpAdaH; tadA tAdRzasaMyoge manAbhAvAt / adRSTAdeva zvAsaprazvAsAdisantAnopapattau jovanayatnAnupagamAttadanurodhenApi tadakalpanAt / na ca yatra tvavikrayayA tvaGmanaHsaMyoganAze purItakriyayA purItanmanaH saMyogarUpA suSuptiH sampadyate tatra prAktanAtmamanoyogo'stIti vAcyam / sarvatra manaHkriyayaiva suSuptisvIkArAnnADItadavayavAdikriyAkalpane gauravAditi / tvamanoyogasya jJAnamAtrahetutvapakSe indriyanirvacanam tvaGmanoyogasya jJAnamAtrahetutve'pi jJAnAsamAnAdhikaraNajJAnakAraNamanaHsaMyogAzrayatvamindriyatvaM tvaktvasya jAtitvAttvaGmanoyoga eva jJAnaheturna tu zarIramanoyogaH zarIratvasyopAdhitvAditi zarIra nAtivyAptiH / yadi ca samavAyena caitrIyamanoyogasya zarIraniSThasyAvacchedakatayA caitrIyajJAnahetutvaM tadA jJAnasamAnAdhikaraNajJAnakAraNasaMyogAnAzrayavRttimanovRttijJAnakaraNasaMyogAzrayatvaM tat / AtmazarIrayoriNAya prAthamikaM vRttyantaM saMyogavizeSaNam, zarIrAtmamanasAM jJAnasamAnAdhikaraNajJAnakaraNasaMyogAzrayatvAt, zarIramanoyogAtmamanoyogayorna tadAzrayavRttitvamityAtmazarIrayoguMdAsaH / zarIratadavayavanADyAdinAtmasaMyoga eva ceSTAvadAtmasaMyogatvena heturato na svapnavahUnADImanoyogamAdAya tannADyAmativyAptiH / cakSurghaTAdisaMyogamAdAya ghaTAdAvativyAptervAraNAya manovRttIti / mano ghaTasaMyogAdikamAdAyAtivyAptivAraNArtha jJAnakAraNeti / zarIrAvacchedena prANamanaH saMyogatvena na hetutvaM kiM tu zarIraprANa Page #150 -------------------------------------------------------------------------- ________________ vAdamAlA [2] saMyogatvenaiveti na prANe'tivyAptiriti / tadetannijagRhaparibhASAmAtram / indriyavargaNAdijanyatAvacchedakatvena siddhasya prakRSTajJAnakAraNatvAbhivyaGgayasya dravyaniSThasyendriyatvasya prANAdAviva manasyavRttitvAt , anyathA dvIndriyAdivadhe trIndriyAdivadhajanyadoSaprasaGgAt , na caikendriyAdijIvabhedavyavasthA paraM pratyasiddheti dvIndriyAdekhondriyAditvopagame'pi na kSatiriti vAcyam / jJAnApakarSasyendriyaniyamyatayA ekendriyaparyantavizrAntatvenaikendriyAdivyavasthAyAH siddhAntasiddhAyAH svecchAmAtreNAnyathA kartumazakyatvAt / na ca zarIrabhedAdeva jJAnApakarSabhedo na tvindriyabhedAditi vAcyam / jJAnApakarSasyendriyApakarSAnvayavyatirekAnuvidhAyitvAt / kiM ca manasaH kAlatrayAvacchinnArthagrAhiNo'numAnAvadhijJAnAdivadvartamAnArthagrAhizrotrAdisAdhAraNaM nendriyatvam / kintu zrotrendriyAdapi paTutarajJAnajanakatvena na indriyatvameveti paJcaivendriyANIti samIcInaH panthAH / dravyendriyabhAvendriyayonirUpaNam tAni ca dravyabhAvabhedAdvidhA, tatra dravyendriyANi nirvRtyupakaraNabhedAdvidhA, tatra nirvRttiH saMsthAnarUpA bAhyAbhyantarabhedena dvidhA, tatra bAhyA nirvRttirmanuSyazazakAdernAnArUpA, antarnivattistUtsedhAgulA saMkhyeyabhAgapramitazuddhAtmapradezAvacchinnakadambapuSpAdyAkAramAMsagolakarUpA / upakaraNaM ca zrotrAdyantanivRtteviSayagrahaNazaktiH khaDgasyeva cchedazaktivehnariva ca dAhazaktiH, atiricyate ceyamantarnivRttIndriyAt tatsattve'pi vAtapittAdinA viSayaparicchedazaktivinAze zabdAdiviparyAgrahaNopapatteH, na ca tadupanAhakAdRSTavizeSavinAzAdeva tadupapattirmaNyAdinA vahnayAdiniSThadAhazakteriva vAtapittAdinendriyaniSThaparicchedazaktereva vinAzasvIkAraucityAt , anyathauSadhapAnavizeSeNa tadananugrahaprasaGgAt tena vihitaniSiddhAnyenAdRSTAntarotpAdanAyogAt , indriyaniSThaparicchedakazaktethottejakena vahniniSThadAhazakteriva tenotpAdanasya vaktuM yuktatvAt / kiM caivamadRSTopagrahasya niyAmakatve indriyasyaivAsiddhiprasaGgastadupagRhItakarNazaSkulyAdinaiva tatkAryasambhavAt , etena karNazaSkulyavacchinnAkAzameva zrotramadRSTavizeSopagrahAcca nAtiprasaGga ityAdi naiyAyikamatamapAstam / ___ bhAvendriyANyapi labdhyupayogamedAdvidhA / tatra labdhistadAvaraNakarmakSayopazamaH / pramANaM ca tatra tulye'pi dravyendriyaviSayasambandhe puruSabhedena bahubahu vidhAdiviSayapariccheda bheda eva / tatsannidhAnAdeva cAtmA dravyendriyanivRttiM prati vyApriyata iti / upayogazca labdhinimitto manaH sAcivyAdAtmano'rthagrahaNaM prati vyApAraH / pramANaM ca tatra suSuptau jJAnAbhAvAnyathAnupapattiH / saMyogAdau kriyAyA ivArtha grahaNa Atmano'pyAbhimukhyasya niyAmakasya svIkArAtasyaivopayogarUpatvAt suSuptau tadabhAvA deva jJAnAnutpAdasambhavAt , vyAsaGgo'pyarthAntarAnupayogadeva sambhavati. na tvindriyAntareNANormanaso'sambandhAt , anyathA rUpAdikaM pazyato jAtAyAM gItAdibubhutsAyAM sadya eva gItAdizravaNAnupapatte bubhutsayA manovahanADI prayatnadvArA zrotramano Page #151 -------------------------------------------------------------------------- ________________ 100] vAdamAlA [2] yogasyotpAdanAyogAt , asarvajJairasyAM nADyAM mano vidyate saMyokSyate cAnenendriyeNeti pratyetumazakyatvAt / kathaM vaivamAdareNa rUpAdikaM pazyato vegavattaramahAmeghasaMghaTTajanmano jhanajhanA zabdasya jhaTityeva sAkSAtkAraH / upayogasya niyAmakatve tu na kiMcidanupapannaM balavati viSaye upayogastha sadya eva sambhavAt / atropayogamAzritya sarve'pi jovA ekendriyA ekasmin kAle eko.. payogavattvAccheSendriyApekSayA caikendriyAdibhedaH / athavA labdhIndriyApekSayA'pi sarveSAM paJcendriyatvameva, bakulAdInAmapi kAminIvadanArpitamadirAgaNDUSAdinA puSpapallavAdidarzanAt , tasya jJAnavizeSAhitaprotivizeSAhRteSTapudgalanimittakatvAta / supte'pi kumbhakAre kumbhanirvRttizaktyA kumbhakAratvavad bakulAdau labdhye[ 'bdhI ]ndriyapaJcakasaddhAve'pi paJcendriyatvavyapradezo nivRttyAdidravyendriyasambandhAbhAvAnna bhavatIti bhASyasampradAyaH / atra ca nivRttyupakaraNendriyasamudAyo na paJcendriyatvavyapadezanibandhanamupahatanayanAdInAmapi tadvyapadezAt , kintu paJcendriyajAtinAmakarmavipAkodaya evetyatratAtparyamata eva jAtinAmno nendriyaparyAptyAnyathAsiddhiH / nirmANAGgopAGganAmAracitaniSpAdita bAhya nivRtyupagraheNa tasyAH pratiniyatapUrNendriyaniSpAdakatvepyekendriyAdivyapadezabhedasya jAtinAmabhedanimittakatvAdityanyatra vistaraH / na caivaM hiMsA doSabhede'pIndriyabhedaniyAmakatvaM vilInamiti vAcyam / indriyaghaTitaprANaviyogarUpAyAM hiMsAyAmindriyasyApi pravezAditi dig / 4 // zakteH padArthAntaratvam-- ___dravyAdayaH SaDeva padArthA iti vaizeSikANAM padArthavibhAgo'nupapannaH / zakterapyevaM padArthAntaratvAt / tathAhi yAdRzAdeva karatalAnalasaMyogAdAho jAyate sati maNyAdau pratibandhake tAdRzAdeva na jAyata iti maNyAdinAzyaM vahniniSThaM kiMcidatIndriyaM dAhAnukUlaM svokarttavyaM, saiva zaktiH / na ca maNyAdyabhAvAnAmapi dAhahetutvAdeva tadA dAhAnutpattiH, na cAbhAvasya na kAraNatvaM; kAryatvasyeva kAraNatvasyApi bhAvatvAvyApyatvAditi vAcyam / uttejake satyapi tatra dAhAnApatteH / na cottejakAbhAvaviziSTabhaNyAdyabhAvAnAM hetutvAdadoSaH; ekottejakasattve'pyaparottejakA bhAvasattvena tadoSAnuddhArAt , uttejakatvasya ca zaktyabhyupagame ekasya durvacatvena tadavacchinnAbhAvasya nivezayitumazakyatvAt / tattaduttejakAbhAvakUTaniveze ca parasparaM vizeSaNavizeSyabhAve vinigamanAvirahAt , nAnAkAryakAraNabhAvakalpane gauravAhAhatvAvacchinne vilakSaNazaktimatvena hetutvakalpanAyA evocitatvAt / na ca bhavatAmapi zaktanAze uttejakAbhAvaviziSTamaNyAdInAM tAvakAryakAraNabhAvakalpanAgauravatolyameva, adhikaM ca nAnAzaktitatkAryakAraNabhAvAdikalpanAgauravaniti vAcyam / asmAkaM vilakSaNazaktimattvenAnugatokRtottejakAnAM pratibandhakazaktinAzakatvamekaM kalpanoyamaparaM ca dAhazaktinAzatvAvacchinne vilakSaNazaktimattvena maNyAdInAM kAraNatvaM Page #152 -------------------------------------------------------------------------- ________________ vAdamAlA [2] * mamatu dAhazaktau tadanukUlazaktimattvena vaDhereva / mavatAM tUktarItyA'nantakAryakAraNabhAvAH kalpanIyA iti lezato'pi sAmyAbhAvAnnAnAzaktinAzotpAdAdikalpanAgauravasya phalamukhatvenAdoSatvAt / nanu bhavatAM pratibandhakadazAyAM kRzAnau dAhazaktyanukUlazaktirasti na vaa| nAsti cet kutaH punarutpadyate ? zaktyantarasahakRtAdagnereveti cettarhi sA'pi zaktyantarAsahakRtAttasmAdevetyanavasthA; vastutastadvaDhe rektvAttacchakteH svakAraNaprabhavatve prAk sA nAstIti vacanasyaiva vyAghAtaH / kAraNAntaraprabhavatve ca kiM tayA, kAraNAntarAdAhazaktyutpattereva vaktuM yuktatvAt / athAsti tadA tadAnImapi dAhotyodikAM zaktiM sampAdayet / tato'pi dAhaH syAdeveti cet ; atrocyate pratibandhakAvasthAyAmapyastyeva dAhazaktisampAdakaM zaktyantaraM tadutpannotpannadAhazakteH pratibandhakena ca nAzAcca na taMdA dAhotpattiH pratibandhakApagame tu: dAhavyaktiH sphuTaiveti vyaktaM 'syaadvaadrtnaakre'| nanvevaM vinazyadavasthayA'pi dAhazaktyA pratibandhakadazAyAM dAhajananApattiH kAraNasya kAryaprAkkAlasattAyA evApekSitatvAditi cet-na, kAryasahabhAvenaivaitasyA hetutvAt , na ca tathApi kSaNikatvApattiH paryAyArthataH kacit kSaNikatAyA apoSTatvAt , na ca zakti dhArApattirekazaktinAza evAparazaktijananAditi bodhyam / anye tyAhuH prathamaM vayAdikAraNajanyA vayAdiniSThAzaktiH / pratibandhakena ca tasyA vinAza uttejakena punastadutpattiH, na ca zaktihetvananugamaH / zaktyanukUlazaktimatvenAnugamAditi / asmin mate uttejakena maNyAdeH zaktyanAze uttejakajanitadAhazaktemaNyAdinA nAzAduttejakasattve'pi dAhAnApattiH, uttejakajanitadAhazaktemaNyAdyanAzyatve cottejakApasAraNadazAyAmapi dAhApattiH, uttejakena maNyAdeH zaktinAze'pyetadoSatAdavasthyamevottejakanAzitAyA maNyAdizakteH punaranutpAdAt , uttejakAbhAvasya taddhetutve cAbhAvakAraNatvaprasaGgo, maNyAdereva tadutpAdakatve ca vayAdereva dAhazaktihetutvamucitamityAkarapakSa eva jyAyAniti bahutaramhanIyam / api ca tRNAraNimaNiSu vahnijanakatAvacchedakatayA zaktisiddhirdurvArA tRNatvAdinA vahnitvAvacchinnahetutvAyogAttRNAdikaM vinA'raNyAdito'pi vaDherutpAdAt , na ca vahniniSThajAtitrayakalpanAdadoSaH tadapekSayA tRNaphUtkArAraNinirmathanamaNitaraNikiraNasaMyogeSvekazaktikalpanAyAM lAghavAt / sambandhatrayaniSThaikajAtyaGgIkAre ca nodanAtvAdinA saMkaraprasaGgaH / yadi cAnvayavyatirekAbhyAM tRNAderapi kAraNatvamiSyate tadA teSAmapyekazaktibhatvena tadastu tathApi jAtitrayakalpanApekSayA zaktidvayakalpanAyA laghutvAt , teSvapi jAtyaGgIkAre ca maNitvAdinA saMkaraprasaGga iti / ___ * mUlAdarza'yaM pATho vizIrNo vidyate / Page #153 -------------------------------------------------------------------------- ________________ 102] vAdamAlA [2] atha tRNAdau vahnikAraNatAnavacchinnaivAstu kiM zaktikalpanayA ? na hi kAraNatA kizcidharmAvacchinnaiveti vyAptirasti pramANAbhAvAt / tantutvena tantuH paTakAraNaM paTatvena paTastantukAryamiti pratItyA tatrAvacchedakasiddhAvapi prakRte tadabhAvAt , zaktivizeSeNa tRNaM vahniheturiti pratIterasiddheH zakteratIndriyatvopagamAt, astu vA sarvatrApi kAryatA kAraNatA ca niravacchinnaiva / tantuH paTakAraNamityAdiko hi lokAnAmanubhavo na tu tantutvAdinA'pi / dravyatvena na tantoH paTakAraNatvaM kintu tantutvenetyAdikAH pratItayastu kevalaM tAntrikANAmeveti cet, na lokairapi sAmAnyavizeSopayogaparairvastumAtrasyeva kAraNatvasya kAryatvasya cAvacchinnAnavacchinnasyaivAnubhavAt / saptabhaGgayA tatsaMkalanamAtrasyaiva zAstrArthatvAt / vahninirUpitakAraNatAyAstRNatvena tRNanirUpitakAryatAyAzca vahnitvena prathamato grahe'pi vahnisAmAnyatRNasAmAnyakAryakAraNabhAvopayoge tRNatvena vyabhicArasphUtrI zaktivizeSeNaiva tRNe vahnisAmAnyahetutAyA UhAkhyapramANena paricchedAt / na cedevaM daNDaghaTAdyorapi kAryakAraNabhAvo durupapAdaH syAt / ghaTatvasya mRtvasvarNatvAdisaMkIrNatayA jAtitvAsiddhestasyai katvavRttitvAbhyupame'pi doSAdekatvAgrahe tadagrahApatteH, navyamate ekatvasyApyekatvAcca / na ca kulAlasvarNakArAdijanyatAvacchedakamRtvasvarNatvAdivyApyanAnAghaTatvAbhyupagame'pi nistAro daNDatvasyApi tadvadeva nAnAtvena vyabhicArAt / yAvaddaNDabhinnAvRttijAtitvenAnugatIkRtya tanniveze gauravAt / vijAtIyasaMyogavyApArakatvasya ca kAraNAntaraghaTitatvena tena rUpeNApyahetutvAt / na ca bhramiprayojakAvayavasaMyogavizeSavatvenaiva hetutvamastviti vAcyam / tadvizeSasyApi jAtirUpasyAsiddhenoMdanAtvAdinA sAMkaryAditi zaktivizeSeNaiva daNDAderghaTAdisAmAnyahetutvamucitamiti dig / uttAnAstu tattatsambandhAnyatamatvena sambandhAnAM tRNAdyanyatamatvena ca tRNAdInAM hetutvAnna zaktisiddhiH / na ca tattadanyatvaviziSTaitadanyatvAvacchinnapratiyogitAko bhedastathA ca vizeSaNavizeSyabhAve nAnAkAryakAraNabhAvaprabhaGga iti vAcyam ekasyaiva bhedasya tAdRzanAnApratiyogitAkatvena paricitasyAkhaNDasya svarUpato nivezAdityAhuH, tadasaditthaM sati sarvatrApi bhedavizeSeNaiva kAryakAraNabhAvasambhave kutrApi tadavacchedakatayA jAtyasiddhiprasaMgAt, bhedavizeSeNa buddhi bizeSeNa vA hetutvamityavinigamAcchaktivizeSasyaivAvacchedakatvena kalpanaucityAcca / kiM ca brIhyAdijanananiyAmako'pi vyApAravizeSaH zaktyAkhyo'vazyaM kelpanoyaH / anyathA vrIhyAdivApe vrIhyAdonAmAparamANvaMtabhaGge :brohyArambhakaparamANubhirnIhaya eva janyanta iti niyamo na syAt, tairapi kadAcidyavAdyArambhAt, na ca pAkajavilakSaNarUparasAdiviziSTaparamANUnAmeva yavAdyArambhakatvAnneyamApattiriti vAcyaM, pAkajavilakSaNarUparasAdInAM bahUnAM janakatAvacchedakatvAdikalpanApekSannaikazaktikalpanasyaiva nyAyyatvAt / kiM ca tava mate yatra pAkajA na vizeSAstatra jalAdau kacidudbhUtarUpAdikaM kacinnetyatra zaktiM vinA kiM niyAmakam / tava zaktivizeSaprayojako'dR Page #154 -------------------------------------------------------------------------- ________________ vAdamAlA [2] [103 STavizeSa eva mamodbhUtarUpAdiniyAmaka iti cenna mama zaktivizeSAnukUlazaktereva zaktivizeSaprayojakatvAt-kAraNaparamparAnavasthAvacchaktiparamparAnavasthAyA adoSatvAt / adRSTe pApapuNyarUpe sAMkaryAdanugatavizeSAsambhavAcca / kiM ca; nAnAparamANuniSpAditasya bAdaraskandhasya nAnArUparasagandhasparzasamanvitatvAt kvacideva kasyacidudbhavAnudbhavArthamavazyaM zaktivizeSaH svIkartavyo nIlAdyavayavaireva nIlAdyavayavI janyata ityatra pramANAbhAvAt, nIlAdiparamANubhireva kadAcit pItAdijananAt, tatra pAkAdinA niyamato rUpAdi parAvRtteravayavinIlAdAvavayavagatanIlAbhAvAdeH pratibandhakatvasya pAkAjanyAvayavinolAdAvavayavanIlAdevilakSaNanIlAdau vijAtIyatejaH saMyogAderhetutvasya ca kalpanApekSayAbhUtanIlAdau zaktivizeSasyaiva hetutvaucityAt / etenedaM pareSAM kalpanAzatamapAstam tathAhi avayavodbhUtarUpAdikamevAvayavyudbhutarUpAdau tantram / rasanAdyArambhakAH paramANavo yogyajalArambhakAdbhinnA evetyeke / ____ anubhUtatvasyaiva jAtivAjjanyAnudbhUtarUpe'nubhUtetararUpAbhAvo'vayavizuklAdau cAvayakzuklAdikaM hetuH, itthaM ca na paramANubhedasvIkAraH, na vA bharjanakapAlasthavAvudbhUtarUpatejaH pravezAdudbhUtarUpAnupapattirityanye / pRthivItvAdirUpanizcaye'pi nIlatvAdinA nizcayAbhAvAnnolAdivijAtIyamevAnubhUtamitthaM caikamevAnubhUtatvaM nolasvAdivyApakamudbhUtatvameva vaikamanubhRtatvaM tu tadabhAvaH / udbhUtAnyasamavetatvAdeva hi ghaTAdinA cakSurAkAzasaMyogAdikaM na cAkSuSaM avayavyanubhUtAsamavAyihetutAvacchedikA jAtirvA'stu ! rasanAdyArambhakA'stu yogya jalAnArambhakAH / zukletararUpavatA zuklarUpavadanArambhAdityapare / pRthivItvAdinA klaptakAryakAraNabhAvakanolAdyanyatamasiddherghANAdau nIlAghekataranizcayasyAnuddezyatvAnnAnaivAnubhUtatvamityanye / zuklatvavyApyamekamevAnudbhUtatvaM cakSurAdirUpe bhAsvaratvAdijAto mAnAbhAvAt, vAyvAdhAkRSTacampakAdibhAgAstu campakAnArambhakAH zuklA eva rUpavaiSamye'pi gandhasambhavAdityapare / ___ ekatvaniSTamevodbhUtatvaM viSayavizeSatvameva vA, pratyakSaprayojakaM rUpaM tu sarva samAnamevetyanye iti / api cAbhimantritapayaH pallavAdau viSacAlanAdiniyamArthamapi zaktirAvazyako / na ca tatra mantrapAThataH purupa evAdRSTasvIkArA nirvAhaH kiJcidazocAbhAvasya kacit prayojakatvAdazauce'pi kacidadhikArAdazucipuruSe'pi tato'dRSTopapatteriti vAcyam puruSaniSThasyAdRSTasya sambandhavizeSeNa jalAdiniSThatvakalpane gauravAjjalAdiniSTavyApArasyaiva kalpanaucityAt / kiM ca mantrapAThAdinA * mUlAdarza 'sambhavAcca' zabdAnantaraM kiMcitpATho granthakAraireva rekhAM kRtvA niSkAsitaH / . Page #155 -------------------------------------------------------------------------- ________________ 204] vAdamAla [2] puruSaniSThasyAdRSTasya svIkAre mantritajalasyAzucisthAnamocanAdinA'pi tatphalApattiH / na ca tatastadadRSTanAzaH kalpanIyo vyadhikaraNasya tasya tadanAzakatvAt / kiM ca nAnApuruSoddezena mantritasya sAdhAraNajalasya nAnApuruSebhyo vibhajyadanasyaikenAzucisthAnaniveze'dRSTanAzAt sarvasyApyasaskRtatve'nyeSAmapi phalaM na syAt , tadanAze cAzucisthAnasaMsRSTatajjalapAnAdapi phalaM syAta, etenAnekajalAdiniSThavyApArakalpane gauravAdekAtmaniSThavyApArakalpanamevocitamityapAstam / ananyagatyA jalAdigatanAnAvyApArakalpanAvazyakatvAt / azucisthAnasaMsargAdyanavacchinnasambandhavivizeSeNAdRSTasya niyAmakatvAnnAnanyagatikatvamiti cet , na, tathA'pyekapuruSIya viSacAlane pratibandhoddezyakapratibandhakamantreNa sAdhAraNaviSacAlaka mantrapAThajanitAdRSTanAzAnAzAbhyAM sarveSAmekasya cAdhikRtasya phalAnApanyApattibhyAM vyApAranAnAtvakalpanadhrauvyAt / tattatpuruSoddezyakapratibandhakamantrAbhAvaviziSTavilakSaNamantratvena tattatpuruSIyaviSacAlanAdau pRthakAraNatvakalpane ca gauravAt / kizca yatra maNivizeSaspRSTajalapAnAdviSacAlanaM tatra zaktiM vinA kA gatiH ? na hi tatrApi maNivizeSAdadRSTamutpadyate sambandhavizeSeNa jalagataprayoktRniSThatadutpAdAbhyupagame dAhapratibandhakasyApi maNyAdisamavadhAnajanyasya sambandhavizeSeNa kASThAdigatasyAdRSTasyaiva kalpanApatteH / kiM ca yatra yogIndrapadarajaH sparzavizeSAdduSTakuSThAdinAzakaM tIrthajalamutpannaM tatra zaktivizeSAbhyupagamaM vinA na nirvAhaH / tatsparzadhvaMsasya tajjalopAdAnakajalAntare'saMkramAddhvaMsena bhAvavyApArAnyathA siddhAvadRSTasaMskArAderapi vilayApattezca / api ca siddharasasparzAllohAdau tapanIyapariNAmaH zaktivizeSanirvAhya eva, siddharasasparza dhvaMsaviziSTalohe tapanIyArambhasya tvayA vaktumazakyatvAllohasyAntyAvayavitvAt tatra lohanAzatapanIyAvayavAgamanakalpanaM tu nAnubhavayuktyanurodhi / asmAkaM tu zaktivaicitryAnAkApyunupapattiH, suvarNAbhinnadravyazaktyA sthitasyaiva lohasya siddharasasparzAhitazaktyA gurutvarUpavizeSAdyAtmakatapanIyapariNAmotpAdakatvAvirodhAt, na caivaM kRtasyaiva karaNApattiH kathaJcittasya dRSTeSTatvAt, ata eva ghaTo'pi rUpitayA pUrva kRta eva saMsthAnajalAharaNazaktibhyAM ca pUrvamakRtaH / rUpitvasaMsthAnazaktisamudAyena ca kRtAkRtaH / AdhasamayAvacchedena ca kriyamANaH kriyate / ghaTatvena pUrvevaM ?]kRtaH paTatvena pUrvamakRto ghaTatvapaTatvAbhyAM pUrva kRtAkRtaH kriyamANazcotpattisamaye paTatayA na kriyata ityasmAkaM kRtAkRtatvasiddhAntaH / tathA ca bhASyaM - rUvi tti kIrai kao kuMbho saMThANasattio ako|| dohi vi kayAkao so tassamayaM kajjamANo a|| [vi0 bhA0 gA0 3372] puvakao u ghaTatayA parapajjAehiM tadubhaehiM ca / kajjaMto ya par3atayA Na kIrae savvahA savvakuMbho // tti [vi0 bhA0 gA0 2730] Page #156 -------------------------------------------------------------------------- ________________ vAdamAlA [2] 105 yatvakRtapratiSThe pratimAdau pUjAphalAbhAvAt pratiSThAdeH kSaNikatvAttadAhitA zaktizcANDAlAdilparzanAzyA pUjAphalaprayojikA svIkAryA / na ca yajamAnagatAdRSTaM tadAhitaM tathA cANDAlAdisparzena vyadhikaraNena tannAzAyogAt / yajamAnasya tadadRSTakSaye pUjyatAnApattezceti mImAMsakA naiyAyikAnAkSipanti, tatra punarasmAkamAcAryANAM na svArasyam / pratiSThAvidhinA mukhyadevatAsvarUpAlambanasya nijabhAvasya svAtmanyeva vyavasthApanAt pratimAyAM sa evAyamityabhedopacArasyaiva puujytaapryojktvaat| pratimAyAM varddhamAnatvAdyAhAryAropajanakeSTasAdhanatAjJAnaviSayatAvacche. dakatvenaiva pratiSThAyA upayogAt / anAdimatyAM hi pratimAyAM sarvasyAmeva bhagavadabhedAdhyAropa iSTasAdhanamAdimatyAM tu pratiSThitAyAmeveti tataH pratiSThAhitazaktikalpanamanatiprayojanamityApAtadarzinaH / atredamavadheyaM, yadyapi pratimAyAM pratiSThitatvajJAna pratiSThAvidhipratisandhAnotthApitavacanAdarabhaMgavadbahumAnAhitasamApattidvArA viziSTaphalaprayojakam, ata eva mUlottaraguNasahasrasametasAdhukRtapratiSThaivotsargataH pramANaM, pratiSThotkarSasya smaapttyutkrssktvaat| tathA'pi vastutaH pratiSThitAyAM pratimAyAM bhagavadAropastatpUjanaM vA sAmAnyaphalaM nAtikrAmatIti tanniyAmakazaktisiddhiH viSayabhedAt phalabheda iti vyavahAranayasAmrAjyAt, ata eva sAdhutvAsAdhutvavivecanAbhAve'pi pAtrabhedAdAnaphalabhedastatra tatra vyavatiSThate / AlambanamatantraM bhAvabheda eva phalabhedaheturiti tu nayAntaramatamiti 'gurutattvavinizcaye' vivecitamasmAbhiH / yattu pratiSThAvidhinA pratimAdau devatAsannidhirahaGkAramamakArarUpaH kriyate vizeSadarzane'pi svasAdRzyadarzinazcitrAdAvivAhAryAropasambhavAd, jJAnasya nAze'pi saMskArasattvAcca na pUjAphalAnupapattiraspRzyasparzAdinA ca tannAza iti pareSAM mataM; tadatyantamasambaddham / vItarAgadevasthale itthaM vaktumazakyatvAt sarAge devatvabuddhereva ca mithyAtvAt / asarvajJasarAgadevAnAM vyAsaGgadazAyAM vyavahitanAnAdezeSu pratiSThAkarmabAhulye cAhaGkAramamakArAnupapatteH / saMskAranAze'pUjyatvApattestadjJAnasaMskArayorananugatayoH pUjAphalaprayojakatve gauravAcceti / na ca bhavatAmapi vyAsaGgavazAt pratiSThitatvajJA / nAbhAve pUjAphalAnupapattiriti vAcyam vizeSaphalAbhAve'pi prItyAdinA tadA sAmAnyaphalAnapAyasyoktatvAd / yaistu.yathArthapratiSThitatvapratyabhijJAnam, pUjAphalasAmAnya eva prayojakamiSyate teSAmayamapi doSa eva / yat punarucyate cintAmaNikRtA pratiSThitaM pUjayediti vidhivAkyena pratiSThAyAH kAraNatvaM na bodhyate kintu bhUtArthe ktAnuzAsanAdatItapratiSThe pUjyatvaM bodhyate tathA ca pratiSThAdhvaMsaH pratiSThAkAlInayAvadaspRzyasparzAdipratiyogikAnAdisaMsargAbhAvaviziSTaH pUjyatvaprayojaka iti tadapyavicAri[ta] ramaNIyam / pratiSThAyAH kriyecchArUpatvena taddhvaMsasya pratimAniSThatvAbhAvAt , ktapratyayasthale'pi prokSitA bIhaya ityAdau dhvaMsavyA vA. [2] 14 Page #157 -------------------------------------------------------------------------- ________________ vAdamAlA [2] pArakatvAkalpanAt / kAlAntarabhAvini phale ciranaSTasya kAraNasya bhAvavyApArakatvaniyamAcca, anyathA'pUrvocchedApatteH / kiM ca kiMcidavayavanAzena pratimAntarotpattau tatra pratiSThAdhvaMsAnabhyupagamAt pUjyatAnApattiruktasaMsargAbhAvAnAM bahUnAmavacchedakatvaniveze gauravAt, pratiSThAyAH zaktivizeSe tannAze'spRzyasparzAdInAM caikazaktimattvena hetutve lAghavAt , etena prAgabhAvAsattve kacitatpratiSThAdhvaMsamAnaM kacittattaccANDAlasparzadhvaMsavirahaviziSTaM tat pUjAphalaprayojakamiti navyamatamapyapAstamiti dig // 5 // kAlAntarabhAviphalAnukUlavihitaniSiddha kriyAjanyabhAvavyApArarUpamadRSTamaprAmANikamiti bAhyAstanna; dAnadayAbrahmacaryAdikriyANAM vaiphalyaprasaGgAt / dRSTadhAnyAdyavyA[va]ptiphalaka kRSyAdikriyAvadAnAdikriyANAmapi dRSTamanaHprasAdAdiphalakatvameveti cet , na, manaH prasAdAderapi phalavatvAnyathAnupapattyA'dRSTasyaiva siddheH / ___ atha dAnAdikriyANAM zlAghAdi yatkiJcidRSTaphalenaiva paryavasitatvAnna zubhAdRSTajanakatvaM yathA mAMsabhakSaNAdidRSTaprayojanaparyavasitAnAM pazuhiMsAdikriyANAM pramANAbhAvAnnAzubhAdRSTajanakatvaM, na cAdRSTaphalAdezena lokapravRttirevAdRSThe pramANam / dRSTaphalodezenaiva bahUnAM pravRttestadasaMkhyeyabhAgasyApyadRSTaphaloddezenApravarttamAnatvAditi cet, na, dRSTaphalodezena bahUnAM pravRterevAnantasaMsArijIvAnyathAnupapatteradRSTasiddhyAvazyakatvAt , dRSTaphalamuddizya kRssyaadiprvRttaanaampi| pApalakSaNamadRSTamanabhilaSitaM bavA'nantasaMsAraparibhramaNAdanantAvasthA lopaprateH, adRSTaphaloddezyakadAnAdikriyApravRttAnAM dharmarUpamadRSTamAsAdya svalpAnAmeva krameNa mukteH / kRSyAdyartha pravRttAnAmanabhilaSitAzubhAdRSTasya lAbhaH kuta iti cedavikalakAraNasya phalajanane AzaMsAyA aprayojakatvAd / vaptA'jJAtasyApi kodravAdibIjasya kodravAyaGkurajanakatvadarzanAt / kRSyAdikriyANAM ca hisAdimayInAM kvacidadRSTaphalavyabhicAriNInAmapyazubhAdRSTajanane'cyabhicAritvAt / na cedevaM tadA kRSyAdikriyAkartaNAmanabhilaSitAzubhAdRSTAnutpAdAjjanmAntarIyazarIraparigrahAbhAvAdayatnena muktezchinaprAyaH saMsAraH syAt, syAcca hiMsAdikriyANAmevetthamaklezaphalatvaM dAnAdikriyANAM cAbhilaSitAdRSTaphalAnAM janmAntarIyazarIraparigrahabIjatvAt klezabahulatvamiti mhdsmNjsmidmaapdyte| tasmAdadRSTaphalaM prati sarvA api kriyA avyabhicAriNya eva; dRSTaphalaM prati tu kvacidvyabhicAriNyo'pIti pratipattavyam / dRSTaphalavighAto'pi ca tAsAmadRSTahetuka eva / nahi samAnasAdhanArabdhatulyakriyANAmekasya dRSTaphalavighAto'nyasya tu netyetadadRSTahaitumantareNopapadyate / tatrApi dRSTakAraNavaiguNyameva kalpanIyamiti cet , nApekSikavaiguNyasyAprayojakatvAttAttvikavaiguNyasya cAdarzanAt / na hi yAdRza eva kSetre ekasya zasyotpattistAdRza evAparasya tadanutpattAvatattakAlInatvAdikaM vinAsnyatkSetravaiguNyamasti / kiM ca dRSTakAraNavighAto'pi tatrAdRSTahetuka eva / satyAM lipsAyAM bhoga Page #158 -------------------------------------------------------------------------- ________________ vAdamAlA [2] [107 sAdhanalAbhAbhAvasya lAbhAntaraprayojyatvAt, etena tatkSetre tadA tadIyazasyotpatyanukUlazaktyabhAvAdeva na zasyotpattirityapAstam / zaktivighAtasyApi tatrAdRSTaprayojyatvAt / kiM caikajAtIyeSTAniSTasAdhanasamprayoge'pi puruSabhedena sukhaduHkhAnubhavatAratamyadarzanAtteSAmadRSTaprayojyajAtivyApyajAtyavacchinnaM pratyeva hetutvAdadRSTavizeSasiddhiH, na ca bheSa nabaddhAnusAtmyAdidvArakameva tattAratamyamiti vAcya, tataH sAkSAt sukhAditaulyAddhAtuvaiSamyAderuttarakAlonatvAt, na ca zarIravizeSAdeva sukhAdivizeSasiddhiriti zaroravizeSAdarzane'pi sarvato'nuklavedanIyodaye bhogavizeSadarzanAt / tadidamuktaM bhagavatA bhASyakRtA-- jo tullasAhaNANaM phale viseso Na so viNAheuM / kajjattaNao goyama ! ghaDo vva heU asekammaM // tti [vi. bhA. gA. 1673]] nanu yadi kriyAmAtrajanyamadRSTaM bhavadbhirabhyupagamyate tadA [* 3] caramazarIriNAmapi gRhasthAvasthArjitabahukarmaNAM bahubhava bhogyAnAmavasthAna dhrauvyAt saMsArAnuparamaH syAditi cet , syAdayaM teSAM doSo ye ekAntata ekarUpaM bhogaikanAzyaM ca karmAbhyupagaccheyuH vayaM tu sarva karma pradezato niyatabhogamanubhAgatazca bhajanIyabhogaM vadAma iti na ko'pi doSaH, cAritravIryeNa bahUnAmapyavasthitakarmaNAM prakSayeNa mokSopapatteH / etena yaducchaMkhalairucyate dAnAdInAmAgamabodhitaniyatasvargAdiphale svadhvaMsa eva vyApAro'stu kimadRSTakalpanayA; nacaivaM dAnAdeH pratibandhakatvavyavahArApattiH; saMsargAbhAvatvAdinA kAraNIbhUnAbhAvapratiyogitvenaiva tadvayavahArAt, nacaivaM prAyazcitakIrtanAdiviziSTakarmaNo'pi phalApattistaddhvaMsAtiriktadhvaMsasyaiva vyApAratvAt / astu vA prAyazcittAdyabhAvavatkarmatvena hetutyam / itthaM ca prAyazcittAdau pravRttyAdikaM sUpapAdam dviSTAbhAvodezena dveSayonipravRtteravirodhAt, nacaivaM dattAdattaphaloddezyakaprAyazcitte kRte dattaphalAdapi phalaM na syAt syAdvA'dattaphalAdapi phalamiti vAcyam / tattatprAyazcittaviziSTAdattaphaladhvaMsAtiriktadhvaMsasyAdattaphalaniSThoddezyatayA tadabhAvasya vA nivezAt / etena prAyazcittaM na narakAdipratibandhakamAzu vinAzitvena tadutpattyavArakatvAt / nApi taddhvaMsaH prAyazcittAnantarakRtagovadhAdito'pi narakAnutpattyApatteH / tattatprAyazcittaprAgvatigovadhAdijanyanarake tattatprAyazcittadhvaMsasya pratibandhakatve ca prAgjanmakRtagovadhAdito'pi narakAnutpattyApattiH tajjanmakRtatvasya prAgvattiMgovadhavizeSaNatve tvaprasiddhirityapAstam / atha mithyAjJAnAnavAsanAyA adRSTahetutvaM sambhavati natu dAnAdidhvaMsahetutvaM bhogahetutvaM vA tatvajJAninAM dAnAderanantatvApatte gAnApattezca, tathA ca tatvajJAninAM muktirdurlabheti cet , na, taddhvaMsAtiriktadhvaMsavyApAratvAttatra svargAnutpatteH tasmAdAnAdikaM sva * tadA zabdAnaMtaraM mUlapratau [3] etAdRza ullekho vartate / Page #159 -------------------------------------------------------------------------- ________________ 108] pAdamAlA [2] rgajanakajanakamityAdyanumitau kRtadhvaMsaviSayatvAdatiriktA siddhiriti tatsarvamapAstam / tattvajJAnaprAkkAlonakarmaNAM bahUnAmavasthitidhovyena teSAM dhvaMsavyApArApracyavAdavikalaphalatve mokSAnutpAdaprasaMgat / ____ atha tattvajJAnaviziSTadhvaMsAtiriktadhvaMsasya vyApAratvAnna doSaH, ata eva-'jJAnAgniH sarvakarmANi bhasmasAt kurute'rjuna ! [gItA, a.] ti saMgacchate; idameva hi sarvakarmabhasmasAt kAritvaM yatsarvakarmaphalavighaTakasvamiti cet , na, evaM sati tattvajJAninAM prArabdhaphalasyApyanApatteH / tattvajJAnaviziSTAdattaphaladhvaMsAtiriktadhvaMsasya vyApAratvAttadbhavabhogyakarmaNazca dattaphalatvAnna doSa iti cet , na, aihikAmuSmikanAnAphalajanakakarmaNAM tadbhavAnubhUtakiMcitphalAnAM tathApyanAze mokSAnupapattitAdavasthyAt / kiM ca kriyAjanyAdRSTAnabhyupagame mokSArthinAM pravRttirapi durghaTA syAt / karmakSayArthameva tasyA upapatteH / duHkhadhvaMsasya svata eva sambhavena tadartha tadanupapatteH / caramaduHkhadhvaMsatvena ca na kAmyatA, caramaduHkhamutpAdya taddhvaMsasya tattvajJAnenotpAdane duHkhahetau pravRttyApatteH amiddhoparAgeNa siddhAsiddhaviSayakecchAbhyupagame kRtsnakarmakSayatvenetarathA tu viziSTakarmakSayatvena kAmyatA tu nAnupapannetyavaseyam / kiM ca mahAprAyazcittadharmasannyAsAdInAmanta. tastattvenaikakAlotpattikAnantAdRSTadhvaMse hetutvamevocitam / tattaddhvaMsAtiriktatvena vyApAravizeSaNe tattatprAyazcittAdyabhAvaviziSTatvena kAraNatve cAtigauravam / na ca samUhAlambanaduHpraNidhAnAdyanurodhena tattatprAyazcittAdyabhAvo'vazyaM nivezya iti vAcyam / samUhAlambanaduHpraNidhAnajanyasya samAnaviSayakaprAyazcittanAzyasyAtiriktasyaivAdRSTasya svIkArAt / api ca na yathAbaddhameva karma sarvaivaidyate bandhottaramutkRSTasyApakRSTasya pariNAmavizeSavazAt prakRtyantarasaMkrameNAnyAdRzasya ca vedanAt , ata eva hiMsAdiphale'pi mitho mahadantaraM tatra tatra prasiddhaM, na cAyaM prakAro dhvaMse sambhavatItyavazyaM vicitramadRSTamaGgIkartavyam / adRSTasyAtmaguNatAyAnirAsaH paudgalikasAdhanazca: etenAtmano vizeSaguNarUpamapyadRSTaM yatparairupagamyate tadapi nirastaM bhavati; dharmavizeSAt prAktanapApakarmApakarSasya prAcInapuNyotkarSasya saMkramajanitavailakSaNyasya cAdRSTaguNatve [s] sambhavAt sUkSmakarmapudgalarUpAdRSTapakSa eva sarvasyAsyArthasya ghaTamAnatvAt / ___ atha bhavatAM tatra kriyAyAH phalavyabhicAravadasmAkamadRSTavyabhicAro'pi na doSAyeti cet , na, asmAkaM tatra sAkSAtphalasyAdRSTarUpasyAvyabhicArAt paramparAphalabhedasya cArthasiddhasyopapatteH / kiM cAdRSTasya guNarUpatve tatra pakvA'pakvAdibhedAbhAvAdAnAdijanyAdRSTAttadAnImeva svargAdyApattiH, na ca svargIyazarIrAdivizeSakAraNAbhAvAnna tadApattistasyApyadRSTahetukatve. nApattitAdavasthyAt / kAlavizeSAdanatiprasaGge ca tasyeva sarvatra kAryaniyAmakatve ekakAraNapari Page #160 -------------------------------------------------------------------------- ________________ vAdamAlA [2] [109, zeSApatteH, etena labdhavRttikatvamapi nirastam / tasyApi sahakAriviziSTatvakAlavizeSaviziSTatvarUpavikalpadvayAnatikramAt , na ca tadadRSTajanyaphale tadadRSTaprAgvaya'dRSTatvAvacchinnAbhAvasya hetutvAdanatiprasaGga iti vAcyam / ekabhave'pi dAnahiMsAdijanyAnAM vahUnAmadRSTAnAmarjanA dvastutaH sayogajIvavyApAratvenaiva karmabandhatvAvacchinnahetutvAt sayogijIvavyApArakSaNatvasya karmabandhavyApyatvAttadadRSTaprAgvartyadRSTAbhAvasya kvA'pyasiddheH / phalAvacchinnaprAgvartyadRSTAbhAvasya hetutve na doSa iti cet , na, aihikAdRSTabhogakAle'pyatyugrapuNyapApaphaladarzanAdAyuH zarIrasukhaduHkhalAbhAlAbhakAmakrodhAditAratamyaniyAmakanAnAdRSTAnAM yugapat phaladarzanena teSAM mithosvirodhAcca, tathApi manuSyasvargasukhAdijanakAdRSTAnAM virodhitvAnmanujAdRSTa sattve na svargApattiriti cet , na, adRSTasya guNarUpatve bandhodayAdivirodhotarAdibhedasyApyanupapatteH / prakRtirasAMdibhedena tadvyavasthAnAt / kizca svargAdijanakAdRSTasya phalanAzyatve prathamapha ThalAbhAnantarameva tadvilayApattiH anyathA ca tadanantatvApattiH, na ca pratiyogitayA'dRSTanAze janakatayA caramaphalasya nAzahetutvAdayamadoSazcaramatvasya jAtitve tadavacchinnaniyAmakasya gaveSaNIyatvApatteH; phalAntaraprAgabhAvasamAnAdhikaraNatvarUpatve ca prAgabhAvasya viziSyAhetutve tena tadanantatvApattyavAraNAt , tattve ca tata evAnatiprasaGge phalasyAdRSTanAzakatve mAnAbhAvAdadRSTAnantatvApatte:tasmAd yogAnubhAvopAttavicitraprakRtipradeza kaSAyAdhyavasAyavizeSopanItavicitrasthityanubhAvaM ca karma pudgalarUpameva pratipattavyamata eva karmaNaH prakRtyAtmakatve modakadRSTAntaM varNayanti samayavidaH / - atha caitrazaroraM caitravizeSaguNapUrvakaM caitrabhogyatvAccandanAdivadityanumAnAdadRSTasya guNatvasiddhiriti cet , na, caitrabhogyatve maitravizeSaguNapUrvakatvasyeva caitravizeSaguNapUrvakatvasyApi vyAptau pramANAbhAvAt , adRSTadvArakajanmAntarIyaprayatnenArthAntaraprasaGgAcca, caitrabhoMgyatvAvacchinne caitravizeSaNatvena sAkSAddhetutvaM cAsiddhamiti dig / kiM cAdRSTasya guNatve tadapratyakSatvAya mAnasalaukikapratyakSaM prati tasya tAdAtmyena pratibandhakatvaM kalpanIyamiti tava mate gauram / na cAyogyatvAdeva tadapratyakSatvamiti na tatkalpanam ayogyatvasya pratibandhakatve vizrAmAt , na ca guNalaukikamAnasatvAvacchinnaM prati janakatAvacchedakatayA jJAnecchAdigatajAtivizeSasyaiva kalpanAnna tatkalpanamiti vAcyam / nirvikalpAdigatajJAnatvAdinA sAMkaryAt / ___tathA sukhaduHkhAdivaicitryaniyAmakasyAhArAnalAdivaddharmigrAhakapramANAdeva pudgalarUpatvaM siddhayati / Atmataddharmavyatiriktatve sati bAhyakAraNAdhIyamAnopacayatvAt pariNAmitvAcca snehAdyAhitabalaghaTavat kSIrAdivacca pudgalarUpatvamevAdRSTasyetyapyAhuH / pariNAmitvaM ca karmaNaH karmaparimANAvacchinnAvagAhanAyA niyatazarIropadAnAvacchedakatvena siddhayati / ata evAdyabAlazarIram Page #161 -------------------------------------------------------------------------- ________________ 11] vAdamAlA [2] zarIrAntarapUrvakaM zarIratvAdindriyAdimatvAdvA yuva zarIdaravadityanumAnAdapi zarIrarUpasya karmaNaH siddhestasya paudgalikatvam / na ca janmAntarIyazarIreNArthAntaraM, pariNAmizarIrAntarapUrvakatvasya sAdhya. tvAt / pariNAminazca vyadhAnAyo[gA]data evaudArikAdizarIrapariNAminaH karmaNa aupazleSikamupAdAnatvaM gIyate / / atha zarIratvaM na zarIrAntarapUrvakatvavyApyamanavasthAprasaGgAditi cet , na, bIjAGkarasthAnIyAyA etasyA anavasthAyA adoSatvAt / na ca vRddhimaccharIratvasyopAdheH sattvAduktavyAptyasiddhiriti zaGkanIyam / pratyAtmakarmazarIrayorbIjAMkuranyAyena hetutvavAde'vasthitasyaiva parimANabhedarUpAyA vRddhaH pakSe'pi sattvena tasya sAdhanavyApakatvAt / atha svabhAva evAbhrAdivikAravacharIrAdivaicitryaniyAmako'stu kimadRSTakalpaneneti cet , sa kiM vastuvizeSo vA'kAraNatA[vA vastudharmovA ? / Aye tasya mUtatve nAmAntareNa karmaNa evAbhyupagamaprasaGgaH, amUrtatve cAkAzAdivattasya zarIrAdipariNAmitvAnupattiH, dvitIye cAkAraNatA yadyahetukatvaM tadA tasya niyAmakatve yugapadevAzeSadehotpAdaprasaGgaH kAraNAbhAvasya samAnatvAd / yadi ca tala. svArthikatvAt kAraNavadanyaniyatyanyakAraNaparatvAdakAraNatA niyatikAraNamAtramucyate tadA tanmAtrajanyatve zarI. rAderabhrAdivikAravadAdimat pratiniyatAkAratvaM na syAt / Adimat pratiniyatAkAratvAdeva ghaTAdivaccharIrAderupakaraNasahitakartRniva[va!]ya'tvena karmajanyatvasyaiva siddheH / tRtIyapakSe'pi studharmo yadyamUrta iSyate tadA tasya zarIrAdipariNAmaniyAmakatvavirodho, yadi ca mUrta iSyate tadA karmaNe'pi pudgalAstikAyaparyAyavizeSatvena vastudharmatvAt siddhasAdhyataiveti sarvamavadAtam / / iti nyAyavizArada-nyAyAcAryamahopAdhyAyazrImad-yazovijaya - vAcakaviracitA dvitIyA vAdamAlA samAptA / iyaM vAdamAlA paramapUjyaAcAryazrImadvijayadharmasUrIzvaraziSyamuniyazovijayena saMzodhitA saMpAditA ca / vi0 saM 2017 varSe, bambaI nagare // Page #162 -------------------------------------------------------------------------- ________________ | millabe t hinalhe 5555555sssssssssssWu Hui Duan Duan Duan Duan Duan Duan Duan Fan Duan Duan Duan De Can Can Can Can Can Can Can Can Can Can Can [E] 5Wu Suo Chou ssyyyyyyy) Page #163 -------------------------------------------------------------------------- _ Page #164 -------------------------------------------------------------------------- ________________ darbhAvatIDamanaparamaprabhAvakIloDhaNapArzvanAthAya namaH / nyAyavizArada-nyAyAcAryamahopAdhyAyazrImadyazovijayaviracitA ... vA da mA laa| . [ tRtIyA ] aindrazreNinataM natvA, sarvajJaM tattvavedinam / . bAlAnAmupakArAya vAdamAlA nibadhyate // 1 // tathA prAcAM gumpho vizadaracanADhayo'pi na yathA, navInAnAM panthAH prathayati mude nirmaladhiyAma / api snehodArAstaralataruNInAmiva dRzAM, vikArA vRddhAnAmapi kimiha yUnAM madakRte // 2 // vAdamAlAmimAM bAlAH ! kurudhvaM kaNThabhUSaNam / yayA sabhAyAM zobhA syA-nnavInaistamauktikaiH // 3 // tatrAdau * svatvavAda:. svatvamatiriktaM pratigrahAdijanyasya yatheSTaviniyogajanakasya vyApAravizeSasya dhananiSThasya svAminirUpyasya kalpanAditi kecit, tanna, cauryAdyanantaraM yatheSTaviniyogAttatrApi svatvakalpanApattaH / svarUpasataH sattvasya yatheSTaviniyogahetutve mayedamarjitamiti jJAnAbhAve'pi yatheSTaviniyogApatteH, tAdRzajJAnavizeSitasya tasya taddhetutve lAghavAdAvazyakatvAcca tAdRzajJAnasyaiva taddhetutve svatvAsiddheH / na ca svatvajJAnameva tad hetuH, viniyogarUpAyAH pravRtteriSTasAdhanatArthajanyatayA tannirapekSatvAt , na ca svatvaviziSTasyaiveSTasAdhanatvaM svatvAspadAnAspadayorviniyoge phale vizeSAbhAvAt , na hi parakIyAnnabhakSaNe bubhukSA na prazAmyatIti / na ca yatheSTa viniyogatvaM pravRttigato jAtivizeSastadavacchinne svatvajJAnamavazyaM heturitivAcyam , tAdRzajAtau mAnAbhAvAt , aniSTazaGkA janitabhayAbhAvAdeva yatheSTopapatterbhAve'pi tatrAvazyakatvena svArjitatvAdijJAnasyaiva hetutvAcca / '* ayaM saMdarbhaH svakRtaprameyamAlAyAmapi vidyate / bA. [3] 15 Page #165 -------------------------------------------------------------------------- ________________ vAdamAlA [3] na ca pratigrahAdikriyA pratigrahItrAdisambandhajanikA karmakartRnirUpyatvAdgamanavadityanumAna tayoH svatvAkhye sambandhe mAnaM karmakartRbhAvena siddhasAdhanAt , na ca grAmaM gacchatItyatra saMyogavatsAkSAtsambandhaH sAdhyaH, grAmaM tyajatItyAdAvanaikAntikatvAt , na hi tatra tyAgakriyayA kartRkarmaNoH kazcitsAkSAtsambandho janyate nApi svaM svamityanugatapratyaya eva svatve mAnaM tada. siddherananugatasyaiva tadviSayatvAt , nacAnugatavyavahAramAtrAttatsiddhiH / / zabdAnugamena viSayAnugamasya kalpayitumazakyatvAdanyathA siMhAdiSvapi hariharirityanugatavyavahArAdatirikto haritvapadArthaH kalpanIyaH syAditi naiyAyikasampradAyaH / navyAstu svatvaM na yatheSTa viniyogaviSayatvaM tAdRzaviniyogopAyaviSayatvaM vA / viSayatAyA dhanasvarUpatve pUrva krayAdehattaraM ca vikrayAdeH svatvApracyavaprasaMgAt / krayAdisvarUpatve ca tadapagame'pi svatvAbhAvaprasaMgAt / na ca yadvayatirekeNa yatheSTaviniyogAsaMbhavanizcayaH zAstrAviruddhatadupAyaviSayatvarUpaM yatheSTaviniyogayogyatvaM svatvaM tadupAyAnAM krayapratigrahAdInAM kriyAtvenAsthiratve'pi tadviSayatvaM sthirameva jJAnanivRttAviva tadviSayatvam / na caivaM yatkrItvA vikrItaM gRhItvA dattaM tatrApi tadviSayatAsattvAdvikretrAdisvatvavyavahAraprasaMgo nahi krayAdhupAyaviSayatvamAnaM yogyatA kintu svavyatirekaprayuktayatheSTa viniyogA'saMbhavanizcayasahakRtaM, tatra ca na pUrvakrayavyatirekaprayukto viniyogAsaMbhavaH - kintu vikrayaprayukta iti krayajanitA yogyatA vikrayAdekasya nivarttate'nyA tvanyasyotpadyata iti pratiyogitAvacchedakavizeSitAbhAvabhedavattattadvayatirekaprayuktatvavizeSitaM, viniyogAsambhavanizcayabhedena yogyatAbhedAbhyupagame doSAbhAvAditi *lIlAvatyupAyalikhite'pyAsthAbandhaH kattuM yuktaH zAstrAviruddhatvavizeSaNAdAne cauryAdinA gRhIte'pi svatvaprasaMgAt , taddAne ca zAstrasyaiva parasvaM nAdadItetyAdirUpasya svatvapratItAvapratItestasmAtparasvaM nAdadItetyAdikaM zAstramevAtiriktasvatve pramANamityAhuH / tacca svatvaM pratigrahopAdAnakrayaNapitrAdimaraNairjanyate dAnAdibhizca nAzyate kAraNAnAmekazaktipravatvAtkAryANAM vaijAtyAdvA kAryakAraNabhAvanirvAha iti padArthatattvavivekakRtaH / ____ atra svatvatvAvacchinnaM pratikAraNatAvacchedakatayA pratigrahAdiSvekA svatvanAzatvAvacchinnaM prati kAraNatAvacchedakatayA vikrayAdiSvaparAzaktistRNAdInAmiva vahnau sidhyati, svatvatvaM ca jAtirakhaNDopAdhirvA svatvanAze ca jAterasatve'pyakhaNDopAdhireva janyatAvacchedakaH / vAkAro'svarasasUcanAya sa ca bahutarajAtikalpanAmapekSyaikasyAH zavatereva kalpanAyAM lAghavAditi rAmabhadrasArvabhaumAH / * nyAyalIlAvatI granthaH Page #166 -------------------------------------------------------------------------- ________________ vAdamAlA [3] pratigrahAdInAmekazaktimattvena svatvamAtre'vizeSeNa hetutve saMkalpabhedena pratigrahAdeH sAdhAraNyenA'sAdhAraNyena ca svatvotpattirupAdAnAdestvasAdhAraNyenaiveti vyavasthityanirvAhAdvijAtIyasvatve pratigrahAdInAM viziSya hetutve tvAdyakalpAsvarasa eva yukta iti dhyeyam / yadi ca caitrIyasvatvatvAvacchinne caitrIyapratigrahAdonAmekazaktimatvenaikazaktimatsambandhena viSayaniSThatayA hetutvaM puruSApekSayA viSayANAM bahutvenAvacchedakakoTau tanniHkSepAyogAt pratigrahe caitroyatvaM ca caitrodezyakasaMkalpapUrvakatvaM tAvaduddezyakasaMkalpapUrvakapratigrahAcca tAvatsvAmikasvatvasambhava iti kAryavaijAtyasyAnAnubhavikatvAtrattadavacchinne viziSya hetutvamayuktamiti. sUkSmamIkSyate tada sArvabhaumoktameva samyak / yatta kvacidvikrayaprAgabhAvaviziSTaH krayavinAzaH kvacicca dAnAdiprAgabhAvaviziSTaH pratigrahAdidhvaMsa eva sattvaM pratigrahAdeH pUrvaM pratigrahAdidhvaMsavirahAt, dAnAdyanantaraM ca tatprAgabhAvavirahAnna svatvabyahAro vikrayAdiprAgabhAvaviziSTasya krayadhvaM sasya krayadhvaMsaviziSTasya vikrayaprAgabhAvasya ca vinigamakAbhAvena tathAtvAtU AdyamAdAya svatvamutpannamityasya dvitIyamAdAya ca svatvaM naSTamityasya pratyayasya saMgatiH atiriktasvatvavAdinA svatvatvamapyatiriktamupeyamityAvazyakatvAdAstAmupadarziteSu dhvaMsAdiSu svatvakalpanApIti sArvabhaumaiH sampradAyamataM samAhitaM, taccintyaM, yadevAnyasmai dattaM kAlAntare tena dIyamAnamAtmanA pratigRhItaM punazcAnyasmai dattaM tatra prAthamikadAnAnantaraM punaH pratigrahAdarvAgaSyagrimadAnaprAgabhAvaviziSTatA'pracyavena svatvavyavahAraprasaMgAt, dAnadhvaMsAsamakAlInatvena dAnaprAgabhAvavizeSaNe cAntarA pratigrahakRtasvatvocchedaprasaMgAt , na ca svaprayojyadAnaprAgabhAvopAdAnAt pratigrahAntaraprayuktadAnaprAgabhAvamAdAya doSa iti vAcyaM tathApi yatpratigRhItamadattameva nayati tatra svaprayojyadAnaprAgabhAvAsiddheH, tatra zuddhaH pratigrahadhvaMsa eva svatvaM zuddhe hyatiprasakte vizeSaNamupAdIyate nirvizeSaNe ca tatra dhvastatvavyavahAro'pi nAstyeveti cet, na, AzrayanAze'pi tannAzAnupapatteH / kiMca kluptadhvaMsAdiSvevA'tiriktasvatvatvakalpanena svatvApalApe klRptAdhikaraNeSvevAbhAvatvamAtrakalpane nAmAvasyApyapalAparasaMga iti yatkicidetat / tasmAttattatpratigrahAdinAzyaM tattaddAnAnazyasvatvamatiriktameva / etacca pravRttiniyAmakavizeSaNatAvizeSeNa svarNAdidravyaniSThaM svarNe svatvamiti pratyayAt / nirUpakatvAkhyavizeSaNatAvizeSeNa ca svAminiSTham / atrAsya puruSasya svatvamiti pratyayAt / na caikasminyuruSe etadrvyasvAmitvamityAdidhIH kathaM syAt nirUpakatAsambandhasya vRttyaniyAmakatvAt , anyathaitasminpuruSe etadrvyasvatvamiti pratyayasyApi prasaMgAditi cet , atra vada Page #167 -------------------------------------------------------------------------- ________________ 116] vAdamAlA [3] nti,-nirUpakatAsambandhena svatvameva na svAmitvam / api tvayamasya svAmI yAdipratItisiddhaM tadapi padArthAntaraM tacca vRttiniyAmakavizeSaNatAvizeSeNa svAminiSThaM nirUpakatvAtyavizeSaNatAvizeSeNa ca dhananiSThamiti na doSaH // __ kecittu svatvameva svAmitvaM na tu padArthAntaraM nirUpakatAsambandhasya vRttyaniyAmakatve'pi tannirUpakatvasya svarUpasambandhena vartamAnatvAdevAtra puruSe'sya dravyasya svAmitvamiti pratyayopatterityAhuH, tadasat , vinigamakAbhAvAt svAmitvameva padArthAntaraM tannirUpakatvameva svatvamitivyatyayaH syApi suvacatvAt , svatvasvAmitvayoH svAmitvasvatvanirUpakatAtmakatve svasvAmipadazakyatAvacchedakagauravAdvibhinnatadubhayapadArthakalpanAyA evaucityAditi // athaivaM svatvasvAmitvayormizrapadArthatve caitrasya dhanamityAdau svatvaM vA SaSThyarthaH svAmitvaM vetyatra vinigamanAvirahaH / na ca svAmitvasya SaSThyarthatve caitrasya dhanamitivad dhanasya caitra ityapi pratyayaH syAccaitrasya dhananirUpitasvAmitvAzrayatvAditi vAcyamU / svatvasya SaSThayarthatve'pi tAdRzapratyayasya durvAratvAddhananiSThasvatvanirUpakatvAccaitrasyASaSThyarthasvatvasya nirUpitatvasambandhenaiva prakRtyarthe vizeSyatayAzrayatAsambandhenaiva cAnuyogivizeSaNatayAnvayo na tu sambandhAntareNeti vyutpattikalpane ca svAmitvasya SaSThyarthatve'pi paSThyarthasvAmitvasya niSThatAsambandhenaiva prakRtyarthe vizeSyatayA nirUpakatAsambandhenaiva cAnuyogivizeSaNatayAnvayo na tu sambandhAntareNeti vyutpatterapi suvacatvAditi cet , na, svAmitvasya SaSThyarthatve caitrIye dhane'pi nedaM caitrasyeti vyavahArApatteH / svAmitvasya caitravRttitayA tadabhAvasya sutarAM dhane sattvAt / atha tatra tatsaMsargAbhAvabodhe tatra tatpadopasthApitasya pratiyoginastAdAtmyAtiriktasambandhenAnvayabodhastantraM na tvAdhArAdheyabhAvena / yena sambandhena yatpadopasthApitasya pratiyogino'nvayastatsambandhAvacchinnapratiyogitAkatvaM vyutpattibalalabhyam / anyathA svatvasyApi saMyogAdinA'bhAvasya sArvatrikatvena tavApyatiprasaMgAt ; tathA ca prakRte / nirUpakatAsambAndhAvacchinnapratiyogitAkacaitraniSThasvAmitvAbhAvasya dhanAdAvabhAvAnnAtiprasaMga iti cet , na, tasya vRttyaniyAmakatayA'tyantAbhAvapratiyogitAnavacchedakatvAt / nanu vRttyaniyAmakasambandhasya kathaM na pratiyogitAvacchedakatvaM yena sambandhena yatra pratiyogigrahe tena sambandhenaM tatra tadabhAvAgrahastasyaiva tadabhAvapratiyogitAvacchedakatvAt , yema sambandhena pratiyogimati tadabhAvo nAsti sa eva pratiyogitAvacchedaka ityupagame saMyogena rUpAdhabhAvAderapyasiddhApatteriti cet , na, saMyogAdinA ghaTAbhAvAdipratyayavannirUpakatayA svAmitvAdyabhAvapratyayavirahAvRtyaniyAmakasambandhamAtrasyAbhAvapratiyogitAnavacchedakatvakalpanAt , yadi ca 'na ghaTa' ityAdau tAdAtmyAvacchinnapratiyogitAkatvamAnubhavikaM tatra tAdAtmyasaMsargAvizeSitapratiyo Page #168 -------------------------------------------------------------------------- ________________ vAdamAlA [3] gitayA ghaTaviziSTAbhAvabhAnAbhyupagame ghaTo na ghaTa ityasyApi prasaMgAt ghaTe ghaTAtyantA bhAvasattvAt / dharmAtyantAbhAvasya dharmibhedatve'pi tAdAtmyAvacchinnadharminiSThapratiyogitAkatvAbhAvAnnAtiprasaMga iti vibhAvyate tadApi vRttyaniyAmakasambandhamAtrasya saMsargAbhAvapratiyogitAnavacchedakatvaniyamo nirbAdha eva tena kvacidapi tadapratyayAtsaMyogena gaganAdyabhAve ca gaganAdisaMyogo na pratiyogitAvacchedakaH kintu saMyogatvena ghaTAdisaMyoga eveti na doSaH / / na caivaM svatvasya SaSThyarthatve'pi dhanasvAminyapi nAyaM dhanasyeti vyavahArApattiH / dhananirUpitasvAmitvasya puruSavRttitve'pi dhananiSThasvatvasya puruSAvRttitvAditi vAcyam , iSTatvAt / svAmitvasya SaSThyarthatve'pi tatra niSThatAsambandhenaiva prakRtyarthAnvayasya vyutpannatayA tAdRgvyavahArasya duritvAt / ___ na ca tathApi vRtyaniyAmakasambandhasyApyabhAvapratiyogitAvacchedakatvanaye svAmitvasya SaSThyarthatve na kimapi bAdhakamiti vAcyaM / tannaye'pi pratiyogitAvacchedakasambandhena pratiyogyadhikaraNatvasyaivAbhAvavirodhitayA gaganAdisaMyogini ghaTAdau saMyogasambandhAvacchinnagaganAdyabhAvavaccaitraniSThasvAmitvanirUpake'pi dhane nirUpakatAsambandhAvacchinnapratiyogitAkacatraniSThasvAmitvAbhAvasya . vRttau bAdhakAbhAvena caitrIye'pi nedaM caitrasyeti vyavahArApatterdurvAtvAt / na caivaM saMyogasambandhAvacchinnagaganAdyabhAvavadviSayatAsambandhAvacchinnapratiyogitAkajJAnAdyabhAvasyApi kevalAnvayitvaM syAt , syAcca viSayatAsambandhena jJAnAdeH kevalAnvayitvaM tasyAdhikaraNatvAniyAmakatayA tena sambandhena jJAnAdyadhikaraNatvasyaivAprasiddheriti vAcyam , iSTatvAt / jJAnaviSayatvAdereva kevalAnvayitvAt / ___yadi ca vRttyaniyAmakasambandho'pyatyantAbhAvapratiyogitAvacchedakaH / pratiyogitAvacchedakasambandhena pratiyogisambandhitvamevAbhAvadhIMvirodhi / ata eva pralaya eva paramANAvuttpattikAla eva cAvayavini saMyogasambandhAvacchinnagaganAdyabhAvo nAnyadA / na ca saMyogena gaganakumbhAderavRttitvaM tena tadabhAvasvIkAraM vinA durvacaM, yatsambandhe yatsambandhAvacchinnAdhAratAyAM vA yadadhikaraNAnuyogikatvayatpratiyogikatvobhayAbhAvastena tatra tadavRttitvamiti viziSyaiva nirvacanAt , ata evaM jJAnaviSayatvAdivadviSayatAsambandhena jJAnAdikamapi kevalAnvayi, viSaya nAsambandhAvacchinnajJAnAdyabhAvastvalIka iti matamAdriyate tadAstu vinigamakAbhAvAt svatvasvAmitvobhayameva SaSThyarthaH / tAtparyagrahasya niyAmakatvAdeva ca caitrasya dhanamityAdau niyamata ubhayAnavagamasyAnyatarAvagamasya ghopapatteH, itthaM ca niSThatayA SaSThyarthasvAmitvAnvayatAtparye nirUpitatvenaiva tatra prakRtyarthAnvayasya vyutpannatvAnnAyaM dhanasyetyasyApyanApattiriti dhyeyam / / Page #169 -------------------------------------------------------------------------- ________________ 118] vAdamAlA [3] kecittu atra caitrasya svAmitvaM nAtra caitrasya svAmitvamityAdipratotyanurodhAnnirUpakatvamapi vRttiniyAmakameva / na cAtra svAmitvapadaM svatvaparaM saptamyA vA nirUpitatve lakSaNeti kalpanA yuktA gauravAt / etenaivAtra svatvanirUpakatvameva svAmitvamityekadeze'pi svatve saptamyarthAnvayo naarthe ca svatvanirUpakatvasaMsargAbhAve caitrasyetyasyAnvaya ityapi pratyuktam, nAtra caitrasya svAmitvaM kintu maitrasyetyatra caitraniSThasvAmitvAbhAvamaitraniSThasvAmitvayorekavRttitvollekhAcca / na ca nirUpakatvasya vRttiniyAmakatve dhanaM svAmoti buddhiH syAditi vAcyam / svAmitvaprakArakabuddheriSTatvAt / svAmItyabhilApajanikA buddhiH syAditi cet , na, tAdRzAmilApe svAmicaitrAdigatasvarUpasambandhena viziSTabuddhereva hetutvAt / anyathA kAlikasambandho'pi vRttiniyAmako na syAt / kAlo gaurityAdyabhilApajanakabuddhestato'bhAvAt, tasmAd yathA kAlikasambandhena viziSTabuddheridAnI ghaTa ityAdirevAbhilApastathA nirUpakatAsambandhena svAmitvaviziSTabuddhezcaitrasya svAmitvamityAdirevAbhilApa iti // kiMca caitrasya na dhanamityAdau svAmitvasambandhena dhanAbhAvazcaitrasambandhItyeva bodhaH / dhanasya pratiyogitvollekhAnyathAnupapanyA vRtyaniyAmakasyApi svAmitvAdeH sambandhasya pratiyogitAvacchedakatvAGgIkArAt, ata evAdhano'yaM dhanazUnyo'yamaputro'yaM putrarahito'sAvityAdayo vyavahArAH / na cAtra dhanAdipadaM tatsvAmitvAdiparaM mukhye bAdhakAbhAvAt / na ca svAmitvAdisambandhena dhanatvAdyavacchinnapratiyogitAkAbhAvAntarakalpanameva bAdhaka dhanAdisvAmitvatvAdyavacchinnAbhAvAnatiriktatvAt, tathApi svAmitvasambandhAvacchinnadhanAdiniSThapratiyogitAntarakalpane gauravamiti cet, na, pratiyogitAyA dhanAdisvarUpAyAH kluptatvena gauravAbhAvAt, dhanAdeH pratiyogitvollekhipratItegauravasya prAmANikatvAcca / etena svAmitvAdisambandhena dhanAdyabhAvakalpane tabuddhau dhanAdimattanizcayatvena pratibandhakatvAntarakalpane gauravamityapAstam / svAmitvAdeH pratiyogitAnavacchedakatve'pi vizeSAdarzinastAdRzapratoteH, tatsambandhena tathA pratibadhyapratibandhakamAvasyApi klRptatvAcca / svAmitvAdisambandhena no'bhAvabodhane'nuyogipade SaSThayAderniyAmakatvAcca nAtiprasaMgaH / kiMca nedaM caitrasyetyatra svatvAbhAvabodhopagame SaSThyarthasvatvAbhAvavodhaM prati prathamAntapadajanyopasthiterniyAmakatvAtputrasya na dhane piturdRSa ityAdi vAkyAt putrasvatvAbhAvavaddhane piturvRSa ityanvayabodhaprasaMgavAraNaM saMbhavati / svAmitvasambandhena dhanAbhAvabodhopagame tu naitadvayutpattikalpanaM tatra dhane saptamyA nirAkAGkSatvAdityAhuH taccintyam, kAraNatvAderiva svAmitvasya nirUpakatAyA vRttyaniyAmakatvAt / ghaTe daNDasya kAraNatA na paTe ityatra daNDaniSThakAraNatAyAM ghaTanirUpitatvapaTanirUpitatvAbhAvapratItivadatra caitrasya svAmitvaM nAparatretyatra caitraniSThasvAmitve etannirUpitatvAparanirUpitatvAbhA Page #170 -------------------------------------------------------------------------- ________________ vAdamAlA.[3] vapratItisaMbhavAt, caitrasya na dhanamityAdeH svAmitvasambandhena dhanAbhAvazcaitrasambandhIti bodhAbhyupagame ca daNDasya na paTa ityAderapi kAraNatvasambandhena ghaTAbhAvo daNDasambandhItyAdibodhaprasaMgaH / daNDasya paTa ityatra kAraNatAsambadhena paTavattAjJAnAbhAvAdaNDasya na paTa ityatra tena sambandhena tadabhattvAvagAhI bodho na kalpata iti cet, tarhi caitrasya dhanamityatrApi svAmitvasambandhena dhanavattAjJAnAbhAvAccaitrasya na dhanamityatrApi na tena tadbhAvAvagAhibodhakalpanaM yuktam / caitrasya dhanamityatra svAmitvasambandhena dhanavattvameva caitre pratIyate, svAmitvasambandhAvacchinnaprakAratAnirUpitavizeSyatayA zAbdabodhe ca SaSThayantapada janyapadArthopasthiterhetutvAnniyamataH SaSThIprayogaH, tAdRzaniyamArthameva SaSThyanuzAsanamiti caitrasya na dhanamityatra svAmitvasabandhena dhanAbhAvAvagAhitvaM kalpata iti cet, tarhi daNDAdghaTa ityatra kAraNatAsambandhena ghaTavattvajJAna eba paJcamIprayogastantramiti daNDAnna paTa ityatra tena tadabhAvapratyayo'pi durvAraH / kiMca caitrasya dhanaM na tu maitrasya maitrasya dhanaM na tu caitrasyetyAdau ekasvatvAparasvatvAbhAvayorekadhanavizeSyakatvAnubhavAnna dhanasya pratiyogitvollekhodbhAvanena svAmitvasambandhena tadabhAvakalpanaM yuktam / adhano'yamityAdivyavahAreNa svAmitvasambandhAvacchinnAbhAvakalpane cAnAtho'yaM bhRtya ityAdivyavahAreNa svatvasambandhAvacchinnAbhAvasyApi kalpanaprasaGgaH, tathA ca caitrasya na dhanamityatra svAbhitvasambandhena dhanAbhAvazcaitre svatvasambandhena caitrAbhAvo vA dhane bhAsata iti vinigamanAviraho durudhara eva / . tasmAtprAguktadizA svatvasya SaSThyarthatva eva sarva sundaram, putrasya na dhane pituSa iti . :prayogavAraNAya ca viziSya niyamAntarakalpane zAbdabodhe prathamAntapadajanyopasthiteH, pratiyogitva sambandhAvacchinnaprakAratAnirUpitamukhyavizeSyatayaivAbhAvazAbdabodhe tAdRzanaJpadajanyopasthitervA niyAmakatvenAnatiprasaMgAt, anyathA bhUtale na ghaTe'prItirityAderiNA'saMbhavAditi, lAghavaM zAbdabodhe prathamAntapada janye tu prAmANikatvAdaduSTam, caitre (tro!) na pacatItyAdeH pAkakRtyabhAvavAn caitra ityAdi bodhavAraNAya pratyayArthAbhAvaprakArakabodhasAmAnya eva prathamAntajanyopasthite he tutvAcceti dig // idaM tu bodhyaM sambandhatvasyAkhaNDopAdhitve tadeva SaSThyAH zakyatAvacchedakaM svatvAdau tu lakSaNaiveti / navyAstu-svatvaM svAmitvaM caika eva padArthaH / sa ca vilakSaNavizeSaNatayA'tra svatvamidaM svamityAdivyavahArakArI vilakSaNavizeSaNatayA cAtra svAmitvaM patitvaM vetyAdivyavahArakArI, tamaya mede'pi tayorapazyaM pukAna ne vizeSaNa tAbhedAbhyupagamAdityAhuH // 1 // Page #171 -------------------------------------------------------------------------- ________________ atha sannikarSaH / tatra dravyacAkSuSe cakSuHsaMyogo heturudbhUtarUpaM ca tatsahakArIti na cakSuHsaMyuktapizAcAdezvAkSuSApattiH / udbhUtarUpasya ca saMgrAhakatvalAghavAttadAtmAnyadravyapratyakSatvaM mUrtapratyakSatvaM vA kAryatAvacchedakaM tena vAyvAderapratyakSatvameva / dravyasAkSAtkAratvAvacchinnaM prati ca mahatvatvena hetuteti paramANorna sAkSAtkAraH, na vA dravyamAnasajanakAtmamanaHsaMyogasattvAnmanaso'pi mAnasApattimainaHpratiyogikavijAtIyasaMyogasya dravyamAnasahetutve tu gauravamiti bodhyam / na ca tamaH sthiradhaTAderapi cAkSuSaprasaMgaH, tatra tadA cakSuHsaMyogasya mahattvodbhUtarUpayozca sattvAt, na ca tadAnIM cakSuH saMyoge mAnAbhAvaH dravyavRttyabhAvacAkSuSahetucakSuHsaMyuktavizeSaNatAnurodhena tatsvIkArAvazyakatvAditivAcyam , mahadudbhUtAnabhibhUtarUpavadAlokasaMyogasyApi dravyacAkSuSatvAvacchinna prati hetutvAt paramANurUpeNa taptajalasthena suvarNarUpeNa ca tejasA vyabhicAravAraNAya mahadAdivizeSaNAni / na cAlokacAkSuSa eva vyabhicArastatrApyAlokagaganasaMyogasattvAt / suvarNabhinnaM yattejastadbhinnadravyacAkSuSatvAvacchinnaM pratyevoktAlokasaMyogasya hetutvamityanye, prabhAsaMyogatvenaiva hetutvaM prabhAtvaM tu jAtivizeSa iti tu navyAH / ___ yadyapyevaM biDAlAdicAkSuSe vyabhicAraH / mAnuSIyadravyacAkSuSatvAvacchinnaM pratyeva niruktAlokasaMyogAbhAvAbhAvatvena hetutvaM / biDAlAdicAkSuSe tu biDAlAdvicakSu:bhogAvedeti na doSa iti mathurAnAthaprabhRtayaH // atrAlokasaMyogAbhAve tatpuruSIyAJjanasaMyogAbhAvavaiziSTayaM svAzraya cakSuHsaMyogAdhikaraNavRtti tvasambandhAvacchinnapratiyogitAkatatpuruSoyAJjanasaMyogAbhAvasya vizeSaNatAvizeSarUpaM grAhyaM tena nAjanasaMyogakAle'pyAlokasaMyogAbhAve tadabhAvasattvAdatigrasaMgaH, na vA vinigamanAvirahaH samavAyasambandhAvacchinnapratiyogitAkAjanasaMyogAbhAvasya svAzrayacakSuHsaMyogAdhikaraNavRttitvasambandhena vaiziSTayaM tu pradezAntare tatsattve'pi tadabhAvasattvAnnivezanAnaham / uktasambandhAvacchinnatadabhAvastu nAvyApyavRttiriti na tanniveze'pyeSa doSa iti bodhyam // caitrIyatvAdyanivezena cakSuHsaMyogasya cAkSuSahetutve tvaJjanasaMyogAlokasaMyogayoH svasvAvyavahitottaranaracAkSuSatvAvacchinna eva hetutvaM draSTavyam // athaivamapyekAvacchedenAlokasaMyogavatyaparAvacchedena cakSuHsaMyoge cAkSuSApattiriti cet , na cakSuHsaMyogAvacchinnAlokasaMyogatbena hetutvAt / atra mathurAnAthaprabhRtayaH / ... AlokasaMyogAvacchinnatvaM na tatsAmAnAdhikaraNyaM bhinnAvacchedenobhayasaMyoge'tiprasaMgAta / nApi svarUpasambandhavizeSo mAnAbhAvAt , anyathA bhUtalaniSThavaTapaTasaMyogayorapi mithovacchedakabhAvApatteH / Page #172 -------------------------------------------------------------------------- ________________ vAdamAlA [3] na ca cakSuHsaMyoge dravyacAkSuSakAraNatAvacchedakatayaivAlokasaMyogAvacchinnatvasiddhistadavakchedakatayA tatra dharmAntarasiddhAvapi tadavacchinnatvAsiddheH / na cAlokasaMyogAvacchedakadezAvacchinnacakSuHsaMyogatvena hetutvaM vinigamanAviraheNa cakSuHsaMyogAvacchedakAvacchinnAlokasaMyogasyApi hetutvAt , kAraNatAvacchedakasya prAk sattvApekSaNAdvA nAlokavigame'pi cAkSuSApattirityukAvapi nistAraH / yatraikasyaiva paTasyAI tamasi arddha cAloke tatra tamovacchedena cakSuHsaMyoge'pi pratyakSApateH, AlokasaMyogAvaccheda kobhUtadIrghatantuvyaktyavacchedena tatra cakSuHsaMyogApratighAtAt , na cAlokasaMyogAvacchedakAvacchinnAvacchedakatAkacakSuHsaMyogatvena hetutvoktAvapi nistArastAdRzadIpAzuvyaktisthale vyabhicArAnuddhArAt , tasmAdvilakSaNacakSuHsaMyogatvenaiva dravyacAkSuSahetutvam / tacca vailakSaNyaM phalakalpyamiti tamasi vilakSaNacakSuHsaMyogAbhAvAdeva na cAkSupamityAhuH, taccintyam AlokasaMyogAnavacchedakabhAgAnavacchinnAlokasaMyogAvacchedakAvacchinnacakSuHsaMyogatvena hetutve doSAbhAvAt / ___ dIrghatantuvyakterapi tamaHsthabhAgasyAlokasaMyogAnavacchedakatvAt , anyatheyaM tantulyaktiriyatI tamasoyato cAloka iti vyavahArAnupapatteH / vilakSaNacakSuHsaMyogAbhyupagamenoktadoSoddhAre ca vinazyadavasthAlokasaMyogadazAyAM cakSuHsaMyogotpatyAlokasaMyoganAzadazAyAM ghaTapratyakSApattiH / na ca pUrvakSaNe cakSurAtmakAzrayanAzapUrvaM tadAnIM cakSaHsaMyoganAzopagamAnna doSa iti vAcyam ,ana ntacakSurAdinAzalkapane gauravAt , vinazyadavasthAlokakSaNotpattikacakSuSastadAnIM nAzAyogAcca / na ca tatpuruSoyadravyacAkSuSe tatpuruSIyavilakSaNacakSuHsaMyogatvena vilakSaNAlokasaMyogatvena ca pRthagghetutvAnna doSa iti vAcyam caitrAdicAkSuSajanakatAvacchedakacakSuHsaMyogAlokasaMyoganiSThAnantavaijAtyakalpanApekSayA'smaduktarItyA hetutvasyaiva yuktatvAt / / . yadapi tairucyate dravyacAkSuSe na zuddhacakSuHsaMyogatvena hetutvam asthUlAvayavAvacchedena cakSuH saMyoge cAkSuSApatteH, nApi sthUlAvayavAvacchinna cakSuHsaMyogatvena, truTicAkSuSe vyabhicArAttadavayavasyAsthUlatvAt , na ca sthUlAvayavasamavetacAkSuSatvasya kAryatAvacche dakatvAdayamadoSaH / yatra kapAle paramANvavacchedena cakSuHsaMyogAd ghaTe'pi tadavacchinnakapAlAvaccheda....tatkapAlAtmakasthUlAvayavAvacchinnacakSuHsaMyogasya ghaTe sattvAttadAnIM taccAkSuSApattayanuddhArAt , na ca niravacchinnasthUlAvayavaniSThAvacchedakatAka cakSuHsaMyogahetutvAnna doSaH, zarkarAdyavacchinnakapAlAvacchedena cakSuHsaMyoge'pi ghaTApratyakSatApatteriti vijAtoyacakSuHsaMyogatvena cAkSuSahetutayaivaitadupa pattiriti, tadapi na ramaNIyam sthUlAvayavasamavetacAkSuSatvAvacchinne'sthUlAvayavAnavacchinnasthUlAvayavAvacchinna cakSuHsaMyogasya hetutvenaitadoSoddhArAt / truTicAkSuSe tvAlokasaMyogavadvAtAyanAvacchinnacakSuHsaMyogasyAvazyaM pRthagghetutvenAnupapattyabhAvAt / vA. [3] 16 Page #173 -------------------------------------------------------------------------- ________________ 1922] vAdamAlA [3] . yadapi svagolakAderagrahaNaM vilakSaNacakSuHsaMyogAbhAvAdevopapAdayituM zakyamityudbhAvyate tadapi tu agrAvacchinnacakSuHsaMyogasya grAhakatvAdeva svagolakAderagrahaNasya prakAzakRtopapAdanAt / yuktaM caitadanyathA yaccakSuHkriyayA ghaTAdau golake caikadA nAnAsaMyogo janitastatkriyAjanyatAvacchedakavaijAtyazAlisaMyogavadgolakapratyakSasya durnivAratvAt / yadapi darpaNe mukhamiti cAkSuSa darpaNAdisvacchadravyapratihatasya cakSuSaH svamukhAdau vilakSaNasaMyogotpAdAbhyupagama eva sUpapAdaM kAryonneyadharmANAM yathAkAryamunnayanAdityuddhoSyate tadapyApAtaramaNIyam / tatra mukhavizeSyakacAkSuSasthAnabhyupagamAdarpaNavizeSyakamukhaprakArakabhramasyaivAbhyupagamAt , taduttaraM darpaNe mukhamiti mukhavizeSyakamAnasabhramasyApi sambhavAt , na caivaM doSakalpanAyAM gauravamAdarzavRttitvAMzabhramajanakadoSakalpanAyAH parasyApyAvazyakatvAt / . kiM caikatra darpaNe dazamukhapratibimbasthale tava zatamukhacakSuHsaMyogakalpanaM mama tu dazadarpaNanayanasaMyogakalpanameveti lAghavam / api ca tava bahuvidhAnAM mukhacakSuHsaMyogagatavilakSaNajAtInAM tadavacchinnajanakatAvacchedikAnAM kriyAgatajAtInAM tadavacchinnajanakatAvacchedakAbhighAtagatajAtInAM ca kalpane gauravamiti dig / __yadi cAlokasaMyogasyApyasthUlAvayavAvacchedena tadavacchinnasthUlAvayavAvacchedena ca sattvena pratyakSamiti sthUlAvayavasamavetacAkSuSatvAvacchinna AlokasaMyogAnavacchedakabhAgAnavacchinnAlokasaMyogAvacchedakAsthUlAvayavAnavacchinnasthUlAvayavAvacchinnacakSuHsaMyogatvena hetutve gauravAd dravyacAkSuSatvAvacchinne vilakSaNAlokasaMyogatvena vilakSaNacakSuHsaMyogatvena ca hetutvameva yuktaM lAghavAt vaijAtyAnantyatadavacchinnahetutvAdikalpanAgauravasya ca phalamukhatvAditi vibhAvyate, tadAstu cakSuHsaMyogagataM vaijAtyam , tacca karmajanyatAvacchedakajAtivyApyam / cakSurvyApAraM vinA kutrApi cAkSuSAnupapatteH / pUrvotpannacakSuHkarmaNA kapAlanAzakAle yatra cakSurghaTasaMyogastatratyaghaTacAkSuSasaMyogajacakSuHsaMyogasya sphuTavyabhicArAcca / tathA ca na karmajanyatAdyavacchedikayA sAMkaryam / vastutaH karmaNaH saMyogajanyatAvacchedikA nAnava jAtayaH / kAryatAvacchedakAnAmananugatatve'pi kSatyabhAvAt , evaM ca cAkSuSopadhAyakacakSuHsaMyogagataM karmasaMyogaprayojyajAtidvayaM dravyacAkSuSaprayojakajAteppyameveti kva sAGkaryam ? etena yatra cakSuHkarmaNA kapAlacakSuHsaMyogajananakAle ghaTotpAdo'nantaraM ca kapAlacakSuHsaMyogAd ghaTacakSuHsaMyogacakSuHkriyAnAzau tatrottarakAlaghaTapratyakSAnupapattiH karmajanyacakSuHsaMyogasya ghaTe virahAdityapAstam // na caivaM dravyacAkSuSe udbhUtarUpasya hetutvaM na syAt , pizAcAdau vilakSaNacakSuHsaMyogavirahAdeva cAkSuSAnupapatteH, cakSuSi ca cakSuHpratiyogikavilakSaNasaMyogAbhAvAdeva doSAbhAvAt , hetvantarakalpanApekSayA klRptakAraNe cakSuHpratiyogikatvamAtranivezasyaiva laghutvenaucityAt / ghaTAdeH spArzanadazAyAM cAkSuSApattyA cakSuHpratiyogikatvena cAkSuSahetutvadhrauvyAcca / paramANvAdyavacchedena tvaksaMyogAdapi dhaTAdispArzanaprasaMgena tvaksaMyogAdevyaspArzanajanaka tvasyApi tAdRzavaijAtyenaivAvacchedAt , na ca prabhAyAzcAkSuSatvAnurodhena dravyaspArzanajanakatAvacche Page #174 -------------------------------------------------------------------------- ________________ vAdamAlA [3] [123 dakaM vaijAtyaM dravyacAkSuSajanakatAvacchedakavaijAtyAdbhinnameva yuktaM na tu tadeveti vAcyam , tAhazavaijAtyAntarakalpane gauravAt , vAyoraspArzanatvavat prabhAyA acAkSuSatve'pi bAdhakAbhAvAt / bhinnasyApi tasyetaravyApyatvena ghaTAdau cAkSuSajanakasyaivayogasya spArzanajanakatvenoktadoSAnudvArAcca / kiMcaikasya vilakSaNacakSuHsaMyogadazAyAmanyasya cAkSuSApatyA tatpuruSIyadravyacAkSuSatvAvacchinnaM prati tatpuruSIyacakSuHpratiyogikavilakSaNasaMyogatvena guruNApi hetutvamAvazyakam / vastutaH samavetatvenaiva svapratiyogikatvena cakSurviziSTatvameva nivizata iti kva gauravamiti cet , na, dravyavRttyabhAvacAkSuSaM pratyapi tAdRzacakSuHsaMyogavadvizeSaNataiva pratyAsattirvAcyA, anyathAndhakAre'pi cakSuHsaMyuktavAyvAdivizeSaNatayA vAyvAdau rUpAdyabhAvagrahaprasaMgAt , itthaM cAlokasaMyogadazAyAM vAyvAdau rUpAdyabhAvagrahavelAyAM vAyvAdicAkSuSApatterudbhUtarUpahetutayaiva vArayituM zakyatvAt / na ca cakSuHsaMyuktavizeSaNatAyAM dravyacAkSuSaprayojakavejAtyaM na nivizate kintvAlokasaMyogAvacchinnatvamevetivAcyam , tanniveze gauravasyaiva vaijAtyanivezakatvAt / na cAbhAvacAkSuSajanakatAvacchedakaM vaijAtyAntarameva kalpanIyaM tatkalpanApekSayodbhUtarUpahetutvasyaiva yuktatvAt anyathA svavRttyabhAvaviSayakaghaTAdicAkSuSasthale ghaTAdAvanantacakSuHsaMyogakalpanApatteH phalamukhagauravasyApi kvacidoSatvAt / ___evaM paramANvAdau mahattvAbhAvapratyakSajanakacakSuHsaMyuktavizeSaNatAnurodhena vilakSaNasaMyogasattvadhauvye mahattvasyApi pRthagghetutvamAvazyakam / yadi ca dravyacAkSuSaprayojakajAteApakamevA'bhAvacAkSuSaprayojakaM vaijAtyam , ato na ghaTAdAvabhAvapratyakSAnurodhena cakSuHsaMyogAntarakalpanA vAyvAdau tAdRzacakSuHsaMyogasattve'pi dravyacAkSuSaprayojaka nAtyAzrayasyAsattvAnna tatpratyakSamiti vibhAvyate tadA rUpasyAhetutve'pi na kSatiH / __ atha dravyasavamavetacAkSuSatvAvacchinnaM prati cakSuHsaMyuktasamavAyasya pratyAsattitvAttayaiva pratyAsatyAH ghaTAdipratyakSasaMbhavAccakSuHsaMyogatvena hetutve mAnAbhAvaH / tava kapAlacakSuHsaMyogAnantaraM ghaTasyotpattikSaNe dvitoyakSaNe vA tatpratyakSasyeva mamApi kapAlavinAzadazAyAM ghaTacakSuHsaMyogotpattyA ghaTapratyakSasyAnupagame kSatyabhAvAt / * na cAtmapratyakSasyAnurodhena dravyasAkSatkAratvAvacchinne indriyasaMyogatvena hetutvAccakSuHsaMyogAderapi dravyacAkSuSahetutvamupapadyata iti cintAmaNikRduktaM yuktam / indriyatvasyaikasyAbhAvAdviziSya kAryakAraNabhAvavizrAme dravyamAnasatvAvacchinnaM pratyAtmamanaHsaMyogatvena hetutvepi dravyacAkSuSatvAvacchinne cakSuHsaMyogatvena hetutvasya niyuktikatvAt , na caivaM pizAcatadrUpAdeH pratyakSatvaprasaMgaH, vyasamavetacAkSuSatvAvacchinnaM prati svAzrayasamavetatvasambandhenodbhUtarUpatvenApi hetutvAt , itthaM ca yaNukasiddhirapyAvazyakI tadasattve trasareNvapratyakSatApatteH / mahattvaM ca samavAyena dravyasAkSAtkAratvAvacchinnaM pratyeva dravyAnyatatsamavetasAkSAtkAratvAvacchinnaM prati ca svAzrayasamavetatvapratyAsattyA Page #175 -------------------------------------------------------------------------- ________________ 125] vAdamAlA [3] * hetustena na dvayaNukasya tadIyarUpAdervA sAkSAtkAra iti cet , ucyate dravyasamavetacAkSuSatvAvacchinnaM prati cakSuHsaMyuktasamavAyatvena hetutayA na nirvAhaH / paramANudvayaNukapizAcAdisannikarSAdapi dravyatvasattApRthivItvAdicAkSuSApatteH, ghaTAdigatamahatvodabhUtarUpayorapi tatra svAzrayasamavetatvapratyAsatyA sattvAt / mahatvodbhUtarUpayoH pratyAsattimadhye niveze ca truTeracAkSuSatvApatteH / dravyAnyadravyasamavetatvasya kAryadizi praveze truTicAkSuSAnurodhenaiva dravye cAkSuSe cakSuH saMyogahetutAvazyakatvAt / na ca truTicAkSuSatvAvacchinnaM pratyeva taddhetutvaM dravyatvApekSayA truTitvasya gurutvAt / ghaTAdyanantavyaktInAM kAryatAvacchedakakoTiniveze gauravAnnizcitAvyabhicArakaM truTicAkSuSatvameva kAryatAvacchedakamiti punaruttAnAH / paramANvAdyavacchedena ghaTAdisannikarSe'pi tadgatarUpAgrahAdvyasamavetacAkSuSaprayojakacakSuHsaMyogagatavaijAtyasvIkAreNaiva paramANvAdighaTitasannikarSeNa dravyatvAdyagrahopapattAvapi tAdRzavijAtIyasaMyogasya dvayaNuke svIkAre tadgatarUpAdipratyakSApattiH, tatra taMdasvIkAre ca truTera cAkSuSatvApattiriti truTicAkSuSAnurodhena dravyacAkSuSe cakSuHsaMyogasya hetutvamAvazyakamiti bodhyam / etena vijAtIyaikatvanivezo'pi vyAkhyAtaH / / yattu gurutvatvasya tadvayApyatolakatvAdeH sparzatvarasatvAdezcAkSuSatvavAraNAya tAdAtmyena tattadvayaktitvena cakSuSaHpratibandhakatvakalpanAmapekSya jAticAkSuSatvAvacchinnaM pratyAzrayacAkSuSasya hetutvameva kalpane lAghavAt, tathA ca paramANvAdimAtrasannikarSadazAyAmAzrayacAkSuSAbhAvAdeva dravyatvAdyacAkSuSatvopapattavyasamavetacAkSuSaM pratyeva saMyuktasamavAyatvena hetutvaM nirAbAdham / na caikajAtyAzrayacAkSuSAdaparajAtipratyakSApAtterviSayatAyA jAticAkSuSa prati svAzrayasamavetatvasambandhenAzrayacAkSuSasya hetutvAt / na ca yatra ghaTanAzadazAyAM ghaTasya cAkSuSapratyakSaM taduttaraM ca pizAcena cakSuH saMyogastatra dravyatvacAkSuSaprasaMgaH / AzrayacAkSuSasannikarSayoH sattvAditi vAcyamiSTatvAditi mataM, tadatisthavIyaH, vinApi ghaTacAkSuSaM ghaTapaTatvayorekadAnirvikalpakacAkSuSotpattyA vyabhicArAt / ___na ca jAticAkSuSatvamAzrayacAkSuSajanyatAvacchedakai kintu guNakarmajAtisAdhAraNyena lAghavAddravyabhinnasamavetacAkSuSatvameva / ghaTatvasyeva ghaTIyarUpAderapi ghaTanirvikalpakottarameva cAkSuSopagame'pi kSatyabhAvAt tathA ca dravyacAkSuSatvAvacchinnaM prati ca cakSuHsaMyogatvena hetutvamAyAti na tu saMyuktasamavAyasya pratyAsattitvamapIti na kiMcidetaditi dig| ___ svatantrAstu dravyacAkSuSaM pratyeva cakSuHsaMyogatvena hetutvaM na tu dravyasamavetacAkSuSAdau cakSuH saMyuktasamavAyatvAdinA gauravAt, gurutvatvarasatvagandhatvAdicAkSuSavAraNAya dravyAnyasamavetacAkSuSatvAvacchinnaM pratyAzrayacAkSuSatvena hetutvAvazyakatayA tata evAnatiprasaMgAt , tattajjAtitvena pratibandhakatvapayevasitasyA'yogyatvasya kalpane gauravAt / ata eva satyapi sannikarSe nikhAtavaMzAdiparimANagatavaijAtyasya dvihastatvAderagrahaH parimANapratyakSe pratyAvarakadravyasaMyogasya virodhitayAzraya pratyakSavirahAt / na ca tatra parimANaM gRhyata eva Page #176 -------------------------------------------------------------------------- ________________ pAdamAlA [3] [129 tadgatavaijAtyaM tu na gRhayate tadgraha evAvarakasaMyogasya virodhitvAditi vAcyam , ekatrAvarakasaMyogasattve'pyanyatra dvihastavaMzasannikarSeNa tAdRzavaijAtyasya pratyakSatayA tathA tadgrahaM pratyAvarakasaMyogasya virodhitvAsaMbhavAt nacaivamapi ghaTaparamANvorghaTAkAzayorvA saMyogasya pratyakSa prairpyyogytaayaaH| tasya vAraNIyatvAt , dravyAnyasamaveta cAkSuSatvAvacchinna prati mahattvaviziSTarUpatvAvacchinnAbhAvasyAkhaNDasya svAzrayasamavetatvena pratibandhakatvena tannirAsasaMbhavAcca, evaM ca satyapi cakSuHsannikarSe prathamaM ghaTasyaiva pratyakSaM na tu ghaTatvAderhetubhUtAzrayacAkSuSasya prAgasattvAt , anantaraM ghaTatvAdijAtirUpAdiguNAnAM taduttaraM rUpatvAdezvAkSaSaM, pUrvapUrvAzraya cAkSuSAtmakahetusampatterityavazyaM nirvikalpakasiddhirapi sAmagrIviraheNa prAgeva viziSTabuddhayasaMbhavAt / na ca yatra ghaTacakSuHsaMyoganAzadazAyAmeva ghaTasya cAkSuSaM tatrendriyasannikarSavigamottaramapi krameNa tadoyarUparUpatvalaukikacAkSuSApattiH / kAraNIbhUtAzrayacAkSuSasya pUrvapUrva sattvAditi vAcyam , dravyacAkSuSe cakSuHsaMyogasya kAryasahavRttitayA hetutvena tatra ghaTasyaiva pratyakSAnutpatteHukyatakrameNa pratyakSasvIkAre'pi kSatyabhAvAccetyAhuH / pare tu dravyAnyacAkSuSatvAvacchinna prati nAzrayacAkSuSatvena hetutA tathA sati cakSuHsaMyogasyeva mahattvasyApi dravyacAkSuSaM prati hetutvakalpanApatteH, anyathA paramANvAdezvAkSuSatvaprasaMgAt dravyAnyadravyasamavetatvayo vizeSaNavizeSyabhAve vinigamakAbhAvena kAryakAraNabhAvadvayApattezca, kintu dvayaNukAnyavRttigocaracAkSuSatvAvacchinna prati dvayaNukAnyavRttiviSayatayA, cAkSuSatvAvacchinnaM pratyeva vAzrayacAkSuSatvena hetutvaM, tathA ca dvayaNukasyApi dvayaNukAnyasamavetatvAdAzrayacAkSuSavirahAdevApratyakSatvasaMbhavAnna mahattvApekSA, evaM ca dravyacAkSuSatvAvacchinnaM pratyapi cakSuHsaMyuktasamavAyatvenaiva hetutvaM na tu cakSuHsaMyogatvena paramANozcAkSuSatvaprasaMgAdityAhuH / .. nanu ghaTAghekaikacakSuHsaMyogadazAyAM ghaTaparayoH saMyogasya dvitvasya ca pratyakSavAraNArthamavazyaM vyAsajyavRttidharmapratyakSe yAvadAzrayasannikarSoM heturvAcyaH, tathA ca tattadravyaviSayakatatatsamavetacAkSuSatvAvacchinne tattadrvyacakSuHsaMyogatvenaiva hetutvaM paryavasannamanyasya durvacatvAt / ____ tathA ca tata evA'sannikRSTadravyApratyakSatopapattau dravyacAkSuSaM prati cakSuHsaMyogasya hetutve mAnAbhAvaH / na ca tattadravyaviSayaketyadhikaM vinApi tatkapAlacakSuHsaMyogaM kapAlAntaracakSuHsaMyogadazAyAM tatkapAlasamavetadravyatvAdijAtighaTakapratyakSotpAdena tadvayabhicAravArakatvAt / na ca tathApi tattadravyacakSuHsaMyogahetutayA kapAlaviSayaghaTacAkSuSopapattAvapi tadaviSayakatadupapAdanArtha dravyacAkSuSe cakSuHsaMyogatvena hetutvamAvazyakamiti vAcyam, kapAlA diviSayakasyaiva ghaTacAkSuSasyopagamAt / ata evoktahetuM vinA tadaviSayakatadApattikhe yuktA tasyAprasiddhatvenAnApAdyatvAt / ___ na caivaM ghaTAkAzasaMyogAdipratyakSApattigurutvAderiva tasyAyogyatayaivApratyakSatvasaMbhavAt / yadi cAtattvatattvena pratibandhakatvavizrAme gauravaM tadAstu dravyAnyadravyasamaveta cAkSuSatvAvacchinne svA Page #177 -------------------------------------------------------------------------- ________________ 126] bAdamAlA.[3] zrayasamavetatvasambandhena cAkSuSAbhAvasyAnugatapratibandhakatvAdeva tadapratyakSatvam / na caivaM dravyapratyakSe mahattvasya dravyacAkSuSe ca rUpasya hetutvaM na syAdiSTatvAt / paramANupizAcAdyantarbhAvena tatsamavetacAkSuSatvAvacchinnaM prati taccakSuHsaMyogatvena hetutvasya klRptatvAttadapratyakSatopapatteriti cet , atra vadanti, tattad dravyoyasaMkhyAcAkSuSatvameva tattadrvyacakSuHsaMyogatvAvacchinnajanyatAvacchedakam / nanu tattadrvyaviSayakatatsamavetacAkSuSatvaM, gauravAt, ekAvacchedena cakSuHsaMyoge'pyanyadezAvacchinnasaMyogavibhAgayoH sAkSAtkArApattyA tadavacchinnavRttikacAkSuSatvAvacchinnaM prati tadavacchinnacakSuHsaMyogatvena hetutAyAH svAtantryeNAvazyakatvAt, astu vA tattadghaToyaguNa cAkSuSatvAvacchinnaM pratyeva pratyekaM tattadghaTacakSuHsaMyogatvAdinA hetutvaM niruktakAryatAvacchedakatayaiva dvitvadvipRthaktvAdiSu guNatvasiddheH, tathA ca dravyacAkSuSe cakSuHsaMyogasya hetutvamAvazyakamanyathA viprakRSTasyApi ghaTAdezcAkSuSatvaprasaMgAt / evaM ca paramANupizAcapratyakSavAraNAya rUpamahattvayorapi / hetutvamiti, taccintyam / tadavacchinnavRttikacAkSuSe tadavacchinnacakSuHsaMyogasya pRthagdhetutve gauravAt, avacchedakatAsamavAyAnyatarasambandhena tattadrvyavRttitattadrvyaviSayakacAkSuSatvAvacchinnaM prati tattadravyacakSuHsaMyogatvena hetutvaucityAta, avacchedakAviSayakasaMyogAdipratyakSopapAdanAya tadavacchinnacakSuHsaMyogatvena pRthagghetutve ca kapAlaviSayakaghaTapratyakSopapAdanAya cakSuHsaMyogatvena pRthagghetutvamiti tu yuktam / yattu tattadravyaviSayakatattatsamavetacAkSuSatvAvacchinnaM prati tattadravyacAkSuHsaMyogatvena hetutve'pi yatra dvitrikSaNAvasthAyighaTAdivyaktiSu na dvitvAdyutpattiH saMyogastu yogyo yAvadAzrayasannikarSadazAyAM na jAtastatraiva dravyacAkSuSatvAvacchinnaM prati cakSuHsaMyogatvena hetutvaM kalpate lAghavAt , nahi tattadvyakticakSu.saMyogadazAyAmapi tatsamavetasya kasyacinna pratyakSaM yena tatrApyuktavizeSahetutA kalpeteti, tattuccham / tathA sati dvitrikSaNAvasthAyighaTAdInAM rUpasaMkhyApratyakSAnurodhena dravyasamavetacAkSuSaM prati cakSuHsaMyuktasamavAyatvena hetutvAvazyakatve cakSuHsaMyogahetutA'siddheriti dig* atra dravyacAkSuSe cakSuHsaMyogasya kAryatAvacchedakasambandho na viSayatvamAtraM caitrasyAyaM putra ityAdi cAkSuSe caitrAyaMze vyabhicArAt kintu lokikatvAkhyo viSayatAvizeSaH avacchedakadharmavidhaye vA'vacchedakasambandhavidhayA'pi padArthasiddheH // iti nyAyavizArada-nyAyAcAryazrImadyazovijayavAcakaviracitA tRtIyA vAdamAlA smaaptaa| iyaM vAdamAlA paramapUjyAcAryazrImadvijayadharmasUrIzvaraziSyamuniyazovijayena saMzodhitA saMpAditA ca / vi0 saM0 2014 varSe, bambaI nagare / * mUlapratau 'dig' likhitamasti, anyathA 'dik' ityucitam / Page #178 -------------------------------------------------------------------------- ________________ folyabbellirikklkalb---- Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Can sssssss; De Fen Fen Fen Fen Fen Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan Duan sssssss 12 Eth Page #179 -------------------------------------------------------------------------- ________________ darbhAvatImaMDanaparamaprabhAvakazrIloDhaNapArzvanAthAya namaH / ... nyAvizAradanyAyAcAryamahopAdhyAya zrImadyazovijayaviracito vissytaavaadH| // aiM namaH // *viSayatA svarUpa sambandhavizeSo jJAnAdInAM viSaye, na tvatiriktA / mAnAbhAvAditi prAJcaH / tadasat , tathAhi-viSayatAyA jJAnasvarUpatve ghaTavadbhUtalamityAdi jJAnanirUpitAnAM ghaTabhUtalAdivRttiviSayatAnAmabhedApatyA tAdRzajJAnAnantaraM ghaTaprakArakajJAnavAnahamityAdi pratItivad bhUtalaprakArakajJAnavAnahamityAdipratItiprasaGgaH; ghaTaniSThaprakAratvAkhyatadjJAnarUpaviSayatAyA eva bhUtalavRttitvAt / evaM ghaTapaTAvityAdisamUhAlambanadhiyo bhramatvApattiH, paTaniSThatadjJAnarUpavizeSyatAyAstad jJAnarUpighaTatvaprakAratAnirUpitaghaTavizeSyatA'bhinnatvena tAdRzajJAnasya ghaTatvaprakAratAnirUpitapaTavizeSyatAzAlitvAt / viSayasvarUpatve ca [ ghaTavadbhUtalam ] ghaTabhUtalasaMyogA ityAdyAkArakasamUhAlambanaviziSTabuddhayo vi [ 1 ] lakSaNyAnupapatteH / na ca viziSTajJAne sambandhasambandho'pi bhAsate na tu samUhAlambane ityata eva tayorvailakSaNyamupapattyata iti vAcyaM, sambandhasambandhamAdAyA'pi samUhAlambanasambhavAt / tasmAd jJAnaviSayAbhyAmatiriktameva viSayatvamityananyagatyA svIkaraNIyam / taccAzrayatayA viSaye jJAne ca nirUpakatAsambandhena vartata iti / etena viSayitvamapi vyAkhyAtam / ___ na ca viSayatApratiyogitvameva viSayitvamastu kiM tasyAtiriktatvasvIkAreNeti vAcyaM, viSayitvamevAtiriktaM tatpratiyogitvameva viSayatvamityasyApi vaktuM zakyatvAt , tasmAdvinigamanAviraheNobhayamevAtiriktaM / viSayatvAdikaM tu viSayabhedena bhidyate'nyathA ghaTavarbhUtalamityAdijJAnIyaghaTabhUtalAdiviSayatAnAM ghaTapaTAvityAdiviSayatAnAM cAbhedaprasaGgena pUrvoktAnupapattitAdavasthyAt , na tu jJAnavyaktibhedenApi tadbhedo mAnAbhAvAt / tacca dvividha-kiMcidviSayatvAnirUpitaM tannirUpitaM ca, tatra nirvikalpakanirUpitaviSayatA viSayatvAnirUpitA nirvikalpakIyaghaTatvAdiviSayatAyA ghaTAdiviSayatAnirUpitatve mAnAbhAvAt / * Adya bhaMgalAcaraNa mAsti / Page #180 -------------------------------------------------------------------------- ________________ viSayatAvAdaH [129 viziSTabuddhiviSayatA ca viSayatvAntaranirUpitA, prakAratA vizeSyatAsaMsargatArUpANAM tAsAM parasparaM nirUpyanirUpakabhAvanatvAt / anyathA ghaTavadbhUtalaM parvato bahnimAnityAkArakajJAnaviSayatAto ghaTavAn parvato vahnimadbhUtalamityAkArakajJAnaviSayatAyA availakSaNyaprasaGgAt / manmate prathamaM [me] dhaTaprakArakatvabhUtalavizeSyatvayorvahniprakAratvaparvatavizeSyatvayozca parasparaM nirUpyanirUpakabhAvaH, dvitIye ca vahniprakAratvabhUtalavizeSyatvayorghaTaprakAratvaparvatavizeSyatvayoriti vi [vai] lakSaNyopapattiH / evaM ca 'ghaTavabhUtalaM ghaTavAn parvata' ityAkArakasamUhAlambane ghaTAdirUpaikaikaprakAraniSThaprakAratAyA api bhUtalaparvatA divizeSyabhedena, ghaTavadbhUtalaM paTavaccetyAdisamUhAlambane ca bhUtalAyekaikaniSThavizeSyatAyA api ghaTapaTAdiprakArabhedena bhedo bodhyaH / ubhayavizeSyatAnirUpitatvasyaikaprakAratAyAm ubhayaprakAratAnirUpitatvasya caikavizeSyatAyAM svIkAre tAdRzasamUhAlambanAdAvatiriktaviSayatAkalpanaprasaGgAt , manmate ghaTavadbhutalamityAdyAkAraka pratyekajJAnIyapratyekavizeSyatAnirUpitaprakAratAbhyAM pratyekaprakAratAnirUpitavizeSyatAbhyAmevopapatteH, samUhAlambane prakAratAbhedena vizeSyatvA bhede ghaTavadbhUtalaM paTavaccetyAdi samUhAlambanAdekatradvayamiti rItyA ekarmiNi nAnAdharmavaiziSTayArvagAhighaTavadbhUtalaM paTavadityAdi jJAnasyAvailakSaNyaprasaGgaH, mama tu samUhAlambane prakArabhedena vizeSyatAbhedo na tvekatra dvayamiti rItyA tAdRzabodha iti samUhAlambanatastasya vailakSaNyopapattiriti / vizeSyatvaM prakAratvaM ca dvividhaM kiJciddharmAvacchinnaM niravacchinnaM ca / tatra kizciddharmAvacchinnavizeSyatA bhUtalatvAdyakavizeSaNaviziSTe ghaTAdirUpA'paradharmavaiziSTayAvagAhi jJAne, tatra ghaTAdi prakAratAnirUpitabhUtalatvAvacchinnatvAt*., anyathA kevalamekatra dvayamiti rItyobhayavaiziSTayAvagAhino bhUtalaM ghaTavaditi jJAnAttasya vailakSaNyAnupapatteH / kiJciddharmAvacchinnaprakAratA ca viziSTa nirUpitavaiziSTayAvagAhighaTavadityAkArakajJAne, tatra ghaTAdiprakAratAyA ghaTatvAvacchinnatvAt , anyathA kevalaM vizeSye vizeSaNaM tatra ca vizeSaNAntaramityevaM rItyA ghaTatvAdyavagAhinastathAvidhajJAnAdviziSTavaiziSTayabodhasya vailakSaNyAnupapattiH, prapaJcitaM cedamadhikamanyatra / ____tadaMze vizeSagatApannasyaiva tanniSThaviSayatAvacchedakatvamiti bodhyaM, taddharmAvacchinnaviSayatA ca na taddharmaprakAratAnirUpitA tasyAstathAtve mAnAbhAvAt / na caivaM bhUtalaM ghaTavadityAdijJAnAnAM bhUtalatvAdiprakAratAnirUpita vizeSyatAzAlitvAnupapattiriti vAcyaM, kevalaM 'ekatra dvayam' iti rotyA bhUtalatvaghaTavaiziSTayAvagAhijJAnoyabhUtalatvAdiniSThAnavacchinnaprakAratAnirUpitAvizeSyatAniyAmakasAmayyA api tAdRzaviziSTavaiziSTayabodhakAle satvAttasya tAdRzaviziSTaviSayatAzAlitvasyAvazyakatvAttata eva tathAtvopapatteH / * tvAdyavacchinnatvAd, iti pratyantare / Page #181 -------------------------------------------------------------------------- ________________ 130] viSayatAvAdaH vastutastu viziSTavaiziSTayabodhavicAre niravacchinnaviSayatvAdInAM viziSTavaiziSTayabodhasAdhAraNyasya khaNDitatvAttAdRzavizeSyatAzUnyabodhasya bhUtalatvAdiprakAratAnirUpitAvazeSyatA zAlitvopapattaye bhUtalatvAdyavacchinnavizeSyatAyA eva tatprakAratAnirUpitatvaM svIkaraNIyam / athaivaM tAdRzajJAnasya bhUtalatvaprakAratAnirUpitabhUtalatvAdyavacchinnavizeSyatAzAlitvAd bhUtala- . tvAdiviziSTe bhUtalatvAdivaiziSTayAvagAhino bhUtalaM bhUtalamityAkArakajJAnAd bhUtalaM ghaTavadityAkArakajJAnasya vailakSaNyAnupapattyA tAdRzajJAnAdbhUtalatvaviziSTe bhUtalatvavaiziSTayAvagAhismaraNApattiriti cet , na, ghaTavadbhUtalamityAdyAkArakajJAnIyabhUtalavizeSyatAyA bhUtalatvaprakAratA nirUpyatve'pi tasyA bhUtalatvAvacchinnatvaviziSTavizeSyatAtvena, na tannirUpyatvaM kiMtu bhUtalavizeSyatAtvena, 'bhUtalaM bhUtalami'tyAdau ca bhUtalatvAvacchinnatvaviziSTavizeSyatAtvenaiva bhUtala [tva] prakAratAnirUpitatvamityabhyupagamena tadvailakSaNyopapatteH / avacchedakatvamapi dvividham , avacchinnaM niravacchinnaM ca, tatrAvacchinnamavacchedakaM [katvaM] jAtimadbhUtalaM ghaTavAdatyAdau tatra bhUtalatvAdiniSThavizepyatAyA* jAtitvAvacchinnatvAt / bhUtalaM ghaTavadityAdau ca bhUtalatvAdiniSThavizepyatAvacchedakatvAdikaM niravacchinnamiti / evamavacchedakatAnirUpitA'vacchedakatvAdikamapi vyAkhyAtam / / ___avaccheda katAvacchedakatvavacchedakAMze vizeSaNatApannameveti bodhyaM / viSayatA [va] dviSayAdibhedenAnanugatAnAM viSayatAnAmanugamakaM viSayatAtvamapyadhikaM [atiriktaM] Astheyam , anyathA ghaTo jJAnaviSayaH paTo jJAnaviSaya ityAkArikAyA anugatapratIteranupapatteH ghaTatvaviziSTabuddhitvAvacchinna pratighaTatvAdiviSayakajJAnatvAdinA hetutvAnupapatteH, ghaTatvAcekaika vRttiviSayatAnAmeva prakAratAvizeSyatvAdibhedena nAnAvidhatayA kAraNatAvacchedakAnanugamena vyabhicAraprasaGgAt / evaM vizeSyatAtvatattadavAntarAvacchedakatvaprakAratAtvAdikamapyanugatapratItibalAdatiriktamupagantavyam / ata eva parvatatvAdhavacchinnavizeSyakavahnayAdhanumititvAvacchinnaM prati parvatatvAvacchinnavizeSyatA nirUpitavahnivyApyadhUmAdiprakAratA zAlijJAnatvAdinA'nugatahetutvakalpanamupapadyate anyathA tattaddhmAdibhedabhinnAnAM prakAratvAdInAm ananugamena tdnupptteH| prakAratAtvavizeSyatAtvAdikaM na mitho viruddhaM ghaTavadbhUtalamityAdijJAne ghaTatvAdiprakAratA nirUpitaghaTAdiniSThavizeSyatAyA eva bhUtalAdiniSTavizeSyatAnirUpitaprakAratArUpatayA tatra vizeSyatAtvaprakAratAtvayoH samAvezAt / tatra tAdRzaprakAratAvizeSyatayorbhede ghaTavabhUtalaM dravya, dravyavadbhUtalaM ghaTazceti jJAnayoHlakSaNyAnupapatteH; ubhayatraiva ghaTatvaprakAratAnirUpitAyA ghaTavizeSyatAyA. ghaTaprakAratAnirUpitabhUtalavizeSyatAyAzca sattvAt / * vizeSyatAvacchedakatAyA iti pratyantarapAThotrArthanusandhAne smucitH| Page #182 -------------------------------------------------------------------------- ________________ viSayatAvAdaH [131 * manmate-prathame ghaTatvaprakAratAnirUpitaghaTavizeSyatA bhUtalaniSThavizeSyatAnirUpitaprakAratvAbhinnA, dravyatvaprakAratAnirUpitavizeSyatA ca tadbhinnA dvitIye ca dravyatvaprakAratA nirUpitaghaTavizeSyatA bhUtalavizeSyatAnirUpitaprakAratA'bhinnA, ghaTatvaprakAratAnirUpitavizepyatA ca tadbhinneti vailakSaNyopapatteH, evaM 'raktadaNDavAn puruSa' ityAdi jJAne raktatvaprakAratAnirUpitadaNDatvAvacchinnavizeSyataiva puruSavizeSyatAnirUpitaprakAratA rUpA svIkAryA, tadbhede 'rako daNDo daNDavAn puruSa' ityAdi samUhAlambana[nAt ] tAdRzaviziSTabuddhalakSaNyAnupapatteH, ubhayatraiva raktatvaprakAratAnirUpitA yA daNDaprakAratA tannirUpitavizeSyatAyAH sattvAditi / kecittu uddezyatvavidheyatve api viSayatAvizeSau / na ca kiJciddharmAvacchinnavizeSyatvamevoddezyatvaM tAdRzavizeSyatAnirUpitaprakAratvameva vidheyatvamastu kiM tayoratiriktatvasvIkAreNeti vAcyaM, tathA sati 'vahnimAn parvato ghaTavAni'tyAdi bodhasyApi parvatatvAvacchinnoddezyatA nirUpitavayAdi vidheyatAzAlitvAt 'parvato vahnimAni'tyanumityanantaramiva tAdRzAnumityanantaramapi parvate vahnimanuminomItyAdyApatteH / ___manmate . tu-tAdRzajJAnavyAvRttAyAH parvatAdivizeSyatAnirUpitaprakAratAvilakSaNaparvatAdi niSThoddezyatAnirUpitavanyAdi vidheyatAyA eva tAdRzAnuvyavasAyaviSayatvAbhyupagamAdeva tAhazAnuvyavasAyApattyasambhavAt atha parvatavizeSyakavahniprakArakAnumititvameva tAdRzAnuvyavasAya viSayaH, viSayatAsambandhena tAdRzAnuvyavasAyaM prati . parvatavizeSyakavahnivyApyavattAjJAnajanyAnumititvena tAdAtmyapratyAmattyA hetutvopagamAnna vahnimAn parvato ghaTavAnityAkArakAnumityanantaraM tathAvidhAnuvyavasAyApattiriti kimatiriktavidheyatayA ? na ca tAdRzagurudharmAvacchinnasya tathAvidhAnuvyavasAyahetutvakalpanApekSayA parvatavizeSyatAnirUpitavahnividheyatAkAnumititvena taddhetutvakalpane lAghavAdatiriktavidheyatA setsyatoti vAcya; lAghavamAtreNAtiriktaviSayatAsiddhau dhUmaparAmarzAdijanyatAvacchedakatayA'pi vilakSaNaviSayatAsiddhiprasaGgAt / kluptaviSayatAyAstajjanyatA vacchedakatve tasyA AlokaliGgakAnumiti sAdhAraNatayA tatra vyabhicAravAraNAyAvyavahitottaratvasya kAryatAvacchedakakoTau pradeze'tIva gauravam / athAtiAratavidheyatAnabhyupagame siddhayabhAvajanyatAvacchedakaM durvacaM, tathAhi, parvato vahanimAnityAdi siddhayabhAvasya janyatAvacchedakaM na parvatatvAvacchinnavizeSyatAnirUpitavahniprakAratAkAnumititvaM vahnimAn parvato ghaTavAnityetAhazAnumitau vyabhicArAt / nApi parvatatvAvacchinnavizeSyatAkavahnivyApyavattAjJAnajanyAnumititvaM, vahanivyAyadhUmavAn parvato ghaTavyApyavAMzcetyAdyAkArakasamUhAlambanajanyAyAM tathAvidhAnumito vyabhicArAditi cet , na, vahnitvAnyadharmAnavacchinnaprakAratA narUpitaparvatatvAvacchinnavizeSyatA.. ityanuvyavasAyApattarityarthaH / Page #183 -------------------------------------------------------------------------- ________________ 132] viSayatAvAdaH kAnumititvasyaiva parvato vahnimAnityetAdRzasiddhayabhAvajanyatAvacchedakatvasvIkArAt / vanimAn parvato ghaTavAnityAdyAkArakAnumiti vizeSyatAyA vahanitvAnyaghaTatvAvacchinnaprakAratAnirUpivatvena vyabhicArAnavakAzAt / na caivamapi 'vanimatparvatavAn deza' ityAdyAkArakAnumitau vyabhicArodurvArastAdRzAnumitivizeSyatAtA vahnitvAnyadharma navacchinnaprakAratAnirUpitatvAditi vAcyaM, tAdRzamukhyavizeSyatAyA eva nivezanIyasvAt / caitadapekSayA parvatatvAvacchinnoddezyatAnirUpita vahnitvAvacchinnavidheyatAyAstAdRzasiya bhAvajanyatAvacchedakatve lAghavAtatsiddhiriti vAcyaM lAghavenAtiriktaviSayatAsiddheH prAgeva nirastatvAditi cet , maivam / atiriktavidheyatAnabhyupagame vahni nAnuminomIti pratIteranumitiniSTho vahniprakAra (ka) tvAbhAvaH AtmaniSThI vahniprakArakAnumi, titvAvacchinnAbhAvo vA viSayo vAcyastathA ca 'vahnimAn parvato ghaTavAn' 'vahUnimat parvatavAn deza' ityAdyanumitikAle tathApratItyanudayaprasaGgastAdRzAnumitI vaniprakAra[ka]tvAbhAvasyAtmani ca tathAvidhAnumititvAvacchinnAbhAvasyAsattvAt, mama tu vahnividheyakatvAbhAvasyAnumito vahanividheyakAnumititvAvacchinnAbhAvasyAtmani vA tAdRzapratItiviSayatvopagamAnnAnupapattiH / na ca tadAnIM bhramarUpaiva tAdRzapratItirutpadyate tatra viSayAsatvamakiJcitkaramiti vAcyaM, yathAkathaJcit pramAtvasya zakyopapAdanatve pratItibhramatvakalpanAyA anyAyyatvAt / na ca vanivyApyavattAjJAnajanyAnumititvAvacchinnAbhAvatyaiva tadviSayatvopagamAnnAnupapattistAdRzAnumitestathAtvAditi vAcyaM, tathA satyapi vanivyApyadhUmavAn parvato ghaTavyApyavAniti parAmarzajanyAnumityanantaraM tathA pratItyanupapattitAdavasthyAt / anumiti parAmarzayoH kAryakAraNabhAvAgrahadazAyAmapi tAdRzapratyayasya sarvAnubhavasiddhatvAttAdRzAbhAvasya tadviSayakatvAsambhavAcca / athaivamapi vidheyatvamevAtiriktamAstAm uddezyatvaM tu vizeSyatvarUpamevAstu / kiM ca vidheya tAvadvidheyatAtvamapyavazyamatiriktaM svIkaraNIyam anyathA vidheyatAnAM tattadvidheyAdibhedena bhinnatayA 'nanugamAttadghaTitopadarzitadharmAvacchinnapratiyogitAkasyAbhAvasyaikasyAsambhavAt tAvadabhAvakUTasya durjeyatayA tAdRzapratItyanupapattiH tAdavasthyAt tathA cAtiriktavidheyatvAdikalpanamanarthakaM parvato vahnimAnityAdyAkArakapratyakSasAdhAraNavanyAdiprakAratAyAM vidheyatAtvasvIkAreNaivopapatteH / na ca tAdRzapratyakSAdisAdhAraNavahUnyAdiprakAratAto vahnimAn parvato ghaTavAnityAdijJAnIya prakAratAyA bhede mAnAbhAvAttatra vidheyatAtvasvIkAre tathAvidhAnumitidazAyAM vahninA anuminomItyanuvyavasAyAnupapattitAdavasthyamiti vAcyaM, vahnimAn parvato ghaTavAnityAdijJAnIyavahniprakAratAyA ghaTAdiprakAratAnirUpitaparvatatvAvacchinnavizeSyatAnirUpitatayA parvato vahnimAni tyetAdRzajJAnIyavahanyAdiprakAratAyAzcAtathAtvena tayorbhedasyAvazyakatvAditi cet , maivam / prakAratvAdyatiriktavidheyatvAdInAmanabhyupagame 'parvate vahni' ityAdivAkyajanyazAbdabodhasya vahanyAdividheyakatnAparvato Page #184 -------------------------------------------------------------------------- ________________ viSayatAvAdaH ddezyakatvAnupapattirityatiriktavidheyatvAdikalpanamAvazyam / na ca parvato vahnimAnitivattatra nAstyeva parvatavahanyorUdezyavidheyabhAvaH, kintu vizeSaNavizeSyabhAvApannayorvahAnaparvatavRttitvayoreveti vAcyaM, zAbdabodhasthale prAgniSTa [nirdiSTa] syaivodezyatayA caramanirdiSTapadArthasyaiva vidheyatayA tAdRzavAkyajanyazAbdabodhe vahUniparvatavRttitvayoruddezyavidheyabhAvAsambhavAt , anyathA vahaniH parvate parvate vanirityetAdRzavAkyajanyazAbdabodhayo vizeSaNavizeSyabhAvAvailakSaNyena vailakSaNyAnupapatteH / ata eva guNAnAM guNatvamityatra guNatvasyaivoddezyatAvacchedakatvaM tasyaiva vidheyatvamityabhiprAyeNopAye upAyakRtoddezyatAvacchedakatvavidheyayoraikye zabdabodhAnupapattirAzaGkitA, yadi ca vizeSaNa vizeSyayorevoddezyavidheyabhAvastadA tatra guNatvasyoddezyatAcchedakatayA guNavRttitvasya vizeSaNatayA guNatvasyAtathAtvena tadasaGgatameva syAditi / vidheyatvAdInAM prakAratAvizeSAdirUpatve itara (tva)vyApakobhUtAbhAvapratiyogimatI pRthivItyAdiparAmarzajanyAyAH pRthivyAmitarabhedaityAdyAkArikAyAH sAdhyavizeSyakAnumitestadvidheyakatvAnupapattyA taduttaramitarabhedaM nAnuminomotyAdyanuvyavasAyApattiH, na ca tAdRzajJAnIyetarabhedavizeSyatAyAmeva vidheyatAtvopagamAnna tAdRzAnumiteritarabhedAdividheyakatvAnupapattiriti vAcyaM, tathA sati pRthivIvyApyavAnitarabhedaityAdyAkArakaparAmarzajanyAyA AdhAratAsambandhena pRthivyAdi sAdhyakatathAvidhAnumiterapItarabhedAdividheyakatvopapatteH tathavidhAnumityo_lakSaNyAbhAvaprasaGgAt / atha 'parvato vahnirityAdi zAbdaboghe 'pRthivyAmitara bheda' ityAdyanumitAvatiriktavidheyatvAdisiddhAvapi 'parvato vahanimAn' 'pRthivItarabhedavatI' ityAdyAkArakAnumityAdau prakAratAtirikta vidheyatyAdau mAnAbhAvaH vahnayAdivRtyekaikaprakAratvAdinirUpakIbhUtAnantAnumityAdivyaktivyatiriktavidheyatAsambandhakalpanApekSayA tAdRzaprakAratvAdau vidheyatAtvAdikalpanAyA emocitvAditi cet , na , pratyakSAdisAdhAraNaprakAratAyA vidheyatAtvAGgIkAre'numityAdisthale bAdhabuddhyAdInAM pratibandhakatAyAmicchAdhInapratyakSa vyabhicAravAraNAya pratyakSAnyatvasya pratibadhyatAvacchedakakoTo niveze gauravaprasaGgAt / ____ manmate tu-vidheyatAyA eva tAdRzapratibadhyatAvacchedakakoTau nivezanIyatayA tasyAzca pratyakSasAdhAraNyA anabhyupagame vyabhicAraviraheNa pratyakSAnyatvasyAnivezAt / na ca parokSatvajAteH pratibadhyatAvacchedakatvopagamenaivAhAryapratyakSa vyabhicAravAraNasambhavena mayA'pi pratyakSAnyatvaM na nivezyata iti vAcyaM, parokSatvajAteranyatra dUSitatvAt / atha lAghavenAtiriktaviSayatAsiddheH prAgeva nirastatvAt kathametAdRzayuktyA tAdRzAnumityAdAvatiriktavidheyatA sesyatoti cet , na, etAdRzayuktyaitAdRzaviSayatA na kalpyate kintu parvate vahniH pRthivyAmitarabhedaH ityAdyAkArakazAbdAnu Page #185 -------------------------------------------------------------------------- ________________ 134 viSayatAvAdaH mityAdau pUrvoktayuktyA siddhasya viSayatAvizeSasya parvato vahanimAn pRthivItarabhedavatAtyAdyAkArakAkAnumityAdAvetAdRzalAghavena sambandhaH kalpyate iti na kAcidanupapattiriti / atha pRthiyAmitarabheda 'itarabhedavatI pRthivI' ityAdyA kArakAnumityoretAdRzavidheyatAsvIkAre sAdhyavizeSyakAnumito sAdhyaprasiddheH pratibadhyatAvacchedakaM durvacaM, tathAhi-itarabhedajJAnasya pratibadhyatAvacchedakaM yadItarabheda vizeSya kAnumititvaM tadetarabhedaH pRthivIvyApyavAnityAdiparAmarzajanyetarabhedapakSakAnumitau vyabhicAraH, itarabhedavidheyakatve sati tadvizeSyakAnumititvasya pratibadhyatAvacchedakatve'pi pRthivItarabhedavyApyavatItarabhedaH pRthivIvyApyavAnityAdyAkArakasamUhAlambana janyAyAH [yAM] pRthivotarabhedavatI pRthivyAmitarabheda ityetAdRzasamUhAlambanAnumito vyabhicAraH tAdRzAnumiteritarabhedavidheyakatvAttadvizeSyakatvAcca / manmate atra prakAratAbhinnetarabhedavidheyataivetarabhedajJAnapratibadhyatAvacchediketi na vyabhicAraH, tAdRzasamUhAlambanAnumitinirUpitetarabhedavidheyatAyAH prakAratArUpatayA tadanyatvAbhAvAditi cet , na, itarabhedavizeSya kaparAmarzAjanyetarabhedavizeSyakAnumititvasyaiva manmate itara bhedajJAnapratibadhyatAvacchedakatvopagamAt , pRthivIvyApyavAnitarabheda ityAkArakaparAmarzajanyAnumitezcetarabhedavizeSyakaparAmarzajanyatvena vyabhicArAnavakAzAt / na caitAdRzagurudharmasya sAdhyasiddhipratibadhyatAvacchedakatve gauravAt pRthivItarabhedavatItyAdyA kArakAnumitinirUpitapratyakSAdisAdhAraNetarabhedAdiprakAratAyAM vidheyatAtvakalpanamevocitamiti vAcyaM tathA sati dharmitAvacchedakabhedenAnantabAdhabuddhayAdipratibandhakatAyAM pratibadhyatAvacchedakakoTau pratyakSAnyatvanivezena gauravAttadapekSayA dharmivizeSAmizritasAdhyaprasiddhipratibandhakatAyAM tAdRzadharmasya pratibadhyatAvacchedakakoTinivezanaucityAditi evamApattisthale ApAdyatvamapi viSayatAvizeSaH ApattinirUpitaprakAratAsAmAnyasyApAdyatArUpatve vanimAna parvato ghaTavAn syAdityAdyAkArakApatterapi vahanyAderApAdyatApatteH 'parvato vahnimAn' ityAdyAkArakavahnayAdyanavacchinnavizeSyatAzAlijJAnIyavilakSaNavanyAdiprakAratAyAstattvopagame'pi vahnimAn parvataH parvato ghaTavAn syAdityAdyAkArakApatto vahanyAdestathAtvApatterdurvAratvAd / atha svavyatirekanirNayajanyatadApattiviSayatvameva svasya tadApattinirUpitamApAdyatvamastu kimatiriktaviSayatAtvIkAreNa ? uktasamUhAlambanApattau ghaTavyatirekanirNayasyaiva hetutayA vahanyAdestadApAdyatvAsambhavAditi cet, na, tAdRzavyatirekanirNayajanyatvAdyanupasthitAvapi vanyAdiniSThapAdyatvAvagAhino vahnimApAdayAmItyAdyanuvyavasAyasyAnubhavasiddhatayApAdyatvasya svavyatirekanirNayajanyatadApattiviSayarUpatvAsambhavAt / Page #186 -------------------------------------------------------------------------- ________________ viSayatAvAdaH [135 atha vahUnyAdiprakArakApattitvameva tAdRzAnuvyavasAyaviSayaH tAdRzadharmaprakArakatvAvacchinnaviSayatAsambandhena tAdRzAnuvyavasAyaM prati ca vanyabhAvavattAnirNayajanyatAyA hetutvAnno. padarzitasamUhAlambanAntaraM tAdRzAnuvyavasAyaprasaGgaH ApattitvaM ca mAnasatvavyApya jAtivizeSaH / na ca vahUnimApAdayAmItyAdyanuvyavasAyasAkSikaparvatAdiviSayatAnamyupagame vahnayAdivyApyavattAdinirNayajanyatAvacchedakaM vahanyAdiprakArakApattitvameva vAcyaM tathA ca tAdRzasamUhAlambanApatyAdau vyabhicAra iti vAcyam anumitisthalIyakAryakAraNabhAva iva kAraNavaiziSTayaM nivezyaiva vyabhicArasya vAraNoyatvAt , bhavanmate'pyanyApAdakApattI vyabhicAravAraNAya vaiziSTayanivezasyAvazyakatvAt evaM vanyabhAvavattAnirNayajanyatAvacchedakakoTAvapi tadvaiziSTasya nivezanIyatayA na tasya samUhAlambanA pattyAdau vyabhicAraH, bhavanmate'pi vahnimadbhedAdinirNayajanyavanyAdyApAdakApattau vyabhicAravAraNAya tadvaiziSTayanivezasyAvazyakatvAt / na ca parvatatvAdhavacchinnavizeSyakavahUnyAdiviziSTabuddhau parvatatvAdyavacchinnavizeSyakavahanyabhAvAdimattA nirNayAbhAvahetutAyAM parvato vahUnimAn syAdityApano vyabhicAravAraNAya parvatatvAdyavacchinnavizeSya kava hUnyadyApAdakApatyanyatvaM janyatAvacchedakakoTau nivezyamiti tajjanyatAvacchedakakoTipraviSTatayA vizeSyatAviSayatAvizeSasiddhiH vahUnitvaprakArakAnyatvasya tatra niveze 'vahnimAn parvataH parvato ghaTavAn syAt'ityAdisamUhAlambanAnAM tAdRzabodhadazAyAmApatteriti vAcyaM, janyatAsambandhena vahUnyabhAvavattAnirNayavadanyatvasyaiva tatra nivezanIyatayA vyabhicArApattevAraNasambhavAt / na ca janyatvanivezanApekSayA viSayatAvizeSaniveze lAghavAttatsiddhiriti vAccha kAryatAvacchedakalAghavenAtiriktaviSayatAsiddhI tattadApAcavyatirekajJAnajanyatAvacchedakatayA viSayatAvizeSANAM siddhiprasaGgAt / vastutattu bAdhAbhAvajanyatAvacchedakoTau sambandhena bAdhavadanyatvasya nivezanamevocitam anyathA, bAdhakAlInecchAjanyajJAne vyabhicAravAraNAyecchAyA uttejakatve gauravAt manmate AhAryajJAnasyApi bAdhajanyatayA tasya tAdRzakAryatAvacchedakAnAkrAntatayaiva vyabhi nArAsambhavenecchAyA uttejakatvAnabhyupagamAt / na ca bAdhakAlInecchAdhInajJAne bAdhahetutAyA aprAmA NakatayA etadanurodhena tatkalpane ca gauravAdicchAyA uttejakatvamAvazyakamiti vAcyam, Apattisthale bAdhahetutAyA AvazyakatvAtatrApattitvamanivezyecchAkAlonajJAnasAdhAraNatAdRzabAdhA vyavahitottarajJAnatvasyaiva tajjanyatAvacchedakatvopagamAdatiriktakAraNatvAkalpanAt na caivamApattyanyajJAnasyApi bAdhakAle icchAM vinApattiriti tatrecchAhetutvakalpane gauravamiti vAcyam icchAyA uttejakatve'prA mANyagrahAdibhiH samamicchAsbhAvasya vizeSaNavizeSyabhAve vinigamanAviraheNAnugatatvAdicchAyA hetutvakalpanasyaivocitatvAditi cet, maivam ApAdyatvarUpavizeSAnabhyuparagame jJAnaniSTho vahanyAdiprakArakApattitvAbhAva AtmaniSTha Page #187 -------------------------------------------------------------------------- ________________ 136] viSayatAvAdaH stadRzApattitvAvacchinnAbhAvo vA vahanimApAdayAmItyanuvyavasAyaviSayo vAcyo, na tu vahanyAdivyatirekanirNaya janyatvaviziSTApattitvAdhabhAvaH, tAdRzajanyatvAdyanupasthitidazAyAmapi tAdRzapratIteH sarvAnubhavasiddhatvAt / tathA ca pUrvopadarzitasamUhAlambanadazAyAM dhaTamApAdayAmi na vanibhityAdyanuvyavasAyAnupapattiriti tAdRzaviSayatAsvIkAra Avazyaka iti / evaM ca tAdRzaviSayatAnirUpakatvamevApattitvaM na tu jAtivizeSo mAnAbhAvAt / ApattyanyajJAne tAdRzavilakSaNaviSayatA bhAvAdevApAdayAmItyAdyanuvyavasAyavirahopapattiriti bodhyam / atredamavadheyaM vidheyatvamevApattiH svIkriyate tathA cApattinirUpitavidheyatvamevApAyatvaM parvato vahUnimAn parvato ghaTavAn syAdityAdyAkArakApattau ghaTasyaiva vidheyatvamupagamyate na tu. banerato na tAdRzApattyanantaraM dhaTamApAdayAmi na tu vahUnimityAdyAkArakAnuvyavasAyAnupapattiH vidheyatAyA anumityAdisAdhAraNye'pi tatrApattitvAkhyajAti vizeSAbhAvAnna tadanantaram , ApAdayAmItyanuvyavasAyaApattitvajAtau mAnAbhAvAditi tu na vAcyam ApAdayAmItyanuvyavasAyasyaiva mAnatvAdviSayabhedenAnantaviSayatAkalpanApekSayA jAtikalpane lAghavasyaiva vivAdabhaJjakatvAt / na ca bhavanmate bAdhabuddhipratibadhyatAvacchedakakoTau tadvidheyakavijAtIyajJAnabhinnatvaM nivezyaM tadvidheyakAnyatvaniveze'numityAdyasaGgrahApatteH / mama tu tanniSThavilakSaNaviSayatAkAnyatvameva nivezyata iti vAcyam icchAdhInajJAne vyabhicAravAraNAyottejakatvakalpanApekSayA lAghavena janyatAsambandhena bAdhavadanyatvasyaiva nivezitatvAttenaivApattAvapi vyabhicAravAraNAt / kAryatAvacchedakatvAdilAdhave. nAtiriktaviSayatA siddheH pratibandhakasahasrakavalitatvAt / etenAnumityAdisAdhAraNavilakSaNaviSayatAyA ApattyAdisAdhAraNyena tatsthalIyapratibandhakatAyAM pratibadhyatAvacchedakakoTau pratyakSAnyatvamApattyanyatvaM nivezanI nIyamiti gauravamityapi parAstamiti kRtaM pallavitena ||shriiH|| samApto'yaM nyAyavizAradanyAyAcAryazrImad-yazovijayavAcaka viracito vissytaavaadH| ayaM viSayatAvAdaH paramapUjyaAcAryazrIvijayadharmasUrIzvaraziSya munizrIyazovijayena saMzodhitaH / vi. saM. 2017 varSe muMbaI nagare / Page #188 -------------------------------------------------------------------------- ________________ vAyUSmAdeH pratyakSApratyakSatvavivAdarahasyam - upAdhyAyazrIyazovijayajIgaNi Page #189 -------------------------------------------------------------------------- _ Page #190 -------------------------------------------------------------------------- ________________ // darbhAvatImaNDana-paramaprabhAvaka-zrIloDhaNapArzvanAthAya namaH // nyAyavizArada-nyAyAcArya-mahopAdhyAya zrImadyazovijayagaNipraNItam vAyUSmAdeH pratyakSApratyakSatvavivAdarahasyam / ||aiN namaH / / vAyozcAkSuSasAkSAtkAravat spArzano'pi na sAkSAtkAra iti nayAyika-siddhAnto na zraddhayaH, vAyoraspArzanatve zarIravAyusaMyogAnantaraM 'zIto vAyutI'tyAdivAyumukhya vizeSyakalaukikasparzanAnupapatteH / na.cAsau na spArzano'pi tu mAnasa eveti vAcyam, vAyoH zItasparza spRzAmi, 'vAtaM spRzAmo'tyAdyanuvyavasAyAnupapatteH / na cAsau bhramo bAdhakAbhAvAt / na ca vAyUnAM viSayavidhayA tatadvayaktitvena svaviSayakalaukikapratyakSaM prati kAraNatvakalpanAgauravameva bAdhakamiti vAcyam, viSayasya tattadvayaktitvena kAraNatve mAnAbhAvAt, viSayasya tattadvayaktitvena kAraNatAvRddhibhiyA'tIndriyatvAbhyupagame ghaTAderapi tathAtvApatteH / na codbhavarUpasya dravyacAkSuSavat dravyaspArzane'pi hetutvAt kAraNAbhAva eva bAdhaka iti vAcyam, mAnAbhAvAt / prabhAyAH spArzanavAraNAya udbhUtasparzasya dravyatvaspArzanahetutvAvazyakatayA tata eva pishaacaaderggnaadeshcaasprshntvopptteH| na ca 'prabhA hi tejaso rUpamiti naye vinigamanAvirahAdevodbhUtarUpasyApi dravyaspArzanahe tutvamiti vAcyam, tathA'pyuktapratIterdhamatvakalpanAyA eva vinigamakatvAt / udbhUtarUpasya hetutve'pi trasareNuspArzanavAraNAya dravyaspArzanaM prati udbhUtasparzasya hetutvAvazyakatAyA vinigamakatvAcca / na caivamUSmaNo bharjana kapAlasthavahnayAdezca spArzanApattiH spArzanaM prati rUpasmAhetutvAditi vAcyam, iSTatvAt / na ca vAyUSmaNAstvAcAbhyupagame vRttisaMkhyAderapi tvAcApattiriti bAcyam, iSTatvAditi mImAMsakAH / tatra prAzco naiyAyikAH, sAmAnyato mAnasetaradravyalaukikapratyakSatvAdyavacchedenaiva dravyalaukikacAkSuSaM pratyudbhUtarUpasya hetutvAna vAyoH spArzanasAkSAtkArasambhavaH, sAmAnyasAmagryA sahitAyA eva vizeSasAmagryAH kAryopaghAyakatvAt / na ca tAdRzakAryakAraNabhAve mAnAbhAva iti vAcyam, vAyvAdeH pizAcAderAtmanazca laukikacAkSuSavAraNAya dravyalaukikacAkSuSaM pratyudbhUtarUpasya hetutvAvazyakatayA tasyaiva sAmAnyato mAnasetaradravyalaukikapratyakSatvasya kAryatAvacchedakatvAt, asati bAdhake sAmAnyadharmAvacchedenaiva kAryatAdigrAhakapramANapravRtterityAhuH / tdst| mAnasetaradravyapratyakSatvasyA''tmetaradravyapratyakSatvamAdAya vinigamanAvirahagrastatayA dravyacAkSuSatvamapekSya zarIragurutayA ca dravyacAkSuSatvasyaivodbhUta(rUpa)kAryatAvacchedakatvaucityAt / bAdhakasattve sAmAnyasyAkiJcitkaratvAt / naiyAyikaikadezimastu mUrtalaukikapratyakSatvadravyalaukikacAkSuSatvayoH samazarIratayA vinigamakAbhAvAdubhayamevodbhUtarUpakAryatAvacchedakam, ato na vAyUSmAdeH spArzanasAkSAtkArasambhavaH / na ca Page #191 -------------------------------------------------------------------------- ________________ 14.] vAyUSmAdeH pratyAkSapratyakSatvavivAdarahasyam mUrtalaukikapratyakSatvasya kAryatAvacchedakatve'pi dravyalaukikacAkSuSatvaM kAryatAvacchedakamAvazyakam, anyathA AtmanyudbhUtarUpAbhAvAnmUrtapratyakSotpattyasambhave'pi cakSuHsaMyogalakSaNasannikarSasattvena dravya kikacAkSuSotpattiprasaGgasya duritvAt, tathA cedameva vinigamakamiti vAcyam, mUrtalaukikapratyakSatvamAtrasya kAryatAvacchedakatve'pi mUrtalaukikapratyakSAtiriktasya dravyalaukikacAkSuSasyAlIkatayA sAmAnyasAmagrovirahAdevA''tmani dravyalaukikacAkSuSotpattervAraNasambhavAt / na ca dravyAnya dravyasamavetaspArzanaM prati tvaksaMyuktatvAcavatsamavAyatvena sannikarSasya karaNatA, na tu tvaksaMyuktaprakRSTamahattvodbhUtasparzavatsamavAyatvena, mahattvodbhUtasparzayoH ubhayoH praveze gauravAt / tvAcavattvaM copalakSaNaM na ca vizeSaNaM, tena sarvatra pUrvamAzrayatvAcavirahe'pi na kSatiH / tathA ca vAyvAderaspArzanatve tavRttisparzaspArzanAnupapattireva mUrtalaukika pratyakSatvasyodbhUtarUpakAryatAvacchedakatvAbhAve vinigamakamiti vAcyam, ekasyAmeva vyaktau kAlabhedena tvAcAnAmanantatayA tvaksaMyuktatvatatsamavetatvamapekSya tvaksaMyuktamahattvodbhUtasparzavatsamavAyasamavAyatvasyaiva laghutvAt / nanu tathApi vinigamanAviraheNa mUrtalaukikapratyakSatvAvacchinnaM prati udbhUtarUpasya hetutayA mA'stu vAyUSmAdeH tvAcasAkSAtkAraH, mA'stu ca saMkhyAparimANAdisAdhAraNavyAsajyavRtti guNa (tvAca)tvAcatvAvacchinnaM prati AzrayatvAcAbhAvasya pratibandhakatayA vAyvAdivRttisaMkhyAguNasyApi tvAcAdisAkSAtkAraH, vAyvAdivRttikriyAyAH vAyvAdighaTitasannikarSaNa vAyvAdivRttivAyUtvoSmatva dravyatvAdijAtezca tvAcasAkSAtkArastu mImAMsakAbhimato durvAra eva, dravyAnyadravyasamavetatvAcatvAvacchinnaM prati tvaksaMyuktaprakRSTamahattvodbhUtasparzavatsamavAyatvenaiva pratyAsattitvAt tvaksaMyuktaprakRSTamahattvodbhUtarUpasparzavatsamavAyatvena pratyAsattitve gauravAt, vAyUSmAdisparzatvAce vyabhicArAcca / na ca tvaksayuktaprakRSTamahattvodbhUtarUpasamavAyasya sparzataramUrtasamavetapratyakSatvAvacchinnaM prati sannikarSatayA na vAyvAdivRttikriyAdeH spArzanam / sparzapratyakSaM prati tu tvaksaMyuktaprakRSTamahattvodbhUtasparzavatsamavAya eva sannikarSa iti vAcyam, gurutarakAryakAraNabhAvadvayakalpane gauravAnmAnAbhAvAcca / vAyvAdivRttikriyAyAH vAyvAdighaTitasannikarSaNa vAyvAdivRttivAyutvoSmatvAdijAtezca tvAcapratyakSatvasyeSTatvAt, prAcAmanabhyupagamamAtrasyAkiJcitkaratvAditi naiyAyikasiddhAntaM pariSkurvanti / tadapyasat / yathA trasareNuvyAvRttavijAtIyamahattvasya sAmAnyato dravyalaukikapratyakSatvameva kAryatAvacchedakaM lAghavAt, dravyaspArzanasya tu kAryatAvacchedakatve dravyacAkSuSaM prati pRthagmahattvasAmAnyasya kAraNatvakalpanApatteratastrasareNu cAkSuSaH kintu tadvRttirUpAdikameva cAkSuSamityasya suvacatve'pi 'sareNuzcalatIti' pratyayAnantaraM trasareNu pazyAmI'tyabAdhitAnuvyavasAyabalAt dravyaspArzanasyaiva vijAtIyamahattvakAryatAvacchedakatvasvIkArastathA 'zIto vAyurvAtI'tyAdipratyayAnantaraM 'vAyuM spRzAmi' ityabAdhitAnuvyavasAyAnupapattereva mUrtalaukikapratyakSasyodbhUtarUpakAryatAvacchedakatvAbhAve vinigamakatvAt / mUrtalaukikapratyakSatvasyanityasAdhAraNatayA kAryatAvacchedakatvAyogAcca / nityavyAvRttedharma(meM) kAryatAvacchedake sambhavati asati lAghave tatsAdhAraNadharmeNa kAryatvakalpanAnudayAt / Page #192 -------------------------------------------------------------------------- ________________ vAyUSmAdeH pratyakSApratyakSatvavivAdarahasyam [ 141 na vai mUrtalokikapratyakSaM laukikaviSayatAsambandhena mUrttatvavattvam / mUrtalaukikapratyakSe mUrttatvajAterapi bhAnaniyamAt / tacca na nityasAdhAraNaM, bhagavatsAkSAtkAre laukikaviSayatAvirahAt, mUrtaniSThAyA laukikaviSayatAyAH kAryatAvacchedakasambandhatvAbhyupagamAcca na samUhAlambanapratyakSamAdAya mUtavattiguNAdau vyabhicAra iti (cana) vAcyam, bhagavatsAkSAtkArasAdhAraNasAkSAtkAratvAvacchinnaviSayatAtiriktalaukikaviSayatAyAM mAnAbhAvAt / tvAcIyalaukikaviSayitvamartatvayoH pravezena zarIragauravatvena ca dravyalaukikacAkSuSatvamapi laukikaviSayatAsambandhena dravyatvava(ttvA)ccAkSuSatvaM, dravyalaukikacAkSuSe dravyatvabhAnAniyamAt / dravyaniSThalaukikaviSayatAyAM mAnAbhAvAt / tvAcIyalaukikaviSayitvaH kAryatAvacchedakapratyAsattistena samUhAlambanacAkSa SamAdAya guNAdau na vybhicaarH| tathA ca cAkSuSatvapravezAt mUrtatvavaccAkSuSatvamAdAya vinigamakAbhAvena cAkSuSatvadravyatvAdimattvayovizeSaNavizeSyabhAvena ca kAryakAraNabhAvacatuSTayaprasaGgAcca idameva guviti vAcyam ? cAkSuSatvamAtrasya kAritAvacchedakatvAt / tadravyaniSThalaukikaviSayatAyAH kAryatAvacchedakasambandhatvAvazyakatvAdeva vyabhicAravirahAt / pratyakSatvasya nityasAdhAraNatayA tanmAtrasya kAryatAvacchedakatvAsambhavAt / kiJca vAyUSmAdeH pratyakSatvasandehena mUrtalaukikapratyakSatvasya pratyakSatvasya vA sandigdhavyabhicArakatvAt cAkSuSatvavyApakatvAcca na tayoH kAryatAvacchedakatvasambhavaH / sambhavati nizcitA'vyabhicArake rUpe IkSyamANavyabhicArarUpeNa kAraNatvavatkAryatvasyApi vinA lAghavamakalpanAt / sambhavati kluptA'guruvizeSadharme'vacchedake vyApakarUpeNa kAraNatvavat kAryasyApi vinA lAghavamakalpanAcca / vyAptigrahopAye tadupAdAnameva zaGkApratibandhakamiti vyAkhyAnAnantaramanugatA'guruvizeSAnupasthitAveva sAmAnyadharmAvacchedena kAryakAraNabhAvagraha iti bhaTTAcAryerabhihitatvAt / na ca kAraNatAgrahamAtraparaM kAryakAraNabhAvagraha ityabhidhAnAdavizeSaNobhayaparatvAt, dhUmatvAvacchedena ca kAryatAgrahasyaiva tatra prakRtatvena kAraNatAgrahamAtraparatvasyAyuktatvAcca / na ca pratyakSasya nityasAdhAraNatvena vyApakadharmatve sandigdhavyabhicArakatve'pi tadevodbhUtarUpasya kAryatAvacchedakam, mUrtatvaviziSTe laukikaviSayatA ca kAryatAdizi pratyAsattiAghavAt, cAkSaSatvasya kAryatAvacchedakatve dravyatvaviziSTalaukikaviSayatvaM kAryatAdizi pratyAsattimUrttatvaviziSTalaukikaviSayatvaM vetyatra vinigamakAbhAvena kAryakAraNabhAvadvayApatteH, pratyakSatvasya kAryatAvacchedakatve AtmapratyakSe vyabhicArApattyA dravyatvaviziSTalaukikaviSayatvasya kArya dizi sambandhatvA'sadbhAvAditi vAcyam, mUrtatvaviziSTalaukikaviSayatAsambandhena pratyakSatvAvacchinnasya kAryatve'pi dravyatvaviziSTalaukikaviSayatAsambandhena cAkSuSatvAvacchinnaM mUrttatvaviziSTalaukikaviSayatAsambandhena cAkSuSatvAvacchinnaM ca pratyekamAdAya vinigamanAviraheNa kAryakAraNabhAvatrayApatterduritvAt / vastugatyA dravyaniSThasya laukikaviSayatvasya kAryatAvacchedakasambandhatvena dravyatvaviziSTasya sambandhA'ghaTakatayA vinigamanAvirahAcca / dravyaniSThacAkSuSaviSayatvamUrtaniSThacAkSuSaviSayatvayorbhedAbhAvAt / na ca cAkSa Satvasya kAyatAvacchedakatve spArzanapratyakSa prati udbhUtarUpasyA'janakatayA rasanasya Page #193 -------------------------------------------------------------------------- ________________ - 142 ] vAyUSmAdeH pratyakSApratyakSatvavivAdarahasyam spArzanavAraNAya dravyaspArzanaM prati udbhUtasparzajanakatAyAM jalasparzaniSThazItatvavyApyAnudbhUtatvAbhAvasyApyavacchedakakoTau pravezAvazyakatve gauravApatteH, pratyakSatvasya kAryatAvacchedakatve spArzanapratyakSa ti udbhUtarUpasya janakatayA tadabhAvAdeva rasanaspArzanAsambhavAnna tatpravezaH, udbhUtarUpAnadbhUtasparzavato jalasyAbhAvAditi vAcyam, pratyakSasya kAryatAvacchedakatve tvAcIyalaukikaviSayatvAnAmapi kAryatAvacchedakasambandhakoTau pravezena mahadgauravAt / nanu tathApi pratyakSatvasyodbhUtarUpakAryatAvacchedakatve sparzaniSThAnudbhUtatvAvacchinnapratiyomitAkAnadabhatakAbhAvakaTatvena dravyaspArzanaM prati hetutvaM, gaganAdAvapi tAzAbhAvakaTa sattve'pyudabhatarUpA. tmakakAraNAntaravirahAdevAspArzanatvopapatteH / cAkSa Satvasya kAryatAvacchedakatve tu sparzaniSThAnudbhUtatvAbhAvakUTavatsparzatvenaiva dravyaspArzanaM prati hetutvamupeyamanyathA gaganAderapi spArzanApatteH, udbhUtarUpasya spArzanA'hetutvAt / tathA ca spazatvasya pravezAtsparzatvAnubhUtatvAbhAvakUTayovizeSaNavizeSyabhAve vinigamakAbhAvena kAryakAraNabhAvadvayaprasaGgAcca mahagauravam, ataH sandigdhavyabhicArakatvAdidamapi .. pratyakSatvamudbhUtarUpakAryatAvacchedaka lAghavAditi cet ? na, apekSAbuddhibhedena kUTatvasya nAnAvidhatayA tAdRzAnubhUtatvAbhAvakUTatvena hetutve'nantakAryakAraNabhAvApatteH / anubhUtatvAbhAvakUTavatsparzatvena hetutve tu svarUpato'nudbhUtatvAbhAvakUTAnAM sparzatvasya caikatra dvayamiti nyAyena vyAsajyavRttyavacchedakatayA kUTatvasya kAraNatAvacchedakakoTau pravezAt / vastutastu anubhUtaspaza mAnAbhAvAt, sAmAnyata: sparzatvenaiva dravyaspArzanaM prati hetRtvam / na tvanudbhUtatvAbhAvapravezo'pIti kva gauravasambhAvanA ? na ca tathApi mUrtalaukikapratyakSatvasya vA udbhUtarUpakAryatAvacchedakatve dravyaspArzanaM prati sparzasya na hetutvamudbhUtarUpAbhAvAdevA'spArzanatvopapatteH, cAkSuSatvasya kAryatAvacchedakatve tu gaganAdestvAcavAraNAya dravyatvAcaM prati sparzasyApi pRthagahetutvamAvazyakamato gauravamiti vAcyam, mUrtalaukikapratyakSatvasyApratyakSatvasya vA kAryatAvacchedakatve'pi prabhAyA vAyozca spArzanavAraNAya dravyatvAcaM prati sparzasya pRthaghetutAyA AvazyakatvAt / - svatantrAstu cakSurayogyadravyasyApi vAyUSmAde: spArzanatve spArzanajanakatAvacchedakaikatvaniSThajAtimAdAya cAkSu (Sa) janakatAvacchedakaikatvaniSThavaijAtyA'nabhyupagame dravyaspArzanaM prati sparzavijAtIyamahattvayoH kAraNatvakalpanAprasaGgAt, cAkSa SajanakatAvacchedakaikatvaniSThajAtyanabhyupagame dravyacAkSuSa prati mahattvasAmAnyarUpayoH kAraNatvakalpanAprasaGgAt, iti cAkSuSajanakatAvacchedakaikatvaniSThavaijAtyasya vyApyatvameva spArzanajanakatAvacchedakaikatvaniSThavaijAtyamataH kuto vAyvAde: spArzanam / atha sAGkaryabhiyA vAyvAderna spArzanam, trasareNvAdervA na cAkSuSamityatra vinigamakAbhAvaH / trasareNvAdirUpAdereva cAkSa SaM na trasareNvAderiti tatrApi suvacatvAt / na ca trasareNuH rUpavAn trasareNuzcalatItyAdipratyakSAnantaraM trasareNaM pazyAmItyabAdhitAnuvyavasAyabalAta trasareNvAzcAkSa SamAvazyakamiti vAcyama tadA zIto vAyarvAtI'ti pratyakSAnantaraM 'vAya spRzAmI'tyabAdhitAnuvyavasAyabalAt dvayo rapi spArzanatvasyAvazyakatvAt / 'trasareNu' pazyAmo'tyanu... vyavasAyasya vA bAdhitatvaM nizcitaM, 'vAyaM spRzAmI'tyasya vA bAdhitatvaM sandigdhamityasya (za)pathamA. Page #194 -------------------------------------------------------------------------- ________________ vAyUSmAdeH pratyakSApratyakSatvavivAdarahasyam [ 143 anirNayatvAditi cet ? na, evaMvidhavirodhe viSayamAtrAsiddheH vinigamanAvirahAdubhayoreva sAGkaryavAraNAya bhramatvakalpane'pi vAyvAdeH pratyakSatvAdisiddhezca / ekatvaniSThekavejAtyasyaiva dravyacAkSuSaspArzanobhayajanakatAvacchedakatvAditi prabalatarayuktyA naiyAyikasiddhAntaM prisskurvnti| tadapi na samyagiti pratibhAti / spArzanajanakatAvacchedakavaijAtyavyApakatrasareNvekatvasAdhAraNavajAtyaM hi nityaikatvasAdhAraNaM nikhilatadvayAvRttaM vA ? Aye yadi nityaikatveSu madhye paramANvekatvamAtrasAdhAraNaM tadA dravyacAkSuSaM prati mahattvasya kAraNatvamAvazyakam / yadi ca gaganAdyekatvamAtrasAdhAraNaM tadA dravyacAkSuSa prati rUpasya kAraNatvamAvazyakam / tathA ca kAryakAraNadvayamaviziSTameva, ekatvaniSThavaijAtyakalpanaM punaradhikam / antye'pi kAryamAtravRttijAtitayA tadavacchinnaM prati kasyacitkAraNatvasyAvazyakatayA dravya cAkSuSaM pratyekatvasya kAraNatvamAdAya kAraNatAdvayakalpanamaviziSTa meva / ekatvaniSThavaijAtyakalpanaM punaradhikameva kAryamAtrabRttijAteH kAryatAvacchedakatvaniyamasya sakalaprAmANikasiddhatvAt / . . kiJca ghaTAkAzasaMyogadvitvAde: spAzanavAraNAya vyAsajya vRttimaNatvAcaM prati svAzrayasamavetatvasambandhena laukika viSayatvAvacchinnatvAcAbhAvasya pratibandhakatvamAvazyakam / tasya ca pratibadhyatA. vacchedakaM na vyAsajya vRttiguNatvAcatvam / guNAditvAcaM prati prakRSTa mahattvavadudbhUtasparzavatsamavAyasyAtiriktakAraNatvakalpanApatteH / api tu nikhilaguNakarmatvAcasAdhAraNaM dravyAnyasattvAcatvameva tatpratibadhyatAvacchedakam / dravyAnyasattvaM ca pratibadhyatAvacchedakatayA vizeSaguNakarmamAtravRttijAtivizeSa iti tvaksaMyuktasamavAyAdisannikarSa hetutvanirAkaraNAvasare prapaJcitam / tathA ca vAyUSmA. deraspArzanatve tavRttisparzasyApyaspArzanopapattiH / naca sparzataradravyAnyasattvAcatvameva tatpratibadhyatAvacchedakamiti vAcyam, sparzataratvapraveze gauravApatteH / sparzataratvapraveze ghaTAkAzasaMyogAdI spArzanasAmAnyApattivAraNAya spArzanaM prati sparzatvena paramANvAdispArzanavAraNAya prakRSTamahattvatvena cAtiriktakA(raNatvA'')pattazceti samAsaH / sparzAbhAvasya vijAtIyaspArzAbhAvasya vA tatpratibandhakatve tu na kiJcidetat / vaijAtyaM tu phalabalakalpyamiti dhyeyam / iti vAyUSmAdeH pratyakSatvApratyakSatvavivAdarahasyaM samAptam // Page #195 -------------------------------------------------------------------------- _ Page #196 -------------------------------------------------------------------------- ________________ jAnakInAthazamakRtnyAyasiddhAntamaJjarI-zabdakhaNDa-TIkA / TIkAkAra:-mahopAdhyAyazrImadyazovijayajI gnnii| mUlam-athazabdo nirUpyate, tatra zAbdaM pramitikaraNaM zabdaH / zAbdatvaJca zebdAtpratyemItyanubhavasido jaativishessH|| TIkA-aiM namaH / tAtparyavyapadezapezalanayasyAdvAdamImAMsayA, vikssepnnybhidhaanvishrutkthaapraamaannymudraangkitH| sandehavyapanodanAya sudhiyAmekAdazAnAmapi, zrIvIreNa paTusvaraM prakaTito vedadhvaniH pAtu vaH // 1 // upamAnanirUpaNAnantaraM ziSyAvadhAnAya zabdanirUpaNaM pratijAnIte;- athetyAdinA-atha zabdo maGgalArtho'nantarAbhidhAne tUddezakrama eva niyAmako'nyathA nirUpaNasya sampradAyaviruddhasAdhanatvajJAnAdevA'sambhavAditi bodhyam / / yadvopamAnaM nirUpitamatha zabdo nirUpyate iti yojanayA''nantaryavAcinA'thazabdena nirUpitopamAnAnantaryasyArthAdupamAnanirUpaNAnantarakSaNavRttitvaparyavasitasya zabdanirUpaNe lAbhAdbhUtavartamAnArthakapratyayAntapadAbhyAmupamAnazabdanirUpaNayoH, siddhasAdhyatayopasthitayoH siddhasAdhyasamabhivyAhArahetukAnumAnalabhyahetuhetumadbhAvasya saGagatitvamatra bodhyam / atrAnumAne vyAptizca sAdhyatvarUpeNa yad yanniSThasAdhyasyAdhikaraNakSaNavRttidhvaMsapratiyogitvarUpasiddhatAbodhakavAkyaM pratipAditaM bhavati bAdhakaM vinA tattasya janyaM bhavatIti sAmAnyamukhI 1. B 'zAndayAmItyaM' iti pAThaH / nyA. si. 1 Page #197 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA draSTavyA / nirUpaNayoH saMgatinirUpaNapaurvAparyaniyAmiketi na nirUpyaniSThasaMgatyabhidhAnAgrahaH pArampayeNa tasyA nirUpyaniSThatvAnnAsaMgatAbhidhAnamiti dig [k]| yattu kaizcidvyAkhyAtamathazabdasyopamAnanirUpaNajijJAsAnivRttikSaNaniSThe lakSaNA, lakSitArthasya nirUpaNe dhAtvarthe'nvayaH, laDathoM viSayatvaM, tathA copamAnanirUpaNajijJAsAnivRttikSaNaniSThAbhinnanirUpaNaviSayaH zabda iti vAkyArthAdavasarasaMgatyAzabdanirUpaNamiti / tadA''pAtaramaNIyaM, pratibandhakajijJAsApagamasya svarUpasata evopayuktatvAt / ata eva tanmAtrasya kathaM saMgatitvamityAzaGkAyAM kevalasya tasya na kathaMcit pratibandhakajijJAsAnivRttAvavazyavaktavyatvasya tvavasarasaMgatitvaM yuktimadevetyabhiprAyeNoktam / yathA cAvasarasya saMgatitvaM tathoktamAkara iti bAdhitIvevAnava cAgrahe zabdapadasyAvazyavaktavyazabde'rthAntarasaGkramitavAdhyatA yukteti dig / . nirUpyata ityatra nirUpaNaM lakSaNasvarUpaprAmANyapratItyanukUlo vyApAraH, sa ca zabdaH, tadviSayatA ca vyApArAnubandhinoti dhyeyam / tatra-lakSaNAdibhirnirUpaNIye, zabda:-pramANazabdaH / nanu zAbdatvaM pratyakSAdyanyatvagarbhamananugataM tathA ca lakSaNAnanugamo'ta Aha-zAbdatvaM ceti-nanu zabdAtpratyemIti pratItyA na jAtirviSayIkriyate kintu zabdaprayuktajJAnatvamupAdhirevAnumitiH / parazabdasthale'pi tathA'nubhavAdata Aha mUlam -janyapadadhIjanyatvavyabhicAri anubhavatvAvyApakajAtizUnyatve sati padaviSayakatvA'vyabhicArijAtizUnyadhItvaM vA satyantaM pratyakSAnumitismRtInAM vAraNAya, tara tAdRzInAM pratyakSatvAdijAtInAM sattvAt / / TIkA--janyeti-janyapadaghIjanyatvavyabhicAriNI anubhavatvAvyApikA ca (yA) jAtiH pratyakSatvAnumititvAdikA tacchUnyatve sati padaviSayatvAvyabhicAriNI (yA) jAtirupamititvaM tat zUnyatvaM zAbde'stItyevaM yojanA kAryA / atra smRtitvamiti anubhavasAmagrIpratibadhyatAvacchedikA jAtirityarthaH / tAdRzInAM-janyapadadhIjanyatvavyabhicAriNInAM ( anubhatvAvyApakinAm ) jAtizUnyatvaM jAtizUnyatvamAtram, anubhavatvAvyApakajAtizUnyatvaM ca tAvanmAnaM cetyarthaH / mUlam --jAtInAM sattvAt / jAtizUnyatvam anubhavatvAvyApakajAtizUnyatvaM cA'sambhapi / anubhavatvAdonAM tadavyApakazAbda(tva) sya ca sattvAt / janyapadadhIjanyatvavyabhicAri jAtizUnyatvamapi tthaa| tAhaganubhavatvAdInAM sattvAt / . TIkA--asaMbhavaM vivRNoti-anubhavatveti-jAtizUnyatvamapIti jAtizUnyatvamAtramapItyarthaH tathA asaMbhavi tAdRgiti, tathA cAsaMbhavavAraNArtham anubhavatvAvyApakatvaM jAtivizeSaNam / na 1mAkarazabdenAtra syAdvAdaratnAkara grantho bodhyaH / 2 bhatra pAThaH truTitaH pratibhAti / 3 pratyantare pratyakSasva iti pAThaH / Page #198 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA caitadartha anubhavatvAnyatvamevanivezyaM, tathApi jJAnatva-guNatvAdikamAdAya tadoSatAdavasthyAt / nanu janyatvaM dhIvizeSaNaM kutaH, kuto vA'nubhavatvavyApyatvaM laghubhUtamapahAyAnubhavatvAvyApakatvaM jAtivizeSaNamata Aha-- ___ mUlam-padadhIjanyatvavyabhicArianubhavatvAparajAtizUnyatvaM cAnumitAvapi / anumititvasya bhagavatpadadhIjanyatvAvyabhicAritvAt , ataH samuditamupAttam / upamitAvativyAptivAraNAya zUnyAntam / jAtyAdAvativyAptivAraNAya dhIpadam / ____TokA-padedhIjanyatveti-anumitAvapIti-tatra tAdRzAnumititvazUnyatvAbhAvAnnAtivyAptirata Aha- anumititvasyeti anumititvasyAnubhavatvAparajAteH, tathA ca tAdRzajAtizUnyatvaM cA'stItyativyAptiriti bhAvaH / / yadyapyevamIzvarIyapadadhIjanyatvavyabhicAryanubhavatvAparajAteraprasiddhiH sarvapramiterevezvarIyajJAnajanyatvAditi kathaM tacchUnyatvamanumitAvativyAptaM tathApyanumitAvapItyAdinA'tivyApti bhihitA kintu tAdRzajAteraprasiddhA (yA) saMbhava evAta evAnumitAvapItyapinA zAbdAdisaMgrahaH / samuditaM janyapadadhIjanyatvavyabhicAryanubhavatvAvyApakajAtizUnyAntaM, zUnyAntamiti-padaviSayatvAvyabhicArijAtizUnyatvaM, jAtyAdAvityAdipadAt vishesssmvaayaadiprigrhH|| AptopadezaH zabda ityasyApyayamevArthaH Apto yathArthaH, AptaH-prAptaH svaprakAramanvayitAvacchedakAvacchedena tadvizeSyakatvAvacchinnatveneti vyutpatteH, itthaM hi raGgarajatatvapramAyAH saMgraho'saMgrahazca rajataraGgatvabhramasya tayo rajatatvajJAnasya ca Apnoti svaprakAraM vizeSyatayA AmotIti vyutpattyA svanirUpitavizeSyatAvad yAvavRtti prakAratAsAmAnyaka ityarthastu vartamAnArthektAnanuzAsanAdviparItacatuSkabhramAtivyAptezca heyaH / upadezaH zabdajJAnajanyatvavyApyazabdAviSayakavRttijAtimAn bodhaH, sa yasmAttathA ca tAdRzabodhakaraNatvaM lakSaNamityatra tAtparyAt / "prayogahetubhUtArthatattvajJAnajanyaH zabdaH pramANamiti" maNikRdvAkyasyApyeSa evArthaH / prayogaH prakRtavAkyaM taddhetubhUtaM jJApabhUtaM yasya sa svapratipAdyavAkyArthastattattvajJAnajanyaH zabdaH pramANazabda iti hi tadakSarArthaH / vahninA siJcatItyAdyayogyavAkye tadvAkyeSTasAdhanatArUpayathArthavAkyArthajJAnajanye'tivyAptervAraNAya svapratipAyeti / vahnikaraNa[-ka] tvaviziSTasekajJAnajanye tatra tadvAraNAya tattvajJAnapadam / tAdRzavAkyArthagocarasaMskAravAraNAya lakSaNe zabda iti / anumAnAderlakSyatve tatrAvyAptyApatti[-tte]rlakSyakoTau zabda iti / atra nirAkAGkSAdAvativyAptivAraNAya lakSaNe AkAGkSAdimattvaM vizeSaNaM deyamiti yjnyptyupaadhyaayaaH| 1 vastutastu IzvarajJAnasya nitya pratyakSAtmakatayA pratyakSatva jAteH padadhIjanyatvAbhAvavattAdRzezvarajJAnavRttisvena tasyA eva prasiddhatvAt / ata eva pratyakSe nirutajAtizUnyatvAbhAvAt pratyakSaM vihAya anumityAdAvityaktamiti dhyeyam / Page #199 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdalaNDaTIkA vastutastatra svapratipAdyatvopAdAnAdeva nAtiprasaMgaH, tathAhi-phalopadhAyakasya lakSyatve svapratipAdyatvaM svopahitapratipattiviSayatvaM vAcyam, tathA ca ghaTaH karmatvamityAdeH svarUpAyogyasya nirAkAGkSasya svopahitapratipattyabhAvArdavAdeyaH svarUpayogyasya tu "ayameti putro rAjJaH puruSo'pasAryatAmi"tyAdeH putreNa janitAnvayabAdhyatve rAjasambandhaviziSTapuruSasya svapratipAdyatvAbhAvaH, tenAjanitAnvayabodhyatve tu tadarthe'pramANatvaM, pramAsvarUpayogyasya lakSyatve tu svapratipAdyatvaM svasvarUpayogyapratipattiviSayatvaM vAcyamiti svarUpAyogyanirAkAGkSavyudAsaH, svarUpayogyasya tu sadaivobhayatra pramANatvamiti pakSadharamizrAH / atredaM cintyam tattadvAkyeSTasAdhanatvajJAnAdita eva vAkyaracanAsaMbhavAdvAkyArthajJAnasya vAkyahetutve mAnAbhAvaH / bubodhayiSApUrvavAkye phalecchAsampAdakatayA'pi na tadupayogaH rUpakAdau svabodhAnanurUpabubodhayiSAyA api darzanAt / svapratipAdyavAkyArthatattvajJAnottaravartisvatvaM kvacidvAkyArtha jJAtvA vAkyArthaprayogAsarvatrezvarIyatajjJAnasatvAtsaMbhavatIti cet , tathApi maunizloke'vyAptistattvajJAnapadavaiyarthya ca bhramopadhAyakAnAmapi kenacitpatisaMhitAnAM pramopadhAyakatvasaMbhavAt , atItAnAgatazabdasya karaNatvAsaMbhavAttadajJAnasyaiva phalopadhAyakasya lakSyatvAt , pramAnupadhAyakajJAnavAraNAya tadavaiyarthe'pi svatvapravezAdananugamAtprAguktalakSaNasyaiva yuktatvAditi die / mUlam-so'yaM zabdaH sakalajanAnubhavasiddho durapahavaH / tajjanakatvamapi tathA / AgopAlAnamApaNDitaM caitravAkyAdamumathai pratyemIti pratIteH kevalamanumAnavidhayA'nyathA veti vipratipadyante / TIkA-so'yamiti-zabda[zAbda]pramitikaraNIbhUta ityarthaH / durapahnavaH apahrotumazakyaH / tajjanakatvamapi-zabde zAbdapramitijanakatvamapi / tathA apahnotumazakyam ; apahnavavirodhAnubhavamupadarzayati / AgopAlAGganamiti-- ___nanu kathametat saugataire[?]va zabde pramAkaraNatvAnupagamAt / pramAkaraNaM hi tat yasmin sati pramA bhavatyeva / na ca zabde sati pramotpattiniyamaH, SaSThyarthopasthityAkAGkSAjJAnAdivilambana tadvilambAt / ato nAyaM pramANaM pramA'yogavyavacchinnatvAbhAvAt, tattvaM hi svAvyavahitaprAkkSaNotpattikatvasambandhena pramAviziSTatvaM, svapratyakSAnupahitazabdasya pakSIkaraNAnna bAdhAsiddhI / ata eva svotpattikAlInaparAmarzaviSayazabdasyAnumityupahitatve'pi na kSatiH / tadatiriktasya pakSatvAt / na caivaM teSAM zabde'numAnavidhayA pramANyopagamavirodhaH, zabdAtpadArthamAtropasthitau manasA parAmarze'numityutpatteH zabdasyAnumitiprayojakatAmAtrasya taiH svIkArAt / na ca cakSurAdivatpramA'yogavyavacchinna 1. A paNDitaM caitra ityasya madhye 'ca' iti pATho'dhikaH / Page #200 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA vyApArakatvamapi zabde saMbhavati vyApArIbhUtaparAmarzopadhAyakatvasyApi vyAptijJAnAdAveva saMbhavAditi . cet , bhayuktametadanubhavakalahakAriNI NAM] teSAM matam / AkAGkSAdisacivasya savyApArasya zabdasya pramopadhAnaniyamasattvAt / anyathA cakSurAderapi karaNatvAyogAt AlokAyasaMbhavahitasya tasya pramAnupadhAyakatvAt / kSagabhaGgasya ca nirAsAt / na caivaM karnAderapi karaNatvApattiriSTatvAdupadheyasaMkare'pi kartRtvakaraNatvAdhupAdhibhedena vyavahArabhedasaMbhavAditi die / anyathA zabdatvena vipratipadyanta iti-zabdo'numititvAsamAnAdhikaraNapramitivibhAjako- . pAdhyavacchinnajanakatAzAlI naveti vipratipattiH, vidhikoTinaiyAyikAnAM, niSedhakoTivaizeSikasya, vidhikoTiprasiddhiH pratyakSapramANe; niSedhakoTizca ghaTAdAveva sulabhA / atra pramANavibhAjakopAdhyavacchinnA janakatA tattatpramitivibhAjakopAdhyavacchinnajanyatAnirUpitA grAhyA, tena svapratyakSa pratizabdasya kAraNatve'pi. neSTApattiH, laukikasAkSAtkAratvAvacchinnakAryatAnirUpitAyAH zabdatvAvacchinnAyA vA zabdakAraNatAyAH sattve'pi sAkSAtkAratvAvacchinnakAryatAnirUpitAyAH zabdatvAvacchinnazabdakAraNatAyA abhAvAt mUlam tatrAnumAnavidhayeti vaishessikaadyH| naiyAyikAstu pRthageva zabdo mAnaM na tvanumAnam / zabdasya arthAvyApyatvAt / na hi yatra zabdastatra ghaTAnayanAdirUpo'rthaH zabdasyA''kAzavRttitvAt, ghaTAdezca tadavRttitvAt / / TIkA--anumAnavidhayA'numAnatvenaivetyarthaH / pRthageva-zabdatvenaiva, mAna-pramitijanakaM, na tvanumAnam anumitikAraNa zabdasyeti-arthAvyApyatvAt - svajanyapramitiviSayAvyApyatvAt / avyApyatvaM darzayati-nahIti / tadavRttitvAt-AkAzAvRttitvAt / . mUlam--dRzyate ca vyAptijJAnavidhurANAmapi zabdAdanvayAnubhavaH / nacAyamanu mitirUpaH, tasyA vyAptidhIjanyatvAt pratiyanti ca laukikAH ananumitamasAkSAtkRtaM zrutamidaM naiyAyikebhya ityalaM vistareNa / nanvAkAGkSAdimatpadatvena padapakSakatAtparyaviSayasaMsargajJAnapUrvakatve'numIyamAne na vyAptyabhAva ityata Aha-dRzyate ceti-ayam zabdAdanubhava ityarthaH / tasyAH zabdAjanyapratIteH vyAptidhIjanyatvAdvayAptinizcaya janyatvAt ! laukikA iti loke bhavA laukikAH / ananumitamiti-idamupalakSaNaM nopamitamityapi draSTavyam / evaM ca zabdajanyajJAne'numititvapratyakSatvAdyabhAve gRhIte jAyamAnaM jJAnaM zabdajanyamanumititvAnAzrayasiddhaM zAbdatvamanumiti [tva] viruddhamiti bhAvaH / zrutamiti-zAbdaviSayIkRtamityarthaH / zRNote nArthatvena zrAvaNatvasyai [sye] va zAbdAtvasyApi zakyatvAvacchedakatvAt / ata eva zrutau 'zrotavya' iti prayogo'pyAtmavizeSyaka upapadyate / idaM rajatakarmakAnayanAdi / .. a vaizeSikA / b deshikaaH| Page #201 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA naiyAyikebhya iti-tathA ca naiyAyikena zAbdecchayaivoccaritamiti tadIyatAtparyajJAnAnurodhAt zabdAt zAbda eva zroturbhaviSyati / vaizeSikasya zAbde vArayitavye tu liGagatayA jJApakatva eva tattAtparyAt zroturna zabdasaMbhava iti dhvanitam / atra kecit anumititvavyApyameva zAbdatvaM na tu tadviruddhaM lAghavAt / na caivaM ghaTamAnayetyAdivAkyazrAviNAM jAtabodhe ghaTaM zAbdayAmi nAnuminomItyanubhavadarzanAt kathamanumititvavyApyaM zabdatvamiti vAcyam ? tanmate pakSatAyA liGgAdibhedena viziSyaiva hetutvAdatra siyabhAvarUpapakSatAkAryatAvacchadekatvenAGgIkRtavilakSaNavidheyatA'bhAva eva "nAnuminomIti" dhiyA viSayIkriyate natvanumititvAbhAva ityAzayAt / tathA ca prayoge zabdo'numititvavyApyasvakaraNakapramititvakaH anumityanyaM (nya )pramityanupadhAyako vA'numitisAmagyUvyabhicAriphalakatvAdubhayavAdisiddhAnubhavavadityanena zAbde'numititvasiddhiH / na vA'siddhiH 'daNDena gAmabhyAjeti' padAni vaidikapadAni vA tAtparyaviSayasmAritapadArthapramApUrvakANi AkAGkSAdimatpadakadambakatvAt ghaTena jalamAhareti padakadambakavadityAdyanumAnasaMbhavAt / manuSyo vidyAvAn brAhmaNo vidyAvAn, dravyaM rUpavad, ghaTo rUpavAn ityAdI saMbhavaniyamasaMsargapare niyamasaMsargasiddhivAraNAya tAtparyaviSayeti saMsargavizeSaNam, nIlo ghaTo dravyaM paTa ityAdau nIlaghaTAbhedasaMsargapare nIlaghaTAbhedasaMsargasiddhivAraNAya smAriteti-avyavadhAnena smAritetyarthakam / sadarthapadaM padatAtparyaviSayaparaM, nAto'zvaparAtsaindhavapadAlavaNasaMsargasiddhiH / yadvA 'ghaTo'stItyAdita Azrayatvasambandhena ghaTapadasmAritAkAzAnuyogikasaMsargasiddheH padArthatvena padArthasya saMsargasiddhezca vAraNAya smAriteti-vRttyA smAritetyarthakaM; yena rUpeNa vRttyA smAritaH padArthastadrUpAvacchinnasya sAmAnyapurassaravyAptyAdanya saMsargasiddhiH / IdRzapadArthavizeSitasaMsarge tAtparyaviSayatva vizeSaNAnna prAguktanIlaghaTAbhedasaMsargasiddhiH / saMsargapadamAkAGkSA nirUpakasaMsargaparaM, tena ghaTamityAdau na ghaTakarmatvAdeH kAlikasaMsargasiddhiH / itthaM ca hetAvapyAkAGkSApadasArthakyam / pramAtvaM caikapadArthavadaparapadArthavizeSyakatvaM tenAbhimatasaMsargasiddhiH / hetau cAkAGkSApadArthaviziSTasaMsargatAtparyarUpAnubhavakatvAMzasya gauraveNAjJAtasyaivopayogitvenApravezAt / AdinA''tmatvAdi [ ? ] lAbhaH / tathA ca tAtparyaviSayAvyavahitavRttismAritArthasaMsargeNa yogyatAvattvaM hetuH ghaTaH karmatvamityAdAvapi tAtparyasattve sAdhyA(dhya)sattvAnna vyabhicAraH / na ca yogyatAsaMzayAdapi. zAbdabodhAttatkAle yogyatAgarbhahetvanizcayaH yogyatAMze saMzayetarasaMzayAnyatvasyaiva nizcayatvasya prakRte nivezAt / atra yadvAkyaM svaghaTakayatyatpadAkAhAdi Page #202 -------------------------------------------------------------------------- ________________ __ nyAyasiddhAntamamjarIzabdakhaNDaTIkA matyatpadakaM tadvAkyaM tattatpadArthavattattatpadArthajJAnapUrvakamiti sAmAnyavyAptyA jJAnAvacchedakatayA 'khale kapota' nyAyena mahAvAkyArthasiddhiH / ___ yadvA padazravaNottaraM padArthasmaraNe etadvAkyaghaTakapadasmAritAH padArthAH etadvAkyatAtparyaviSayamithaHsaMsargavantaH, AkAGgAdimadetadvAkyaghaTakapadasmAritatvAt ghaTena jalamAhareti vAkyaghaTakapadasmAritArthavadityataH sAmAnyamukhavyAptyA vizeSasiddhiH / vastutaH karmatvAdikaM ghaTAdimat ghaTAdipadAkAlAdimatpadasmAritatvAdityAyanumAnaM bodhyam / / ___ na ca zAbdabodho vyutpattibalAtkarmatvAdivizeSyaka eva, anumitistu karmatvAdivizeSaNikA'pi syAditi niyamabhaGgaH, zAbdikAnumitau vyutpatterapi tantratvAt , itthaM hi ghaTaH karmatvamityAderapyananumitiH saMgacchate janitAnvayabodhe'pi na tathA'nvayo'nubhavAbhAvasyApi svarUpasamatastatra hetutvasaMbhavAt / etena ghaTo netyAdAvabhAvo vizeSya evAnvayitAvacchedakAvacchinnapratiyogitAkatvameva saMsarga ityAdikamupapAditaprAyamiti tadasat, padazrAviNAM jAyamAnapratItau nAnuminomItyasya vidheyatvAbhAvaviSayatvena sAkSAtkaromItyasyApi laukikaviSayatvAbhAvasyaiva viSayatvAt tatrAnumititvasyeva pratyakSatvasyApi dattapadatvAdvinigamakAbhAvAt / zAbdatvaM mAnasatvavyApyamiti mate tvanumititvamapi tathA syAditi cArvAkamatapravezaH / ... api ca zabdasyAnumititve vahnivyApyAbhAvavAn parvato vahimAn iti zAbdasyAnupapattiH vahanyanumitau vahnivyApyavattAdhiyo hetutvAt , tasyAzca vahivyApyAbhAvavattAdhIvirodhitvAt / api ca ghaTAtpRthagityAdAvekadezAnvayazAlizAbdasamAnAkArAnumitidurghaTA, pRthaktvaM pakSI- . * kRtyAnumitau tadvato'bhAnApatteH / tadvataH pakSatve tatraiva paJcamyarthabhAnApatteH / paTo ghaTAvadhikapRthaktvavAn ityanumitiH saMbhavatIti cet , saMbhavatu tathApi ghaTAtpRthagityetAvanmAtrajazAbdasamAnAkArAnumityanupapatte1ritvAt / na ca zAbdAnumitisAmagrIsamAhAre yugapadubhayotpattivAraNAyaikasAmagryA aparatra pratibandhakatvakalpane bhavatAM gauravamiti vAcyaM, vanyAderazAbdAnumiteraparasya zAbdAnumitezcaikadotpattivAraNAya zAbdAnumitisAmagrItvAdinA zAbdetarAnumititvAdhavacchinne virodhitvakalpane tavaiva gauravAt, yattu zAbdAnumityo lakSaNye zAbdAnumityanyatvakalpane gauravamiti tanmandam aikajAtye zAbdazAbdetarAnumityanyataratvasya kalpanAvazyakatvAditi dig / jaranmImAMsakAstu loke "ayaM vaktA svaprayuktavAkyArthayathArthajJAnavAn bhramAdyajanyavAkyArthajJAnajanyavAkyaprayoktRtvAt" iti sAmAnyamukhavyAptyA'numAnAdvaktRjJAnopasarjanatayottarakAlaM vA "ete padArthA mithaHsaMsRSTA vaktRyathArthajJAnaviSayatvAd" ityanumAnAdvAkyArthasiddhau zabdasyAnuvAda Page #203 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamamjarIzabdakhaNDaTIkA katvaM vede tu vakturabhAvAt svAtantryeNa prAmANyamiti vadanti tana, vede [ eva ] kluptasAmagroto loke'pi saMsargapratyayAt, anyathA'nuvAdakatA'pi na syAt / liGgasya pUrNatve'pi vyAptismRtyAdi. vilambAt zabdApekSayA'numAnasya vilambatatvAnuvAdakatvam / atha loke Aptoktatvanizciyastantra tathA cAvazyakatadanumAnatastadupajIvisaMsargAnumitevA vAkyArthasiddhelA kikasyAnuvAdakateti cet , kutaH satantraM, nahi tannizcayaH zAbdadhIsAmAnyahetuH ! tava mate vedajanyazAbdabodhe vyabhicArAt , nApi laukikavAkyajanye sa hetuH vedAnukAreNa patrya. mAnamanvAdivAkye vedatvabhramAdvedAnabhijJagauDamImAMsakasya tadvAkyajazAbdabodhe vyabhicArAt / na cayaM bodho bhrame[-mA ?] viSayAbAdhAt / na ca laukikatve na jJAnajanye tathA tatkAlIna-tatpuruSIyalaukikatvajJAnasyaiva hetutvena vaktavyatayA'nantakAryakAraNabhAvApatteH / vede klRptasAmagryaiva kAryotpa-- tyA''moktatvajJAnasyAnyathAsidvatvAcca / athAnAptoktatvasandehe zAbdadhIrneti tadvayudAso'haM, sa ca vede'pauruSeyatvanizcayAlloke AptoktatvAvadhAraNAditi cenna, prakRtavAkyArthayathArthajJAnavadvaktRkatvarUpasya tasya duravadhAraNatvAt , vAkyAthesyApUrvetvAt / ___ yadi cApauruSeyatvanizcaye satyeva vedArthanizcayastadA doSavatpuruSApraNItAkAGkSAdimatpadasmAritatvena vedavAkyArthasyApyanumitervedo'pyanuvAdakaH syAt taduktamudayanAcAryaiH kusumAJjalau vyastapuMdUSaNAzaGkaH, smAritatvAtpadairamI / anvitA iti nirNIte, vedasyApi na tatkutaH // iti amI arthAH / tat-anuvAdakatvam / mUlam-nanu yadi svAtantryeNaiva zabdo mAnaM tadA ghaTamAnayetyataH zabdAtpAmarANAmapyathepratyayaH syAditi cet , naH zaktigrahasyApi sahakAritvAt, pAmarANAJca ghaTAdizabde zaktaragrahAt / atha keyaM zaktiH / abhidhA nAma padArthAntaraM saGketagrAhyamiti mImAMsakAH / TIkA-kiMcaivaM zabdasya pramANatvameva kuto'numAnAdeva vAkyArthapratIteriti kRtaM pallavitena / svAtantryeNeti-zabdatvenaivetyarthaH / padArthAntaraM (ca) tattatklaptapadArthatAvacchedakAbhAvavat / saMketagrAhya anAdisaMketajJAnagamyam / momAMsakA=bhaTTAH, teSAmayamAzayaH-arthavAdavAkyaM laukika vaidikaM cApramANabhUtameva, pramANaM ca vidhivAkyam tatrAbhidhA nAma padArthAntaraM pravartanArUpA zabdaniSThA vidhyarthaH / tathAhi-tanmate pravRttirdvidhA - svecchAdhInA, parecchAdhInA ca tatrAdyAyAmiSTasAdhanatvAdidhIH kAraNam , antyAyAM rAjagurvAderAjJA preraNAdidhIH anicchantamapi rAjA pravartayatItyanubhavAt teSAM ca pratyekarUpeNa jJAnasya pravRttI hetutve vyabhicArAgauravAcca pravartanAtvenaiva Page #204 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA jJAnaM hetuH, pravartanA ca pravartayituH pravRttyanukUlavyApAravizeSaH, sa ca cetanasya rAjAderAjJAdiH acetanasya tu vedasyAbhidhAnAmakaH kazcidasamavetaH zabdasya tanmate dravyatvAt tathA ca rAjA''jJAdijJAnAt yathA pravRttistathA vidherabhidhAjJAnAdapIti / saiva liGarthaH sA ca zabdAzritatvAcchabdazaktiH pravRttyai zabdavyApAratvAcchabdabhAvanetyucyate, bhAvanApadasya tanmate vyApAravAcakatvAt / .. athAbhidhApadAdabhidhAtvena jJAnAdapravRtteH pravartanAtvena tajjJAnaM pravRttikAraNaM vAcyaM, tat kuta iti cet , pravartanAtvaviziSTe liGtvAvacchinnazaktisvokArAt , tata eva tajjJAnAt , tathaiva vyutpatteH tathAhi-stanapAnArtha rudantaM svaM pazyantyA mAtuH stanyadAnArthaM pravRtti prekSamANo bAla: pravRttijanakaM jJAna jijJAsuH svarodane svAbhiprAyarUpapravartanAnumAnameva mAtustatheni pratisandhatte tatazca prayojakavRddhavacana zrotuH prayojyavRddhasya pravRttiM dRSTvA tasya tadvAkyajanitapravarttanAjJAnamanuminoti, tatastasya kiM heturiti jijJAsurupasthitatvAdvAkyameva tathAvadhArayati, tata AvApodvApAbhyAM liGastatra zaktiM gRhAtIti / taduktam "abhidhAbhAvanAmAhu-ranyAmeva liGAdayaH / arthAtmabhAvanAtvanyAsarvAkhyAtasya gocaraH" // iti arthAtmatvam-arthaviSayatvam arthAzritatvaM vA, tathA cArthaniSThatvAdarthabhAvanA phalospatyanukUlakRtinodanAdivyApArarUpA''khyAtatvAvacchinnazaktyA cetanAcetanakartasAdhAraNI kartazaktiH / dvividhA'pi bhAvanA niyamataH karmakaraNetikartavyatArUpAMzatrayamAkAGkSA, tastritayaviSayakazAbdabodhaviSayatvaniyamAt / tatritayasAkAGkSAtvamevobhayAnugataM bhAvanApadapravRttinimittam, tatra zabdabhAvanAyA aMzatrayamucyate "liGo'bhidhA saiva ca zabdabhAvanA, bhAvyA ca tasyAH puruSapravRttiH / sambandhabodhaH karaNaM ' tadIyaM, prarocanA cAgatayopayujyate" asyArthaH liGo'bhidhAnAmakaH svavRttiH zakyo'vazyaM vAcyaH / na ca tatra mAnAbhAvaH vyApArabhinnasya paraniSThavyApArajanakatve svaniSThavyApAradvAre'tivyAptaH cakrabhramijanakadaNDAdau svaniSThaspandAdidvArake dRSTatvAt / tathA ca liGpadenApi svaniSThavyApAro'vazyamarjanoyaH iti vyApArasya vyApArAntarApekSAyAmanavasthA syAditi vyApArabhinnasyeti / vyApAriNaH svaniSTha vyApArArjane'pi vyApArApekSAyAmanavasthApattaH paraniSTheti zabdasya jJAnadvArA pravRttihetutvAt siddhasAdhanaM syAditi zabdaniSThAbhidhAsiddhayartha svaniSTheti-kimityAkAGkSAyAM bhAvyamAha-bhAvyAceti-arthabhAvanaiva zabdabhAvanAbhAvyetyarthaH / kenetyAkAGkSAyAM karaNamAha-sambandhabodha iti-agRhItazaktikAlliDo'pravRtyA saGketa grahe tatsahakAritvamityAzayaH / saMketazca-zakyaghaTakapadAnAM tattadarthe, liGazca pravartanAtvAdiviziSTe bodhyH| nyA. si. 2 Page #205 -------------------------------------------------------------------------- ________________ . nyAyasiddhAntamaJjarIzabdakhaNDaTokA nanu pravRttihetviSTasAdhanatAjJAnAdRte pravartanAmAtrajJAne'pi kathaM pravRttiriti cet , satyam, 'svargakAmo yajete tyAdau prathamato liGapadArthayoranvayabodhaH 'pravartanAviSayaH kRtiri'tyAkAro jAyate, ekapadopAttatayA dhAtvarthApekSayA'nayoH prakSatyAsanyantaraGgatvAt / taduktaM 'vidhIbhAvanayoH zrutvA saMgatiHpUrvamiSyata' iti / pravarttanAtvaviziSTasya viSayatayA'rthabhAvanAyAmanvaye iSTabhAvanAtvamiSTa bhAvayatIti vyutpttyessttsaadhntvruupyogytaa| tasyAzakyasyApi chidretrtvvdbodhH| kRtau tadanvaye'pitakriyAgatamiSTasAdhanatvaM vinA netyAkSipte kriyeSTasAdhanatvadhIrapIti pravRttirnAnupapannA / tata AkhyAtopasthitArthabhAvanA ki kena kathamityaMzatrayaM krameNApekSamANA kimiSTaM kuryA mityAkAGkSAyAMspaSTatvena taM karaNatvenAdhyavasyati, yAgenAnyat bhAvayediti svaprakRtidhAtvarthena prathamamanvayAt / bhAvyasya ca sAmAnyata AkSepAt / tathA ca yAgakaraNikA'nya kiMcidiSTaphalakApravRttiH pravartanAviSaya iti dhIH / tatra kiM tadityAkAGkSAyAM-svargakAmapadasamarpitamasiddhatayA sAdhanApekSa svargamevArthabhAvanA bhAvyatvenAGgIkurute, zrutivRtyA padArthAbhedaH svargakAmasya bhAvyatvenokte vizeSyabAdhe vizeSaNe svarge paryavasAnAt / tathA ca yAgena svarga bhAvayediti phalitaM; yatra ca samabhivyAtAnupasthitiHphalaM tatra prakaraNAdinA, teSAmapyabhAve'rthavAdena vidhisApekSeNa, tasyApyabhAve 'vizvajin'nyAyena phalavizeSaH kalpyate / yadyapi puruSapravRttirUpabhAvanAniSpAdyo yAgastatra na karaNaM tathApi svargaphalAvacchinnabhAvanAyAM vizeSaNakaraNatvena karaNatvopacAraH / phaloddezapravRttakRtiviSayatvameva vA'tra karaNatvaM daNDena ghaTaM karototyAdau loke'pi tathaiva karaNatvavyavahArAt / kenetyasyApi kiMviSayiNI kRtiH svarga sAdhayatotyanye / atra yAgakaraNatvaviziSTe lakSaNeti prAJcaH / vastutaH karaNatvaM yAgasya sambandho vAkyArthaH, ata eva jyotiSTomAdestatrAnvayo nirAbAdhaH / itthaM ca kathaM ciranaSTena yAgena svagoM bhAvya iti pratItyaparyavasAne'ntyA'pUrva kRtveti sambadhyate, tataH kathamapUrva yAgena karttavyamityapUrvabhAvanAyAmitthaMbhAvena saMyujyamAnamitikartavyatAjAtamapUrvaprayuktamucyate, tataH prakArApekSAyAM samidho yajatoti vAkyastviSTa vizeSApekSaiH sAdhikAravAkyasyaikavAkyatayA dazapaurNamAmabhAvanA prayAjAdibhAvanopetA'pUrva sAdhayatItyavagate prayAjAdInAM tAdarthyanirvAhAya karaNopakArakatvaM kalpyate / evaM mantrAdInAmapi pradhAnabhAvanayA tAdarthyena samanvaye pazcAdupakAratvaM kalpyate / tadayaM bhaTTamate bodhakramaH svargakAmaniSThA yAgakaraNikA bhAvanA svargaphalakA prayAjAdItikartavyatAketyarthabhAvanAbodhaH / vidhiniSThA zakti grahakaraNikA stutyarthavAdopakRtA pravarttaneti zabdabhAvanAbodhaH zabdakalpanena lakSaNayA vopapAdyaH / tato niruktArthabhAvanA niruktapravartanAviSaya ityekavAkyatayA mahAvAkyAthabodhaH arthabhAvanAvizeSaNatvenaiva zAbdabhAvanAnvayazca rAjAdivAkye AjJAdestathaivAnvayadarzanAd draSTavyaH / tena vizeSyatvena tadanvayo nRsiMhokta upekSaNIyaH tadupAye ca yogyatAtvena pravarttanAyAmapi balavadaniSTAnanubandhitvamanvetIti 'na surAM xbhatra pAThaH saMdigdha Page #206 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA pibedi"tyAdau vidhipratiSedhaH sughaTaH; tAdRzavyApAraviSayatvAbhAvasya tatra sattvAt / nivarttanaiva vA tatra nayogAd vidhyarthaH, ubhayathA'pyaniSTabhAvanAtvamarthabhAvanAyAM yogyatAtvena labhyate, aniSTaM ca-narakam / arthavAdopasthitaniSedhasthale ca kathamityAdyAkAGkSAvirahAnnetikartavyatA'pekSA / AjJAdI ca yathA gajAdiniSThatvaM tathA pravarttanAyA vidhiniSThatvaM labhyata ityAdi / tadidamasbilamasvarasena nirasyannAha . mUlam -naiyAyikAstu AvazyakatvAt saGketa evA'bhidhA, na tu padArthAntaraM mAnAbhAvAt / sa ca saketo'smAtpadAdayamarthoM boddhavya ityAkArikecchA / hantaivaM pAmarAdi saGketitA api zabdA abhidhAyakAH syuriticet-na, nahi saketamAtramamidhA kintvIzvarasaGketaH / nacApabhASite so'sti mAnAbhAvAt / kathaM tarhi tato'nvayabodha iti cet , zaktibhramAditi gRhANa / kathaM tarhi pAmarAdInAbhIzvaramaviduSAM mImAMsakAnAM cArtha pratyayaH zabdAditi cet-na, ucyate / na, tAvadIzvarasaGketatvena tadgrahaH kAraNaM kintu sahaketatvena / asti ca teSAmapi tathAtvena jJAnam TIkA--naiyAyikAstviti-mAnAbhAvAt saMketabhinnAyAM mAnAbhAvAdityarthaH / evaM ca pravarttanAtvajJAnAnukUlaikA, bhAvanAtvajJAnAnukUlAnyA, pravRttizabdAbhidhotpattyanukUlAzca tina iti zaktipaJcakaM nirastaM; vyApArabhinnasyetyAdikaM cAprayojakaM vyAptismRtyAdau vyabhicArAt / "rAjAjJAditaH pravRttAvapISTasAdhanatAdhIreva hetuH, tathApi pravartanAtvena tadanvayoktau viziSTeTasAdhanatvasyA''khyAtArthe yogyatAtvenAnvaye[ya]dhrauvye tadAkSipteSTasAdhanatvabuddherAvazyakatvAt, anyathA vizvajidAdau phalakalpanAnupapatteH / rodanAdibhAvimAtRpravRttAvapi bAlaH sveSTasAdhanatAdhIjanyatvamevAnuminoti, ata eva rodanazravaNena pravartanAjJAne'pi yasyA iSTasAdhanatAdhIH saiva pravartata iti / . kiMca yadi vidhi rmA pravartayatIti pratItibalAtpravarttanAsiddhistadA dhUmo mAM pravartaya. tIti pratItibalAdbhUmAdiliGge'pi pravartanApattiriti na kiMcidetat / adhikaM matkRtASTasahasrIvivaraNe / nanu bhavanmate saMketa eva kaH ? ata Aha-sa ceti hantaivamiti evam-uktAkArakecchAyA eva zaktitve / pAmarAdisaGketitAH gagaropadAdayaH abhidhAyakAH-ghaTAdipratipAdakAH / saGketamAtram-icchAmAtraM, so'sti-IzvarecchArUpaH saGketo'sti / mAnAbhAvAditi-vyutpannasAdhuzabda smRteravyutpannasya zaktyAropAdapabhraMzato bodhasambhave tattaddezAdibhedenAnantApabhraMzazabdeSu zaktikalpane pramANAbhAvAdityarthaH / - kathamAropa iti ceditthaM, kenacidgozavde prayoktavye pramAdAdgAvIzabde prayukte vyutpannastena gozabdamunnIya tato gAM pratItya vyavahRtavAn pArzvasthazca vyutpitsurgAvIzabdAdevAyaM gAM pratItavA Page #207 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarozabdakhaNDaTokA nityavagatya gAvIzabdameva gozaktatvena pratItya vyutpAdayatIti / atha gAvIzabdasya bodhyatvaprakArakatvAvacchinnecchA [ ? ] na zaktiH kintu gozabdasya, tattvena tu na pAmarasya jJAnamiti kathaM zaktibhramaH ? na ca niruktecchAyA IzvarIyatvabhrama Izvara(mata)majAnatAmapi zAbdabodhAditi cet-na, zaktirapi zaktitvena jJAtA na hetuH, kintvanubhavajanakatAvaccheda kadharmatvenetyasyAnupadameva sphuTokariSyamANatvAdgAvIpadaM tAdRzadharmavaditi bhramasya sughaTatvAt / saMsargatayaiva zaktidhIhetutve tu gAvIpadavattvabhramo gavi na durghaTa iti bhaTTAcAryAH / api cApabhraMzAnAM vRttimattve'rthavadadhAturityAdinA taduttaramapi vibhaktiH syAt , kiMca vedasmRtigatapadAnAM goNamukhyatAvivekArtha saMskRteSveva zaktiriti / na caivaM sAdhubhirbhASitavyamiti vidherevApabhraMzavyudAsenA pabhraMzitavai' ityasya vaiyarthya tasya vidhiprAptAnuvAdakatvAt / . dIkSitAnusArI* tu saMskRtajatvaM bhASAtvaM vA na zakyatAvacchedakaM kintvAnupUrvI sA cabhinnabhinnaiva sarvatreti ghaTakalazAdiparyAyeSviva naikenAparAnyathAsiddhiriti bhASAyAM zaktireva / ata eva kAvyaprakAzakAreNa vA vyasya vyaJjakatve prAkRtodAharaNamapyalekhi / AryamlecchAdhikaraNe bhaTTarapyuktaM 'pratipAdakatAmAtraM mleccheSva yavagamyata' iti, gamyArthapratipAdakatvaM sAdhutvamapabhraMzAdAvastyeva / 'nApabhraMzitavai na mlecchitavai' ityayaM ca prasaktapratiSedhAya niSedhavidhireva / yaH zabdo yatra vyAkaraNavyutpAditastasyaiva tatra sAdhutvaM tenaiva bhASaNe dharmajananamapabhraMzAdezca na yajJIyakarmaNi dharmajananamityeva tAtparyamiti prAha / taccintyaM, zuddhApabhraMzaprAkRtAdInAmapi vyAkaraNavizeSeNavyutpAdanAt / icchopagRhotAsAdhutvasya cAtantratvAditi yauktikAH / yadapi mAnAbhAvAdityatra vidvacchAbdarUpaphalAbhAvena nApabhraMze saMketa iti bhAva iti nRsiMhena vyAkhyAtaM tadapi mandam / vidvacchAbdatvasya zaktijJAnakAryatAnavacchedakatvAt / SaNNAmapi bhAvAnAmanAditvena prAkRtasaMskRtAdivyutpattibhedena vidvattAyA api nAnAtvenAtantratvAt pAmarAdInAM pAmaramukhyAnAm arthapratyaya iti-teSAmIzvarecchArUpasaMketajJAnAbhAvAdityarthaH / teSAmapIti-pAmarAdInAmIzvarAnaGgIkarttamImAMsakAnAM vetyarthaH / tathAtvena jJAna-saMketatvena jJAnaM, vastutaH saMketatvena zaktitvena vA jJAnaM na kAraNaM mImAMsakanaiyAyikayostadaikyAbhAvAt , kintvanubhavajanakatAvacchedakadharmatvena, tathA jJAnaM cobhayoraviziSTamiti na kazcidoSaH / bhUSaNakArastu "indriyANAM svaviSayeSvanAdiyogyatA yathA / anAdirathaiH zabdAnAM sambandho yogyatA tathA" // iti kArikAyAM taddhojanakatAvacchedakatvena jJAnasyArthapratItihetutve gauravAdAdhunikadevadattAdipade idaM padamenamartha bodhayatviti saMketAdvodhanasthale'vacchedakatvena jJAnasya vyabhicArAcca taddhIjanakatvajJAnameva kAraNaM taddhIjanakatvameva ca zaktiH / * appayadIkSitAnusArI / Page #208 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA nanu tathApyuktasthale vyabhicAra ityuktamiti ced bhrAnto'si vizeSaNatayA taddhIjanakatvasya tatrAvagAhanAdityAha- tanna, "nedaM taddhIjanakamiti" jAnato'pi zAbdApatteH, svAtantryeNa taddhojanakatvajJAnasya ca tatpratibadhyasya tadAnImabhAvAt / uttarakAlaM mAnasasya tasya kalpane ca niruktajanakatAvacchedakatvajJAnasyApi tadA sulabhatvAt / cintAmaNikRtastu AdhunikacaitrAdi padAdarthabuddhau saMketajJAnasya hetutvakalpanAdanyatrApi tasyaiva ? tasyAmAdhunikasaMketena taddhojanakatvAnumAnAnAdapabhraMzasAdhAraNyAttaddhIjanakatvajJAnameva tacchAbdabodhaheturastviti cet-na, janakatvasya svarUpayogyatArUpatve'tiprasaMgAt, saMketasyaiva janakatAvacchedakatvena tat siddhezca phalopadhAyakatvasya ca prAga duyitvAt , gurutvAt , sarvadA'bhAvAt , zabdArthayonityasambandhAnupapattezcetyAhuH / mUlam -Adhunika saGketitAnAM caitrAdizabdAnoM kA gatiriti ceta , 'dvAdaze'hani pitA nAma kuryAditi sAmAnyatastasyApozvaramAGketitatvamiti gRhANa / TokA-kA gatiriti-tatrezvarecchArUpasaMketajJAnAbhAvAdityarthaH / sAmAnyatastasyApItiAdhunikapitrAdisaMketitasyApi / dvAdazAhakAlInapitruccAritanAmatvAdinA nAmavAcyaH zizurityAkArakezvarecchayaivezvareNa tAdRzazrutipraNayanAdityarthaH / tathA ca tatrApozvarecchArUpaH saMketo'stIti bhAvaH / syAdetadgAvIpadAdgobarboddhavya itIzvarecchAstyeva tathA ca kathaM tadbhamaH ? tIrAdau ca gaGgAdipadabodhyatvaprakArakecchAstyeveti lakSyAdAvapi zaktiH syAditi, atra mizrAH-tattadarthabodhakatvaprakArakecchayezvareNa svAtantryeNoccAritatvaM tattadarthe zaktiH, AdhunikasaMketitavAraNAyezvareNeti-'helaya' ityapabhraMzatvazAlizabdavAraNAya vA svAtantryeNeti / 'anyavaktRkatvena taduccAraNAdadoSa ityAhuH / ___ atra yadyapi tAdRzezvarecchAjanyoccAraNaviSayatvamapatraMze'pi gatamasmadAdyuccAraNasyApIzvarecchAjanyatvAt tAdRzecchAprayojyezvarIyakaNThatAlvAdyabhighAtajanyajAtIyatvaM cAdhunikasaMjJAzabde'vyAptam / na ca 'dvAdaze'hni pitA nAma kuryAdi'tyatra nAmatvenezvaroccAraNasattvAdadoSaH tarhi 'nApabhraMzita vai' ityatrApabhraMzatvenoccAraNasattvAdapabhraMzetivyAptestathApyanyAvaktRkatvavanniSedhApratiyogitvenetyasyApi svAtantryeNetyasyArthatvenAdoSAt / nAma kuryAdityasya tattAtpatA tattattabodhakaM tattannAma kuryAdityarthAnnAmnaH sarvasya viziSyoccAraNaM na tvAbhrazArityanye / gaM gaNapatimavituM zIlamasyeti vyutpattyA gAvIzabde taduccAraNasattve'pi gobodhanecchayA tadasattvAdadoSaH / tadarthabodhakatvaM [ca na tadarthAnubhAvakatvam , anupapattijJAnAjanyatadbodhajanakatvaM vA tena lAkSaNikavyudAsaH / etenaiva vaidikalAkSaNike zaktyApattirapi bhUSaNoktA nirastA / vastuto yad yadarthabodhakatvaprakAritvAvacchinnezvarecchAApa (!) yatra yatra yatpadArthasambandhaH sA / . 1 tasyaiva haitutvam / Page #209 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA tatra tatra tattadarthe zaktiH, samavAyavacca tasyAH sambandhatvaM kvacideva kasyacita / tAdRzecchAsambandhena tattadarthavattvameva tattacchaktatvamiti phalitaM, tattadarthavattvaprakArikezvarecchaiva ca zaktiH anyapade'nyArthakatvAbhAvAnna tAdRzIcchA tadarthavattvanirNAyakaM ca kozAdi / na cezvarajJAnAdikamapi zaktiH syAdiSTatvAdicchAtvasyAvivakSitatvAt / AdhunikasaMketasyecchAtvAdicchaiva tathetyanye / vaidikazAbdabodhe tAtparyajJAnasya hetutvadhovyAttAtparyarUpecchaiva zaktiriti nRsiMhastattucchaM, lakSyAnvayAditAtparyasyApi tathAtvApattiH tte:] tannirvAhikA hi vRttinatu tadeveti granthakRdvacanavirodhAcca / atrAsmAkaM manISonmeSaH, zAbdabodhakAriNibhUtajJAne viSayatatvAvacchedikA zaktirna tAvanniSkRSTA'pi mizroktA saMgacchate gauravAt / ___ anupapattijJAnAjanyetyatra mukhyArthAnvayAnupapattiniveze mukhyatvasya zakyatvarUpasya niveze'nyonyAzrayAdeH / tulyanyAyAdanupapattijJAnajanyabodhajanakatvaprakArikecchAyA api zaktyantaratvena lakSaNocchedApatteH / svAtantryasyApyacchikatvenAvyavasthitatvAcca / nApi niruktecchAsambandhena padavattvarUpA, sambandhatayA jJAnasyAgRhotasyApi saMbhavena zaktigrahArthamupamAnatryavahArAdyanusaraNavaiyaryaprasaMgAt / navyamate samavAyasyeva niruktezvarecchAyA api bhedApattezca / nApi tattadarthavattvaprakArakezvarecchaiva, tattadarthavattvasya kozAdito nirNaye IzvarecchAntAnudhAvanasya vyarthatvAdicchAyA jJAnakRtibhyAM vinigamanAvirahasya coktatvAdeva / na cecchAtvamavivakSitamiti bhaTTAcAryokta samAdhAnamapi yuktam , evaM satIzvarIyatvenaiva niveze IzvarIyatvaM samavetatvasambandhena saMsAribhinnAtmavattvamiti mahAgauravAt , tasmAduktajanakatAvacchedakatvena siddhA zaktiH padArthAntara mityekadezimatameva yuktam / hantavaM zAbdatvAvacchinnaM prati zaktijJAnatvenaiva hetutve lAghavAdavyavahitottaratvagarbhopasthitizAbdahetutvadvayakalpane gauravAt lakSaNApyucchidyata iti cet , ucchidyatAM yadi nAnupapattijJAnajanyazAbdavailakSaNyamAnubhavikam , sarvasya sarvArthatve'pi yatrAnyasAdhAstavRttiguNasajAtIyaguNabodhanAyApramiddhe prayogastatra lakSaNeti vyavahArasyaiva tAvataivopapatteH / / ___ yadi ca lakSaNAvyaMjanAjanyazAbdabodhe vailakSaNyamAnubhavikaM tadA tattadanukUlazaktibhedo'pyAvazyaka ityAdikamupapAditamalaGkAracUDAmaNivivaraNe'smAbhiH* mUlam-syAdetat / so'yaM saMketaH kathaM grAhyaH ? upamAnAditicet , na, tasya vAkyArthajJAnamUlakatvAt / tasya ca zaktigrahamUlakanvAt / ucyate / prathamaM zaktigraho vyavahArAt / tathAhi ghaTamAnayeti keciduktaH kazcana tadartha pratItya ghaTamAnayati / taccopalabhamAno bAlastayA kriyayA tasya prayatnama numinoti / tena ca ghaTAnayanagAMcaraprayatnena tasya jJAnamanuminoti / svaprayatnena tathA nizcayAt / tatastaddhatvAkAMkSAyAmupasthitatvAcchandameva kalpayati, tadanantaraM ca ghaTAdipadAnAM pratyekamAvApodvApAbhyAM ghaTapadaM ghaTabodhajanakamiti kalpyate / *haimakAmyAnuzAsanasya svopajJaalaMkAracaDAmaNiTokAyA upari kRtA TokA / Page #210 -------------------------------------------------------------------------- ________________ nyA nyAyasiddhAntamaJjarIzabdakhaNDaTIkA . 15 - mUlam - klupte ca tasminnatiprasaGgabhaGgAya tajjananAnukUlaM saGketarUeM sambandha kalpayati, iti kimanupapannam / TIkA-kathaM-kena mAnenetyarthaH / tatra keSAMciduttaraM khaNDayati upamAneti-tasya cetivAkyArthajJAnasya cetyarthaH / zaktigrahamUlaketi-tathA ca tadapi zaktijJAnaM cedupamAnAdanavasthAprasaMgo no cet zaktehikAntarAbhAvAdagraha eva na syAdityarthaH / vyavahArAditi-vyavahAronayanAnayanAdi kriyArUpaH / kenaciduktaH prayojakavRddhenoktaH / kazcana prayojyavRddhaH tadartha-prayojaka. davAvayArtha / ghaTamAnayati-ghaTAnayanAnukUlaceSTAvAn bhavati / tacceti-ghaTAnayanaM cetyarthaH tayA kriyayA ghaTAnayanAnukUlakriyayetyarthaH / tasya-prayojyavRddhasya prayatnam ghaTAnayanagocaraprayatnamityarthaH / tasya jJAna-prayojyavRddhasya ghaTAnayanagocarajJAnaM, tasya-ghaTAnayanasyeti vyAkhyAyAmapi prayojyavRddhArthakatatpadasya prAktanasyaivAnuSaGgeno No]papatteH zeSakalpanaM nRsiMhasya jaghanyam , anuminoti, bAla iti yojanIyam / tathAnizcayAt--bAlena svIyastanapAnAdigocara prayatne samAnaviSayakajJAnavyApyatvAvadhAraNAta , taddhatvAkAGkAyAM-jJAnahetutvAkAGkSAyAM,-zabdameva jJAyamAnazabdameva kalpayati jJAnahetutvena nizcinoti / AvApodvApAbhyAm-anvayavyatirekAbhyAM, kalpayati, bAla iti prAgvat , tasmin-kAryakAraNabhAve / - nanvevaM jJAyamAnaghaTAdipadAt karmatvAdInAmupasthitiH syAdata Aha-atiprasaMgeti-tathA * ca tatzaktajJAyamAnapadatvena kAraNatA tacchAbdatvena kAryateti na ko'pi doSa iti nRsiMhastacintyam / gaGgApadajanyatIrazAbdabodhe vyabhicArAt; tena svazakyazAbdatvaM ghaTAdipadajJAnasya kAryatAvacchedakamityapi nirantaM kalazAdipadAdapi ghaTAdizAbdabodhe vyabhicArAcca / athAstu tacchAbdatvAvacchinne tadanvaya pratiyogyupasthApakapadajJAnatvena hetutvaM yathAkathaMcidupasthApakatvasyAtiprasaMjakatvAta / vRttyA tattvoktau gauravAt , zaktyaiva tattvaM vAcyamiti zaktisiddhiH / lAkSaNikAnanubhAvakatA ca gaGgApadAtsmRtavAkyenAnvayAnupapattijJAne, punargaGgApadAcchakyasmRtau smRtazakyAt svazakyena tIrasmRtau gaMgApadAdeva tacchAbdasaMbhavAt paramparAsambandhasyasmArakatvakalpane gauravAt , zaktyA tadupasthApakapadajJAnatvenetyuktau ca gaMgAdipadAttorAdibodhe vyabhicArAt anvayapratiyogIti / itthaM ca saptabhyAstorabodhakatvAnna doSaH / tadanvayapratiyogitvaM ca tanniSThaviSayatAnirUpitasAMsargikaviSayatAnirUpakaviSayatAzrayatvaM tena gaMgA ghoSavatItyAdeH saMgrahaH / idaM ca sAkSAtparamparAsAdhAraNaM tena nIlAdityAdihetvavayavasthapadadvayasya lAkSaNikatve'pi pratijJAsthazaktapadAnAmanubhAvakatvaM bodhyam / Page #211 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA ___ na caivaM gaMgApade pramANatvasaMbhUyAnvayabodhajanakatvarUpaikavAkyatvarakSAyai lakSaNeti vyAhata, syAdiSTatvAt , pramAprayojakatvasaMbhUyAnvayabodhaprayojakatvarakSArthameva lakSaNAkalpanaM yuktamiti prAcInAbhiprAyAditi cet-na, pratiyogitvAMzasya sambandhatvena tajjJAnasyAtantratvAt , svarUpa sattAdRzapratiyogitvasya kAdAcitkasyAvyAvartakatvAt , tatkAlInatvapraveze mahAgauravAt, sAkSAtparamparAsAdhAraNatvasya durvacatvAt , tIgadeH padAdanapasthitasyApi tadanvayapratiyogizaktapadajJAnAcchAbdabuddhyApattezca tacchAbdabodhe zaktivAkyAsambandhAntareNa (?) padajJAnajanyatadupasthitahetutvasya vAcyatvAcchAbdatvAvacchinne padajJAnatvena varNajJAnatvena vA kAraNatvAcchaktasya lAkSaNikasya vA'vizepeNa vAnubhAvakatvamiti navyamatasyaiva yuktatvAt , etadanusAreNaiva prakRte'tiprasaMgabhaMgAt zaktikalpanasyAvyAhatatvAditi dig / anumito vyAsijJAnatveneva zAbdabodhe zaktijJAnatvena hetutvAjjanakatAvacchedakazaktimata evAnubhAvakatvamityanye / zaktimattayA jJAtasyaivAnubhAvakatvam , apabhraMzasAdhAraNyAdityapare / vyApArIbhUtopasthitAvapi zaktireva nivezyA na tu tatparamparAsambandho'pi gauravAt / ghaTAdipadAcchatAzrayatvasambandhenopasthitasya nabhaso'pi zAbdabodhApattezvati tu vayam / mUlam- tadanantaraM ca kvacidvayavahArAt kvacidupamAnAtkvacicchabdAtkvacid vyaakrnnkoshaaderitisNkssepH| TokA-tadanantaraM-AdhazaktigrahAnantaraM, kvacidupamAnAtzaktigrahaH-yathAtidezavAkyArthajJAnasahakRtAd gosAdRzyaviziSTapiNDadarzanAt gosadRze gavayapadasya, zabdAt vAkyazabdAt. kvacidvayAkaraNakozAderiti-vyAkaraNAt iti-haripadAdeH pazvAdau, kozAt-'ghaTaH kalaza' ityAdegheTAdau kalAzAdipadAnAm, AdinA-vivaraNaprasiddhapadasAmAnAdhikaraNyavAkyazeSaparigrahaH / vivaraNAd yathA-pacati-pAkaM karotyataH AkhyAtasya yatne, prasiddhapadasAmAnAdhikaraNyAd yathA iha sahakAratarau madhuraM piko rotItyataH pikapadasya kokile, yadyapyetadanumAnavidhayopamAnavidhayA vA zaktiprAhakaM sahakAratarau madhuraravakartA pikapadavAcyaH, ayaM ca tAdRzaravakartA tataH pikapadavAcya ityevam "ayaM pikapadavAcyaH, tAdRzasvakartRtvAt yannaivaM tannaivamityevaM" vA tatra zaktimahAt / tathA ca zaktigrahohiM]vyAkaraNopamAna-kozAptavAkyavyavahAratazca / vAkyasya zeSAdvivRtervadanti sAnnidhyataH siddhapadasya vRddhAH / / ityAdAvupamAnAdeH pRthaguktatvAtpaunaruktyA (?) tathApyupamAnapadasya taditaropamAnatvAdadoSaH iti vadanti / vAkyazeSAd yathA kvacidvayavahAradvaividhye 'anyAyazcAnekArthatvam' iti 1. 'paunaruktyam' iti pAThaH sAdhuH / 2. upamAnatvAd upamAnaparatvAditi bhAvaH / Page #212 -------------------------------------------------------------------------- ________________ nyAyasidhAntamaJjarozabda khaNDaTIkA nyAyAdubhayatra vyutpattiyogAdekasyA'balavattvAttatra zaktinizcayaH, yathA 'yavamayazcarurbhavati' 'vArAhI copAnat' 'vaitase kaTe prAjApatyaM dhinotI'tyatra yavavarAhavetasazabdAnAM kavAyasajambuSu lecchAdInAM dIrghazakazUkaravaJjuleSvAryANAM vyavahArAt yaveneva kagvA'pi carorvarAhacarmaNeva kAkacarmaNA'pyupAnaho vajulavalkalairiva jambUvalkalairapi kaTasya saMbhavAcca / mukhyArthAnadhyavasAye vasante sarvazasyAnAM, jAyate patrazAtanam / modamAnAzca tiSThanti. yavAH kANazazAlinaH // varAhaM gAvo'nudhAvanti, apsujo vetasa iti vAkyazeSairvirodhAnmlecchavyavahAranirAse niSpratipakSAryavyavahArAt / nanvastu kaGgvAdAveva zakti dIghazUkAdau vAkyazeSAttAparyanizcaye lakSaNeti tanna, kaGgvAdau zaktikalpane'nAdiprayogo'pi kalpanIya iti gaurvaat| zakteranAdiprayoganiyatritatvena tatkalpanAdhrauvyAt , dIrghazUkAdau tu vedarUpo'nAdi prayogaH klupta eveti zaktimAtrakalpane lAghavAt / ____ atha gorutkaTaM sAdRzyamevameva, yathAkathaMcitsAdRdayaM tu varAha iva kAke'pItyaniyAmakametaditi cet-na, kAkavarAhayormadhye varAhasyotkaTasAdRsyAditi dik / evamanyadapyUhyam / . mUlam--syAdetat / dvayorvyavahAraM pazyatA saGketo grAhyaH ! kathaM tayoreva saMketagrahaH / anyayorvyavahArAditicet-na, anavasthApatteH / anAditvAdiyamiSTaiveti cet-na / sargAdau tadasaMbhavAt / pralaye mAnAbhAvAtsargAdirevA'siddha iti cet-na / kAryyadravyAnadhikaraNakAryAdhikaraNakAlasya khaNDamalayatayA prasiddhasyA''gamasiddhatvAt tatastavyava hAra iti / TIkA-dvayoH prayojyaprayojakavRddhayoH, anyayoH tatpUrvakAlInaprayojyaprayojakavRddhayorityarthaH / / anAditvAditi-anAdyanavasthA na doSAyeti bhAvaH / sargAdau-sRSTayAdikAle tadasaMbhavAtprayojyaprayojakavRddhayorasaMbhavAt / pralaye-khaMDapralaye / Agameti-brAhmavarSazataparyAptAyuSo brahmaNo dehatyAgakAle saMsAreNa khinnAnAM nizi vizrAmArthamIzvarasaMjihIrSAsamakAlaM zarorendriyanimittAkhilakarmaNAM vRttipralayanimittAdRSTena vRttinirodhe tIrabhUtezvarAya ? pralayavadAtmasaMyogajairaNukarmabhivibhAgadvArA zarorendriyArambhakANudhvaMse teSAM paramANvanto vinAzastathaiva pRthivyudaka-jvalana-pavanAnAmapyudake sati pRthivyAH, jvalane satyudakasya, pavane sati jvalanasya vinAzaH, tataH pravibhaktAH paramANavo nyA. si. 3 Page #213 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA dodhUyamAnA, dharmAdharmabhAvanAnuviddhA AtmAna AkAzAdayazcAvatiSThante tAvantameva kAlaM ayameva khaNDapralayaH punaH sRSTirityarthasyAgamasiddhatvAdityarthaH / idamupalakSaNam, anumAnamapi pramANaM draSTavyaM kAlakapAlayoravRttighaTapAgabhAvaH kAryadravyAnadhikaraNakAryAdhikaraNavRttiH abhAvatvAt gaganavRttigharAtyantAbhAvavadityataH pakSadharmatAbalAt khaNDapralayasiddheriti die / sargAdau prayojyaprayojakavRddhAsaMbhavamAzaGkitaM samAdhitsurAha-- malama---ucyate sargAdau bhagavAnIzvaraH zarIradvayaM parigRhya tathA vyavaharati tatastada vyavahArAd bAlaH pUrvavat saMketaM gRhNAtIti kimanupapannam / Izvare eva ki mAnamiti cet , sargAdau vyavahArAnyathA'nupapattireva / nanu pUrvasargasiddhasarvajJatvAnmanvAdaya eva vyavahArapravRttihetavaH santviticet-na, / teSAM sarvajJatve mAnAbhAvAt / vyavahArAnyathA'nupapattireva mAnamiti cet-na, puurvsrgvyvhaarsyaivmpynupptteH| tatrApyanya eva kalpyatAmiti ceta-na, pratisarga bhUyasyAM tathA kalpanAyAM gauravAt / astveka eva sarvatra mUlamiti veda sa evAsmAkamIzvara iti dik / TIkA-ucyata iti sargAdau IzvaraH zarIradvayaM parigRhya prayojyaprayojakavRddhatAM gacchan bAlasya zaktimAdau grAhayatIti garbhAdhaH / parigrahArthaH ka iti ceta ! vyutpAdyaprANyadRSTasahakRtasbecchotpAditattvaM tadukta mudayanAcAryaiH-zarIramAdhye karmaNi zagarasyApi grahaNamiti 'bhUto na zarIraM pravizyevezvarastathA vadatIti bhUtA eva vadanti bhUtasya zarIrendriyapravezasaMbhave'pozvarasya pravezanirvacanAdicchAdezca sarvatrAtiprasaktatvAditi dig / anyathAnupapattireveti-yadyapyanyathAnupapattinaM mAnaM tathA'pyanyathAnupapattiprasUtavyatirekyanumAnamityarthaH / prayogazca tasya-"AdyazaktigrahaH prayojyaprayojakatRddhavyavahArAdhInaH AdyazaktimahatvAt yannaivaM tannaivaM yathA ghaTa' iti vyatirekiNo draSTavyaH / teSAM-manvAdInAM, mAnAbhAvAditi-kapilamanvAdInAM nityasarvajJatve IzvaratvAvipratipatternAmamAtre'* vivAdAt paraM vastuto naivambhUtAsta iti bhAvaH / mAnaM-sarvajJatve mAnam / evamapi teSu sArvazye'pi / tathA ca pUrvam kapilamanvAdInAmeteSAmabhAvAt kathaM vyavahAraH pravRtta iti bhAvaH / tatrApyanya iti-kapilamanvAdiranyaH sarvajJaH kalpyatAmityarthaH / eka eveti-kapilamanvAdiriti yojyaM, sarvatreti-atra sargAdAviti zeSaH / mUlaM -vyavahAra-pravRtau kAraNaM, sa eveti tathA ca nAmni vivAdo na tu nAminoti bhAvaH / idamupalakSaNaM-kSiti: sakartRkA, kAryatvAt , ghaTavadityAdya numAnAmAgamAnAM ca bahUnAmIzvarasAkSitvAta . iti / paramatamutthAya dUSayitumicchuH zaGkate--- 1. mudritapustake bhagavAn' iti padam / 2. atra pAThaH saMdigdhaH / 3. vivAdAditi' padaM vizeSocitam / Page #214 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTokA __mUlam - myAdetat yadi zaktigrahaH sahakArI tadA ghaTazabdAtpaTapratyayaH kinna syAt, asti ca tasya zakigraho ghaTe / atha yaH zabdo yatra gRhItazaktikaH sa tadarthaM pratyAyayatIti cettarhi kAzyAM gaurastIti vAkyAddezAntarIyasya goH pratyayo na syAt na hi tasya kAzyAM sthitAyAM gavi zaktigraho'sti tasyA evprtiiteH| ___ atra mImAMsakA gavAdipadAnAM gotva eva zaktiH kathaM tarhi vyaktilAbha iti ceta tadAkSepAdityAhuH / nanu ko'yamAkSepaH tasyArthApattirevA''kSepaH gotvaM hi svAzrayaM vinA'nupapannaM tamAkSipatIti bhttttaaH| tanna, anupapattijJAnamantareNApi gaurastItivAkyAgotvaviziSTa vyktiprtiiteH| tasmAtsamAnavittivedyatvamAkSepa iti guravaH / yAvatI hi jAti dhIya'tiM viSayI karotIti vyakterlAbhaH / idameva kathamiti cet jAtibhAnasAmAgryA eva tadbodhakatvamiti gRhANa / TIkA-syAdetaditi-zaktigrahaH-padazaktigrahaH zaktigrahasya zAbdabodhe samAnaviSayakatvena hetutvAnnoktadoSa iti zaGkate-atheti tathApyanyathAnupapattirityAha-nahIMti kAzyAmiti-govizeSaNametat, dezAntarIyasya-dezAntare vidyamAnasya kadApi kAzyAmanAmatasya puruSasyetyarthaH / tasya-dezAntarIyapuruSasya / tathA ca zaktigrahAvizeSyavyaktibhAnaM yogyatAvazAdapi zAbde na syAdityatra tAtparyam / atra gavAdipadazaktau mImAMsakAH pratijAnata ityadhyAhAreNa yojanIyam / ghaTapadazaktirghaTatvaviziSTavRttirnavetyAdyA atra vipratipattayaH / vidhi-naiyAyikAnAM niSedho mImAMsakAnAma gotva eveti-ekasya hi gavAdeH zakyatve'parasya bodho na syAtsarvasya zakyatve tvanugamArtha gotvAdiviziSTe zaktirvAcyeti "nAgRhIta vizeSaNA"-nyAyena gotvAdAveva gopadAdizakteryuktatvAt / na ca jAtimAtrazaktAva pe vyAvartakatayA tasyAM vyaktinivezyeti vAcyam, antyavizeSavajjAteH svata eva vyAvRttatayA'nugatatayA ca vyaktyapekSAvirahAt / na caivaM dhenupade pidhAnakarmavizeSasya mahiNyAdisAdhAraNyAgotvamavacchedakaM vAcyamiti AvazyakatvAdgotva- zaktyApattiH, tatra gotvasya vRSabhasAdhAraNyena dhenupadAzakyatayA'vacchedakatvA'naGgIkArAditi / tadAkSepAditi-jAtyAkSepAdityarthaH / tamAkSipatIti-taM gAm itthaM cAnyalabhyatvAdapi vyaktau na zaktiriti vyajyate anupapattItitathA ca jAtivadvayakterapi zabdAdAhatyaiva pratIte kSepyatvaM kintu zabdArthatvamiti yuktam / api caivaM vibhaktyarthasaMkhyAnvayAnupapattiH, kiMcAkSepo "gotvaM gavAzritaM gotvatvAdityAkAraH; vyaktyAzritaM jAtitvAdityAkAro" vA / nAdyaH, pakSe tadgrahe siddhasAdhanAt / nAntyo'pi vyaktitvajAtitvAdeH padAjupasthiteH / na ca tAvatAmanupasthitau zAbdabodho na bhavatIti kenApi vaktuM zakyam / na ca jAtimAtravAcakapadAjjAtyaMzobodhe viziSTagocarasaMskArAdapi jAtimAtrasmaraNamAlocanasya * vivAdAditi vizeSocitama / Page #215 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaarozabdakhaNDaTIkA vA saMskArajanakatve tato jAtimAtrasmaraNamiti gotvaM gAM vinA'nupapannamityarthApatyA go: siddhiriti vAcyam zabdAttathAnupasthiteH dezataH kAlatazca gotvasya gAM vinA sattvAt / tAdAtmyena gotvasyAdheyatayA govyApakatvasaMbhavesipa tAdRzavyAptyAdismaraNaM vinA, zAbdAnupapattagurorikha bhAdRsya pratyakSanirvikalpAsattve tAdRzasmRterasaMbhAvitatvAt / bhaTTamate zrutArthApattivyAghAtena padAnupasthitasya zAbdapravezAyogAt, karturAkSepasyApi prathamAntapadopasthApyatvasyaiva yuktatvAdbhAvanAnvayAnurodhAt prakRte'pi vibhaktyarthasaMkhyAkarmatvAyanvayArtha prakRtyupasthApyatAyA eva yukta vAtprakRtitAtparyaviSaya vasya gauraveNAtantratvAt, vahanyAdipare dhUmo'. stItyAdau vyavahitatAtparya viSaye tadanvayApattezceti diga / bhAsammatAkSepapadArthanirAkaraNapUrva gurusammatAkSepapadArthamAha-tasmAdityAdi-tasmAt,' anupapattijJAnamantareNApotyuktayuktaH zAbdatvasyArthApattitvayApyatvAbhAvAdityarthaH / samAnetijAtibhAsakazAbdasamAna-sAmagrIkavittivedyatvamityarthaH / zAbdetyanenAyaM sthANurvA puruSo vetyatra jAtibhAnaM vinA'pi vyaktibhAnAdadoSaH / idameva vizadayati-yAvatI hIti-jAtidhI:-jAte: zAbdadhIH / etadanantaraM tAvatIti pUraNIyam / vyaktelAmo-vyaktibhAnanaiyatyaM zAbde iyameva jAtizAbde vyaktiviSayatAnayatyameva jAtibhAneti-jAtizAbdetyarthaH / tathA ca jAtimAnasAmagrI jAtizaktijJAnarUpaiva vyaktibodhiketyarthaH / jAtizaktimadeva padaM jAti-vyaktI bodhayati jAtibodhe zaktiyaktibodhe tu svarUpasacchakyAzrayatvaM niyAmakamiti nigarvaH / atha jJAne zaktiH padAnAM zakyatvAt , naha padenArthaH kriyate kintu tadajJAnaM, tathA ca yasya jJAne zaktistacchakyaM, jAtivyaktyorubhayorapi jJAme ca zaktiriti jAtivadvyaktirapi kiM na zakyeti cenna, svaviSayatvajJAnazaktikapadajJAnajanyajJAnaviSayatvasyaiva zakyatvarUpatvAt, jAtiviSayatvena zaktijJAnameva tatheti jAtireva zakyA na tu vyaktiviSayakatvaM tathA gauravAt / zakyajJAnaniyataviSayatvAdeva zakyatve tu svarUpamitimAtRRNAmapi zakyatvApatteH / itthaM ca jAtivyaktijJAnajanakatvAdubhayatraiva zabdazaktiH paraM jAtyaMze sAkSAt vyaktyaMze svarUpasatIti kubjazaktivAdaH / atra vyaktyaMze svarUpasatIti, asya vyaktiviSayakatvAvacchinnakAraNatAzUnyetyarthAnna ko'pi doSa iti / nanu jAtibhAsakazAbdasamAnasAmagrIkavittivedyatvaM vyakterasiddhaM gotvAdyagrahe'pi dravyAdipadena gavAdigrahAt; jAtipadena gotyAdigrahe'pi gapAdyagrahAcca / kathaMcittatsvIkAre gogotvavaiziSTayAnIti bodhaH syAnna tu gotvaprakArako gobodhaH / ito'pi pratyakSeNa grahaNe kathaMcittulyavittivedyatApakSopyapAstaH / vaiziSTayena tulyavittivedyatve ca nirvikalpakocchedApatteriti / 1 nikRSTo'yamityabhiprAyaH / - - - Page #216 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA na ca nigarvoktamapi yuktaM vyaktyaMzabodhe dRSTacarazakyAzrayatvasya prayojakatvakalpanAto jAtyaMzabodhe prayojakatvena kluptasya zaktijJAnasyaiva vyaktiviSayakatvasvIkAraucityAdanyathA zaktyAzrayatayAkAzasyApi zAbdaprasaMgAt ityasvarasAdAha mUlam-yadvA jAtizaktireva vyakti bodhayati / na cAnya(zabda)zaktyA'nyabodhane'tiprasaGgaH gotva zaktaM hi padaM gotvaviziSTaM bodhayatItyanati prasaGgAt / anyathA'nupaparayA tathaiva kalpanAditi / tadapare na kSamante / tathA sati gotvamastotyato'pi gotvaviziSTapratyayApatteH / tasmAdgotvaviziSTa eva shktiH| nacoktadoSaH gotvasAmAnyalakSaNayA sakalasya gorusthitau sarvatra va gavi zaktigrahasambhavAt / astu vA ekatraiva gavi zaktigrahaH / nacAnyagovodhA nApattiH anyazaktibahAdanyavyaktibodhane'ti prasaGga iti vAcyam / gotvaviziSTazaktigraho gotvaviziSTapratyAyaka ityevamanatiprasaGgAditi sampradAyavidaH / TIkA-yadveti-jAtizaktireveti-tathA ca saiva sadaiva tenaiva jJAtA vA'jJAtA ca prayojikA jJAtA jAtyaMze'jJAtA vyaktyaMze iti prAcAM prabhAkarANAM kubjazaktisvIkAraprayAso nirasta iti bhAvaH / __na cAnyazaktyeti-vyakterazakyatve jAtizaktyaiva vyaktijJAnAttadbhAne'zakyatvAvizeSAdgAriva paTAderapi bhAnaM syAdityetanna vAcyamityarthaH / kuta ityata Aha-gotvazaktimiti-gotvaviSayakagopadazaktijJAnatvena gotvaprakArakagovizeSyakazAbdatvAvacchinne hetutvakalpanAdityarthaH / .. naiyAyikamatamupadarzayituM jAtyupasthApakapadaM vyaktizAbdeheturityetanmataM niyUDhaM mattvA dUSayati-taditi-tatprAguktameva matam / apare naiyAyikA na kSamante-tathA satItiyathAzrute tanmate naiSa doSaH saMbhavati gotvaviSayakagopadazaktijJAnatvenaiva kAraNatAyA uktatvAta, gotvopasthApakapadasya tvekasyAbhAvAdnAtvopasthApakapadajJAnatvena hetutAyA vaktumazakyatvAditi dhyeyam / ____ vastuto gotvaviSayakapadazaktijJAnatvenaiva hetutvamiti pakSe'yaM doSaH tadgApadasya vizeSyaM vinA vizeSaNa iva gotvapadasya vizeSaNaM vinA vizeSya eva zaktisaMbhavAt / etena gopadasya gotve niravacchinnA zaktiH nirdharmikatAvacchedakakazaktigrahasya zAbdabodhAnaGgatve gotvatvenopalakSite vA sA gRhyate / gotvapadasya tu gotvaviziSTe / astu vA gopadaM zuddhagotvavadityAkAra eva zaktigraha ityapAstam ; vinigamakAbhAvena gotvapade'pi tAdRzazaktisaMbhavAt / gotvatvenopalakSite * etacihnamadhyavartipATho'saMlagno bhAti / Page #217 -------------------------------------------------------------------------- ________________ 22 nyAyasiddhAntamaJjarIzabdakhaNDaTIkA zaktisaMgrahe'pi gotvatvenaiva smaraNAt, nIratvenopalakSite lakSaNAgrahAt toratveneva; gopadaM gotvavaditi zaktigrahastvasaMbhavI samavAyasyAzrayatAdAtmyAbhyAmeva jAtyAdau niravacchinnaprakAratAkamatermizrAdisiddhatvAditi / kiMca viziSTasambandhijJAnaM vinA kathaM gotvAdiviziSTasmRtiH viziSTasmRti vinA ca kathaM viziSTazAbdabodhaH ? / etena jJAnazaktipakSe gopadaM gotvajJAne zaktamiti zaktijJAnamapi pratyuktaM tataH kathaMcidgotvasmRtAvapi viziSTasmRtyasaMbhavAditi svamatamupasaMharati-tasmAditi-tathA ca gotve tatsamavAye gavi ca zaktirityarthaH / itthaM ca gopadAttAdRzAkRtiviziSTagobodho bhavasvitocchArUpazaktijJAnatvenaiva hetutvaM tAdazAkRtiviziSTagozAbdatvenaiva kAryatvaM yasya yasya viSayasya zAbde pravezastatra tatraiva zaktyabhyupagamAt / ata eva vyaktyAkRtijAtayastu padArtha ityakSapAdasUtraM saMgacchate-naceti uktadoSa:saMketajJAnAviSayIbhUtavyaktibhAne ghaTazabdAt paTAdibodhApattirUpaH / sAmAnyalakSaNAnaGgIkAre tvAhaastu veti-anyagobodhAnApattiH-zaktimahAviSayIbhUtagobodhAnApattiH / atiprasaMgaH-ghaTAdipadAspaTAdibhAnApattirUpaH, zaktijJAnAviSayatvAvizeSAditi bhAvaH / gotvaviziSTeti-zaktigrahapadArthopasthitizAbdabodhAnAM samAnaprakArakatvenaiva kAryakAraNabhAvaH / apUrvavyaktimAnaM tu yogyatAbalAdityevamatiprasaMga iti bhAvaH / iti sampradAyavida iti / nanvayaM niSkRSTo gurumaitasaMpradAya eva tanmate gorgopadazaktyA gopadaM gojJAne zaktamityAkArakazaktigrahataH smaraNazAbdabodhayorgotvaprakArakayorupapatteH / samAnavizeSyakasyAtantratvenAparva gobhAnArtha sAmAnyalakSaNAyA akalpanAcchaktigrahasyodabodhakIbhUtasya smRti pratisamAnaprakArakanvena hetutve'pi anubhavasya samAnavizeSyakatvenaiva tathAtvAt , smRteragRhItagrAhitvena prAmANyasaMbhAvanAyA apyayogAditi cet-na, zAbdabodhaviSayavyakteH prAk vRttyA prakRtipadAdanupasthitau tatra vibhaktyarthasaMkhyAkarmatvAdyananvayaprasaMgAt / tadanvaye tasyA hetutvAt vyaktivAcakapazvAdipade tathaiva kalpanAt / na cAstu padArthasmRtizAbdabodhayorapi samAnavizeSyakatvaM tadbodhakIbhUtazaktigrahasya tu netivAcyam tatprakAreNa yavyakteH sambandhijJAnaM tadvayaktereva smaraNasyAnubhavikatvAta. aparvavyaktismRtihetvanubhavArtha sAmAnyalakSaNAyA avazyo jIvanAt / zaktigrahajanyasmRtereva zAbdabodhahetutve zaktigrahArthamapi tatsiddheH, anumAnAdinA tadupagame vyAptismRtyAdikalpana eva gauravAt / itthaM ca svaviSayatvena hetutAtmakazaktigrahajanyazAbdabodhaviSayatvarUpazakyatvasya vyaktAvapyapratyUhatvAt 'mitimAtrAdiviSayatvena vA hetutvAdihoktAtiprasaMgabhaMgasya samAnaprakAratayA 1. gurumata zandena prabhAkaro boddhayaH / Page #218 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamajarozanakhaNDaTokA *hetuhetumadbhAvAdupadarzanena guDajihikayA sAkArAnugrahe'pi yuktyA tadanantaraM samAnaviSayatvasvIkAraNatAtparyeNa naiyAyikasampradAyasamarthanAvyAghAtAt gotvaprakAreNa zaktigrahe gozAbdahetogaviSayasvApatteratyantAnucitAyA vAraNArtha govizeSyakatvamavazyanivezanIyamityapibrUmaH / niSkRSTamAha mUlam-(navyAstu) gavyeva zaktirnatu gotve'pi gauravAt / na caivaM gotvapratyayAnApattiH gotvAvacchedaka (cchinna) zaktigrahasyaMx gotvaviziSTapratyAyakatvAditi tattvam / syAdetat yadi gotvaviziSTe zaktistadA gauH zukletyato gozuklayora bhedapratyayo na syAt tasyAnvayarUpasyAzakyatvAt / na ca zabdAdazakyamapi bhAsate'ti prasaGgAt / ucyate / gozaktaM padameva gavAnvayaM bodhayati / gavye vetyAdi / gauravAditi-yaddharmaviziSTe vRttigrahastena rUpeNopasthiteH zAbdabodhasya ca niyamasaMbhavAllakSaNAM vinA lakSyatAvacchedakasyeva zakti vinaiva zakyatAvacchedakasya bodhasaMbhavena tatra zakteH . kalpane'prAmANikagauravAditi bhAvaH / zakyatAvacchedakatvaM tu svarUpasaMbandhavizeSarUpaM na zaktisAdhakama, tata eva na zaktyaikye zakyatAvacchedakabhedena paryAyabhedAnupapattiH, evaM va jAterazakyatve vyaktyAkRtItyAdisUtramupalakSaNaM mantavyam / gotvAvacchedakeneti-gotvaprakAreNa zaktigrahasya gotvaprakAreNa zAbdahetutvAdazakyasyApi gotvasya zAbdapravezasaMbhavAdityarthaH / yattu gotvaviSayakagopadazaktijJAnatvena kAraNatA kiMvA etadgoviSayakagopadajJAnatveneti pratyekavinigamanAvirahAdgavi zaktisiddhiH, jAtizaktikalpanaM para paramate'dhikaM yadi ca pratyekagovyaktizaktijJAnaM gotvaprakArakazabdatvAvacchinne na kAraNaM vyaktyantara zaktijJAnAdapi gotvaprakAraka zAbdabodhodayena vyabhicArAditi vibhAvyate, tadA na vyaktizaktisiddhiriti sAdhurmImAMsakAnAM jAtizaktivAda iti nRsiMhenoktaM taccintyam , samAnaprakArakatvena hetuhetumadbhAvAdevAzakyAyA api jAte nopapattAvuktayuktyA kevalavyaktizaktipakSasyaiva yuktatvAditi dig / navyataramatametad / vastutaH samAnaviSayatvenaiva zaknigrahasya hetutvAdvAdipadAjjAtyAkRtiviziSTasyaivAnubhavAdRyaktivajjAtyAkRtyorapi zaktiH; AkRtI jAtau ca zakyatAvacchedakatA vyAsajyavRttiH; AkRtervijAtIyAvayavasaMyogarUpAyAH saMbandhaH sAmAnAdhikaraNya, jAteH samavAyaH; sambandhe dvayAMze'pi zaktiH / na caivaM sambandhAMzasyApi prakAratApattiH zaktigrahe padArthasmRtau ca sambandhasya 1. * etat cihnamadhyavarti pATho'saMlagno bhAti / x gotva pratyAyakatvAdi ca tattvam / Page #219 -------------------------------------------------------------------------- ________________ 24 nyAyasiddhantamaJjarokhaNDaTIkA saMsargatayaiva bhAnAt zAbdabodhe'pi tathAbhAnai cityAt, ata eva vyaktyAkRtIti sUtre traya eSa nirdiSTA. / nanu sambandhAze sAkSAtsambandhena zakyavRttitvanivezAdAkRtivyudAsa iti vadatodIdhitikRtaH cakSuHprakArIbhUtAyA apyAkRteH zakyavRttitvAdvayavaccheda iti vadato mizrasya ca stra zakyatAvacchedakatvaM nAnumatamiti tu bodhyam / ___ na cavaM prmpr|smbndhen zakyatAvaccheda ke'vyAptiriSTatvAt / 'piSTakamathyo gAva' ityAdau gavAkRtisadRzAkRtau lakSaNA piSTakasaMyogavizeSya[Sa]syAzakyatvAt / jAtyAkRtivyaktInAM pratyekaparatve lakSaNaiva pratyekasya jAtyAkRtiviziSTAdanyatvAt / ata evaikayaiva zaktyaikavittivedyatvalAbhAya sUtre padArtha ityekavacanamiti maNikRtaH / mizrAstu tatrApi piSTakasya gotvasaMsthAne ekameva vaijAtyamAnubhavikatayA durapahnavaM kintvatra zarIra vRttijAterabhAvAdAkRtimAtraparatve lakSaNetyAhuH / etanmate piSTakasuvarNAdinirmiteSvapi goSu mRtsuvarNAdighaTeSviva santi jAtibhedAH / tattadavacchinnaM pratyekameva jAtyA samavAyitvam , samavAyinAM viziSya hetutvAttadavacchinnAnAM niyamaH / nirupapadasya gopadasya pravRttinimittaM mAMsalazaroravRttijA'tareva mRvRttighaTatvamiva ghaTapadasya, karpAsavRttipaTatvamiva paTapadasya, sopapadasya tu lakSaNeti bodhyam / tattadgotvAdhavacchinnasya vilakSaNavilakSaNAsamavAyikAraNavazAdeva niyama iti maNikRnmatameva yuktamityanye, abhinnadravyaganiH kSepacatuSTayasthale zaktireva bhinnadravyagatatatsthale tu lakSaNeta punarvizeSAvazyakAdau. prasiddha+mAhetaM matam / bhinnadravyasthale vaijJAnikasambandhavizeSAdeva vizeSa ityapare / idamapyatrasudhIjanamanovinodAya vinAyene, evaM viziSTavAcakatvena vyavasthiteSu zabdeSu kecana yogarUDhAH paGkajAdayaH, kecana yaugikAH, pAThakAdayaH, kecana rUDhA gavAdayaH, kecana rUDhAH, yaugikAzcodbhidAdayaH zabdAH; tatra paGkajAdipadaM yo gakamevAstu alaM rUDhayeti kazcit-tanna, "paGkajazabdaH padmatvaviziSTavAcako bAdhakaM vinA padmatvaviziSTabodhakatvAt padmapadavat" ityatastasya rUDhisiddheH, anyathA kumudAdAvapi paGkajapadaprayogApatteH / na ca rUDhisvIkAre'pi yogAttadApattirvArA samavAyena paGkajapadIyapadmatvaviziSTarUDhijJAnasya tena padmatvAvacchinnavizeSyatvAnirUpitapaGkajapadayogajanyapaGkajanikartRtvAvacchinnaviSayatAkabodhe, paGkajapadayogajanyapaGkajanikartRtvAvacchinnaviSayatayA tadIyazabdatvAvacchinnaM prAMta svaviSayapadmAnyatvasambandhena vA tadIyapaGkajapadarUDhijJAnasya pratibandhakatvAnniyatopapatteH, itthaM ca paGkajaM kumudaM paGkajaM prameyamityAditaH paGkajanika kumudaM paGkajanikartR sAmAnya prameyamityAdi bodhAnumpattiH saMbhavatIta vadanti jJAnasya pratibandhakatvaM virodhiviSayakatva janakajJAnavighaTakatvAnyatasyApyamiti niyamo mAnAbhAvAdasiddha iti punasteSA + AItAmAm ityarthaH / Page #220 -------------------------------------------------------------------------- ________________ 25 nyAyasiddhAntamaJjarIzabdakhaNDaTIkA mmmmmm mAzayaH / cintAmaNikRtastu niyamato rUDhayA smRtaM padmameva vyaktivAcakaDapratyayena paGkajanikatatayAnubhAvyate, bAdhakaM vinA vyaktivAcakAnAM saMnihitavizeSaparatvaniyamAt , yathAgneyyAgnIdhramupatiSThate ityAdI DhagantAgneyIpadaM tatprakaraNAmnAtAm "agnimIDe purohitam" ityAcamevAbhidhatte, na tu "manIhUrta purodadhe" iti vyavahitAmiti smrthynti| athAtrAstu vaidike ekaprakaraNAnAtatvaM sAnnidhyaM niyAmakamiha tu tannAsti, ekavAkyAntargatatvarUpaM laukikaM tu tat paGkajaM kumudamiti kumude'pyasti / na ca paGkajapadaM padatayA panatvaviziSTaM vAkyatayA ca paGkajanikartRtvaviziSTaM bodhayatIti ekAnupUrvIkabodhyatvaM tathA, pacatI tyAkhyAtabodhyasaMkhyAyAH kRtAnvayApatterIdRzasAnnidhyasyAprayojakatvAditi cet-na, daNDI caitro dravyaM paGkajanikattu panaM prameyamityAdAviva paGkajaM prameyamityAdAvanvayitAvacchedakAvacchedenAnvayaparatAyAM viziSTadharmAvacchedenaivAnvayo, na tu daNDitva-caitratvAdyavacchedena, daNDI caitro dravyamityanvaye vAkyabhedApatterityevaM sAnnidhyasya niyAmakatvAt / yadi cApavAdikatAtparyavazAdvAkyabheda evopeyate tadA daNDimAtraparatvavat paGkajanikartasAmAnyaparatayAstu kumudasAdhAraNyaM kiM nazchinnaM / kumudaparatve lakSaNeti siddhAntasya etAdRzApavAdikatAtparyAnavatAre tatsAmrAjyenopapatteH / vastutastvatra viziSTaparatava svarasasiddhA / kecittu "vyaktivacanAnAmiti" nyAyenAstu pamenaiva samaM prathamamanvayabodha iti janitAnvayabodhatvAnna kumudenAnvayabodhaH / kumude tAtparyagrahottaraM punaH paGkajapadAnusandhAne yogAdeva kumudadhIrasta kiMlakSaNayA; padArthatayA bodhArtha lAghavena tatsvIkAre yogAtkvApi bodho na syAt / na ca janitvAdinA jJAnakalpane gauravAt paGkajapadatvenaiva jJAnAt samudAye lakSaNAsAmrAjya; suSuptyapagamakSaNamArabhya punastadutpattikSaNaparyantaM pratyakSaguNotpAdasyAvazyaM svIkaraNIyatvena tAvatkAlamadhye jJAnAntaramapekSya prakRtajJAnakalpane gauravAbhAvAt / na ca rUDhijJAnakAlInapaGkajapadayogajanyapaGkajanikattRtvAvacchinnaviSayatAnirUpitaviSayatayAnvayabodhe rUDhijJAnajanyopasthiterhetutvAt paGkaja kumudaM, kumudaM paGkajamityAdau tathAnvayAntatAtparye paGkajasamudAye lkssnnaa| tAdRzAnanvaye'nubhavadADhAbhAvAdUDhijJAnAbhAvakAle paGkajaM panaM paGkajaM kumudamityAdisAdhAraNakAryakAraNabhAvAdUDhijJAnakAle'pyupapatteniruktahetuhetumadbhAve mAnAbhAvAt , ata eva zleSAdau rUDhijJAnakA che'pi yogamAtreNa bodhaH uktaM ca-'prameyatattvabodhe' rUDhArthAnupapattijJAnottaraM yogenaivArthabodho. lakSaNAvyavahArastvanupapattipratisandhAnottaraM jAyamAnatvAditi / atra vadanti sambhUyaikamukhyavizeSyatAkAnvayabodhakatvasyautsargikatvAttadrakSAyai rUDhijJAnasya virodhitve nizcayatvAdipraveze gauravAdUDhijJAnajanyopasthitereva hetutvam; ApavAdikatAtparyajJAnakAlInAnyatvena 1 'ekAnupUrvIbo.' iti samIcInam / nyA. si.1 Page #221 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarozabdakhaNDaTokA kAryavizeSaNAnna vyabhicAro / astu ca rUDhyAnvayAnupapattijJAnAdisthale lakSyArthenAnvayagrahA tAdRzatAtparyajJAnakAle'vayavasya tadrUpeNopasthitau zaktyA samudAyenopasthitI lakSaNeti yuktamiti / mImAMsakAstu neha smRtyarthaM zaktiH paGkajapadaprayogaviSaye niyatapadmAnubhavajanitasaMskArAtsmRtyupapatteH / tathA'pyudbodhakApekSeti cet, satyam , udbodhakasyAniyatatvAcchaktiM vinA zakteriva panatva syApi smRtisaMbhavAt / tarhi gavAdipade svazaktirna syAdvyavahArakAlInasaMskArAdeva gavAdismRtisaMbhavAditi cet-na, tattAbhAnArtha zaktisvIkArAt / avyutpannasya tato'nubhavAbhAvAcca / ihApyanu. bhavAthai zaktirastviticet-na, avayavaireva paGkajanikartRtvenAnubhavasaMbhavAt / na caivaM lakSaNocchiyata samabhivyAhRtapadAntarAdeva tatrAnubhavasaMbhavAditi vAcyam , vibhaktyarthAnvayArtha tatsvIkArAt / iha tvavayavArthatvAdeva tadanvayasaMbhavAt , zaktiM vinA niyataprayogaH kuta iti cet , pUrvaprayogAt / evaM pUrvaprayogo'pi tatpUrvaprayogAdityAhuH / tanna / vRttyA padajanyapadArthopasthitereva zAbdabodhahetutAyA vyavasthApitatvena panatvaviziSTarUDhe rAvazyakatvAt / padAnniyatopasthite vRttisAdhyatvAJca na zaktismRtau vyamicAraH [na ca] zakterniyatasmRto. vyabhicAraH; zakterniyatasmRtyabhAvAt padArthasmRtereva niyamataH svIkArAt / astu vA padArthazaktitvena jJAnAdeva zaktismRtiryadhanubhavaH; zaktyAzrayatvameva vA pade zaktisambandhaH, tadaMzasaMskArasyobuddhatve zakteH smaraNaM, zAbdadhIhetusmRtizca (?) vRttidhIjanyeti uktayogena kumudabodhapratibandhArtha rUDhyAvazyakatvAcca / etena niyataprayoga eva sambandho'stu; / na caivaM zaktikalpanA kvApi na syAt ; anubhavArthamanyatra tatkalpanAdityapAsta; sAkSAtparamparayA zaktiprayogyasmRtereva zAbdadhIhetutvAditi / mizrAstu pratiprayogaviSayatvasya smArakasambandhatve tApekSAyA adRSTacaratvAt sambandhi jJAnAtsambandhisahanasya gurorlaghozca yugapatsmaraNadarzanAcchaktyapekSAyAH prAmANikatvAcchaktereva tathAtvam / kiMca prAmANikaM sambandhamapazyata Aptasya tAdRzaprayogAbhAvena sambandhAntaramavazyamAzrayaNIyamata evAptatAtparyameva tathAstvityapAstamityAhuH / __ syAdetadyathA sarvanAma-yattadyuSmadasmatpadeSu buddhisthatvasaMbodhyatvoccArayitRtvAni prayogopAdhayastatobuddhisthAdereva bodhaH, prayogo'pi teSAM tatraiva, tathA padmatvaM prayogopAdhirastviti cetna, tena hi nAvayavazaktirvicchidyate / po'pi hi [?] tadvicchedApatteH, ekaiva hi sA padmakumudAdau; nApi kumude tAtparyamapoyate tasya kvAcitkasyAnubhavikasya durapahnavatvAt / nApyavayavAdhInaM jJAnaM pratibadhyate AkAGkSAdisattve yogArthabodhasyAvyAhata vAt ; padmatvAdijJAnasya virodhitve mAnAbhAvAt / nApi prayogo vAryate iSTakumudajJAnasAdhanatAjJAnasya prayogahetoH sattve tadvAraNAsaMbhavAditi / * padmatvaviziSTe ruDherityarthaH / Page #222 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamabjarIzabdakhaNDaTIkA kiMca padmatvasya buddhisthatvatulyatve zAbdaviSayatA na syAt / na hi tacchakyatAvacchedaka tadrUpeNAbodhAt kiMtUpalakSaNIbhUya zakyatAvacchedakAnugamakam / buddhiviSayatAvacchedakAvacchinnameSAM zakyamityeva zaktigrahAdyAdRzadharme yadA ghaTo buddhiviSaya ityAdyAkArayatpuruSIyajJAnena buddhiviSayatAvacchedakatvagrahastadA tAdRzadharmAvacchinnAMze niruktazaktigrahAhitasaMskArasyobuddhatvAttaddharmAvacchinasya tatpuruSe smRtiH zAbdadhIzca taiH padairjanyate / nanu buddhisthatvaprakArikA tathA padmatvaprakArikA: dhIrna syAditi / buddhivizeSaNavizeSAcca na teSAM paryAyatApattiH tathAhi-sarvapadArtho dRzyabuddhiprakAravyApakayAvattvAvacchinne sarvapadazaktiH, sarvapadArthA'nvayitAvacchedakavyApakatvaM yAvatAmanugamakamiti phalitam / ___ itthaM ca sarve ghaTA rUpavanta ityato yAvanto ghaTA rUpavanto navetyAdi saMzayanivRttiH / sarva prameyamityatra vastviti pUraNIya; praznopakramabuddhiviSayaprakArAvacchinne kiMpadazaktiH, jijJAsAviSayaviSayakaM vAkyaM praznaH tadupakramabuddhistajanakajijJAsAjanakabuddhiH / tadviSayatAvacchedakAvacchinne kiMpadazaktiriti phalitam / padArthatvAdisAmAnyadharmajJAne tadacAntaradharmasmRtau tAdRzadharmAze niravacchinnaprakAratAkajJAnecchayA ke padArthA ityAdiprazna iti, sAmAnyadharmajJAnAdhInasmRtiviSayatA yAdRzadharme gRhyate tAdRzadharmAze saMskArobodhAdanirdhAritavizeSavatsaMzayaviSayadharmavajjijJAsAviSayadharmavaditi vA praznavAkyAdbodhaH / sarvatrAnugamakadharme jijJAsApravezAjjijJAsAjJAne tannivarttakamuttara; 'kimusvidityatrAnadhyavasitaprakArAvacchinne 'kiminduH kiMpadmami'tyAdau vitarkaviSayaprakArAvacchinne' 'ayaM kiMmArtaNDa' ityAdau sandehaviSayaprakArAvacchinne 'sa kiMsakhe tyAdau kutsAviziSTe 'idaM kimucitami'tyAdau naivetyAkSepe kiMpadazaktiH / tacchabdajanyabuddhiviSayatAvacchedakAvacchinne yatpadazaktiH uttaravAkyasthayatpadenApi tatpadAkSepAt; anAkSepe tatra pRthakzaktiH / evaM yacchabdajanyabuddhiviSayatAvacchedakAvacchinne tatpadazaktiH prakrAntAdyarthakatatpadenApi yatpadAkSepAta, anAkSepe tatrApi pRthakzaktiH / ata eva mitrairavAntaravAkyoddezyaviSaye tatpadamityuktam / atrAnAkSepapakSa eva yuktaH, 'sAdhu candramasi puSkaraiH kRtaM mIlitaM yadabhirAmatAdhike' [kA. pra.] ityAdau prathamapAdajanyabodhAdeva yatpadenoddezyabodhe'nupadamAha vAkyArthabodhAt (?) / AkSepe tu punastatpadayogena prathamapAdajanyabodhakalpane gauravAt / samIpavartipratyakSaviSayatAvacchedakAvacchinne idametatpadayoH zaktiH vyavahitavartipratyakSaviSayatAvacchedakAvanchinne'dasaH zaktiH, idamAdinA bodhyate yastato viprakRSTe'dasaH prayogAt, prAthamikapratyakSe'yamiti dvitIyapratyakSe'sAviti prayogAtpratyakSe prAthamikatvAdi deyamityanye / sambodhyatvoccArayitRtvabuddhiviSayatAvacchedakAvacchinnayoryuSmadasmatpa 1. kAvyaprakAzaH. saptamaullAsaH *lo. 188 pUrvArdhaH / Page #223 -------------------------------------------------------------------------- ________________ 28 nyAyasiddhAntamaJjarIzabdakhaNDaTIkA dayoH zaktiH yaddharmAvacchinne sambodhyatvabuddhiryaddharmAvacchinne ca yadvAkyoccArayitRtvaM tena maunisAdhA. raNyaM uccAraNaM ca svAtantryeNa, tena 'vAbhyastvayA medvacanAt sarAjetyAdau matpadAt namUlakaverbodhaH / nanu svAtantryaM yadItaroccAraNajJAnAprayojyoccAraNakartRtvaM tadA devadattena ghaTapadamucAritamiti mayA jJAyata ityAdAvasmacchabdaprayogo na syAt, etadvAkyasyoccAraNasya devadattoccAraNajJAnAdhInatvAt. itarasya sajAtIyoccAraNajJAnAjanyetyuktau ca kavAveva svAtantryaM. na sItAyAM; sItayA tAdRzakAvyAnuccAraNAt tathA ca sItAyAM svAtantryAbhAvAdasmacchabdaprayogAnupapattiH / kiMca 'kastvaM bho! kathayAmi daivahatakaM mAM viddhi zAkhoTakami'tyAdau kavinibaddhavaktari zAkhoTake mAmiti na syAditi cet na, kavivAgmahimnA sItAyAmuccArayitRtvabhrameNoccArayitRtvabuddhimattvAt tasyAmuccArayitRtvasya pratipipAdayiSitatvAt evaM zAkhoTake'pi, ata eva svasminna svAtantryaM asvAtaMtryatya svasmin svayaM vivakSitatvAt / tathaiva svAtantryasya vAcyatvAt / vayaM kurma ityAdAvapyuccArayitRtvavivakSayA sNgtiH| rasodabodheprauDhoktinirmitavaijJAnikasambandhenoccArayitRtvameva prayojakamiti hemasUrayaH / pare tu saMbodhyatvo. cArayitRtvAvacchedakAvacchinna eva yuSmadasmadoH zaktiH, tAdRzAvacchedakaM caitramaitrAdizarIrAvacchinnAtmatvam Atmanyeva yuSmAdAdiprayogAditi sardasiddham / asaMbodhyAdeH sambodhyatvAdibhrame zaktibhramAdeva bodhaH / ata eva caiAbhiprAyeNa tava dhanamiti prayoge maitrabodhe'pi na prAmANyaM, bhramAsaMbhave tu lakSaNayaiva bodhaH / 'kastvamityAdau tulyArthAnvayAnupapatteH saMbodhyatvAdipratIteH prayojanasya ca sattvAt / "sarvo'pyahaM guNIti vetti ayamahaM daridra iti khyApayati" ityAdAvapi lakSaNayevoccArayitRtvapratipattiH / asmatpadasya svoccArayitaryeva zaktervayamityAdau mahArNavoko virUpaikazeSo yukta ityAhuH / idaM tu bodhyam sarvamate'pi caitratvamaitratvAdinaivAtmagatena bodhaH mayedaM kRtamiti caitreNokte caitreNa kRtaM naveti saMzayanivRtteH / "ahamAtmAguDAkeza" iti gItAyAM "tattvamasi' ityAdi zrutAvAtmanyeva prayogAcca, 'ahaM gaura' ityAdau tu gauNatvamityalaM pallavena / ___astu kumude pUrveSAmaprayogAdaprayogaH pUrvapUrvagavAmuttarottaragohetuka [sva] vat pUrvapUrvaprayogasyottarottaraprayogahetutvAditi cet nAvayavazaktyA bodhakatvajJAnasyeSTasAdhanatAjJAnenaiva prayogahetunA pUrvaprayogamajJAtvA'pyavayavavyutpannena pAvakAdipadavat kumude'pi paGkajapadasya prayogasaMbhavAt / na ca grAmagamanAdikartari prAmagAmAdipadAnAmiva bodhakattabhramAt kumude paMkajapadaprayoga iti bhramAdijanyatvAbhAvarUpasAdhutvajJAnAbhAvAnna tatsabodha iti vAcyam, paMkajanikartari tatprayogasya 1. raghuvaMzoktiH / 2. ahamAtmAguDAkeza sarvabhUtAzayasthitaH // [gItA bha. ] Page #224 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA 29 bhramAdyajanyatvena sAdhutvAt / kumude na tatheti cet-na, pratipadArthe sAdhutvajJAnasya hetutve'bhinnavyaktau tasya durgrahatvena tatra prayogAnApatteH / yena rUpeNAnvayabodhastena rUpeNa tadgrahasya tu kumude'pi saMbhavAt / vastutaH sAdhutvajJAnaM na heturavayavavyutpannena bhramAdyajanyaM pUrvaprayogamajJAtvA'pi navakAvyAdiprayogAt / grAmagAmAdAvanvayAbodhastvasAdhutvanizcayAt / navakAvyAdau ca nAyaM saMzayastu na virodhItyata eva sAdhutvanizcayahetutvaM na zaGkApadam / amAdhutvaM ca na bhramAdijanyatvaM zukAghuktaprAmagAmAdau sAdhutvApatteH, kintu mahAjanaparigRhItavyAkaraNasmRtiniSiddhatvaM tacca na paGkanapada iti yogapratibandhakatvena samudAyazaktinirAbAdhA / na ca pakottarajatvenaiva zaktiH sarvAtransyavarNa eva zaktyApatteH / na ceSTApattirvinigamakAbhAvAdvibhaktyarthAnvaye'ntyavarNArthatvasya pAka ityAdAvatantratvAditi sampradAyaH / atra kecit jJAtA hi yA zakyamanubhavati sA zaktiH, na ca samudAya zaktistathA, yogasyaiva tathAtvAt / itthaM cAtra zaktitvaM pAribhASikaM pratibandhake zaktitvasya kvApyasiddheH, maNDapAdAvanupadArthameva tatsiddheH, kiMca rUDhiyogayorvirodha eva rUDhayA yogapratibandho maNDapAdau tathA nirNayAt / avirodhe lambakarNa pazyetyAdAvarthadvayasyApi yugapatpratIterUDhyA kArNATasya yogena ca lambakarNasyAnubhavAt / lambakarNastu kArNATa iti durghaTena, 'lambakarNaH samAkhyAtaH aGkoTe chAgalepi ca'iti vizvaprakAzenAnuzAsanAt / yattu 'paGkajamAnaya'tyAdau rUDhayA zIghropasthita padmameva kriyayAnveti na paMkajanmakartR, tasya vAkyArthatvena vilambitapratItikatvAdevamavirodhe'pi rUDheryogApahAriteti tanna; kriyApadatadarthatadyogyatAdijJAnAdhIna kriyAnvayabodhasya bilambitatvAt / rUDhiyogArthayoranvayabodhasya prAthamikatvAt tanna pratibandhakatvena rUDhisiddhirnavA tayA pratibandhasaMbhavo virodhAdityAhuH, tanna virodhe'pi rUDhayarthavizeSaNatayA vyaktivacana-nyAyena yogArthabodhe'nyatra nirAkAGkSatayA'nvayAsaMbhavAdeH prAgevoktatvAt / etena paMkaja mityataH paMkajapadmamityanvayabodhe'pi samabhivyAhRtakumudapadena padyAMzamapahAya bodha ityapAstam pamAnvitatvenopasthitasya paMkajanikarttavizeSyAkAGkSAviraheNAnyatrAnvayAsaMbhavAt / padaprAgevAvayavakumudAbhyAM padmAMzatyAgena bodhaH syAt* yogarUDhibhyAmeva prAga bodhAtkumudapadatadarthayogyatAjJAnAdevilambitatvAt na caivaM sthalapame paGkajapadaprayogaH kathaM yogArthAbhAvAditicecchaktyA na kathaMcit tasya vijAtIyatvena rUDhayarthatvAbhAvAt / kathaMcitpratItyA saurabhAdisAmye sAjAtye'pi lakSaNaiva / sA ca samudAye sthalapadmatvena padmatvena tu Dapratyaya iti bodhyam , padmAkRtisadRzAkRtimattvena lakSaNeti kazcit / Dapratyayasyaiva padmatvaviziSTe lakSaNeti na samudAye zaktiriti dIdhitikRtastanmate paGkajasamudAyasya padmaparyAyatvaM durghaTamiti dig / * etaccihnamadhyavartIpAThaH khaNDitaH pratibhAti / Page #225 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdabAuTIkA pAThakAdayastu yaugikA eva yogasyAnatiprasaktatvAt gopadaM gavi, vede'hInapadaM karmavizeSe dhenupadaM gotvaviziSTe dhAnakarmaNi rUr3hameva na tu yogarUDham uNAdisUtrasya kathaMcidvayutpAdanapara. vAnapratyayasyArthAnanugamAcca / ahonapadasya yogarUDhatve ca dvAdazopasado'honasyetyatra na hIno gaurahIna iti yogAdarzatulyAGgagorna dvAdazopasayAgatvaM kintu rUDhyA'hInapadAcchIghropasthitasya vizeSasyaiveti siddhAnto vyAhanyeta / ahnibhavo'hIna iti vyutpatyAhaH samApyatvarUpayogAthasya rUDhayarthe'nvaye'pi yogyatAdijJAnena vilambAt / atra prAbhAkarA dhenupadasya gotvaM na zakyaM kintUpalakSaNIbhUya zakyAnugamakaM gotvavatsu sudhAnakarmasu dhenupadaM gotvAMzaM tu na spRzati tasya zaktimahAhitasaMskAropasthitasyaiva zabdaviSayatvAt / ata eva paGkajapadAdeH padmatvAdivanna prayogopAdhitvaM tasya zAbdabodhAviSayasyaiva prayogamAtraniyAmakatvAt / na ca lAghavAdgotvaM zakyaM dhAnakarmatvaM zaktyupAdhiH, gotvajAteH zakyatve tulyavitti vedyatayAvyaktilAbhasaMbhave vyakterazakyatvApatteH / tathA ca dhAnakarmatvasya gotvaniSThazaktyupAdhitvAsaMbhave dhAnakarmatvabhAnaM na syAt vRSabhAdibodhazca syAditi dhAnakarmatvarUpopAdhiviziSTe dharmiNyeva zaktiH / dhAnakarmatvamatiprasaktamapi zakyatAvacchedakam / astu vA dhAnakarmatvAnAmapi nAnAtvAtteSveva vizeSaNavidhayA zakyeSu gotvaM sAmAnAdhikaraNyenAnugamakamityAhuH / tatra gotve zaktyabhAve buddhiviSayatAvacchedakatvAdivacchabdaviSayatAnApatteH taddharmaviziSTe zaktigrahasyaiva tatra tantratvAt, anyathA pazukAraNAdipadAnAmapi viziSTe zaktyabhAvaprasaMgAditi vadanti / niSkRSTagranthakRnmate tu gopadasyApi gotve'zakteH paGkajAdipamAnAM na padmatve zaktiH kintu Dapratyayasyaiva pabhe lakSaNA; dhenupadasya tu dhAnakarmaNi zaktiotvadhAnakarmatvayostvazakyayorapi svarUpasambandharUpa vizeSarUpaM zakyatvAvacchedakatvamityAdhUhanIyam / mULam--na cAzakyabodhane ghaTamapi bodhayediti vAcyam gozaktaM hi padaM gavAnvayabodhajanakaM na ca ghaTo gavAnvayo yenAtiprasaMgaH syAt TIkA-atha prakRtaM prastumaH-azakyabodhana iti-azakyAnvayabodhana ityarthaH gozaktaM iti-tathA ca gozaktapadajJAnatvena kAraNatA gotvena rUpeNa gavAnvayabuddhitvena kAryateti bhAvaH / mUlam--bhaTTAstu anvayaviziSTezaktigrahAdanvaye'pi zaktirevetyAhustanna anvayasyAnyalabhyatvAt / ananyalabhyasya ca zabdArthatvAt / anyathA lkssnnocchedaapttiH| TIkA-bhaTTAstviti-anvaye'pItyapinA-jAtisamuccayaH vyaktistvapattirUpAkSepalabhyeti dhyeyam / anyalabhyatvAt-AkAGkSAyogyatAbalalabhyatvAt / tathaivoktarItyA kAryakAraNabhAvopadarzanAditi mantavyaM zabdArthatvAt zabdazakyatvAt / anyathA-prakArAntareNopasthitiyogye'pi zaktisvIkAre, lakSaNeti-lakSyArthe'pi zaktisvIkAraprasaMgAdityarthaH / Page #226 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaJjarIzabdakhaNDaTIkA ayamiha paramArthaH anvayamAtre zaktisvIkAre'pyanvayavizeSalAbhArthamAkAGkSA yogyatAtAtparyAderapekSAvazyakatve tata evAnvayalAbhe tasya zabdArthatvamanucitaM taduktam-'ananyalabhyo hi zabdArtha' iti / athAnanyalabhyatvanizcayaH padAthAze'pi durghaTaH, ito'nyasmAllabhyamiti nizcayastu na prakRte'pi ziSyAgRhItatvena tadayogAditi cet, na, anyalabhyatvanizcayAbhAvatyaiva prayojakatvAt tadabhAvanizcayasyAtattvAt / bAdhakAnizcaya eva hyutsargapravRttau tantram / taduktaM-"bAdhakApodhoniyama utsarga" iti / ekatra lAghavajJAnamapi paratra bAdhakanizcayopayoginA cAsya (?) tadAnyalabhyatvanizcayo'pi nAstIti vAcyaM tadAtathAzaktigrahe'pi vizeSadarzanena tadbAdhAt / yatra pUrvakalpanAyAM na bAdhakasaMbhavastasyA eva . prAmANikatvAditi sampradAyavidaH taccintyam; bAdhakAnizcaye pramANagrAhyatvasyautsargikatve'prAmANyAderapyautsargikatvApatteH / tasmAd bAdhakApohya ityAdebarbAdhakAmAvagarbhahetuniSThaniyama utsargastatpramAlabhyo'rthaH autsargika ityarthaH / yathA 'idaM jJAnaM pramA bAdhakAbhAve sati jJAnatvAt' 'ghaTo ghaTapadavAcyo bAdhakAbhAve sati ghaTapadabodhyatvAdi'tyAdi / Aye bAdhakaM pramAtvAbhAvapramAparka dvitIye'nyalabhyatvAdi / na cAprAmANyAderapyautsargikatvApattistadavasthApramAtvAdinA sandigdhe zIghropasthitikasya pramAtvasyaiva siddheH, natvaprAmANyasya, vilambopasthitikatvasya tat siddharbAdhakasya sattvAt , taduktaM maNikRtA 'apramA'pi prametyeva gRhyata' iti prametItyeva vyAkhyAtaM tAntrikaiH; tasyAM rajatatvAdinA raGgAdergraheNa vAstavapramAtvAbhAvAt , itthaM sotsargapravRttI hetuvizeSaNabAdhakAmAvasya tarkAdinA nizcaya bhAvazyakaH / vastuta utsargapravRttau lAghavajJAnasahakRtaM niyamamAtrajJAnaM tantram , 'idaM jJAnaM pramAvabhramatvAnyataravat jJAnatvAda' ityAdito lAghavAt pramAtvAdisiddheH / ghaTAdau ghaTapadAdizaktisiddhirapi . lAghavAt, asambaddhabodhaka ve'tiprasaMgAt / pratyakSAdau sambaddhabodhakatvasya kluptatayA zabde'pi tasiddheH / ananyalabhyatvamapi lAghavopapAdakaM prakArAntareNa lAme zaktikalpanAnaucityAt / kSityAdikaturekatvasiddhirapi lAghavAt , na tvanekatvakalpanAprayuktagauravanizcayAbhAvamAtrAllAghavapratisandhAnAbhAve'pi tat siddhayApatteH / bAdhakApohya ityasyApi bAdhakanizcayapratiruddhasvakAryaka ityarthaH / bAdhakanizcaye lAghavasahasrajJAnasyAkiMcitkaratvAt , nahi pratyakSasiddhabhedakavastUnAM lAghavAdaikyasaMbhavaH, apavAdakasattve utsargapravRttiriti dik / zabdena manasA ca karturanekatvAdigrahe gauravanizcayo vAcyatvagrahe cAnyalabhyatvagraho virodhItyapyAhuH / na ca viSayatayA zabdatvAvacchinnaM prati tayAvRttijJAnajanyapadArthopasthititvena hetutvAdanvaye vRttirAvazyakIti vAcyaM sAmAnyalakSaNAviraheNa tathA hetutvasya vaktumazakyatvAdvizeSarUpeNAnvayabodhasya padAttavApyasaMmatatvAcca / athAnvitasyaiva zAbdabodha iti naiyAyikairapyabhyupagamAt anvitAnubhAvakatA zaktiH zabde Page #227 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamajarozabdakhaNDaTIkA kathamabhyupalabhyata iti cet-na, ghaTAdyanvayapratiyogyupasthApakapadajJAnatvAdyavacchinnasya ghaTAdivRttapadajJAnatvAdyavacchinnasya vA ghaTAdizAbdatvenaiva janyatAvacchedo natvanvitaghaTAdizAbdatvAvacchedenetyevaM mata vizeSAt / nanvanvaye tAtparyAtta danupapattyA tatra zaktyabhAve lakSaNAvazyakIti cet na, vRtti vinA'pi tAtparyanirvAhAt , yathA dhUmo'stItyatra dhUmapadasya vahniparatve'pi na vahnau lakSaNA zaktyopasthitAda dhUmAdanumAnena vahnijJAnasaMbhavAt , yathA vA 'gacchagacchasi'ityAdau mA gA iti tAtpaye'pi na lakSaNA, janmano maraNapUrvatvAnyathAnupapattyaiva nirvAhAditi dig // prAbhAkarAstu kAryatAnvitapadAnAM zaktistathA hi prayojakavAkyazravaNAnantaraM prayojyasya pravRttimupalabhamAno bAlastatprayojakatayA kAryatAviziSTajJAnamanuminoti svapravRttau tena kAryatvaviziSTajJAnasyahetutvAvadhAraNAdatastaddhatvAkAkSAyAmupasthitatvAcchabdameva tathA'vadhArayati tatastannirvAhikAM zakti kAryatAnvite zabdatvAvacchedena kalpayati / tadanucAvApodvApAbhyAM ghaTAdipade zaktiM gRhNAnaH prathamakalpanAnurodhAkAryatAnvite ghaTAdau zakti kalpayati na tu kevalaghaTAdAvAdyavyutpattivirodhAt / ityaJca yatra kAryatAvAcakapadasamabhivyAhAro nAsti tadvAkyamarthavAdarUpamUlakameva / vyavahArastvasaMsagAMgrahAt / nanu sarveSAM padAnAM kAryatAnvitavAcakatvAttadvAcakapadasamabhivyAhAro. nAstItyasaGgatamasaGgataJcArthavAdasyAprAmANyamiti / atrocyate-dvividhA hi padazaktiHanubhAvikA smArikA ca, tatrAnubhAvikA kAryatAnvite smArikA ca jAtau tathA ca ghaTAdipadaM ghaTapadAtkAryatvAnupasthitau kathaM tadanvinabodhaM janayet kAryatvAnvayabodhe tadupasthiterapi hetutvAditi nArthavAdasya prAmANyamityucustanna / AvApodvApAbhyAM lAghavAd ghaTAdimAtra eva zaktigraho na kAryatAnvayepyanyalabhyatvAt / prathamamanyalabhyatvaM bAlasya nopasthitamiti cet prathamaM tarhi kAryatAnvaye'pi zaktigrahostu yadA ca tadupasthitaM tadA ghaTamAtrazaktigraho'stu sA bAdhyatAM gauravAt / athaivaM caramapravRttA ghaTamAtrazaktikalpanA kathaM prathamapravRttAM balavatI kAryatAnvitazaktikalpanAM bAdhitumiSTeti cet prathamakalpanAya valavatvAvAsiddheH na hi prathamapravRttameva balavaccandratArakAdhalpanAyA prathamapratItAyAH zAstrajatanmahattvapratItyA baadhnaaptteH| caramakalpanAyA lAdhavasahAyatayA balavatvAcca / kiMca evaM kAvyAdibhyo'nubhavasiddho'nvayAnubhavo na syAt / na ca saMsargAgrahamAtraM tatra na tu saMsargAnubhava iti vAcyam / ghaTamAnayetyatrApi tadApatteH tathA ca gataM zabdaprAmANyapratyAzayApi / Page #228 -------------------------------------------------------------------------- ________________ 33 nyAyasiddhAntamaMjarI zabdaskhaNDa TIkA kiM caivamarthavAdarUpAyAM zrutismRtItihAsapurANadInAmaprAmANyaM syAt / tathA ca suSTupada sitaM mitraiH prasiddha eva lokesmin buddhabandhuH prabhAkara iti / pratArakaH kazcidvarNavyatyAsalipisAdRzyAbhyAM prabhAkara iti gRhIto lokairiti yuktamutpazyAmaH // - TokA-kAryatAviziSTajJAnamiti-ghaTAnayanAdigocarapravRttyA ghaTAnayanAdikAryatAviziSTajJAnopasthitAvapi kAryatAviziSTajJAnatvAvacchinnaM pratyeva zabdatvena hetutvagrahAt tadhUmatvAdinopasthite'pi dhUmatvAvacchinnaM prati vahnitvAvacchinnasyeveti bhAvaH / AyavyutpattivirodhAditi- prathamagRhItakAryAnvitazabdatvAvacchinnajanakatopajIvanavirodhAdityarthaH / mUkameva-abodhakameva / kAryatAvAcakapadasamabhivyAhRtasyaiva vAkyasya bodhakatvAditi bhAvaH / kAryAnvita iti-kAryAnvayitvaM ca sAkSAtparamparAsAdhAraNakAryAnvayitvarUpaM draSTavyam / kathamiti-ghaTAdipadAt ghaTatvAdereva smRtirna tu kAryatvasya kintu kAryatvavAcitiGA (liGA ! )dipadAdeva tasmRtirbhavitumarhatIti liGAdipadAbhAve kAryatvAsmRtau kathaM tacchAbdabodhaH padajanyapadArthopasthiterapi zAbdahetutvAditi bhaavH| tadAha-kAryatvAnvayetyAdi-nArthavAdasya prAmANyamiti / yatra bhAratAdau phalazrutirasti tatrArthavAdakalpitavidhizeSatayA pravRttiparatvAtparamparayA kAryAnvitasvArthabodhakatvarUpaM prAmANyamAdriyatAM svarUpAkhyAnaparANAM tu kAvyanATakAdInAM na kathamapi prAmANyaM kintvasaMsargAgramAtrakaratvamiti bhAvaH / lAghavAditi-kAryatvAviSayakazAbdatvakAryatAviSayakaghaTAdizAbda tvApekSayA zAbdatvaghaTAdizAbdatvAderjanyatAvacchedakatve lAghavAdityarthaH / lAghavasahAyatayeti* * prathamapravRttatvaM caramapravRttatvaM vA kalpanAyA na balavattvaprayojakaM kintu lAghavatarkasahAyatvenaiveti bhAvaH / ' na ca kAryatAjJAnatvAvacchinnajanyatvagrahasyopajIvyasya virodhastarhi (?) ghaTAnayanakAryatAjJAnatvAvacchinnasyopajIvyasyAnurodhena tadavacchinnaM pratyeva zabdatvena janakatvaprasaMgAt ; nAyamupajIvyaH sarveSAmasaMbhavAt kenacitpaTAnayanakAryatAjJAnatvAvacchinnaM pratyeva tadgrahAt / sarveSAM yAdRzagrahastAdRzasthaivopajIvyatvAditi cet tulyamitaratrApi / zuddhakAryatAviziSTajJAnatvAvacchinnopasthiterapyasArvatrikatvAt / na ca tadavacchedena janyatvagraho'pi sArthatayA tatsAmAnAdhikaraNyena janyatvagrahAdapi vyutpatteH / na ca vidhinA vyatiriktasthalIyazAbdabodhatatkAryakAraNabhAvAdikalpane gauvaM phalamukhagauravasyAdoSatvAt / AkAGkSAdisAmagrIsattve tatprAmANyasya duritvAditi dig / gatamiti-vidhisthale zAbdayAmItyanubhavasya jAgarUkatvAnna gatamiti cedarthavAdasthale'pi nAyamasaMbhavIti 1. TIkAkAra matenetyatra 'kecit' iti pAThaH / nyA. si. maM. 5 Page #229 -------------------------------------------------------------------------- ________________ 34 nyAyasiddhAntamaMjarI zabdakhaNDa TIkA draSTavyam / prabhAkara iti-prabhAkara zabdavAcya iti gRhiito-bhrmvissyiikRtH| vastutaH pratAraka zabdavAcye tatra varNavyatyAsalipisAdRzyadoSAbhyAM prabhAkarazabdavAcyatvabhrama eva lokAnAmiti bhAvaH / mUlam-nanu yadi zaktigrahaH sahakAri tadA gaGgApadAttIrapratyayo na syAditi vet , na, zaktirhi na tatvena prayojikA kintu vRttitvena, asti ca tIre gaGgApadasyApivRttilakSaNaiva / atha keyaM lakSaNA ? zakyAdazakyopasthitilakSaNetyeke, tanna, upasthiti hetu hi vRttine tu seva / azakye tAtparya lakSaNetyanye tanna, anvaye tAtparyasya lakSaNAtvApatteH, kica. tAtparyanirvAhikA hi vRttinaM tu tadAtmikaiva zakterapi tatvApatteH / ucyate svazakyasambandho lakSaNA, asti hi gaGgApadazakyaH pravAhavizeSaH tatsambandhastIre iti / sA ca lakSaNA dvividhA gauNI zuddhA ca, sAdRzyAtmakaH zakyasambandho goNI, yathA gaurSAhIka iti, tadanyA zuddhA yathA AyughRtamiti / lakSaNAnirUpaNArtha bhUmimAracayati TIkA-nanu yadIti, vRttitveneti-zaktilakSaNAnyataratvenetyarthaH / zakyAditi-zakyapadaM zakyasambandhajJAnaparaM paJcamyoM hetutvaM zakyasambandhajJAnajanyetyarthaH / keciditi-prAJcaH, tanmate hi gaGgApadAt smRtazakye'nvayAnupapattijJAne punargaGgApadAcchakyasmRtiH smRtazakyataH svasambandhena tIrasmRtistataH zakyasmAritatIrasyetarapadAdevAnvayabodha ityabhyupagamAt / azakya itisvArthasambandhini tAtparya lakSaNetyanya ityarthaH / na tu tadAtmikaiva-nopasthityAtmikaiva zakterapItimukhye'pi tAtparyasyAvarjanIyatvAditi bhAvaH / ___ yadi ca nirvAhaka sambandhamapazyata Aptasya mukhye tAtparyameva na sambhavatIti zakterAvazyakatvaM tadA lakSaNAsambandhaM vinA lakSye'pi tAtparya na saMbhavatIti sA'pyavazyamAzrayaNIyeti tulyam / kiMca lakSyasmRtaye lakSaNA svIkAryA smRtizca svasaMvandhajJAnAdeva saMbhavatItyadhikapravezavaiyarthya sambandhijJAnasyaiva smArakatvAt , lakSyasmRtau tatra tAtparyagrahastAtparyagrahe lakSyasmRtirityanyonyAzrayAcca / kiMca tAtparyamAtrasya vRttitve sarvasya sarvatra prayogApattiriti na kiMcidetat / siddhAnte zakyasambandho lakSaNeti-atra zakyasambandho'vinAbhAva eva, gaGgAyavinAbhUtatIrAdereva gaGgAdipadAtpratIteH / 'yaSTIH pravezaya' 'maJcAH kozantI'tyatra pravezanakozanasamaye yaSTi Page #230 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TIkA dharamaJcasthapuruSayoravinAbhAvo'styeva / evaM 'chatriNo yAnti' 'kAkebhyo dadhi rakSyatAmityatrAjahatsvArthAyAM chatriNastatsamUhAntargatatvenAchatriNAM gamanasamaye kAkasya 'kurkurAdinAdadhyupaghAtakatvenopasthitikAle so'sti / yadA tUpaghAtakatvena kAkamAtramupasthita na tadA kurkurAdilakSaNA nAsti dadhyupaghAtakatvenAtarkitAkSaNopadezAnaucityAditi smprdaayH| maNikRtastu zakyasambandhamAtrameva lakSaNA tAtparyajJAnApekSaNAt kvA'pyanatiprasaGgAt / gaGgA'vinAbhUta-naukA-vAlukAdyabodhasya tvayApi tAtparyaviraheNaivopapAdyatvAdityAhuH asti hItyAdi-lakSye lakSaNayojanA sugamaiva / etabhedAyAha-sA ceti-sAdRzyatadanyazakyasambandhamedAralakSaNAyA bhedadvayamevetyarthaH / lazitalakSaNApyetabheda eva kiMcillakSyaghaTitazakyasambandhasyaiva tattvAt , yathA dvirephapadAderbhamarAdau dvau rephau yatreti vyutpattyA dvirephapadAphapadArthazakyarephadvayaghaTitapadazakyatvarUpasambandhAbhramarabarbarapada zakyayobhemara-varbarasaMjJayorupasthiteH // na coktavyutpattyA dvirephapadopasthitabhramarabarbarAdipadAt zaktyaiva bhRGgAvRkSayorupasthitirastviti vAcyam / evaM sati dvirephamAnayetyatra bhRGgAdau karmatvAnanvayaprasaGgAttasya prakRtyarthAbhAvAt / yatracandanAdipadasya svagAMdau lakSyIbhUtArthaghaTitaparamparAsambandhasya lakSitalakSaNAtvaM tatroktarItyabhAvAcca, lakSyArthAdupasthitazAbde'pi praveza iti zakyasya paramparAsambandhasyaiva lakSitalakSaNAtvaM yuktamiti / navyAstu-dvirephapadAduktasambandhena bhramaratvabarbaratyaprasaratvAdyaniyatopasthitau bhramaratvaparyAyatvAnupapattiH / rephapadasya rephaghaTitapadasambandhitvena lakSitalakSaNayA rephe ekadeze dvipadArthasya bhedenAnvayo dvipadasya tAtparyagrAhakatvAt / uktalakSaNayaiva vA dvirephasambandhI vA lakSyaH sa ca yogArtha eva yaugikavyutpattiprayojyatvAtsacAtiprasakta iti bhramaratvaviziSTe rUDhiH paGkajalambakarNAdipadavadityAhuH / nirUDhalakSaNA'pi tadanyabheda eva, sA ca prayojanazUnyatvena; prayojanavatvAnna bhidyate kuzala ityAdau kuzAdAnakartRtvarUpamukhyArthabAdhe vivecakatvaguNayogena tasvIkArAt / zuklAdiviziSTo'pi nirUDhalakSaNaiva / na ca matsarapadamya dveSatadvatorikha zuklatadviziSTayorapi zattirevocitA; matsarapadasyApi tadvati nirUDhalakSaNAyA eva svIkArAt ubhayatra kozavyAkaraNAdisiddhatve'pi gurvarthe. lakSaNAyA 1. anyatra kukkuTaH zabdo labhyate / 2. avinAbhAva ityarthaH / 3. anyatra barburaH / Page #231 -------------------------------------------------------------------------- ________________ 16 nyAyasiddhAntamaMjarI zabdaskhaNDa TIkA laghvarthe zaktareva kalpanAt , zakyatAvacchedakatvasya svarUpasambandhavizeSasya ladhvarthaniyatatvAt ; lakSyatAvacchedakaM tvaniyatamiti tasyAtathAtvAt / nirUDhalakSaNAyAM dharmavizeSaniyame'pi lakSaNAntarasAmyena na tathAtvaM; na ca zakyatAvacchedake zaktiH na ca lakSyatAvacchedake'pi lakSaNAsiddhistIranIrasaMyogarUpAyAstasyAstIratvAdAvasaMbhAvAt ; prameyatvAdyupalakSite zaktigrahe'pi zabdAsaMbhavena viziSTe zaktimahasya hetutvena viziSTe zaktisvIkArAt , lakSaNAsthale tu tadabhAvAt , ata eva samAnAdhikaraNyena tIratve lakSaNAgrahe'pi sati tAtparye zAbdabodha iSTa eva praghAitvena pravAhazzakya iti ca; zuklAdiguNe na zuklAdinirUDhalakSaNAvAniti vyavahAro'stIti cet astu taddharma na nirUDhalakSaNAvAnityasya taddharmaviziSTe'nAdiprayoganiyataprayojanazUnyalakSaNA yAnityarthAt , niyatAntena niSiddhalakSaNAyAH zUnyAntenAyughRtamiti prayojanavatyA vyudAsaH / taddharmAvacchinnanirUDhalakSaNAvAniti tu nArthaH zuklAdiguNAzrayarUpAyAstasyAH zuklAdhanavacchedyatvAt / iyaM ca kozavyAkaraNavRddhaprayogasiddhA kvacinmukhyaprayogasyApavAdikApi dhUmAdityAdau dhUmajJAnAdityAdeH, vRkSaM chinattItyAdau vRkSAvayavaM chinattItyAderayogAt ; zaktitulyatvaM ca tasyAH paryAyatvasampAdakatayeti dik / gopadAdeH svaparatve lakSaNaiva na zakti; zakteH svaviSaya eva padasambandhatvAnnatu svAzraye'nyathA zaktyAzrayatvenopasthitasyezvarasya sarvatra zAbdaprasaMgAt , na ca zrotrapratyakSopasthitasvaparatvameva padAnAmiti yuktaM zabdavRttyanupasthite tatra karmatvAdyananyayaprasaMgAt anyathA kathaMcit smRtasya tIrAderanvayasambhave lakSaNocchedaprasaGgAt / gAmuccArayetyAdau avikRtasya gopadasyaikaM padamuccArayetyAdau ca padAntarasyoccAraNakarmatvAbhAvaprasaGgAt / gAmiti vikRtasyaikamityAdereva ca pratyakSopasthitatvAt / etena padAnAmautsargikamarthaparatvaM tadabhAve svaparatve tatra na vRttyapekSA'bhedAdeva svaparasaMbhavAdityapAstaM, jabagaDadazamAityAdau ca 'dvandvAtparamiti' nyAyena pratyekavarNAnAmeva dvitIyArthe'nvayena teSAM svasvArthe zaktisattvAt / svasmin lakSaNA saMbhavati tadagrahe zaktibhramAt svataH svasyopasthitiH nirarthakasya svasmin zaktireva vRttyantaraM vinopasthiteH zaktisAdhyatvAdityanye / nirarthakapadatvApekSayA lAghavAtpadatvameva svazaktatvAvacchedakam / " sarve sarvazaktA " iti pakSe'pi niHkSepaniyatatAtparyAtprayoganiyamo'niyataprayoge ca lakSaNAvyavahAraH prakaraNAdikaM ca zuddhatAtparyaniyAmakam taduktaM-prastutavyAkaraNAdaprastutApAkaraNAcca niHkSepaH phalavAniti 'punarAhatAH / - lakSaNAMbIjaM ca tAtparyAnupapattireva draSTavyaM natvanvayAnupapattiH 'yaSTIH pravezayetyAdyajaha. svArthAyAM tadabhAvAditi sampradAyaH, maNikRtastu mukhyAnvayAyonyattvajJAnenaiva lakSaNAkalpanAt 'yaSTI. 1. janAH ityarthaH / Page #232 -------------------------------------------------------------------------- ________________ 37 nyAyasiddhAntamaMjarI zabdakhaNDa TIkA pravezayetyAdau ca tAtparyajJAnaviSaye bhoktRpravezanAdau yaSTayAdyanvayAnupapattirevetyAhuH / tatra vadanti bIjamityasya kalpakamityarthe dvayamapi tathA vahikalpakadhUmAlokavatkalpakasyAnanugame'pyakSateH / / atha lakSaNAjJAnajanyazAbdayodhajanakamityarthastadA tAtparyAnupapattireva tathA; tAtparyaviSayAparapadArthe mukhyArthAnvayAnupapattyapekSayA laghutvAt ; lakSakapadasya prAthamyAttattAtparyagrahaprAthamyAt ; pravezayetyamya yatra vizeSaparatvaM na gRhItaM tatra mukhyArthAnvayAnupapattijJAnAbhAvAcca / vastutastAtparyAnuvapattirityasyAnupapadyamAnatAtparyAdityarthastathA ca lakSyazAbdabodhe lakSyatAparyajJAnaM heturiti phalitaM; tacca'vazyakam , anyathA gaGgApadenopasthitAnAM svArthasambandhinAM madhye tIrasyaivAnvayo nAnyasyeti na syAt ; nibiDadravyamAtrAdhAreNaivAnupapattinivRttaH prAmApyasya sambhavAt , ghoSapada eva ca lakSaNA kiM na syAnmakarAdau; tasmAllakSyaniyamArthamapi lakSyatAtparyajJAnaM hetuH / mukhyArthAyogyatvajJAnaM ca kvacilakSaNAtAryagrAhakatayA mukhyArthabodhavighaTakatayA copyujyata iti / atra tAtparyajJAnaM lakSaNayA zAbdabodhajanakatvAvacchinnatAparyaghaTitaM vAcyaM tena na dhUmo'tItyAdau bahumnumitipare mukhyArtha re ca kathaMcillakSaNAgrahe'pyatiprasaMga iti dhyeyam / vRttyantaramAkSipati mUlam-nanu yadyete eva vRttI kathaM tarhi rAjapuruSa ityAdau SaSThyarthalAbhaH na hi rAjapadaM sambandhe zaktam , atha sambandho'nvaya vidhayA bhAsate nIlopaTa ityAdAvabhedavaditi cet, na, rAjApuruSa ityAdAvapi tadApatteH / atha nAmAthayArabhedenevAnvayo na tvanyathA, tathaiva vyutpatteH / rAjJaH puruSa ityatra na nAmArthayoranvayaH kintu vibhakyarthanAmArthayoriti cet tarhi rAjapuruSa ityatra kathaM tayostathAnvaya iti svayameva vibhAvaya / atha sambandhe lakSaNaveticet , na, tathApi rAjasambandhaH puruSa iti tadanvayaH syAditi taddoSatAdavasthAt / atha rAjapuruSAtmakasamudAya eva rAjasambandhipuruSarUpalakSaNeti cet , na, zaktivirahe lakSaNAyA ayogAt / svazakyasambandhI hi lakSaNetyuktam / ucyate rAjapadaM rAjasambandhilakSakaM tathAcAbhedenaiva padArthadvayAnvayaH / na caivaM karmadhArayApattiH samAsapUrvadazAyAM padayostulyArthatvAbhAvAt / ____TIkA-nanvityAdinA, / tadApattariti- svAmitvasambandhena rAjAnvayasya tatra sambhavAdityarthaH / tathaiva vyutpatteriti-abhedasaMsargeNa prAtipadikArthaprakArakabodhe prAtipadikajanyopasthiteH abhedAtiriktasambandhena ca prAtipadikArthaprakArakabodhe vibhaktijanyopasthitehetutvAditi Page #233 -------------------------------------------------------------------------- ________________ 38 . nyAyasiddhAntamaMjarA zabdazaNDa TIkA bhAvaH / tayoH-rAjapuruSapadArthayoH / tathA-bhedasambandhena / taddoSatAdavasthyAditirAjasambandhasyApi nAmArthatvena puruSe'bhedenaivAnvayasambhavAdityarthaH / atheti-tathA ca padArthatayaiva rAjasambandhipuruSatvena bodhasambhava ityarthaH / zaktiviraha iti-rAjapuruSAtmakasamudAya ityanena yogaH, SaSThyantatvena vipariNatasya vA tasyAnuSaGgaH kAryaH / samAdhatte ucyata iti-rAjapuruSa ityAdau lakSaNayaivopapatterna vRttyantaramAstheyamiti garbhArthaH / tathA cAbhedenaiveti-tathAnvayabodhe vizeSaNavizeSyapadayoH viruddhavibhaktirAhityasya tantratvAditi bhAvaH / atra rAjapadottaravibhakteDhuMtatvAt smaryamANAyAzca vizeSyapadottaravibhaktisamAnatvAbhAvAt , stokaM pacatItyAdAvabhAvAcca samAnavibhaktimatvaM na niyAmakamiti tatparityAgena viruddhavibhaktirAhityAzrayaNam / atha yatkiMcitpadottaraviruddhavibhaktikatvAbhAvaH samAnavibhaktike'pyasambhavI prakRtavizeSaNapadottaraviruddhavibhaktirAhityaM prakRtavizeSyapadai vAcyaM, tacca nIlotpalamityAdau prakRte vA'siddhaM vizeSaNapadottaravibhakterasiddhaH / na ca vizeSyapadottaravibhaktiviruddhavibhaktirAhityaM vAcyaM taccAtrApi prasiddhamiti vAcyam stokaM pacatItyAdAvabhAvAttatra vizeSyapadottaraM tiGvibhakteH satvAt ; pazyati jAnAtItyAdito darzanajJAnayorabhedAbodhAdvibhaktipadena ca suvibhaktergrahaNAt / atha prakRtavizeSyaprakRtavizeSaNapadAnyatarottaravacanavijAtIyaprathamAnyavacanazUnyatvamapi vizeSaNaM deyam / - itthaM ca vizeSyadalaM nIlasya ghaTa ityAdAvabhedAnvayabodhavAraNAyeti cet , na, nIlotpalarUpaM rAjapuruSadhanamityAdau tathA'pyasiddheH / kiJcotpalaM nIlelyAdAvasAdhutvabuddhayabhAve zAbdApattiriti / atra vadanti-prakRtavizeSyavAcakapadottaravartivijAtIyaprathamAnyavacanazUnyatve sati prakRtavizeSyavAcakapadottaravartivijAtIyaviruddhavibhaktizUnyatvaM vizeSaNapade vAcyam , uttaravartI cobhayatra samabhivyAhRtaka eva grAhyaH, nIlotpalarUpamityAdau ca rUkArAdireva tathA, satyantaghaTakaM tadvijAtIyatvaM tavRtyekavacanatva-dvivacanatva-bahuvacanatvAdyanyatamavatvaM, "vedAH pramANami''tyAdeH saMgrahAya prathamAnyeti / na caivaM ghaTaH sundarA ityapi syAt , "vizeSaNaM vizeSyavadekAdhikaraNaM prAyeNa" ityAnuzAsanAdvedAH pramANaM zatasya puruSANAmityAdau kvacidevAsamAnavacanavidhAnAt , prAyeNetyanuziSTAsamAnavacanAnyasya vAcyatvAt / vizeSyadalaghaTakaM tadvijAtIyatvaM ca tadavRttiprathamAtvadvitIyAtvAdimatvamiti na doSaH / dadhi zuklamityAdAvanusandhIyamAnA prathamaiva dadhipadottaravartinI na tu zukAraH / kevalanIlotpalapadasya na bodhakatvaM nirvibhakterasAdhutvAt , tasyApi bodhakatve tu svAsamabhivyAhRtazabdAnyaH svottaravartI grAhyaH; itthaM ca saMyogAdireva tatra tathA / na Page #234 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TokA caivamapyutpalaM nIletyAditastAdRzabodhaH vinigamakAbhAvAtprakRtavizeSaNavAcakapadottaravartivijAtIyavacanazUnyatve satItyAdinA'pi hetutvAt , tathA ca tAdRzavizeSaNapadajJAnalvena tAdRzavizeSyapadajJAnatvena ca hetutetiphalitam / prakRte ca vizeSaNavAcinIlapadottaravartyapekSayA vijAtIyavibhakterutpalamade satvAdviruddhavibhaktirahitotpalapadajJAnarUpakAraNaviraheNAdoSAt / na caivaM nIlotpalamityAderapyabodhakatvApattiH, atra vijAtIyavibhakteH satve'pi viruddhavibhakterabhAvAt / ataeva vijAtIyetyuktvA viruddhetyapyuktaM; viruddhavibhaktirhi tatpadArthasya tatpadArthe'bhedAnvayabodhavirodhinI vibhaktiH / utpalapadArthe nIlAbhedAnvayabodhe ca nIlapadena saha karmadhArayatApannotpalapadottaravibhaktirna viruddhA; utpalaM nIleti karmadhArayatAnApannotpalapadottaravibhaktistu viruddhaiva; nIlotpalaM sundaretyatra sundarapadArthenAbhedabodhe'pi sA viruddhaivAta eva tattpadArthaghaTanA'pi tathA cotpalavizeSyakanIlapakArakazAbdabodhe nIlavAcakapadakarmadhArayatApannotpalavAcakapadottaravibhaktibhinnA vijAtIyA vibhaktiviruddhavibhaktiryathA nIlasyotpalam; utpalaM nIletyAdau; evaM stoMkaM pacatItyAdau pAkAdivizeSyaka stokAdiprakArakabodhe pAkArthadhAtusamabhivyAhRtastokArthakapadottaravartidvitIyaikavacanAtiriktA vijAtIyA vibhaktiviruddhavibhaktistathA ca yAdRzavijAtIyavibhaktisatve'pyabhedAnvayabodhastasadbhinnavijAtIyavibhaktirAhityaM prayojakamiti phalitam itthaM ca dadhi zuklamityAdau luptavibhakterasmaraNe'pi na kSatiH / dadhi zuklamityatra vibhakteviruddhatvAbhAvasya suvacatvAt , tattadbhinnavijAtIyavibhaktereva viruddhatvAt / na caivaM yAdRzayAdRzavibhaktisatve'bhedAnvayabodhastadeva tantramiti samAnavibhaktikatvapakSa eva yukta eveti kiM tyAgeneti vAcyam , yAdRzatvAderananugatatvAt / atra ca tattabhedakUTapravezenAnugamAt / vastuto viruddhavibhaktirAhityajJAnamapi na tantraM; daNDIyA ghaTajanakatA ityatra daNDaghaTajanakayorabhedAnvayabodhApatteH / kintu samabhivyAhAravizeSaparicAyakam ; itthaM cotpalavizeSyake tAdAmyena nIlaprakArakazAbdabodhe nIlotpalaM nIlamutpalam upalaM nIlamityAdi samabhivyavahArajJAnatvenaiva kAraNatvaM tattadavyavahitottaratvasambandhena janyatAsambandhena vA tAdRzasamabhivyAhArajJAnaviziSTasya kAryatAvacchedakatvAdadoSaH / itthaM ca yaducyate tarkopajIvakavidhipATavaM nATayatA bhUSaNakAreNa samAsapraviSTAnAmavayavAnAM paTujAtIyetyatra tIyavanna vAcakatA svavyApakazakyatAvacchedakAnupUrvIvirahaviziSTAnupUrvyA eva zaktatAvacchedakatvAt , anyathA nIlamutpalamityata iva nIlotpalamityata uddezyavidheyabhAvazAlipadArthadvayabodhApatteriti tannirastam ; uktazaktatAvacchedakatvakalpane mahAgauravAt ; vizeSaNavizeSyabhAvamAtreNoktasamabhivyAhAratrayasyaiva bodhakatvAt uddezyavidheyabhAvena ca samAsAtmakasyAbodhakatvAt ; sarvathA tadabodhakatve cAtrAvimRSTavidheyAMzatvaM na syAt kintvavAcakatvamiti na kiMcidetat ; tadiha nIlotpalamityasyeva rAjapuruSa iti samabhivyAhArasya medenaiva padArthadvayAbheda Page #235 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TIkA bodhakatvAnnAnupapattiriti padadvayasamabhivyAhArarUpAkAGkSAjJAnAdestathAbodhakatvakalpanApekSayA samudAyazaktigrahasyaiva viziSTabodhava tvakalpane lAghavamiti punaratra cintyamiti vadanti / karmadhArayApattiritiabhedAnvitapadArthadvayakasamAsatvameva karmadhArayatvamiti lakSaNokteriti bhAvaH / samAseti-nanvetadevAsiddhaM pUrvAvasthAyA api samAsArthavivakSAnusAreNaiva kalpanayA bhavadrI yA samAsavAkye tatpuruSakarmadhArayayorbodhavizeSAbhAvena SaSThyAdyantarbhAvena pUrvAvasthAkalpanasyaivAsambhavAt , vitriyamANasamAnArtha vivaraNamiti vyutpattibhaGgAdityasvarasAdAha / mUlam-anye tu luptA SaSThayevAnvayaM bodhayantI sambandhaM bodhayati, SaSThIlopamajAnatastu tadanvayabodhaH zaktibhramAt , rAjapadalakSaNA veti svIcakruH / ... vaiyAkaraNAstu samAsasthale zabdasamudAyasya viziSTArthe zaktireva / na caivaM rAjapadazanimaviduSo'pi rAjapuruSAdipadAdanvayapratyayaH syAditivAcyam / samastazaktigrahodhanuzAsanAt, na cAvayavazaktyagrahe'nuzAsanagrahaH sambhavatIti tacchaktigrahasya samudAyazaktiAhe hetutvAdityAhuH tama, avayavalakSaNayaivopapatteH samudAyazaktau mAnAbhAvAt / taduktaM- jahatsvArthAtu tatraiva yatra rUDhi virodhinIti, tasmAdanyathopapattau samAse zakti rayukteti sakSepaH ! syAdetat mAstu tatpuruSe zaktibahuvrIhau tu citragupade citragosvAmini zaktirAvazyakI, nahi tatra lakSaNayA nirvAhaH / tathAhi gopadaM gosvAmilakSakaM citrapadaM ca citrasvAmilakSakaM / nAdyaH, nahi citratvasya gavAnvayaH saMbhavati tasya padArthaikadezatvAta, ata eva nAntyo'pi gavAnvayAnApatteH / atha gopadaM citragosvAmilakSakaM citrapadaM tu tAtparyagrAhakamiti cet , na, citrapadaM citragosvAmilakSakaM gopadaM tu tAtparyagrAhakamiti vinigantumazakyatvAt , tasmAdvinigamakAbhAvAtsamudAyazaktireveti cet , atrocyate-vinigamakAbhAvAdastu padadvaye lakSaNA na tu samudAye shktirnylbhytvaat| TIkA-anye viti-tathA ca luptAM SaSThI smRtvA tadarthamantabhAvya rAjasambandhavatpuruSAnvayasya padazaktyaiva sambhavAnna vRtyantarakalpanamiti bhAvaH / samAsazaktivAdinAM matamAhavaiyAkaraNAstyiti-rAjapuruSa ityatra rAjapadasya rAjasambandhalakSaNAyAM rAjasambandha: puruSa ipasyApatteH; rAjasambandhilakSaNAyAM ca karmadhArayatvApatterlakSaNAyA ayoge zakterAvazyaka vamiti bhAvaH / 1. 'kecit' ityapi pAThaH / Page #236 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TokA syAditi-avayavazaktihasya tatra zAbdabodhAprayojakatvAditi bhAvaH / na cAvayaveti-arthavatyadadvayaghaTitatvAt samAsasyeti bhAvaH / etanmataM dUSayati-tannetyAdiupapattAviti-rAjasambandhipuruSabodhopapattAvityarthaH / ata eva SaSThyarthAntarbhAvapakSa upekSitaH, sambandhaprakArakabodharayAnanubhavAdrAjapuruSa ityato rAjasambandhyabhinnaH puruSa ityasyaiva zAbdhabodhasyAnubhavAditi bhAvaH / na ca karmadhArayatvApattidUSaNamanughRtameveti vAcyam , samAsapUrvadazAyAM padayostulyArthatvAbhAvenaiva tatra na tattvamiti taduddhArAt / na ca SaSThyAdyarthAntarbhAvena pUrvAvasthAkalpanamevAyuktaM vivaraNavidhAvirodhAdityasyAnuddhAra eveti vAcyam , yadIntarbhAvena samAse lakSaNA tadghaTitapUrvavAkyasya sampradAyasiddhatvAttA ryavivaraNavidhayA'pyupapattirityAzayAt / kiMcidviziSTadvitIyAdivibhaktyarthatAvacchedakaviziSTavato yatra nAbhedAnvayastatra karmadhArayo'nyatra tatpuruSaH / rAjapuruSa ityAdau rAjatvAdiviziSTaSaSTyarthasambandhatvaviziSTaM lakSyatAvacchedakamiti na karmadhArayatvaM kevalasambandhitvena lakSaNAyAM rAjarUpeNaiva ca lakSaNAyAM karmadhArayatvamevetyapyAhuH / yattvatra rAjasambandhipadayoH SaSThIsamAsottaraM puruSazabdena karmadhArayasvIkArAtatrAvyAptiH sambandhasya SaSThayarthatvAbhyupagamAditi bhUSaNakAreNa dUSaNamuktaM tattAtparyAnavabodhavijRmbhitaM, vibhaktyarthatAvacchedakamityasya vibhaktiprayojyAnvayabodhaviSayatAvacchedakamityarthe doSAbhAvAditi vayaM pazyAmaH / mAnAbhAvAditi-ananyalabhyasyaiva zabdArthatvAditi bhAvaH / yattu viziSTArthabodhakatvameva samudAyasya viziSTazaktatvam / ata eva samAsasthale bhinnavyutpattirapi zaktisAdhiketi mataM, tadasat ; evaM sati vAkyamAtra eva vAkyArthabodhakatvarUpazaktyApatteH; anyalabhyatvaM ca bAdhakamubhayatra tulyamiti dik / virodhinIti-zAbdabodhAsamarthA / samAse-tatpuruSasamAse / bahuvrIhau zaktimAzaGkatesyAdetaditi tasya-goH / padArthakadezatvAt-gopadalakSyasya gosvAmino vizeSaNatvAdityarthaH / ekadezAnvayasvIkAre ca pazurna pazuriti prayogApattiH pazupadArthaMkadeze lomalAGgUlAdau pazubhinnatyasyAbAdhitatvAditi draSTavyam ata eva-citrasya pdaarthktvaadev| gavAnanvayApatteH-citrAyAM gavAmedAnvayasyAzakyatvAdityarthaH / tatpadasya prakrAntabuddhiviSayatvena citragavAnyatarArthatvAdubhayatraikarUpeNAnvayaH saMbhavatIti bodhyam / vinigantumazakyatvAditi-na ca 'pratyayAnAmityAdi' nyAyAduttarapada eva lakSaNeti vAcyaM kazcidvayabhicArasyApi darzanAttannyAyasyAsArvatrikatvAt / kecit-vaiyaakrnnaaH| samAdhatte-atrocyata iti / padadvaya iti / na cAnyataravaiyarthya parasparatAtparyagrAhakatvena saMbhedena ca tadavaiyarthyAt / esena citrA gauriti zaktyupasthApyayoranvayabodhottaraM citrapadenobhAbhyAM vopasthitaviziSTasvArthasambandhI nyAH si. ma.6 Page #237 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TIkA lakSyata iti na vaktuM zakyamevamapi prAptodaka ityAdyaSaSTayarthabahuvrIhau tadasaMbhavAt , prAptikarbabhinnamudakamiti bodhottaraM tatsambandhigrAmalakSaNAyAmapyudakakartRkaprAptikarmagrAma ityarthAlAbhAt / prApteti tapratyayasyaiva karthasya karmaNi lakSaNeti cedabhedAnvayavyutpatterudakAbhinna prAptikarmeti syAt , prApterdhAtvarthatayA kartRtAsambandhenodake tadanvayastvasaMbhavI anyathA 'devadattaH pacyata' ityatrAnanvayAnApatteH / athodakAbhinnakartakA prAptiriti bodhottaraM tatkarmagrAmo lakSyata iti cet , na, prApterdhAtvarthatayA tArtha prati vizeSyatvAsaMbhavAt / prakRtipratyayayoH pratyayArthaprAdhAnyaniyamAdityAdi vaiyAkaraNAnAM kalpanAjAlamapAstam / citragurityatra prAptodaka ityAdau ca padadvayalakSaNAyAmanupapattyabhAvAdanekamanyapadArthe iti vidhyarthasyApyaskhalitatvena bahuvrIhyasambhavasyApi vaktumazakyaM caramapadasyaivAnyapadArzalakSaNAyAmapi kathaMcidanekeSAmanyapadArthapratItyupayogitvAnna virodha iti smarttavyam / yattvevaMsati ghaTagostambhAdipadeSvapi 'ghaTa ' ceSTAyAM 'gamla' gatau 'stambhu' rodhana ityAdi dhAtubhyaH * pacAyajAdimiryutpAdanasattve nAntargatapratyayo( ye?) jativizeSalakSaNA(Na)yA dhAtupratyayayorubhayoreva vA tayA niyatabodhasambhavAtteSAmapi na zaktiriti* rUDhazabdoccheda, eva syAt , ghaTAdizabdeSu yogasyoktatvAtmakAdizabdAnAmapi mUkAyatIti yogasambhavAnniyagasthazca lakSaNayaiva siddhayediti ghaTAdizabdeSviva prakRte vyavahArAdAvazyakI samudAyazaktisiddhiriti bhUSaNakRtoktaM tattu yaugikocchedakatvAdevopekSaNIyam / vyavahAravizeSastu zaktyeva nirUDhalakSaNayApi na durupapAdaH evambhUtanayajanyabodhe yoga eva tantraM samabhirUDhasAmpratanayajanyabodhe ca rUDhyAditrayamiti vivekastu nirmaladhiyAmAhatAnAmevAnAvila iti nirUpitamasmAbhi-nayAmRtataraGgiNyAmiti tata evAvadhAryam / anyalabhyatvAditi-etena pratyekavRttyajJAne'pi bopadAvazyakI samudAyazaktiH, ghaTAdipadeSvapIdameva tatsAdhakam , ata eva paGkajapade'pi tatsvIkAraH prakArAntarAsambhavAditi bhUSaNoktamapAstaM pratyekavRttyajJAne samudAyazaktibhramasya pUrva sambhave'pyanyalabhyatvajJAnottaraM tnnivRtteH|| na ca padatadarthaghaTitazaktebhemasyaivAsambhava iti taduktaM yuktaM viziSTAyA bhramAsambhave'pi khaMDazastatsambhavAt / antataH samudAye zaktatAsambandhena tadarthavattvabhramasyA'nupapatyabhAvAcceti dik / viziSTalakSaNAvAdinAM matamupanyasyati mUlam-mImAMsakAstu samudAya eva lkssnnaa| na ca samudAyasya zaktyabhAvA lakSaNAnupapattiH svabodhyasambandho hi lakSaNA, asti ca vAkye'pi viziSTaM bodhyam / anyathA kA gatirgabhIrAyAM nadyAM ghoSa ityAdau / na hi nadI padaM tIralakSakaM gabhIrAyAmityanva * etatvihamadhyavartipAThaH khaNDitaH pratibhAti / Page #238 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TIkA yApatteH / na hi tIraM gabhIram / nApi gabhIrapadaM tIralakSakam nadyAmityananvayApatteH / na hi tIraM nadI, tasmAdananyagatikatayA vAkyameva gabhIranadItIralakSakamityAhuH / atrocyte| vAkyaM na viziSTArthabodhakaM tadbodhakatAvacchedakazakterabhAvAt / ata statrasvabodhyasambandho lakSaNeti riktaM vacaH / kiJca gabhIrAyAM nadyAmiti vibhaktyantabhAgasya na nadItIre lakSaNA, tadAdhAratApratyayAnApatteH / pratyayAnAM pratyAnvitabodhakatvAt / nApi gabhIrAyAM nadIbhAgasya tasyAbodhakatvAt / bodhakatvelakSye vibhaktyarthAnanvayApatteH pratyayAnAM prakRtyAnvitabodhakatvAt / na hi bhAgaH prakRti yena tadarthe vibhaktyarthAnvayaH syAt / gabhIrAyAmiti saptamyanApattezca / ___TokA-mImAMsakAstviti-bodhyam svajanyabodhaviSayaH / anyathA-zakyasambandhasyaiva lajhaNAtve / kA gatiH-kimupapAdakaM, nahIti-nadI pade tIralakSaNA noktavAkyaprAmANyopapAdiketyarthaH / ananvayApatteriti-yogyatAbhAvAdityarthaH / tadevAha-na hi tIraM gabhIramiti-evamagre'pi vyAkhyeyam ananyagatikatayeti-avayavalakSaNayAnupapatterityarthAH / etanmataM dUSayati-atrocyate ityAdinA / riktaM vacaH-iti-tathA ca bodhyasambandha ityatra vRttyA bodhakatvavivakSA kartumazakyeti phalitaM; tarhi prakRtArthabodhajanakajJAnaviSayatAparyAptya dhikaraNatvameva bodhakatvaM vivakSaNIyam , tatrAhakiMceti anApaneriti-saptamyA api lakSyakoTipravezAlakSyakoTau cAdhAratvApravezAdityarthaH / tarhi saptamIvinirmukta eva lakSakabhAga AdriyatAm / tatrAha-nApIti abodhakatvAt-bodhakatAparyAptyanadhikaraNatvAt , arthabodhajanakajJAnaviSayamAnaM ca na tantra pratyekavarNAnAmapyevamarthavattvApattau vibhaktyAdyutpatyApatteriti bhAvaH / abhyupagamyAha-bodhakatve veti, nahIti, sa bhAgaH-gabhIrAyAM nadIti bhAgaH, aprakRtitvaM ca tasya taduttaraM pratyayAvidhAnAt pratyekapadottarameva tadvidhAnAt pratyekapadadvayasyaiva saptamIprakRtitvAdityuttarasya saptamIvinirmuktasya prakRtitve dossaantrmaah-gbhiiraayaamiti-kevlgbhiirpdsyaaprkRtitvaaptterityrthH| nanu sarvamidaM 'pratyayAnAmi 'tyAdi nyAyasiddhau syAttatraiva tu kiM mAnamiti cet , satyaM, vizeSyatayA prakRtyarthaprakArakabodhe pratyayajanyopasthitehetutvasyaiva mAnatvAt / / nanu tattatpratyayavidhAnAvadhitvarUpasya prakRtitvasyAnanugamAnna sAmAnyataH kAryakAraNabhAvaH kintu ghaTaprakArakakarmatvavizeSyakazAbdabuddhi prati ghaTArthakapadottarakarmatvavAcakavibhaktijanyopasthitiheturiti vizidhyaiveti kvacidaprakRtyarthenApi pratyayArthAnvayAnnAyaM doSa iti cet , na, sAmAnyato hetuhetumadbhAvAnabhyupagame cakriNamahaM pUjayAmIti cakrasyenartha ivAkAGkSAsatvAdanyatrApyanvayApatteH / 'kASThaM taNDula' ityAdau + 'ata eva' ityapi pAThaH / Page #239 -------------------------------------------------------------------------- ________________ 44 nyAyasiddhAntamaMjarI zabdakhaNDa TIkA karaNatyakarmatvAdinA kASThataNDulAdInAM dhAtvarthe'nvayApattezca / karmatvAdivizeSyakabodha eva tvayA dvitIyAdijanyopasthitehetutvokteratra karmatvAderavizeSyakatayA dvitIyAdyabhAve'pyakSateH / ___ na cAbhedAtiriktasambandhena nAmArthaprakArakazAbdabodhaM prati taduttarasAdhuvibhaktijanyopasthitehetutvAnnottaradoSaH daNDinaM cakriNaM pUjayAmI ' tyAdau vyabhicArAdinAderavibhaktitvAt , tasmAttattannirUpitaprakRtitvasyAnanugame'pi 'svapitRbhyaH pitA dadyAt' ityAdau svatvapitRtvAdekhi tadAdinyAyenopalakSaNenAnugamAtsAmAnyataH kAryakAraNabhAvasya sugrahatvAduktApAdanamityAzayAt / vibhaktyantapadadvayasya lakSakatve doSamAha / mUlam-atha vibhaktyantasyaiva gabhIranadItIrAdhAratvalakSakatvamiti cet, na, azaktatvAt / tasmAtpadadvaya eva vinigamakAbhAvAdviziSTanadItIre lakSaNA / nacaikapadavaiyarthyam parasparatAtparyagrAhakatvAditi smprdaayH| vistarastvasmAkaM maNimarIcinibandhanatAtparyyadIpikayoranusandheyaH / upakumbhamardhapippalItyAdAvapyuttarapadalakSaNayaivapapattau na zaktirupeyate anyalabhyatvAt / samAhAradvandve pANipAdamityAdau pANipadaM pANipratiyogika pANipadaM tu pAdasamAhAraM lakSayatIti na pANipAdasamAhAre shktiH| samAhArazca tulyavadekakriyAnvayitvarUpaM sAhitya senAvanAdivadapekSAbuddhivizeSaviSayatvaM vaa| TIkA-atheti-azaktatvAditi-tathA ca zakyasambandharUpalakSaNAnupapatterityarthaH / vAkyArthavidhayA bodhyasambandhasya lakSaNAtve ghoSAntarbhAvenApi lakSaNAprasaGgaH / iSTamidaM vAkyArtho lakSya iti bhATTAnAmiti cettarhi samAsavAkye neti kimidamardhajaratIyam / etaddhi sAmAnyavizeSabhAvazAlinAnArthikarUpArthabodhajanakanAnaikazaktyabhyupagantRNAm - anekamekAtmakameva vAcyaM - vRkSA iti pratyayavatprakRtyetyAdivAdinAmArhatAnAmeva zobhate naikAntavAdinAmiti vivecitamaSTasahastrIvivaraNe'smAbhiH / avyayIbhAve vastusthitimAha-upakumbhamityAdi, upapattau-kumbhasamIpamityarthabodhopapattau / dvandve tAmAha-samAhAradvandva ityAdi-pANipratiyogika-miti / tena pAdapadArthe pAdasamAhAre' bhedAnvayayogyatvamupadarzitam / iti neti-padadvayalakSaNayaivopapatterityarthaH / / na ca padadvayalakSaNAsvIkAre tadubhayArthavaiziSTayabodhAyAkAGkSAdijJAnAdihetutvakarupane gauravaM, viziSTazaktisvIkAra tu lAghavamiti; uktagauravasya * phalamukhatvenAbAdhakatvAdanyalabhyatvena ca vaiziSTayazaktyasiddheH / anugttulyvttvaanirukteraah-senetyaadi| ___ mUlam-nanvevaM pANipAdaMvAdayetyatrAnanvayaH samAhAre vAdanakarmatvAbhAvAditi cet , na, paramparayA tatra karmatvAnvayAdityeke / samAhArottaravibhaktyarthakarmatvAdeH samAhiyamANa Page #240 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TIkA evAnvayaH padavyutpattivaicitryAdityanye / pANipAdaM vAdayetyatra pANipAdamAtrapratItena samAhAre lakSaNA zaktirvA / nacaivaM dvivacanApattiH asAdhutvAt / itaretarasamAhArasaMjJA tu nadIvRddhayAdivat pAribhASikyeveti tu tatvam / itaretaradvandve tu dhavakhAdirAviti svarUpadvayapratItena lakSaNA zaktirvA / TIkA-paramparayeti-svAzrayanirUpitatvasambandhenetyarthaH / evaM sati sAkSAtsambandhenAnubhUyamAnabodhApalApApattirata aah-smaahaarottreti-smaahaarottrvibhktyrthkrmtvaadeH-smaahaarvaackpaadaadipdottrvibhktyrthiibhuutkrmtvaadeH| samAhiyamANa eva-samAhArAzraye pANipAda evetyarthaH / kathamevamanvayo'nvayamAha-samAhAraH sAmAnAdhikaraNyamiti samAhArAdhikaraNavRttitvasyaiva karmatve bodha ityetAdRzaniyamahetuvyutpattivizeSakalpanAdityarthaH / tathA ca samAhArArthakapadottaradvitIyAdijanyopasthiteH samAhArAvacchinnaprakAratAkakarmatvAdivizeSyakazAbdabodhahetutvaM kalpanIyamityarthaH / samAhArAvacchinnaprakAratAkazca bodho yugapavRttidvayAvirodhe saMgacchate; zaktyopasthitayoH pANipAdayorlakSyasya samAhArasya prakAratAyAH prathamamanvayabodhasambhavAt / pANipAdameva vA pANisamAhatArthakaM, pAdapadaM tu mukhyArthameveti yuktaM pshyaamH| anye-kalpakAH / pANipAdamAtrapratIrityatra mAtrapadena samAhAravyudAsaH / na samAhAre lakSaNetyanena ekadezalakSaNAvAdino nyAyAnuyAyinaH samudAyalakSaNAvAdinazca jaiminIyasya nirAsaH / na vA zaktiriti-anena samudAyazaktivAdino vaiyAkaraNasya / evN-smaahaaraanupsthitau| dvivacanApattiriti-pANipAdayorubhayatvAdityarthaH / asmanmate tu samAhArasyaikatvAdekavacanaM nAghaTamAnamiti bhAvaH / asAdhutvAditi-vyAkaraNaniSiddhatyAdityarthaH / . nanvevaM 'pANipAda' 'hastyazvaratham / ityAdau samAhAradvandvatvaM 'dhavakhadirapalAzA' ityAdau cetaretaradvandvatvamiti vyavasthA kathaM syAdata Aha-itaretareti, nadIti-'yUstryAkhyau nadI' ADuttarasya vRddhirityAdyanuzAsanAt yathA strIzabdAdernadIvRddhayAdisaMjJakatvaM pAribhASikaM vijJAyate tathetaretarasamAhAradvandvayoH pAribhASikyevetaretaratvasamAhAratvasaMjJetyarthaH / yatra ca 'hastyazvaM prameyaM 'pANipAdamabhidheyam' ityAdau samAhAro'nubhUyate tatra lakSaNaivAbhyupeyate / ata eva hastyazvadravyamityAdau vinA'pi dravyapadalakSaNAmanvaya upapadyata iti dhyeyam / AnubhavikA:-anubhavAnusAriNo navyAH / prAmANikatvasUcanAyArthAntarasaMkramitavAcyametatpadaM nirdiSTam / itaretaradvandve sampradAyamatamAha-ghavakhadirAviti-dhavakhadirAvityAdItyarthaH / dvayaM-ityupalakSaNaM samasyamAnapadArthamAtrasyaiva pratItiratyarthaH / na zaktina vA lakSaNetyasyetaretaradvandve ityanena yogH| mUlam-mImAMsakAstu dhavakhadirasAhityAzraye lkssnnaa| tadAhuH- sAhitye hi * idaM pratIkaM mudritAmudritapratau kvacidapi nopalabhyate / Page #241 -------------------------------------------------------------------------- ________________ 46 nyAyasiddhAntamaMjarI zabdakhaNDa TIkA dvivacanabahuvacane dvandvasamAsovati / sAhityazca tulyavadekakriyAnvayitvam / ata eva yatkartavyaM tadanayA sahetyatra palyAH sahabhAvamAtraM na tu sAhityam / yAgAdau palyA anumatidvArA'nvayena tulyavadanvayAdityAhuH / TIkA-mImAMsakAstviti-tatrApi-itaretara dvandve'pi / svokte prAmANikasaMmatimAha-tadAhuriti-zAbdikA iti zeSaH / sAhitya iti-bodhye iti zeSaH / dvivacanabahuvacane sAhityabodhake bhavataH dvandva samAso vA bhavatIti yojanIyaM, kiM tatsAhityamityAha-sAhityaM ceti, ata evamukhyasvAtantryAnadhikArAdeva / sahabhAvamAtraM-pratIyata iti zeSaH / natu sAhitya-niruktasAhityam / anumatidvArAnvayenAsvAtantryAdityarthA : tulyavaditi-tulyavadanvayAbhAvAnna sAhityaM tatra pratIyata ityarthaH / AhurityanenAsvarasaH sUcitaH / sa cAyaM dhavakhadirapalAzAn chindhItyAdau dhavatvAdinaivAnvayaH sarvAnubhavasiddho nanu sAhityAzrayatvena / na ca dhavavantamAnayetyAdau dhavAdeH karmatvAdipratyayApattivAraNAya dhavaprakArakazAbdabuddhi prati tadupasthApakapadAvyavahitottaravartivibhaktijanyopasthitehetutvAdatra sAhityAzrayabodhAya lakSaNAdhauvyaM dhavatvAdinaiva karmatvabodhAt tAM pazyAcAryakalpaM pUjayetyAdau TApkalpavAdineva dvandvaghaTakapadena yadvyavadhAnaM tadatiriktavyavadhAnAbhAvagarbhasyaivAvyavahitatvasya grahAd 'dvandvAnta' ityAdinyAyAdbhinnavyutpatterityAdiH / karmadhArayamadhikRtyAha___ mUlam-nIlotpalamityAdau niilaabhedsyaanvyvidhyaivaatrbhaasnopptteH| karmadhAraye na zaktirnavA lkssnnaa| ata eva ttpurussaatkrmdhaaryorbliiyaan| tatra hi pUrvapade sambandhilakSaNetyuktam / naJtatpuruSe'pyaghaTaH paTa ityatra ghaTapadaM ghaTa sambandhi param / naapadaM cAnyonyAbhAve zaktumeva / saMsargAbhAvavAcakaM najapadaM nAnyonyAbhAvazaktamiti cet, na, lAdhavena vinigamanAviraheNacAbhAvamAtra eva tacchaktyavadhAraNAt / / TIkA-nIletyAdi, ityAdau karmadhAraya iti zeSaH / anvayavidhayA-saMsargavidhayA / neti-abhede na zaktirna vA lakSaNetyarthaH / upaSTambhakamAha-ata eveti-etallAghavamUlaiva nissaadsthptydhikrnnprvRttiH| tatra-SaSThItatpuruSe / pUrvapade-naJtatpuruSe vastusthitimAha-nanityAdi, naJ padaM cAnyAnAbhAvezaktamiti-vastusthitiH prakRte cAnyonyAbhAvavallajhakamityanupadameva sphuTIkariSyate tathA ca prakRte ghaTasambandhyanyonyabhAvavAn tadabhinnaH paTa iti bodhaH nAmArthayorbhedenAnvaye niyame nipAtAtiriktatvAniveze tu na kvApi lakSaNA tathA ca ghaTabhedavAn paTa ityeva bodha iti dhyeyam / bhrAntaH zaGkatesaMsargAbhAvavAcakaM najiti, lAghaveti-saMsargAbhAvatvApekSayA'bhAvatvasya laghutvAttadeva naJaH zakyatAvacchedakaM; tAdAmyataditarasaMsargAvacchinnapratiyogikatyAMzastu vakSyamANasamabhivyAhAravizeSarUpAkAGkSA labhya eveti na tasya zakyatAvacchedakakoTI praveza iti bhAvaH / Page #242 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa TIkA etena tatsAdRzyamabhAvazca tadanyatvaM tadalpatA / aprAzastyaM virodhazca naarthAH SaT prakIrtitAH // 1 // ityanusAreNa sAdRzyAdAvapi zaktirityapAstaM gauravAnmukhyaprayogavirahAcca tatra zaktyasiddhaH; kvAcitkabodhasya tu lakSaNayA'pyupatteH / nanu prAmANikaM gauravaM na doSAyeti saMsargAbhAvatvameva naJaH zakyatAvacchedakamata Aha-vinigamanAviraheNaceti-tathA ca ghaTo netyAdivAkyajabodhottaraM ghaTabhedatvAdinA saMzayavAraNAya bhedatvAtyantAbhAvatvayorakhaNDopAdhyorevaH tattvamastviti navyamataM niyUMDham ; itthamapyabhAvAtirikte na zaktistadAhaabhAvamAtra eveti-ityaM ca yaduktaM nRsiMhena niyAmakAbhAvAdanyonyAbhAvatvamapiH, zakyatAvacchedakamiti-nAnAtiva nao'ta eva naarthAH SaT prakIrtitA iti prAzca iti-tatprAmAdikaM veditavyam / abhAvamAtra eveti-mUlAsparzAtsamabhivyAhAropagRhIta niyataprayogeNa tatraiva zaktirityatra lakSaNetyasmadyAkhyAnasyaiva manovinodakatvAt , abhAvatvameva naJaH zakyatAvacchedakam atiriktabhedatvAderasiddhatve na saMzayAbhAvaH; tAdAtmyAvacchinnapratiyogitAkAbhAvatvAdinA saMzayasya tu tAdRzapratiyogitAkatvasaMsargeNa ghaTaviziSTAbhAvatvAdinA nizcayo'ntato vyAvartakadharmadarzanavidhayA virodhI / kevalabhadavAniti buddharatyantAbhAvasaMzayAvirodhitvaM tu tAdAtmyataditarasaMsargAvacchinnapratiyogitAkAbhAvAtyabhedAtyantAbhAvatvayorbhedAt , ata eva na bhedAtyantAbhAvAdiparyAyateti bhaTTAcAryAH / etenAropitatvameva nadyotyamAropamAtramartho viSa"ratvaM ca saMsarga. iti navyAH / abhAvasya tadarthe tasya vizeSyatvenaiva bhAvasya sarvasiddhatvAdasarvasmai ityAdI sarvanAmakAryAnApattiH gauNatvena tanniSedhAt , itarapadArthavizeSaNatvenopasthitArthakatvaM hi gauNatvaM tathA satyAyAtamabhAve pratiyogino vizeSaNatvAt , AropitaM ca vizeSaNameveti na doSaH / kizca bhAvArthakatve'vighnamityAdau paratvAdavyayIbhAvaM bAdhitvA tatpuruSatvameva syAt , itthaM ca vAyau rUpaM nAstItyatra rUpAzritA AropitA sattA vAyAviti bodhaH / pItaH zaMkho nAstItyatra cAropitA / pItazaMkhetyAdeH viziSTasattA'prasiddhAvapi tadUghaTakayAvatpadArthaprasiddhyA'hAryAropeNAhAryazAbdasaMbhavAt / ata eva zazaviSANajanyaM kArmukaM nAstItyAdau zazaviSANajanyakArmukanirUpitA''ropitA satyetyAdirbodha iti nipuNamanyasya vaiyAkaraNasya matamapAstam , AropitatvAropatvAdergurutvena zakyatAnavacchedakatvAt no'bhAvabodhasyAnubhavikasya sarvasiddhasyApalApe bahuviplavApAtAnniyamatastasya jJApakAbhAvenAgre'pi tadbodhApatteH / 'asa' ityAdau sarvanAmasaMjJAyA etattadoriti jJApakAdeva siddheravighnamityAdAvavyayIbhAvasya tu tatpurupAvyayIbhAvayorvekalpikatvAdevopapatteH, "rakSohAgamaladhvasandehAH prayojanamiti bhASyasvArasyenaiva vikalpAbhyupagamAdabhAvasyaiva naarthatAyA yuktatvAt / ata eva nivRttapadArtha iti bhASyapratIke nivRttaH padArtho mukhyaM Page #243 -------------------------------------------------------------------------- ________________ nyAyasiddhAntamaMjarI zabdakhaNDa rIkA brAhmaNyaM yasminsa kSatriyAdirityartho na yuktaH AropitavAmaNyasya kSatriyAdernaavAcyatvAdanyathA sAdRzyAderapi vAcyatvApatteH, kintu nivRttaM padArtho yasyeti napuMsake bhAve ta ityartha iti tadIyairevoktatvAt / saca naartho'bhAvaH pratiyogini vizeSaNatayA'nveti anyathA'tvaM bhavasi anahaM bhavAmItyAdau puruSavyavasthA na syAt tvadabhAva madabhAva itivadabhAvAMze yuSmadasmadoranvayeneti yuSmatsAmAnAdhikaraNyAbhAvAt , asmanmate ca medamatiyogitvavadaminnAzraya ityarthAt yuSmatsAmAnAdhikaraNyaM sevyate naikayetyAdAvekavacananiyamoAmaNa ityAdAvuttarapadArthaprAdhAnyAttatpuruSatvaM ca yuktameva / yadvA ghaTo nAstItyAdau ghaTAbhinnAzrayo'stitvA'bhAva iti bodhasyAnubhavikatvAttasya vizeSyataiva, atvaM bhavasItyAdau ca yuSmadastvadbhinne lakSaNA; na dyotakaH, yuSmade'minne na tiG sAmAnAdhikaraNyAt purussvyvsthaa| sevyate naikayetyAdau yoSayeti vizeSyAnuoMdhAdekavacanamata eva- patantyaneke jalarivormaya' ityAdikaM sUpapAdamiti vaiyAkaraNA evAhuH / varSa tu bramaH-abhAvatadvato arthayovizeSyatvenaivAnvayo'brAmaNo'vidyetyAdau ca bhAkta AropitatvaviruddhatvAdevizeSaNatvenApi niyAmakaH smbhivyaahaarvishessaadiH......|| [apUrNo'yaM anyaH] iyaM kRtiH saMzodhitA saMpAditAzca pUjyAcAryazrIvijayadharmasUrIzvaraziSyamuni yazovijayena / ' vi. saM. 2016 vrsse| . smaaptm| 0 00.. Page #244 -------------------------------------------------------------------------- ________________ bhaTTAcArya-cUDAmariNa-zrIjAnakInAthazarma-viracitAyAH nyAyasiddhAntamaJjaryAH zabdakhaNDaH mUlapAThadvayam asya zabdakhaNDasya pUjya-mahopAdhyAya-zrImad-yazovijayajinmahArAjai racitAyASTIkAyA yAvAnaMzo mudritastAvAnaMzo'tra mUlasya svatantrarUpeNa mudrayate / kiJcopAdhyAyamahArAjAnAM sthitikAle mUlasya yAdRzaM rUpaM pracalitamAsIt tathaiva taiSTIkAkaraNe'pi svIkRtaM bhavediti tu sunizcitameva / tathApi kvacit kvacit sAmprataM kecana pAThabhedA api lanyante / ato viduSAM paricayAya tAvubhAvapi pAThau sAmpratamatra prArambhe kramaza: "prathame pRSThe zrImadupAdhyAyaH svIkRtastathA'smAbhiH samprApta: pANDulipimUlakaH pAThaH dvitIye ca pRSThe samakSameva zrIyAdavAcAryaviracitayA-nyAyamaJjarI sAraTIkayA saha kAzIstharAjakIya, saMskRta pAThazAlAyA nyAya-pradhAnAdhyApaka-tarkatIrtha-tarkaratna-paNDitazrIjIvanAtha mizrasaMzodhitaH saM0 1972 tame varSe kAzyAM prakAzitaH pAThazca" mudrayate / manya etena viduSAM jJAnarasAtirekaH sambhaviSyatIti / -sampAdakaH Page #245 -------------------------------------------------------------------------- ________________ bhaTTAcArya-cUDAmariNa-zrIjAnakInAthazarma-viracitAyAH nyAyasiddhAntamaJjayaH zabdakhaNDaH [ TIkAkAra-svIkRtaH pAThaH ] atha zabdo nirUpyate tatra zAbdaM pramitikaraNaM zabdaH / zAbdatvaJca zabdAtpratyemItyanubhavasiddho jaativishessH| janyapadadhIjanyatvavyabhicAri anubhavatvAvyApakajAtizUnyatve sati padaviSayakatvA'vyabhicArijAtizUnyadhItvaM vA, satyantaM pratyakSAnumitismRtInAM vAraNAya, tatra tAdRzInAM pratyakSatvAdijAtInAM sttvaat| jAtInAM sattvAt / jAtizUnyatvam anubhavatvAvyApakajAtizUnyatvaM cA'sambhavi / anubhavatvAdInAM tadavyApakazAbda(tva)sya ca sattvAt / janyapadadhIjanyatvavyabhicArijAtizUnyatvamapi tathA / tAdRganubhavatvAdInAM sattvAt / padadhIjanyatvavyabhicAri anubhavatvAparajAtizUnyatvaM cAnumitAbapi anumititvasya bhagavatpadadhIjanyatvAvyabhicAritvAt, ataH samuditamupAttam / upamitAvativyAptivAraNAya zUnyAntam / jAtyAdAvativyAptivAraNAya dhIpadam / / so'yaM zabda: sakalajanAnubhavasiddho durphnvH| tajjanakatvamapi tathA / AgopAlAGganamApaNDitaM caitravAkyAdamumarthaM pratyemoti pratIte: / kevalamanumAnavidhayA'nyathA veti vipratipadyante / tatrAnumAnavidhayeti vaizeSikAdayaH / naiyAyikAstu pRthageva zabdo mAnaM na tvanumAnam / zabdasya arthAvyApyatvAt / na hi yatra zabdastatra ghaTAnayanAdirUpo'rthaH zabdasyA''kAzavRttitvAt, ghaTAdezca tadavRttitvAt / ___dRzyate ca vyAptijJAnavidhurANAmapi zabdAdanvayAnubhava: / na cAyamanumitirUpaH, tasyA vyAptidhIjanyatvAt pratiyanti ca laukikA: ananumitamasAkSAtkRtaM zrutamidaM naiyAyikebhya ityalaM vistareNa / Page #246 -------------------------------------------------------------------------- ________________ bhaTTAcAryacUDAmaNi-zrIjAnakInAthazarma-viracitAyAH nyAyasiddhAntamaJjaryAH zabdakhaNDa: __ [ sAmpratikaH pracalitaH pAThaH ] atha zabdo nirUpyate, tatra zAbdapramitikaraNaM zabdaH zAbdatvaM ca zabdAt pratyemItyanubhavasiddho jAtivizeSaH / janya-zabdatvadhIjanyatva-vyabhicAryanubhavatvAvyApakajAtizUnyatve sati padaviSayakatvAvyabhicArijAtizUnyadhItvaM vaa| satyantaM pratyakSAnumitismRtInAM vAraNAya / tatra tAdRzInAM pratyakSatvAdijAtInAM sattvAt / jAtizUnyatvamanubhavatvAvyApakajAtizUnyatvaM cAsambhavi anubhavatvAdInAM tadavyApakazAbdatvasya ca sattvAt / janyapadadhIjanyatva-vyabhicArijAtizUnyatvamapi tathA tAdRzAnubhavatvAdInAM sattvAt padadhIjanyatva-vyabhicAryanubhavatvAvyApaka-jAti-zUnyatvaM cAnumitAvapi anumititvasya bhagavatpakSadhIjanyatvAvyabhicAritvAdataH samuditamupAttam / upamitAvativyAptivAraNAya zUnyAntam / jAtyAdAvativyAptivAraNAya dhIpadam / so'yaM zabda: sakalajanAnubhavasiddho durapahnavastajjanakatvamapi tathA / AgopAlAGganamA ca paNDitaM caiva vAkyAdamumarthaM pratyemIti pratIteH / kevala manumAnavidhayA'nyathA veti vipratipadyante tatrAnumAnavidhayeti vaizeSikA: / ... naiyAyikAstu pRthageva zabdo mAnaM na tvanumAnazabdasyArthAvyApyatvAtu na hi yatra zabdastatra ghaTAnayanAdirUDho'rthaH zabdasyAkAzavRttitvAd ghaTAdezca tadavRttitvAt / dRzyate ca vyAptijJAna-vidhurANAmapi zabdAdanvayAnubhavaH / na cAyamitirUpastasyA vyAptidhIjanyatvAtu pratIyanti ca laukikAH, ananumitamasAkSAtkRtaM ca zrutamidaM naiyAyikebhya ityalamati vistareNa / Page #247 -------------------------------------------------------------------------- ________________ nanu yadi svAtantryeNaiva zabdo mAnaM tadA ghaTamAnayetyataH zabdAtpAmarANAmapyarthapratyaya: syAditi cet, na; zaktigrahasyApi sahakAritvAt, pAmarANAJca ghaTAdizabde kte ragrahAt / atha keyaM zaktiH / abhidhA nAma padArthAntaraM saGketagrAhyamiti momAMsakA: / ___ naiyAyikAstu AvazyakatvAt saGketa evA'bhidhA, na tu padArthAntaraM mAnAbhAvAt / sa ca saGketo'smAtpadAdayamartho boddhavya ityAkArikecchA / hantaivaM pAmArAdisaGketitA api zabdA abhidhAyakAH syuriti cet -na, nahi saGketamAtramabhidhA kintvIzvarasaGketa: / na cApabhASite so'sti mAnAbhAvAt / kathaM tahi tato'nvayabodha iti cet, zaktibhramAditi gRhANa / kathaM tarhi pAmarAdInAmIzvaramaviduSAM mImAMsakAnAM cArthapratyayaH zabdAditi cet- na, ucyate / na, tAvadozvarasaGketatvena tadgrahaH kAraNaM kintu saGketatvena / asti ca teSAmapi tathAtvena jJAnam / AdhunikasaGketitAnAM caitrAdizabdAnAM kA gatiriti cet, 'dvAdaze'hani pitA nAma kuryAdi'ti sAmAnyatastasyApIzvarasaGkatitatvamiti gRhANa / syAdetat / so'yaM saGketaH kathaM grAhyaH ? upamAnAditi cet na, tasya vAkyArthajJAnamUlakatvAt / tasya ca zaktigrahamUlakatvAt / ucyate / prathamaM zaktigraho vyavahArAt / tathA hi ghaTamAnayeti kenaciduktaH kazcana tadarthaM pratItya ghaTamAnayati / taccopala bhamAno bAlastayA kriyayA tasya prayatnamanuminoti / tena ca ghaTAnayanagocaraprayatnena tasya jJAnamanuminoti / svaprayatnena tathA nizcayAt / tatastaddhatvAkAMkSAyAmupasthitatvAcchabdameva kalpayati, tadanantaraM ca ghaTAdipadAnAM pratyekamAvApodvApAbhyAM ghaTapadaM ghaTabodhajanakamiti kalpyate / - klupte ca tasminnatiprasaGgabhaGgAya tajjananAnukUlaM saGkatarUpaM sambandhaM kalpayati, iti kimanupapannam ? tadanantaraM ca kvacidvayavahArAt kvacidupamAnAt kvacicchabdAt kvacid vyAkaraNakozAderiti saMkSepaH / . syAdetat / dvayorvyavahAraM pazyatA saGketo grAhyaH ! kathaM tayoreva saGketagrahaH / anyayorvyavahArAditi cet-na, anavasthApatteH / anAditvAdiyamiSTaiveti cet-na / sargAdau tadasambhavAt / pralaye mAnAbhAvAtsargAdirevA'siddha iti cet-na / kAryadravyAnadhikaraNakAryAdhikaraNakAlasya khaNDapralayatayA prasiddhasyA''gamasiddhatvAt tatastaduvyavahAra iti / Page #248 -------------------------------------------------------------------------- ________________ nanu yadi svAtantryeNaiva zabdo mAnaM tadA ghaTamAnayetyata: pAmarANAmapyarthapratyayaH syAditi ced, na / zaktigrahasyApi sahakAritvAt pAmarANAM ca ghaTAdizabdazakteragrahAt / atha keyaM zakti: ? abhidhAnAmapadArthAntaraM saGketagrAhyamiti mImAMsakA: / naiyAyikAstvAvazyakatvAt saGketa evAbhidhA na padArthAntaraM mAnAbhAvAt / sa ca saGketo'smAcchabdAdayamoM boddhavya ityAkArikecchA / hanta ! evaM pAmarAdi-saGketitA api zabdA abhidhAyikA: syuriti ced, na / nahi saGketamAtramabhidhA kintvIzvarasaGketaH, na cApabhASite so'sti mAnAbhAvAt / kathaM tahi tato'nvayabodha iti ced, zaktibhramAditi gRhANa / kathaM tahi pAmarAdInAmIzvaramaviduSAM mImAMsakAdInAM cArthapratyayaH zabdAditi ceducyate na tAvadIzvara-saGketatvena tadgrahaH kAraNaM kintu saGaketatvena / asti ca teSAmapi tathA jJAnam / aAdhunika-saGketitAnAM caitrAdizabdAnAM kA gatiriti ced 'dvAdaze'hani pitA nAma kuryA'diti sAmAnyatastasyApIzvarasaGketitatvAditi gRhANa / - syAdetat / so'yaM saGketa: kathaM grAhyaH / upamAnAditi ced, na / tasya vAkyArthajJAnamUlakatvAt tasya ca zaktigrahamUlakatvAducyate / prathamata: zaktigraho . vyavahArAt, tathA hi ghaTamAnayeti kenacidukA: kazcana tadarthaM pratItya ghaTamAnayati taccopalabha mAno bAlastayA kriyayA tasya prayatnamanuminoti tena ca ghaTAnayana-gocaraprayatnena tasya jJAnamanuminoti svaprayatne tena tathA nizcayAt / tatastaddhetutvAkAGkSAyAmupasthitatvAcchabdameva kalpayati tadanantaraM ghaTadhIjanakamiti kalpayati klupte ca tasminnatiprasaGgabhaGgAya tajjananAnukUlaM saGketarUpaM sambandhaM kalpayatIti kimanupapannaM tadanantaraM kvacid vyavahArAt kvacidupamAnAtu kvacicchabdAt kvacid vyAkaraNa-koSAditi / sakSepaH / syAdetata, dvayorvyavahAraM pazyatA saGketo grAhyastayoreva kathaM saGaketagrahaH anyayorvyavahArAditi ced na, sargAdau tadasambhavAt sargAdirevAsiddha iti ced na, kAryadravyAnadhikaraNa-kAryAdhikaraNakAlasya khaNDapralayatayA pralayasyAgama-siddhatvAducyate / Page #249 -------------------------------------------------------------------------- ________________ ucyate, sargAdau bhagavAnIzvaraH zarIradvayaM parigRhya tathA vyavaharati tatastad vyavahArAd bAla: pUrvavat saGketaM gRhNAtIti kimanupapannam / Izvare eva kiM mAnamiti cet, sargAdau vyavahArAnyathA'nupapattireva / nanu pUrvasargasiddhasarvajJatvAnmanvAdaya eva vyavahArapravRttihetavaH santviti cet-na / teSAM sarvajJatve mAnAbhAvAt / vyavahArAnyathA'nupapattireva mAnamiti cet-na, pUrvasargavyavahArasyaivamapyanupapatteH / tatrApyanya eva kalpyatAmiti cetu-na, pratisagaM bhUyasyAM tathA kalpanAyAM gauravAt / astveka eva sarvatra mUlamiti cetu sa evAsmAkamIzvara iti dik / syAdetad, yadi zaktigrahaH sahakArI tadA ghaTazabdAtpaTapratyayaH kinna syAt, asti ca tasya zaktigraho ghaTe / atha yaH zabdo yatra gRhItazaktikaH sa tadarthaM pratyAyayatIti cetahi kAzyAM gaurastIti vAkyAddezAntarIyasya go: pratyayo na syAd na hi tasya kAzyAM sthitAyAM gavi zaktigraho'sti tasyA eva pratIteH / / atra mImAMsakA gavAdipadAnAM gotva eva zaktiH kathaM tahi vyaktilAbha iti cet tadAkSepAdityAhuH / nanu ko'yamAkSepa: tasyArthApattirevA''kSepa: gotvaM hi svAzrayaM vinA'nupapannaM tamAkSipatIti bhaTTAH / tanna, anupapattijJAnamantareNApi gaurastIti vAkyAd gotvaviziSTavyaktipratIte: / tasmAtsamAnavittivedyatvamAkSepa iti guravaH / yAvatI hi jAtidhIrvyakti viSayIkarotIti vyakterlAbhaH / idameva katha miti ced jAtibhAnasAmagryA eva tadbodhakatvamiti gRhANa / yadvA jAtizaktireva vyakti bodhayati / na cAnya(zabda)zaktyA'nyabodhane'tiprasaGgaH gotvazaktaM hi padaM gotvaviziSTaM bodhayatItyanatiprasaGgAt / anyathA'nupapattyA tathaiva kalpanAditi / tadapare na kSamante / tathA sati gotvamastItyato'pi gotvvishissttprtyyaaptteH| tasmAd gotvaviziSTa eva zaktiH / na coktadoSa: gotvasAmAnyalakSaNayA sakalasya gorupasthitau sarvatraiva gavi zaktigrahasambhavAt / astu vA ekatrava gavi kti grahaH / na cAnyagobodhAnApattiH anyazaktigrahAdanyavyaktibodhane'tiprasaGga iti vAcyam / gotvaviziSTazakti graho gotvaviziSTapratyAyaka ityevamanatiprasaGgAditi sampradAyavidaH / Page #250 -------------------------------------------------------------------------- ________________ sargAdau bhagavAnIzvaraH zarIradvayaM parigRhya tathA vyavaharati / tatastad vyavahArAd bAlaH pUrvavat saGketaM gRhNAtIti kima nupapannam ? Izvara eva kiM mAnamiti cet sargAdAvanyathA vyavahArAnupapattireva / nanu pUrvasargasiddha-sarvajJatvAd manvAdaya eva vyavahAra-pravRttihetavaH santviti ced na, teSAM sarvajJatve mAnAbhAvAd, vyavahArAnyathA'nupapattireva mAnamiti ced na pUrvasarge vyavahArasyaivamapyanupapatteH tatrApyekaH kalpyatAmiti ced na / pratisargabhUyasAM tathA kalpanAyAM gauravAt, astveka eva sarvatra mUlamiti cet sa evAsmAkaM bhagavAnIzvara iti dik / syAdetatu, yadi zakti grahaH sahakArI tadA ghaTazabdAt paTapratyaya: kiM na syAd ? asti ca tasya zaktigraho ghtte| atha yaH zabdo yatra gRhIta-zaktika: sa tadartha bodhayatIti cet tahi 'kAzyAM gaurastIti vAkyAddezAntarIyasya goH pratyayo na syAt, na hi tasya kAzIsthAyAM gavi zaktigraho'sti tasyA evApratIteH / mImAMsakAstu gavAdi-padAnAM gotva eva zaktiH kathaM tahi vyaktilAbha iti cet tadAkSepAdityAhuH / nanu ko'yamAkSepastasyArthApattirAkSepaH, gotvaM hi svAzrayaM vinA'nupapadyamAnamiti tamAkSipatIti bhaTTAstanna / anupapattijJAnamantareNApi gaurastItyato gotva-viziSTa-vyakti-pratIte:, tasmAt samAnavittivedyatvamAkSepa iti guravaH / yAvatI hi jAtidhIrvyakti hi viSayIkarotIti vyakterlAbhaH / idameva kathamiti cejjAtibhAnasAmagryA vyaktibodhakatvamiti gRhANa / yadvA jAtizaktireva vyakti bodhayati / na cAnyazabdazaktyA'nyabodhane'tiprasaGgaH, gotvazaktaM padaM gotvaviziSTaM bodhayatItyanatiprasaGgAdanyathA'nupapattyA tathaiva kalpanAditi tadapare na kSamante / tathA sati gotvamastItyato'pi gotvaviziSTa-pratyayApatteH / na ca gopadasya gotva iva gotvapadasyApi gotvatve zaktirastviti vAcyam ! gopadasya gavi zaktau vyabhicArAd gotve zaktikalpanA na hi gotvapadasyApi gotve zaktau vyabhicAra: sambhavati gotvasyaikatvAt tasmAd gotvaviziSTa eva zaktiH / na coktadoSaH gotvasAmAnya- lakSaNayA sakalasya gorupasthitau sarvatraiva gavi zaktigrahasambhavAt / astu vA ekatraiva gavi -zaktigrahaH na cAnyagobodhAnupapattiranyazaktigrahAdanyabodhane'tiprasaGga iti vAcyam / -gotvaviziSTazaktigraho gotvaviziSTapratyAyaka ityevamanatiprasaGgAditi sampradAyavidaH / Page #251 -------------------------------------------------------------------------- ________________ (navyAstu) gavyeva tirna tu gotve'pi gauravAt / na caivaM gotvapratyayAnApattiH, gotvAvacchedaka(cchinna)zaktigrahasya gotvaviziSTapratyAyakatvAditi tattvam / syAdetad yadi gotvaviziSTe zaktistadA gauH zukletyato gozuklayorabhedapratyayo na syAt tasyAnvayarUpasyAzakyatvAt / na ca zabdAdazakyamapi bhAsate'tiprasaGgAt / ucyate / gozaktaM padameva gavAnvayaM bodhayati / ___ na cAzakyabodhane ghaTamapi bodhayediti vAcyam gozaktaM hi padaM gavAnvayabodhajanakaM na ca ghaTo gavAnvayo yenAtiprasaGgaH syAt / bhaTTAstu anvayaviziSTe zaktigrahAdanvaye'pi zaktirevetyAhustanna anvayasyAnyalabhyatvAt / ananyalabhyasya ca zabdArthatvAt / anyathA lakSaNocchedApatti: / prAbhAkarAstu kAryatAnvitapadAnAM zaktistathA hi prayojakavAkyazravaNAnantaraM prayojyasya pravRttimupalabhamAno bAlastatprayojakatayA kAryatAviziSTajJAnamanuminoti svapravRttau tena kAryatvaviziSTajJAnasya hetutvAvadhAraNAdatastaddhatvAkAGkSAyAmupasthitatvAcchabdameva tathA'vadhArayati tatastannirvAhikAM zakti kAryatAnvite zabdatvAvacchedena kalpayati / tadanu cAvApodvApAbhyAM ghaTAdipade zakti gRhNAnaH prathamakalpanAnurodhAkAryatAnvite ghaTAdau zakti kalpayati na tu kevalaghaTAdAvAdyavyutpattivirodhAt / itthaJca yatra kAryatAvAcakapadasamabhivyAhAro nAsti tadvAkyamarthavAdarUpamUlakameva / vyavahArastvasaMsargAgrahAt / / nanu sarveSAM padAnAM kAryatAnvitavAcakatvAttadvAcakapadasamabhivyAhAro nAstItyasaGgatamasaGgataJcArthavAdasyAprAmANyamiti / atrocyate-dvividhA hi padazaktiH anubhAvikA smArikA ca, tatrAnubhAvikA kAryatAnvite smArikA ca jAtau tathA ca ghaTAdipadaM ghaTapadAtkAryatvAnupasthitau kathaM tadanvitabodha janayet kAryatvAnvayabodhe tadupasthiterapi hetutvAditi nArthavAdasya prAmANyamityUcustanna / AvApodvApAbhyAM lAghavAd ghaTAdimAtra eva zaktigraho na kAryatAnvaye'pyanyalabhyatvAt / prathamamanyalabhyatvaM bAlasya nopasthitamiti cet prathamaM tahi kAryatAnvaye'pi zaktigraho'stu yadA ca tadupasthitaM tadA ghaTamAtrazaktigraho'stu sA bAdhyatAM gauravAt / Page #252 -------------------------------------------------------------------------- ________________ gavyeva zaktirna tu gotve'pi gauravAt / na caivaM gotvapratyayAnApattiH gotvAvacchedakazaktigrahasya gotvaviziSTapratyAyakatvAditi tattvam / yadi gotvaviziSTa zaktistadA gau: zukla ityato gozuklayorabhedapratyayoM na syAttasyAnvayarUpasyAzakyatvAt / na ca zabdAdazakyamapi bhAsate'tiprasaGgAducyate / gozaktaM padameva gavAnvayaM bodhayati na cAzakyabodhane ghaTamapi bodhayediti vAcyam / gozaktaM hi padaM gavAnvayabodhajanakaM na ca ghaTo gavAnvayo yenAtiprasaGgaH syAtu / bhaTTAstvanvayaviziSTa zaktigrahAdanvaye'pi zaktirevetyAhustanna / anvayasyAnyalabhyatvAd ananyalabhyasya ca zabdArthatvAdanyathA lakSaNocchedApatti: / prAbhAkarAstu kAryatvAnvitapadAnAM zaktistathA hi prayojakavAkyazravaNAnantaraM prayojyasya pravRttimupalabhamAno bAlastatprayojakatayA kAryatAviziSTajJAnamanuminoti svapravRttau tena kAryatvaviziSTajJAnasya hetutvAvadhAraNAdatastaddhatvAkAGkSAyAmupasthitatvAcchabdameva tathA'vadhArayati tatastannirvAhikAM zakti kAryatvAnvite zabdatvAvacchedena kalpayati / tadanu cAvApodvApAbhyAM ghaTAdipade zakti gRhNAnaH prathamakalpAnurodhAta kAryatvAnvite ghaTAdau zakti kalpayati / na tu kevalaghaTAdAvAdyavyutpattivirodhAt / itthaJca yatra kAryatAvAcakapadasamabhivyAhAroM nAsti tadvAkyamarthavAdarUpamUlakameva / vyavahArastvasaMsargAgrahAtu / nanu sarveSAM padAnAM kAryatAnvitavAcakatvAttadvAcakapadasamabhivyAhAro nAstItyasaGgatamasaGgataJcArthavAdasyAprAmANyamiti / atrocyate dvividhA hi padazaktiranubhAvikA smArikA ca tatrAnubhAvikA kAryatAnvite smArikA ca jAtau tathA ca ghaTAdipadaM ghaTapadAtkAryatvAnupasthitau kathaM tadanvitabodha janayet kAryatvAnvayabodhe tadupasthiterapi hetutvAditi nArthavAdasya prAmANyamityUcustanna / pAvApodvApAbhyAM lAghavAd ghaTAdimAtra eva zaktigraho na tu kAryatvAnvayepyanyalabhyatvAt / prathamamanyalabhyatvaM bAlasya nopasthitamiti cetprathamatahi kAryatvAnvaye'pi zaktigraho'stu yadA ca tadupasthitaM tadA ghaTamAtrazaktigraho'stu sA bAdhyatA gauravIt / / - -?... Page #253 -------------------------------------------------------------------------- ________________ 10] athaivaM caramapravRttA ghaTamAtrazaktikalpanA kathaM prathamapravRttAM balavatI kAryatAnvitazaktikalpanAM bAdhitumiSTeti cet prathamakalpanAyA balavattvAsiddhaH, na hi prathamapravRttameva balavaccandratArakAdyalpatAyAH prathamapratItAyAH zAstrajatanmahattvapratItyA bAdhanApatteH / caramakalpanAyA lAghavasahAyatayA balavattvAcca / kiJca evaM kAvyAdibhyo'nubhavasiddho'nvayAnubhavo na syAt / na ca saMsargAgrahamAnaM tatra na tu saMsargAnubhava iti vAcyam ? ghaTamAnayetyatrApi tadApatteH tathA ca gataM zabdaprAmANyapratyAzayApi / kiM caivamarthavAdarUpAyAM zrutismRtItihAsapurANAdInAmaprAmANyaM syAt / tathA . ca suSThapahasitaM mitraiH, prasiddha eva lokesmin buddhabandhuH prabhAkara iti / pratArakaH kazcidvarNavyatyAsalipisAdRzyAbhyAM prabhAkara iti gRhIto lokairiti yuktamutpazyAmaH / nanu yadi zaktigrahaH sahakArI. tadA gaGgApadAttIrapratyayo na syAditi cet, na, zaktihi na tattvena prayojikA kintu vRttitvena, asti ca tIre gaGgApadasyApi vRttirlakSaNaiva / atha keyaM lakSaNA ? zakyAdazakyopasthitilakSaNetyeke, tanna, upasthitihetuhi vRttirna tu saiva / azakye tAtparya lakSaNetyanye, tanna, anvaye tAtparyyasya lakSaNAtvApatteH kiJca tAtparyanirvAhikA hi vRttirna tu tadAtmikaiva zakterapi tattvApatteH / ucyate svazakyasambandho lakSaNA, asti hi gaGgApadazakya: pravAhavizeSaH tatsambandhastIre iti / sA caM lakSaNA dvividhA gauNI zuddhA ca, sAdRzyAtmakaH zakyasambandho gauNI, yathA gaurvAhIka iti, tadanyA zuddhA yathA AyughRtamiti / nanu yadyate eva vRttI kathaM tahi rAjapuruSa ityAdau SaSThyarthalAbha: ? na hi rAjapadaM sambandhe zaktam, atha sambandho'nvayavidhayA bhAsate nIlo ghaTa ityAdAvabhedavaditi cet, na, rAjA puruSa ityAdAvapi tadApatteH / atha nAmArthayorabhedenaivAnvayo na tvanyathA, tathaiva vyutpatteH / rAjJaH puruSa ityatra na nAmArthayoranvaya: kintu vibhaktyarthanAmArthayoriti cet tarhi rAjapuruSa ityatra kathaM tayostathAnvaya iti svayameva vibhaavy| Page #254 -------------------------------------------------------------------------- ________________ 11 athaivaM caramapravattA ghaTamAtrazaktikalpanA kathaM prathamapravRttAM balavatI kAryatvAnvitazaktikalpanAM bAdhitumiSTeti cetprathamakalpanAyA balavattvAsiddhaH, na hi prathamapravRttameva balavaccandratArakAdyalpatAyAH prathamapratItAyA: zAstrajatanmahattvapratItyA bAdhAnApatteH / caramakalpanAyA lAghavasahAyatayA balavattvAcca / kiJcaivaM kAvyAdibhyo'nubhavasiddho'nvayAnubhavo na syAt / na cAsaMsargAgrahamAnaM tatra na tu saMsargAnubhava iti vAcyam / ghaTamAnayezyatrApi tadApatteH; tathA ca gataM zabdaprAmANyapratyAzayApi / kiM caivamarthavAdarUpANAM zrutismRtItihAsapurANAdInAmaprAmANyaM syAttathA ca suSThapahAsitaM mitraiH prasiddha eva loke'smin buddhabandhuH prabhAkara iti pratArakaH kazcidvarNavyatyAsalipisAdRzyAbhyAM prabhAkara iti gRhIto lokairiti yuktamutpazyAmaH / nanu yadi zaktigrahaH sahakArI tadA gaGgApadAttIrapratyayo na syAditi cenna / zaktirhi na tattvena prayojikA kintu vRttitvena / asti ca gaGgApadasyApi tIre vRttirlakSaNaiva / atha keyaM lakSaNA nAma zakyAdazakyopasthitirlakSaNetyeke, tanna / upasthitiheturhi vRttinnu saiva / anvaye'pi tAtparyasya lakSaNAtvApatteH kiM ca tAtparyanirvAhikA hi vRttirna tu tadAtmikaiva zakterapi tattvApatteH / ucyate, svazakyasambandho lakSaNA, asti hi gaGgApadazakyaH pravAhavizeSastatsambandhastIra iti / sA ca lakSaNA dvividhA gauNI zuddhA ca / tatra sAdRzyAtmakaH zakyasambandho gauNI yathA gaurvAhIka iti / tadanyA zuddhA yathA''yughRtamiti / nanu yadyete eva vRttI kathantarhi rAjapuruSa ityAdau SaSThyarthalAbhaH, na hi rAjapadaM sambandhazaktam / atha sambandho'nvayavidhayA bhAsate nIlo ghaTa ityatrAbheda iveti cenna / rAjapuruSa ityatrApi tadApatteH / atha nAmArthayorabhedenaivAnvayo na tvanyathA tathaiva vyutpattaH, rAjJaH puruSa ityatra tu na nAmArthayoranvaya: kintu vibhaktyarthanAmArthayoriti cetahi rAjapuruSa ityatra kayantayoranvayaH iti svayameva vibhAvaya / Page #255 -------------------------------------------------------------------------- ________________ 12] atha sambandhe lakSaNaiveti cetu, na, tathApi rAjasambandhaH puruSa iti tadanvayaH syAditi taddoSatAdavasthyAt / atha rAjapuruSAtmakasamudAya eva rAjasambandhipuruSarUpalakSaNeti cet, na, zaktivirahe lakSaNAyA ayogaat| svazakyasambandho hi lakSaNetyuktam / ucyate rAjapadaM rAjasambandhilakSaka tathA cAbhedenaiva padArthadvayAnvayaH / na caivaM karmadhArayApattiH samAsapUrvadazAyAM padayostulyArthatvAbhAvAt / .., anye tu luptA SaSThaya vAnvayaM bodhayantI sambandha bodhayati, SaSThIlopamajAnatastu tadanvayabodhaH zaktibhramAtu, rAjapadalakSaNA veti svIcakraH / vaiyAkaraNAstu samAsasthale zabdasamudAyasya viziSTArthe zaktireva / na caivaM rAjapadazaktimaviduSo'pi rAjapuruSAdipadAdanvayapratyaya: syAditi vAcyam / samastazaktigraho hyanuzAsanAt, na cAvayavazaktyagrahe'nuzAsanagrahaH sambhavatIti tacchaktigrahasya samudAyazaktigrahe hetutvAdityAhuH tanna, avayavalakSaNayaivopapatteH samudAyazaktau mAnAbhAvAt / taduktaM- "jahatsvArthA tu tatraiva yatra rUDhivirodhinI''iti, tasmAdanyathopapattau samAse zaktirayukteti saGkSapaH / syAdetat mAstu tatpuruSe zaktirbahuvrIhau tu citragupade citragosvAmini zaktirAvazyakI, nahi tatra lakSaNAyA nirvAhaH / tathA hi gopadaM gosvAmilakSa kaM citrapadaM ca citrasvAmilakSakam / nAdyaH, nahi citratvasya gavAnvayaH sambhavati tasya, padArthaMkadrezatvAta, ata eva nAntyo'pi gavAnvayAnApatteH / atha gopadaM citragosvAmilakSa kaM citrapadaM tu tAtparyagrAhakamiti cet, na, citrapadaM citragosvAmilakSaka gopadaM tu tAtparyyagrAhakamiti vinigantumazakyatvAtu, tasmAdvinigamakAbhAvAtsamudAyazaktireveti cet, atrocyate-vinigamakAbhAvAdastu padadvaye zaktiranyalabhyatvAt / mImAMsakAstu samudAya eva lakSaNA / na ca samudAyasya zaktyabhAvAllakSaNAnupapattiH svabodhyasambandho hi lakSaNA, asti ca vAkye'pi viziSTaM bodhyam / anyathA kA gatirgabhIrAyAM nadyAM ghoSa ityAdau / na hi nadIpadaM tIralakSa kaM gabhIrAyAmityanvayApatte: / na hi tIraM gabhIram / nApi gabhIrapadaM tIralakSakaM nadyAmityananvayApatteH / na hi tIraM nadI, tasmAdananyagatikatayA vAkyameva.. gabhIranadItIralakSakamityAhuH / atrocyate / vAkyaM na viziSTArthabodhakaM tadbodhakatAvacchedakazakterabhAvAt / atastatra svabodhyasambandho lakSaNeti riktaM vacaH / Page #256 -------------------------------------------------------------------------- ________________ [13 atha sambandhe lakSaNaiveti cenna / tathApi rAjasambandhaH puruSa iti vadananvayaH syAditi tadoSatAdavasthyAt / atha rAjapuruSAtmakasamudAya eva rAjasambandhipuruSalakSaNeti cenna / zaktivirahe lakSaNAyA prayogAt svazakyasambandho hi lakSaNetyuktam / ucyate, rAjapadaM rAjasambandhilakSaka tathA cAbhedenaiva padArthadvayAnvayaH / na caivaM karmadhArayApattiH samAsapUrvadazAyAM padayostulyArthatvAbhAvAt / anye tuM luptaSaSThyaivAnvayaM bodhayanti SaSThIlopamajAnatastu tatrAnvayapratyaya: zaktibhramAd rAjapadalakSaNayA veti svIcakruH / vaiyAkaraNAstu samAsasthazabdasamudAyasya viziSTArthe zaktireva / na caivaM rAjapadazaktimaviduSo'pi rAjapuruSAdipadAdanvaya: syAditi vAcyam ? samastazaktigraho hyanuzAsanAt na cAvayavazaktigrahe'nuzAsanagrahaH sambhavatIti tad zaktigRhesya samudAyagra he hetutvAdityAhustanna / avayava-lakSaNayavopapattau samudAyazaktau mAnAbhAvAta, taduktaM 'jahatsvArthA tu tatraiva yatra rUDhivirodhinI'ti tasmAdanyathopapattau samAse zaktirayukteti saGkSapaH / HT syAdetat, mAra tU tatpUruSe zaktibaha zapadA mani zaktirAvazyako na hiM tatra lakSaNayA nirvAhaH tathAhiM ki gopadaM gosvAmilakSaka citrapadaM vA citrasvAmilakSaka, nAdyaH, na hi citrasya, guvAnvayaH sambhavati tasya padArthaikadezagatvAt, ata aiva jAntyo'pi gavAnanvayApatteH / atha gopadaM. citragosvAmilakSaka citrapadaM tu tAtparyagrAhakamiti... vinigantumazakyatvAttasmAdrinigamakAbhAvAtsamudAye zaktireveti ced atrocyate vinigamakAbhAvAdastu padadvaye lakSaNA na tu samudAye zaktiratyalabhyatvAt / . mImAMsakAstu samudAya eva lkssnnaa| na ca samudAyasya zakyAbhAvAllakSaNAnupapatti: svabodhyasambandho hi lakSaNA, asti ca vAkyasyApi viziSTaM bodhyaM, anyathA kA gatirgabhIrAyAM nadyAM ghoSa ityaadvau| na hi nadrIpadaM tIralakSakaM gabhIrAyAmityananvayApatteH nahi tIraM gabhIraM.nApi gabhIrapadaM tIralakSaka nadyAmityananvayApatteH, na hi tIraM nadI tasmAdananyaMgatikatayA vAkyameva gabhIranadItIralakSakamityAhuH / atrocyate vAkyaM na viziSTArthabodhakantabodhakatAvacchedakazakterabhAvAdatastatra bodhyasambandho lakSaNeti riktaM vacaH / Page #257 -------------------------------------------------------------------------- ________________ kiJca gabhIrAyAM nadyAmiti vibhaktyantabhAgasya na nadItIre lakSaNA, tdaadhaartaaprtyyaanaaptt:| pratyayAnAM prkRtyaanvitbodhktvaat| nApi gabhIrAyAM nadIbhAgasya tasyAbodhakatvAt / bodhakatve lakSye vibhaktyarthAnanvayApattaH pratyayAnAM prakRtyAnvitabodhakatvAt / na hi bhAgaH prakRtiryena tadarthe vibhaktyarthAnvaya: syAt / gabhIrAyAmiti saptamyanApattazca / / atha vibhaktyantasyaiva gabhIranadItIrAdhAratvalakSakatvamiti cet, na, azaktatvAt tasmAtpadadvaya eva vinigamakAbhAvAdviziSTanadItIre lakSaNA / na caikapadavaiya rthyam parasparatAtparya grAhakatvAditi sampradAya: / vistarastvasmAkaM maNimarIcinibandhanatAtparyyadIpikayoranusandheya: / upakumbhamardhapiplItyAdAvapyuttarapadalaNakSayaivopapattau na zaktirupeyate anyalabhyatvAt / samAhAradvandve pANipAdamityAdau pANipadaM pANipratiyogikaM pAdapadaM tu pAdasamAhAraM lakSayatIti na pANipAdasamAhAre zaktiH / samAhArazca tulyavadekakriyAnvayitvarUpaM sAhityaM senAvanAdivadapekSAbuddhivizeSaviSayatvaM vaa| nanvevaM pANipAdaM vAdayetyatrAnanvaya: samAhAre vAdanakarmatvAbhAvAditi cet parasparayA tatra krmtvaanvyaadityke| samAhArottaravibhaktyarthakarmatvAdeH samAhriyamANa evAnvayaH padavyutpattivaicitryAdityanye / pANipAdaM vAdayetyatra pANipAdamAtrapratItena samAhAre lakSaNA zaktirvA / na caivaM dvivacanApattiH asAdhutvAt / itaretarasamAhArasaMjJA tU nadIvRddhayAdivat pAribhASikyeveti tu tattvam / itaretaradvandva tu dhavakhadirAviti svarUpadvayapratItena lakSaNA zaktirvA / mImAMsakAstu dhavakhadirasAhityAzraye lakSaNA / tadAhuH- sAhitye dvivacanabahuvacane dvandvasamAso veti / sAhityaJca tulyavadekakriyAnvayitvam / ata eva yatkartavyaM tadanayA sahetyatra patnyAH sahabhAvamAtraM na tu sAhityam / yAgAdau patnyA anumatidvArA'nvayena tulyavadanvayAdityAhuH / . ___nolotpalamityAdau nIlAbhedasyAnvayavidhayaivAtra bhAsanopapatteH / karmadhAraye na zaktirna vA lakSaNA / ata eva tatpuruSAtkarmadhArayorbalIyAn / tatra hi pUrvapade sambandhilakSaNetyuktam / naJtatpuruSe'pyaghaTa: paTa ityatra ghaTapadaM ghaTasambandhiparam / naJpadaM . cAnyonyAbhAve zaktameva / saMsargAbhAvavAcakaM naJpadaM nAnyonyAbhAvazaktamiti cet, na, lAghavena vinigamanAviraheNa cAbhAvamAtra eva tacchaktyavadhAraNAt / ___(iyata eva mUlasya TIkA prApyate) Page #258 -------------------------------------------------------------------------- ________________ [15 kiJca gabhIrAyAM nadyAmiti vibhaktyantabhAgasya na tIre lakSaNA tdaadhaartaaprtyyaanaaptteH| nApi gabhIrAyAM nadItibhAgasya tasyAbodhakatvAd bodhakatve vA lakSye vibhaktyarthAnanvayApatteH pratyayAnAM prakRtArthAnvitabodhakatvAt / na hi sa bhAgaH prakRtiryena tadarthe vibhaktyarthAnvayaH syAd gabhIrAyAmiti saptamyanApattezca / atha vibhaktyantasyaiva gabhIranadItIrAdhAratvalakSakatvamiti cenna / azakyatvAttasmAt padadvaya eva vinigamakAbhAvAdviziSTanadItIre lkssnnaa| na caikapadavaiyarthyaparasya tAtparyagrAhakatvAditi sampradAyaH / vistarastvasmAkaM 'maNimarIcinibandha-tAtparyadIpaka'yoranusandheyaH / upakumbhamardhapippalItyAdAvapyuttarapadalakSaNayaivopapattau na zaktirupeyate'nyalabhyatvAt / samAhAradvandve pANipAdamityAdau pANipadaM pANipratiyogikaM pAdapadaM pAdasamAhAraM lakSayati na pANipAdasamAhAre zakti: samAhArazca tulyavadekakriyAnvayitvarUpaM sAhityaM senAvanAdivadapekSAbuddhivizeSaviSayatvaM vA nanvevaM pANipAdaM vAdaya ityatrAnanvayaH samAhAre vAdanakarmatvAbhAvAditi cetparamparayA tatra karmatvAnvayAdityeke / samAhArottaravibhaktyarthakarmatvAde: samAhriyamANa evAnvaya: pdvyutpttivaicitryaaditynye| pANipAdaM vAdayetyatra pANipAdamAtrapratItenaM samAhAre lakSaNA zaktirvA / na caivaM dvivacanApattirasAdhutvAt / ihetaretarasamAhArasaMjJA tu nadIvRkSAdivatpAribhASikyeveti tattvam / itaretaradvandve tu dhavakhadirAviti svarUpadvayapratItenna lakSaNA zaktirvA / mImAMsakAstu atrApi dhavakhadirasAhityAzraye lakSaNA tadAhuH sAhitye dvivacana'bahuvacane dvandvasamAso veti sAhityaM ca tulyavadekakriyAnvayitvaM, ata eva yatkarttavyaM tadanayA sahetyatra patnyA: sahabhAvamAtraM na tu sAhityaM yAgAdau patnyA anumatidvArA'nvayena tulyavadananvayAdityAhaH nIlotpalamityAdau nIlAbhedasyAnvayavidhayaivAtra bhAsanopapatteH karmadhAraye na zaktirna vA lakSaNA ata eva tatpuruSAtkarmadhArayo laghIyAn tatra hi pUrva pade sambandhilakSaNetyuktam / naJtatpuruSepyaghaTa: paTa ityatra ghaTasambandhi paraM naDpadaM cAnyonyAbhAve shktmev| saMsargAbhAvavAcakaM naJpadaM nAnyonyAbhAvazaktamiti cenna / lAghavena vinigamanAviraheNa cAbhAvamAtra eva tacchakyatvAvadhAraNAtu / / (mUlabhAgAnusAramevAyaM bhAgo'trAvadhi mudvitaH) Page #259 -------------------------------------------------------------------------- _ Page #260 -------------------------------------------------------------------------- ________________ zrIzaMkhezvarapArzvanAthAya namaH / nyAyavizArada-nyAyAcAryopAdhyAyayazovijayaviracitaM vicaarbinduH| [ dharmaparIkSAgranthasya vArtikam ] ||eN nmH| aindra zreNinataM natvA jinaM tattvArthadezinam / kurve dharmaparIkSArthe lezoddezena vArtikam // 1 // koika kahai chai je utsUtrabhASoni anaMtaja saMsAra hoi e nirdhAra na ghaTai je mATiM "je NaM titthaMkarAdINaM mahatiM AsAyaNaM kujA se NaM ajjhavasAyaM paDucca jAva NaM aNaMtasaMsAriyattaNaM labhijjA" [ ] e mahAnizItha sUtrani vacana utsUtra bhASaNa paNi moTI AzAtanAja chai / tathA chaTThaI aMgi kAlIdevo pramukhani- 'ahAchaMda ahAchaMdavihAriNIo" ehavaM kahiu~ hai ani yathAchaMdapaNu te utsUtra bhASija hoi, je mATe Avazyakamadhye kahiu~ chai:... usmuttamAyaraMto usmuttaM ceva paNNavemANo / eso u ahAchaMdo icchA chaMdo ya egaTThA // [ ] ani tehani to eka bhavAMtari mokSagAmipaNuM kahiuM chaI e vicAravaM / . . havai koika ima kahasyai je yathAchaMdAni niyata utsUtrabhASaNa na hoi te jumA jumA utsUtrabhASai ani matini niyata utsUtrabhASaNa hoi te mArTi matiniM te anaMtaja saMsAra / yathAchaMdAni nirdhAra na hoi te jUThU, je mATiM-aniyata hiMsAdika doSanI pari aniyata utsUtrabhASaNiM saMsAranI nyUnatA zAstri kaho nathI ani ihAM yukti paNi nathI, iNi kariI ummarag2amaggasaMpaTTiyANa sAhaNa goyamA ! nUnaM / saMsAro a aNaMto hoi sammagganAsINaM // [gA0 31] __ e gacchAcArapayannAnI gAthAthI nirdhAra lekhavai chai te na ghaTe, je mArTi unmArgagAmI yathAchaMdo paNi kahiI / tathA nemicaritramadhye nirmitA dvArakA'smAbhiH saMhRtA ca yiyAsubhiH / . kartA hartA ca nAnyo'sti, svargado'pyayameva ca (1) // [ ] vi. bi. 1 Page #261 -------------------------------------------------------------------------- ________________ vicArabinduH ityAdika balabhadranAM vacana kahiyAM chai, ani tehani to alpaja saMsAra chai, te mArTi utsUtrabhASInI paNiM pariNAmavizeSi saMkhyAtAdika trividha saMsAra saMbhavai / anaMta te vyavahAra bhASAI ja kahavAi te mATi vicArIniM jovo // 1 // karyA pAparnu prAyazcita iha bhaviM na hoi, paNi utsUtra bhASaNAdika pApanI prAyazcitta janmAntaraniM viSai na hoi ityAdika koika kahai chai tihAM 'jAvA''U sAvasesa' [saM. 258] ityAdika upadezamAlAnI gAthAnI saMmati kahai chai te na ghaTe, je mATiM te gAthAmAM pramAda parihArano artha chai, paNi te a- - - rghA, tathA kAlIdevI pramukhani anaMtabhava aMtara vinA bhavAMtarija prAyazcitta kahiu~ chai je mArTi dIkSA, te bhavAMtara sarva pAparnu prAyazcitta chai| . savvA vi hu pavajjA pAyacchittaM bhavaMtarakaDANaM / [gA0 50] - ___ ityAdi haribhadravacanAnusAri tathA 'ihabhaviyamannabhaviyaM' catuHzaraNa prakIrNake [cu.50]| 'ihaM vA bhave annesu vA bhavaggahaNesu' pAkSikasUtre [ mahAnatadaNDakagatapAThe ] / 'itthaM vA jamme jammaMtaresu vA' paJcasUtre / [pR. 5, sU.9] koika kahaisyai e akSarathI hiMsAdika pAparnu prAyazcitta bhavAMtari kahiu, paNi utsUtrabhASanuM na hoi te jUTuM, je mArTi 'arihaMtesu vA' [ sU. 9] ityAdika paMcasUtri kahiuM chai / ani bAhulyAbhiprAiM to hiMsAdika pApano paNi anaMta anubaMdha kahio chai iti / "se parassa aTThAe kUrAI kammAI bAle pakuvamANe teNa dukkheNa mUDhe vippariyAsamuvei" [ ] ityAdika AcArAMgamadhye, te mATi iha bhaviM tathA bhavAMtaraM prAyazcitta Azri paNi pariNAma vizeSaja anusaravo // 2 // mithyAtvamadhye anAbhogamithyAtva avyakta bIjAM dhyAra vyakta, tihAM abhavyani avyakta mithyAtva ja hoi, bhavyani behU hoI ehavaM koi kahai chai te jUTuM je mArTi abhavyAzritamithyAtve'nAdhanantA sthitirbhavet / [gA0 10] guNasthAnakamArohagraMthiH, 'abhavyAnAzritya mithyAtve sAmAnyena vyaktA'vyaktaviSaye ehavaM' vRtti lilyu chai / tathA 'adhamme adhammasannA' / ityAdika vyaktamithyAtva, dravyadIkSA leI aviyakiM jAI chai je abhavya tehani pragaTa dIse chai / tehani vyavahAriM vyakta ani nizcayathI avyakta, ehavaM ji koi kukalpanA karai chai teha to bojAi mithyAtvIni kahiI to kahavAi, paNi ekavAra bAhyavyakta aMtaraavyakta, e behu upayoga jinazAsanaM jANe te kima bhAkha // 3 // 1. haribhadrasUrinA vacananai anusaarii| Page #262 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracitaM anAbhogamithyAtva nijaghara sarikhaM chai tihAM vartattA jIva na mArgagAmI tathA na unmArgagAmI AvaI, te chAMDI jainamArgamAM Avai to mArgagAmI kahii / zAkyAdidarzanamA Avai to unmArgagAmo kahiI / ani abhavya e behu ekaimAM nahIM, te mArTi trIjA medamA hoi ima koi kahai chai te jUTuM je mArTi jinazAsanamAM bai ja rAzi chai / abhavya paNi Natthi Na Nicco Na kuNai kayaM Na veei Natthi NivvANaM / Natthi ya mokkhovAo chammicchattassa ThANAiM // 1 // [ kA 3, gA. 55] e saMmatigraMtha madhye 6 mithyAtvasthAnaka kahiyAM chaI, te mAhile eka sthAnakaI vyavahArarAzimadhye AvyaI unmArgagAmI ja kahavAI // 4 // [ ] vavahAroNaM NiyamA saMsAro jesi hujja ukkoso / tesiM AvaliyaasaMkha-bhAgasamayapuggalaparaTTA // 1 // [ ] e gAthA vyAkhyAna vidhizataka madhyiM chaI te mArTi manaMtapudgalaparAvarta saMsArI abhavya vyavahAriM na kahiI ima koika kahai chai te mithyA; je mATi saMgrahaNovRttimAM kahai chaI . "ete ca nigode vartamAnA jIvA dvidhA-sAMvyavahArikA asAMvyavahArikAzca / tatra ye sAMvyavahArikAste nigodebhya uddhRtya zeSajIvarAzimadhye samutpadyante tebhya uddhRtya kecidbhUyo'pi nigodamadhye samAgacchanti / tatrApyutkarSata AvakAlikA'saMkhyeyabhAgagatasamayapramANAn pudgalaparAva tan sthitvA bhUyo'pi zeSajIveSu madhye samAgacchanti / evaM bhUyobhUyaH sAMvyavahArikajIvA . gatyAgatI kurvantIti" [ ] e vacanathI vAraMvAra gamanAgamanai vyavahArInai anaMta pudgalaparAvarta paNi sambhavai, napuMsakavedaI utkarSathI AvalikAsaMkhyAtapudvalaparAvarta kahiyAM chaiM, te niraMtarapaNAni utkarSai melavihaM / koika kahasyai je vAraMvAra bhramaNaI asaMkhyAtanuM asaMkhyAtapaNuM ja AvaiM paNi anaMtapaNuM nAvaI 1 tehanaI kahiiM-to graMthAMtari anaMtapudgala kahiyA te kima milai / je mArTi-- "evaM vikalendriyeSu gatAgatairanantapudgalaparAvarttAn niruddho'tiduHkhita" [ ] ityAdika 'bhuvanabhAnukevalicaritramadhye mahAprabaMdhaI kahiu~ chaI / tathA anAdireSa saMsAro, naanaagtismaashryH| pudgalAnAM parAvartA atrAnantAstathA matAH // [74] Page #263 -------------------------------------------------------------------------- ________________ vicAravidA e yogabiMdu granthamadhye paNi, naranArakAdibhAva anaMtapudgalaparAvarta gatyAgatI kahi chaI te mATe graMthAnurodhi kalpanA kIjaI, paNi kalpanAnurodhi graMthakadarthanA na kIjai // 5 // eNe karIne bAdaranigoda jIvanaI avyavahAriyA kahai chai te paNi juLU jANavU, je mATi nigodabhAvisthityAdikAlamAna sUtriM kahiu~ chaI te sUkSma bAdarAdi kramaparyAyasparzaI na ghaTaI, anaI vAraMvAra gamanAgamani anaMtapudgalaparAvarta paNi saMbhavai. anaMtapudgaliM mATaI bAdaranigodajIvanai tathA abhavyanai avyavahArI kahiiM to bhuvanabhAnu pramukhavirAdhei sarva jinazAsanaprakriyA vighaTaI, te mATi e kuyukti na karavI / havai bAdaranigode jIva vyavahAriyA kahiiM, tihAM graMthasAkhi likhii cha / sarve jIvA vyavahAryavyavahAritayA dvidhA, sUkSmA nigodA evAntyAste'nye ca vyavahAriNaH / iti yogazAstravRttau / [ ] "tatra ye'nAdisUkSmanigodebhya uddhRtya zeSajoveSu utpadyante te. pRthivyAdivyavahAra yogAt sAMvyavahArikAH / ye punaranAdikAlAdArabhya sUkSmanigodeSvevAvatiSThante te tathAvidhavyavahArAtItatvAdasAMvyavahArikA" iti pravacanasAroddhAravRttau / [ ] . gamAgamAdikaM lokavyavahAramamI punH| kurvanti sarvadA tena, proktAH saaNvyvhaarikaaH||1|| iti laghUpamitibhavaprapaJcagranthe / [ ] 'yadA tatrA saMvyavahAranagare'bhUvaM tadA mama jorNAjorNAmaparAM guTikAM dattavatI kevalaM sUkSmameva rUpamekAkAraM sarvadA tatprayogeNa vihitavato ||'-iti vRddhopamitabhavaprapaJcagranthe / [ ] taresavihA jahA-ege suhumaNigoyarUve asaMvavahArabhee / bArasa saMvavahAriyAya te a ime puDhavi-Au-teu-bAu NigoA, suhumabAyaratteNaM dudumeyA patteyavaNassaI tasA ya // samayasArasutte / [sU0 13] asaMvyavahArapurAnniSkAsya samAnIto vyavahAranigodeSu / bhavabhAvanAvRttau / [ vyavahArarAzipravezata utkarSeNa bAdaranigode pRthivyaptejovAyuSu pratyekaM saptatisAgaropamANi tiSThanti // zrAvakadinakRtyavRttau [ ] avavahAraNigoesu, tAva ciTThati jaMtuNo samve / paDhamaM aNaMtapoggala-pariyaTTe thAvarattaNa // 1 // 1. bhuvanabhAnukevalI caritre / Page #264 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracitaM / tatto viNiggayA vi hu, vavahAravaNassayaMmi NivasaMti / kAlamaNaMtapamANaM, aNaMtakAyAibhAveNaM // 2 // ___puSpamAlAbRhadvRttau [ ] avyavahArikarAzau, bhramayitvA'nantapudgalavivarttAn / vyavahRtirAzau kathamapi, jIvo'yaM vizati tatrA'pi // 1 // bAdaranigodapRthivI-jaladahanasamIraNeSu jaladhInAm / saptatikoTAkoTayaH, kAyasthitikAla utkRSTaH // 2 // - dharmaratnaprakaraNavRttauM / [ ] nigodA eva gaditA jinairavyavahAriNaH / sUkSmAstaditare jovA-ste'nye'pi vyavahAriNaH // 1 // -saMskRtanavatattvasUtre / [ ] ehavAM vacana dekhInai je vacanamAMhi anAbhoga kahii chaI te pUrvAcAryanI moTI AzAtanA karaI chaI. // 6 // jamAlinai abhinivezamUla abhiniveza koika kahai chaI na saddahavu, te je mATaI maibheeNa jamAlI puSvaggAhieNa goviMdo / saMsaggi sAvaga bhikkhU goTThAmAhilaabhiNivese // 1 // [6-268] e vyavahArabhASyanaiM vacana pUrvaI tehanai matibheda mithyAtva jaNAI chaI // 7 // anAbhigrahika mithyAtva Abhigrahika sarikhaM bhAre, eha, koika kahai chaI te jUsTuM je . mArTi sarvAn devAnnamasyanti naikaM devaM samAzritAH / jitendriyA jitakrodhA durgANyatitaranti te // 1 // [saM0 118] ityAdika yogabiMdu vacanai anusArai, AdidhArmikanaI anAbhigrAhikamithyAtvaguNakArI jaNAI chii||8|| samyaktvAlApakamadhye anyadevAdharcana niSiddha chaI, te mATaI mArgAnusArinaI paNi te guNakAri na hoi ima koika kahai chaI te juLu; je mATaI uttarabhUmikAi niSiddha, paNi pUrva bhUmikAi AzayavizeSaiM zrAddhanaiM jinArcAnI pari guNakArI ja. saMbhavai // 9 // koika kahai chai je mArgAnusAripaNuM paNi ajANatAi jainadharmAcaraNaI ja hoi paNi anyadharmAcaraNai na hoiM, e ekAnta na dhAravo, je mATai yogabiMdumadhye kahiuM chai Page #265 -------------------------------------------------------------------------- ________________ vicArabinduH apunarbandhakasyaivaM, samyagnItyopapadyate / tattattantroktamakhilamavasthAbhedasaMzrayAt // 1 // [saM0 251] 'tattattantroktakApikasaugatAdizAstrapraNItaM mumukSujanayogyamanuSThAnamakhilaM samastam' vRttau / // 10 // eNi kari-. jaM kiMci vi parasamae NAbhimayaM abhimayaM ca jeNa samae / sammattAbhimuhANaM taM khu asaggahaviNAsayaraM // 1 // e ekAnta nirasta jANavo, je mATiM ubhayasaMmata akaraNaniyamAdi kaI paNi pataMjalipramukha nai haribhadrasUri mArgAnusArI kahiyA chaI, tathAhi, uktaM ca yogamArga staponidhUtakalmaSaiH / yogavidau, 'nirUpitaM punayogamA radhyAtmavidbhiH pataJjaliprabhRtibhistaponidhUtakalmaSaiH prazamapradhAna tapasA kSINaprAyamArgAnusAribodhabAdhakamohamalairiti // ---tvRttau| te mArTi mArgAnusArinasArinaI vicitrAvasthapaNe sAmAnyadharmitayA vizeSadharmi mArgAnusAripaNuM aviruddha jANavU // 11 // saMgama,nayasAra, ambaDapramukha nizcayathI parasamayabAhya hoi, tehanaiMja mArgAnusAripaNu hoi paNi pataMjalipramukha to mahAmithyAdRSTi ja chaI, ima koika kahaI chaI teNiM haribhadrasUrinA grantha jANyA nathI, je mArTi yogadRSTisamuccayagranthaiM pataMjalipramukhanaI mitrAdi dRSTi kahi chaI te mATaI apakSapAtinaiM parasamayanI kriyAi paNi mArgAnusAripaNuM na Talai, te madhyaI, paNi nizcaya bhAva jainano ja chaI ima saddahaveM // 12 // mArgAnusArinaI dravyAjJA eka bhavAMtari bhAvAjJA pAmaI, tehanaI ja hoI, te saMgamanayasArAdika ja, ehaq koi kahaI chai, te paNi mithyA, je mArTi dravyastava bhAvastavathI bahu antarai hoI 'prasthakanyAyai' naigamanayamatAnusAri tima dravyAjJA paNi bhAvAjJAthI bahu antaraI paNi saMbhavaI // 13 // mArgAnusAripaNuM jainanaiM ja utkarSathI apArddha pudgalaparAvartta, zeSa saMsArInaI na hoi ehavaM koi kaI likhyuM chaI, te mithyA, je mATai vacanaprayoga kAlavyavahArathI apunabaMdhakAdikani tathA nizcayathI samyagdRSTiniM kahiI chaI tihAM kAlabheda dekhADayoM chai / tathAhi ghaNamicchattamakAlo, etthamakAlo hu hoi NAyavyo / kAlo u apuNabaMdhaga-pabhiI dhIrehi Nidivo // 1 // Page #266 -------------------------------------------------------------------------- ________________ upAdhyAyayazAvijayaviracitaM Nicchayo puNa eso, viSNeo gaThibheyakAlo u / eyammi vihisatipAlaNA u AroggameyAo // 2 // iharAvi haMdi eyaMmi, esa AroggasAigo ceva / puggalapariyadRddha jamUNameyaMmi saMsAro // 3 // -upadezapade [432-34] tathA bIjaprAptiI pudgalaparAvartta vIsavIsI madhye kahio chaI yataH Na ya eyaMmi aNato, jujjai assa NAma kAlotti / UsappiNI aNaMtA, huMti jao egapariaTTe // 1 // [5, 7 ] // 14 // anyatIrthikasaMmata akaraniyamAdi kasuMdara zAstri kahiuM chaI te hiMsAsaktanuM manuSyatva sundara, tima vyavahAranayAbhiprAyaI jANavu paNi nizvayathI behu barAbarI ehaQ koika kahaI chaI te mahA abhinivezI jANavo, je mATaI manuSyatva nimitta kAraNa chaI anaiM akaraNaniyamamate sAmAnyadharmarUpa vizeSadharmana dala chaI ehamAMhiM ghaNo aMtara chaiM // 15 // "evaM khalu mae cattAri purisajjAyA paNNattA-sIlasaMpaNNe NAma ege No suysNpnnnne| suyasaMpaNNe NAmaM ege No sIlasaMpaNNe / ege sIlasaMpaNNevi suyasaMpaNNe vi / ege No suyasaMpaNNe No sIlasaMpaNNe / tattha Ne je se par3hame purisajAe te Na purise sIlavaM asuyavaM / uvarae avi NNAyadhamme esa Na goyamA mae purise desArAhae paNNatte / tattha NaM je se ducce purisajjAe te asIlavaM suavaM aNuvarae viNNAyadhamme esa Na goyamA mae purise desevirAhae paNNatte / tattha NaM je se tacce purisajjAe se NaM purise sIlavaM suyavaM uvarae viNNAyadhamme esa NaM goyamA mae purise savvArAhae paNNatte / tattha NaM je se cautthe purisajjAe se Na purise asIlavaM asuyavaM aNuvarae aviNNAyadhamme esa NaM goyamA ! mae savvavirAhae paNNatte"[8, 10] bhagavatIsUtramadhye e caubhaMgI kahi chaiM-tihAM prathamabhaMgasvAmo vRttikAriM, bAlatapasvI athavA gItArthAnizrita agItArtha phalAvyo chaI, te kathaMcit mArgAnusAri paNi saMbhavaI, anai koika kahai chai je-abhavyAdika jaina kriyAparAyaNa dezArAdhaka jANavo, te jUdu jANavaM je mArTi audayika arAdhakapaNuM ihAM gaNiuM nathI, te gaNiuM hoya to abhavyanai zrutasAmAyika leInai sarvAdhikapaNuM thai jAI, bIjaM pratyeki aMzasattA hoI, to samudAiM sarvasattA thAI te mATi-mArgAnusArinaI kevala kriyAi mokSanI aMzasattA, e bhAMgai jaNAvI jANavI, yata uktaM vizeSAvazyake 1. arthAt TIkAkAre / Page #267 -------------------------------------------------------------------------- ________________ vivAdita patteyamabhAvAo, NivvANaM samudiyAsu vi gajuttaM / NANa-kiriyAsu vottuM sikatAsamudAyatella va // 1 // [ zlo. saM. 1163 ] vIsuM Na savvaha cciya, sikatAtellaM va sAhaNAbhAvo / desovagAriyA jA sA samavAyaMmi saMpuNNA // 2 // [ lo. saM. 1164 ] dezopakAripaNuM to mokSa prati abhavyAnuSThAnaI nathI temATi e bhAMgAno svAmI abhavya kahai chai tehanai vRttivirodhai mahA utsUtra jANavU // 16 // bIjaI bhAMgaI saMvignapAkSika athavA zreNikAdika aviratasamyagdRSTi Avai je mArTi bhagavatIvRtti madhye ehaeM likhyu chai je- "prAptasya tasyApAlanAdaprAptaM vA" [ ] ani koika ajJAnI ima kahai chaI-je leI bhAgyA vinA virAdhakapaNu kima hoI te mArTi 'aprAptervA' isa likhyuM te na milaI, kalpabhASyAdika mAMhi kahI je paribhASAsUtranIti te jANato nathI cAritralAbhaI virAdhakatva ihAM paribhASita chaI, paNi prasiddha nahiM teNi kari koi doSa nahIM // 17 // anyadarzanamadhye akaraNaniyamAdivarNana 'dhuNAkSaranyAyija hoi, ima koika kahaI chaI te jUDhuM-je mArTi dharmabinduvRttimadhye ima kahiuM chaiM -- "yacca yadRcchApraNayanapravRtteSu tIrthAntarIyeSu rAgAdimatsvapi ghuNAkSarotkiraNavyavahAreNa kvacitkicidaviruddhamapi vacanamupalabhyate, mArgAnusAribudro vA prANini kacittadapi jinapraNItameva tanmUlatvAttasyeti" // 18 // je ima kahaI chaI je-anyadarzanamadhye zubhabhAva ja na hoI to zubhavacana na ho iM te mithyA, je mATi mArgAnusArinaiM mithyAtvamaMdatAI zubhabhAva paNi hoija yataH-- itto akaraNaNiyamo aNNehivi vaNNio sasatyami / suhabhAvavisesAo Na cevameso Na juttotti // 1 // --upadezapade [692] // 19 // savvappavAyamUla, duvAlasaMga jao jiNa[sama ?]kkhAyaM / syaNAgaratullaM khalu, to savvaM suMdaraM taMmi // 1 // [upa0 694] e upadezapadanI gAthAmAMhi koika ima sandeha dharaI chaI-marvapravAda zubha azubha hoi tihAM azubharnu mUla jinazAsana kima hoI te mATi mithyASTinaiM pariNAmaI dvAdazAMgasvarUpathI sarvanayAtmaka hoI, paNi phalathI nahoI sAdhunuM phalatho paNi hoI te mArTi-nAnAjalasaMbhUta jalaja jima sAmAnyatho jalaja kahiMI tima sarvapravAdamUla dvAdazAMgakahii te juTuM, je mArTisvasamayaparasamayaprarUpaNAprakArai sarvapravAdamUlapaNu dvAdazAMganaI kahito koi doSa nayI // 20 // Page #268 -------------------------------------------------------------------------- ________________ upAdhyAyayazodhijayaviracita abhinivezi "udadhAviva sarvasindhavaH" e kAvyano artha khaMDayo chaI te mahAmithyAtva nANavU // 21 // parapravAdanI avajJAI jinazAsananI avajJA hoi, to 'jIvo hantavya' e vacananI avajJAi paNi jinazAsananI avajJA hoi, e vacana paNi apUrva paMDitarnu' jANavU, je mATiM anya sambandhI zubha vacananI avajJAI jinazAsananI avajJA kahI chaI, yataH na ca dveSaH tatrApi vacanadveSaH, kAryoM viSayastu yatnato mRgyaH / tasyApi na sadvacana, sarva yatpravacanAdanyat // -SoDazake [16-13] // 22 // laukika mithyAtvathI lokottaramithyAtva ja bhAre, e ekAMta na kahivo, je mATi minnaprathika mithyAdRSTinaI paNi koTAkoTithI adhika baMdha nathI. e pariNAmai lokottara mipyA dRSTi haluo jaNAI chaI, yataH bhinnagranthestRtIya tu, samyagdRSTerato hi na / patitasyApyate bandho-granthimullaGghya dezitaH // 1 // [266] sAgaropamakoTInAM, koTayo mohasya saptatiH / abhinnagrandhau bandho'yaM, yanna tvekA'pItarasya tu // 2 // tadatra pariNAmasya, bhedakatvaM niyogataH / bAhyaM tvasadanuSThAnaM, prAyastulyaM dvayorapi // 3 // -iti yogabindau [268-69] // 23 // anumodanathI prazaMsA bhinna, anumodanA cittotsAharUpa prazaMsA te vacanamAtra, ehavaM koika kahaI chai te jUTuM, je mATi 'pramodaprazaMsAdilakSaNayA'numatyA' ehavaM paMcAzakavRtti kahilaM chaha // 24 // sAgaropamakoTInAM koTayo mohasya saptatiH / abhinnagranthau bandho ya-nnatvekA'patisya tu // 2 // tadatra pariNAmasya, bhedakatvaM niyogataH / / bAhyaM tvasadunuSThAnaM prAyastulyaM dvayorapi // 3 // -iti yogabindau [ ] // 23 // anumodana iSTanI ja hoi, anai prazaMsA aniSTanI paNi hoi, taMjahA-taduktaM, 'cauhiM ThANehiM asaMte guNe dIvejjA, asaSbhAkyatti yaM paracchaMdANuvattiyaM kanjou, katapaDikatetivA' // ThANAMme, .. vi. vi. 2 Page #269 -------------------------------------------------------------------------- ________________ vicAravindu vA: 1-4] ima kaii kahei chai te jUhUM. je mArTi-aniSTa paNi kAraNa vizeSi. iSTa hoi, AdhAkakinI pari te vAri iSTanI ja pazaMsA hui // 25 // - eNi karI mithyAdRSTinA dayAdi guNa kAraNavizeSi prazaMsii paNi anumodii nahIM, ima koika kahaI chaI te te utsUtrabhASI jANavo, je mArTi-apunarvadhakathI mAMDInai caudamA guNaThANA tAI je bhAvamAtra chaI te sarva anumodanIya kahio chaI, yataH - tA eyammi payatto ohiNaM vIyarAgavayaNammi / bahumANo kAyavo dhIrehiM kayaM pasaMgaNaM // 1 // -upadezapade [234] vItarAgAgamapratipAdite'punarbandhakaceSTAprabhRtyayogikevaliparyavasAne, vRttau // .. anyaprathastha akaraNaniyamAdika te vItarAgAgamanAM chaha, te to pUrvi pramANiu chaI // 26 // jo mokSArthinuM dharmabuddhi je anuSThAnamAtra, te anumodavA yogya kahii, to svadharmabuddhi tIrthAntarIyakRtacaityadhvaMsAdika paNi tima hoi ima koika kahaI chaI te ullaMTha vacana jANavU, je mArTi-jAti anumodavA yogya svarUpa zudhdha ja kriyAnaI viSayazuddhAno te bhAvamAtra ja anumogha chaI, nahIM to apavAdi hiMsA vihita chai, to jAti hiMsA kima nathI anumodato // 27 // paragRhIta dayAdi vacana prazasta chaI, to paNiM na prazaMsiiM jima paregRhita jinapratimA paNi na vAMdiI ima koi kahai chai, te mithyA, je mArTi ihAM madhyasthanaI svaparadRSTi chai nahIM, bIjai jJAna darzanagraha Talai cha, yataH adhi iha manAkpuMsa-stadrAgadarzanagraho bhavati / na bhavatyasau dvitIye cintAyogAtkadAcidapi // -SoDazake [ ] ... te mATiM sAdhAraNa paNi lokalokottara guNaprazaMsA ghaTaI, uktaM ca-'sAdhAraNaguNaprazaMsA' dharmabindau / [3-61] // 28 // pArzvasthAdikanI kRtikarma prazaMsAI jima tadgata doSanI anumodanA hoi, tima mithyAdRSTinA dayAdi guNa anumodiI to tadgata doSanI anumodanA thAI, ima koika kahaI chaI te jUThe je mArTi maMdamithyAtva te asphuTa doSa chai jima aviratasa myagdRSTino avirati doSa. pArzvasthAdika te cAritriyAnaI sphuTa doSa chaI, teNaiM karI pArzvasthAdikanA guNa na anumodaI. mata 1. bojI pratimA 'kahaI chaI' ne badale 'kahai chai' Avo pATha che ane AvA bhASA medo to aneka jagyAe ntu tethI artha meda thato na hovAthI evA pATha medo nodhyA nathI, temaja prAkRta pAThomA svara vyajjamanA mAmA pATha medo nemAM kazo arthabheda na hato tevA pATha medo paNa prAyaH nodhyA nthii| 2. je kAraNa vizeSa prazaMsii paNi bhAvamAtra cha, te sarva zAstri anumodanIka kahino che. pAMyaM0 Page #270 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracita eva saMvignapakSatAI pArzvasthatAdika doSa asphuTa thAI, te vAraiM tehanA guNa cAritriyAnI pari sarvanai anumodavA yogya zAstri siddha chaI // 29 // . puNyaprakRtihetu anumodanIya kahii to vyaMtaratvahetu bAlamaraNAdi tathA hoi / puNyodayaprApta anumodanIya kahiiM to, cakrInai stroratnopabhoga tathA hoi / sabhyaktvanimitta mAtra anumodanIya kahiI to akAmanirjarAdi tathA hoi / dharmabuddhiM kriyamANa anumodanoya kahiI to yAjJIyahiMsA tathA hoi, te mATi samyaktva sahitaja anumodavA yogya ima koi kahaI chaI te nahIM, je mArTi....Adi dhArmika yogya kuzalavyApArapaNi anumodanIya kahiyA chaI tathAhi "savvesiM jIvANaM hou kAmANaM kallANasayANaM maggasAhaNajoe........aNumoemitti paMcasUtre / [sU0.1] "ahavA savvaMciya vImarAyavayaNANusAri je sukaDa [ya] / -catu:zaraNe [58] ___sesANaM jIvANaM dANaruittaM sahAviNayattaM / taha payaNukasAittaM parovayArittabhaktaM // 1 // dukkhiNNadayAluttaM piyamAsittAivivihaguNaNibahaM / sivamaggakAraNaM jaM tasavvaM aNumaya majjJa // 2 // -ArAdhanApatAkAyAm [ ] // 30 // samyagdRSTija kriyAvAdI zuklapAkSika hoi, paNi mithyAdRSTi nahi, ima koi kahai chaI te jUDhuM, je mArTi dazAcUNiI kahiuM chaha ___"jo akiriyAvAI so bhavibho abhavio vA NiyamA abhavibho bhavio NiyamA kaNhapakkhio kiriyAvAI NiyamA bhavimo NiyamA sukkayapakkhio aMto puggalapariyaTTassa sijjJihitti sammadiTThI vA micchAdiTThI vA hojjatti // [ ] kihAMika apArdhapudalAvartI ja zuklapAkSika kahio chaI te zuklapAkSika samyaktvaprApti vakhANavo, anai dazAmadhye te mArgAnusAribhAvaija ima 2 graMthano avirodha jANavo, ata eva'sammadidI kiriyAvAI, micchA ya sesagA vAI' ityAdi sUtrakRtAMga cUrNi pramukha grantha madhye kahilaM chaI, tihAM paNi kriyAvAdi vizeSa levo, kriyAvAdi sAmAnyanai. te dazANi madhye kAla kahio chaI tehaja jANavo // 1 // mithyAdRSTino sakAmanirjarA na hoi ima koi kahaI chaI, te jUTuM je-mokSAzayathI nirjarA. "te mArgAnusArInai aMzathI sakAma kahiI, Page #271 -------------------------------------------------------------------------- ________________ vicAravindu "saha kAmena nirjarA me bhUyAdityabhilASeNa yuktA sakAmA" -iti yogazAstravRttau [ ] / "sakAmaNijjarA puNa NijjarAhilAsINa'-samayasAre [a-6] ityAdi // 32 // mithyAdRSTinaI sakAmanirjarA hoI to samyagdRSTithI zyo vizeSa ima koi kahaI chaI, teNi mithyAdRSTinaI zukla chezyA sadbhAviI, kevalIthI zyo vizeSa ehavo paNi saMdeha dharavo // 33 // - mithyAdRSTinA guNa anumodatAM parapAkhaMDa prazaMsArUSa ati cAra thAI, ima koI kahaI chaI te jUhU~, je mATaiM-je rUpaI pAkhaMDatA te rUpaI prazaMsAija aticAra hoiM, paNiM te mAhilA guNa prazaMsatAM na hoi, jima pramAdonai pramAdIpaNi prazaMsatAM aticAra, paNi tehanI samyaktvAdi guNa prazaMsatAM aticAra nahIM // 34 // hIna mithyAdRSTino guNa samyagdRSTi uccaguNasthAnavartI kima prazaMsai, ima je koi zaMkita . thAi chaI, tehanai mataiM tIrthakaranai koinA guNa prazaMsyA na joiMi, je mArTi sarva tIrthakarathI hINA chaiI // 35 // ____ 'kavilA itthaMpi ihayaMpi' [ ] e marIcinu vacana utsUtramizra kahiiM paNi utsUtra nahiM, je mATi-marIcinai dezaviratinai abhiprAyi e satya chaI, kapilanai parivrAjakadarzanodayatAni abhiprAyai asatya chaI, ehavaM je kahai? koI kahaI chai te azuddha-je mATi-utsUtrakathanAbhiprAyaka mAyAnizrita asatya vacana ja e chai, ApekSika satyAsatyabhAvai utsUtramizra kahiI to svapara nayAbhiprAyaI bhagavadvacana paNiM tathArUpa hoiM tathA zrutabhAvabhASAmizrarUpa dazavaikAlikaniyukti niSedho chaI, to utsUtramizra kima kahiI // 36 // 'duSbhAsieNa ikkeNa' [Ava. ni. gA. 432] ityAdi vacanaI * marIcivacana durbhASita kahiiM paNi utsUtra na kahiI ! ima koika zabdamAtrai bhrama dhArai chaI te jUTTho-je mArTi 'durbhASitamanAgamikArthopadezaM' [ ] ima paMcAzaka vRttimadhye kahii chaI ___ 'duSbhAsiyaM ussuttaM ti egaTThA' taccUrNau bhagavAnapi bhuvanagururunmArgadezanAdityAdi yoga: zAstravRttau // 37 // utsUtraleza vacanathI utsUtramizra je marIcinai kahaI chaI. teNai 'jo ceva bhAvale so' [...] ityAdi vacanathI, dravyastavamAMhi paNi bhAvamizra pakSa prahimo joiMi // 38 // 'jamAlinimavavat sarvajJamatavigopako vinaGkhyatyaraghaTTaghaTIyantranyAyena saMsAracakravAlaM vibhramiSyatItyAdi [ ] sUtrakRtavRttivacanai jamAlinai anaMta saMsAra koika kahai chaI, te na ghaTaI, je mATaI hiMsApha paNi bharaghaTTaghaTIyaMtra nyAyai saMsAraparibhramaNa AcAravRtti kahiuM chaI, anaI dRSTAntamAtraiM arthasiddhi thAI to-'icceyaM duvAlasaMgaM gaNipiDagaM, tIe kAle aNaMtA jIvA Page #272 -------------------------------------------------------------------------- ________________ 13 upAdhyAyayazovijayaviracita ANAe virAhittA cAurataM saMsArakaMtAraM aNupariyaTisu' iti nandIkhatre [sU. 57] 'anuparAvRttavanta Asan' jamAlivat nandI 57 sU. TIkA] e vRttinA dRSTAntathI jamAlinai caturaMtasaMsAra paNi Avai, te mArTi dRSTAnta ekadezamAtraija kahavo // 39 // ___ jamAlI NaM bhaMte ! deve tAmao devalogAo AukkhaeNaM....jAva kahiM uvavajihiMti ? goyamA ! cattari paMca tirikkha joNiyavamaNussa devabhavaggahaNAI saMsAraM aNupariahittA to pacchA sijjhihitti [za. 9, u.33] ___e bhagavatI sUtraI 4, beindriyAdika 5, thAvara ima 9, tiryaca kahiI, tehamAMhi bhamatAM anaMtasaMsAra thAI, ima koI kahaI chaI-te juTTho* je mATiM samAsamadhyasthitaH tiryagyonika zabdanuM bhinna vizepaNa bhinna vibhaktyanta cattAri paMca pada saMbhavai nahIM. tathA ehavo kaThina artha hoi, to vRttikAra vyAkhyAna kima na karaiM // 40 // jamAlinai bhagavatInai je anaMta saMsAra kahai chai, tehanai ima sUtra joiM jaheva maMkhaliputte taheva NeraiyavajaM saMsAraM aNuparimaTTittA tao pacchA sijhissai [ ] // 41 // cyutvA tataH paJcakRtvo, bhrAntvA tiryagnunAkiSu / avAptabodhinirvANaM, jamAliH samavApsyati // 1 // -haimavIracaritre [ ] ihAM 5, vArai (3) gatiM bhamatAM 15 bhava spaSTa chaI, ihAM koika nara nAra kiM bhavAMtari 5, vAra tiryaMcamAMhi bhamatAM anaMta saMsAra thAi chaI, ima kahaI chaiM te mithyA-khoTuM-kAyasthiti ekavAra gaNatAM 'nigoSvevAnantavAraM bhrAnta' ityAdi vacanavyAghAta thAI, bhavasthiti 5, vAra kahatAM to 15, ja bhava thAi te mArTi haTha chAMDI vicAravo // 42 // 'deva 'kibbisiyANaM bhaMte ! tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM cahattA kahiM gacchanti ! kahiM uvavagjaMti !' 'goyamA ! jAva cattAri paMca neraiya tirikkhajoNiyamaNussadevabhavaggahaNAI saMsAraM aNuparimaTTittA to pacchA sijhaMti bujhaMti muccaMti jAva aMtaM karaMti / ' [za. 9. u. 33] e sUtrAhi yAvacchabdai kAlaniyama AvaI ima jamAlisUtrai paNi 'yAvat tAvat' zabdhanai adhyAhAriM anaMtakAla kahavo, ima koi kahai chai te mahA abhinivezI jANavo je mArTi ihAM yAvat zabdi devalokacyavanAdi pUrvokta artha ja parAmarzai chai, tathA __'bhAvamo NaM siddhe aNaMtA NANapajjavA aNaMtA daMsaNapajjavA jAva aNaMtA agurulahu ya pajjavA' [ ] ityAdika sthAnai 'ghotaka yAvacchanda' paNi dIsai chai // 43 // 1. tata cyutvA paccakRtyo, bhrAntvA taryagnarAdisu iti pAThAntaram / 2. kiThiva iti pAThAMtaram / / Page #273 -------------------------------------------------------------------------- ________________ vicAravindu sAmAnya sUtraI 20, bhava jima na ghaTaI, tima vizeSasUtrai 15 na ghaTaI, ima koi kahaI chaI. te paNi jUTuM; je mArTi sAmAnya sUtra nAraka bhava TAlI jamAli sarikhAnu ja kahiuM chaI, nahIM to 'matyegaiA aNAdIyaM aNavadaggadIhamadhdhaM cAuratasaMsArakatAra aNuparimati' [za. 9. u. 32] e bIjuM sUtra ni milahaM // 4 // atyaMgaiA [ ] ityAdi stra abhavyaviSaya aMtiM nirvANa nathI kahiuM te mATaI ima koi kahaI chaI te mithyA, je mATii___ 'asaMvuDe NaM aNagAre AuyavajjAo. satta kammapayaDio siDhilabaMdhaNabaddhAo ghaNiyabaMdhaNabaddhAo pakarei, tassa kAlaTThitiAo dohakAladvitiyAo pakarei, maMdANubhAvAo tivvANubhAvAo pakarei, appapadesaggAo bahuppadesaggAo pakarei, AuyaM ca NaM kammasiya baMdhaha, siya No baMdhai, arasAyAveyaNijjaM ca NaM kamma bhujjo bhujo uvaciNAi, aNAIyaM ca aNavadaggadIhamaddha cAurataM saMsArakatAra aNupariaTTai.' [bha. za. 1. u. 1] ityAdika sUtrai aMti nirvANa natho kahiuM, anai abhavyaviSaya te sUtra nathI // 45 // cattAri paMca kahitAM 5, ja kima hoi ! ima koi pUchai tehanai uttara-jima 'sattadrupayAI sattaTubhavaggahaNAI' ityAdika sthAnaI AThaja kahii tima e sUtra zaili chaiM // 46 // jamAli 15, anai subAhukumAranai 16, bhava hoi, to AjJArAdhanathI virAdhana bhalu, ima koi kahaI chaI, te ullaMTha vacana jANavU, je mArTi dRr3haprahAri pramukha mahAhiMsakanai tadbhaviM mukti, AnaMdAMdikanai bhavAMtari to sukRtathI duSkRta bhalaM, ima kahitAM paNi mUrkhamukha koNa DhAMkai // 47 // marIcinai saMdigdha utsUtrathI koTAkoTisaMsAra. jamAlinai nizcita utsUtrathI paNi 15 bhava e kima ghaTaiM ! ima koika saMdeha dharai, tehanaI kahiiM je-ihAM tathAbhavyatva vizeSa ja niyAmaka, nahIM to ubhayavAdisiddha narakagati niSedhaisyu. niyAmaka te prIchajyo // 48 // // shriirstu|| kevalInai jIvarakSAprayatna viphala na hoI, to vIryAntarAyakSaya nirarthaka thai. te mATi kevalinA yoga hiMsAsvarUpAyogya kalpiI, ima koika tArkikamanya kahaI chaI. te jUDhuM. jima vAgyogavizeSaiM saphala chai, tima jIvarakSAkAyayogazakyasthAnaI saphala chaI. tehamAMhi doSa nathI, nahIM to jIvarakSA saphalatAnai arthi jima kevaliyoga hiMsAsvarUpAyogya mAno cho, tima parISahajaya yatna saphalatAnaiM arthi kevaliyogakSutpipAsAdisvarUpAyogya kalpInaI digaMbaramata kA nathI anusaratAM // 1 // Page #274 -------------------------------------------------------------------------- ________________ upAdhyAyavazoSijayaviracita kevalInA yogathI svarUpai hiMsA na hoi to'ulaMdhejja vA palaMdheja vA' [ ] e pannavaNAnuM vacana na mile // 2 // kevalini varjanAbhiprAya nathI te mArTi jIvaghAta hoi, to bhAvahiMsA thAI, ima kahaI chai. te jUDhu, je mAMhiM- "tathAvidhasampAtimasattvAkulAM bhUmimavalokya tatparihArAya janturakSAnimittamullaGghanaM pralacanaM vA vA kuryAt' [ ] ima prajJApanAvRtti madhye kahiuM chai // 3 // tathAvidha karmabaMdha nathI, te maTi varjanAbhiprAya na hoI, te paNi jUDhuM. je mATi-svarUpi varjanIyanaiM varjanIya ja kevalI jANai aneSaNIyavat. uktaM ca tattha NaM revatIe gAhAvaiNIe mama aTTAe duve kavoyasarIrA uvakkhAyA tehiM No aTTho'tti, bhagavatyAm [za. 15] // 4 // je jIvarakSAyatna rakSAnukUla na doTho tehano prayoga kima hoiM ima na kahivaM, je mArTi vyavahArasAdhana paNi ja keviliyogaprayoga saMbhavaI // 5 // itto u vIyarAgo Na kiMcivi karei garahaNijjaM tu, ___'gaheNIyaM jIvaghAtAdikaM' tvRttau| -upadezapade [731] e vacanathI kevalinaI dravyahiMsA na hoi ima koi kahai chaI te jaTa, je mArTi garhaNIya pApa te bhAvarUpaja hoi paNi dravyarUpa, nahIM azakyaparihAranaiM garhaNoyapaNuM zyu ? // 6 // jo gardAparAyaNa jana pratyakSatA dravyavadha ja garhaNIya kahiI, to tAhariM mati igyArami guNavANiM mohasattAjanya dravyavadha garhaNIya chai tehathI yathAkhyAta cAritra duSTa thAi, ani jo utsUtra pravRtti vinA tihAM doSa nahIM, mohodayasahita nibiddha sevAi ja utsUtrapravRtti mAnasyo to vItarAganai dravyavadha aduSTa thayo // 7 // anAbhogaja dravyavadhai pratisevA na kahaI, iga koi kahai chaI, te paNi juTuM je mArTi pratisevA madhye anAbhoga ja paNi saMgrahIiM chaI; yadAgamaH dasavihA paDisevaNA paNNatA, te'* duppappamAyaNAbhoge / Aure AvatIti ya saMkiNNe sahasakkAre, bhayapyaosA ya vImaMsA, bhagavatyAm / / 8 / / [za. 25. u. 7] 1. 'uvakkhaDiyA' iti pAThAMtare 1.taM bahA iti / Page #275 -------------------------------------------------------------------------- ________________ vicAravindu gahaNIya pApa dravyavadhAdika te prati ja mohanIya karma hetu, ata eva bArami guNaThANi saMbhAvanA ruDhamRSAvAdAdika Azrava hoiM to nA nahIM, tihAM kevala anAbhogaja hetu chaI, ima kahi iM to moha vinA bhAvagata pApa arthathI AvaI // 9 // bhAvAzravapariNAmaI mohodaya kAraNa chaI dravyAzravayariNAmaI mohasattA kAraNa chaiM, ima koi kahaI chaI, te jUTUTuM. je mArTi ima to dravyakavalAhAra prati mohasattA kAraNa chaI e digaMbara kalpanA karatAM paNi kuNa vAraI // 10 // dravyavadha moha janyaja kahiI, to dravyaparigrahapariNati paNi mohajanya hoi te mArTidharmopakaraNavaMta kevalo mohI thayo joIi anai dharmoMpakaraNanaI dravyaparigraha dharmaparigrahapaNu azAstrIya nathI, yataHtattha sAhuNo mucchamagacchaM duvvao pariggaho No bhaagaavo| -dazavaikAlikacUrNI // 7 [-148] // 11 // ___ eNi kari jeima kahai chaI, kevalinA yoga parAbhiprAyiM kevalajJAnasahakRta ja jIvaghAtahetu chaI eTalA jIva amukakSetrai mai haNavA, ima kevalajJAnaiM jANI ja kevalI jIva haNaI chaI, ima karatA hiMsANubaMdhINAmai pahilo raudradhyAnano pAyo AvaI te vacana nirAkariuM je mArTi-vastradhAraNAbhiprAya paNi kevalInaI kevalajJAnaiM ja chaI tehathI saMrakSaNAnubaMdhI nAmai cautho pAyo paNi raudradhyAnano ima vArio na jAi, jo abhilASa vinA saMrakSaNAnubaMdha na hoi to pramAda vinA hiMsAbubaMdha paNi na hoi, e sarakhaM samAdhAna jANavU. // 12 // yajjAtIya dravyAzravai saMyatanai anAbhogai pravRtti tajjAtIya dravyAzravaja mohajanya dharmopakaraNarUpadravyAzrava, te ehavo nathI te mATi te apavAdarUpana ima kahe je mArTi_ 'apavAdapratiSevaNaM ca saMyateSvapi pramattasyaiva bhavati' [ ] ehavu tumhArUM mata chaI // 13 // vavahAro vi hu balavaM jaM vaMdeha kevalI vi chaumatthaM / AhAkambhaM muMjai, suavavahAraM pamANato // 1 // e vacanathI zrutavyavahArazuddha aneSaNIya, te eSaNIyAMtara na paNi aneSaNoya nahi, anyathA 'imaM sAvajjaM tti paNNavettA(No) paNisevittA havai' [ ] e vacanavirodha thAiM ima koi kahaI chaI te jUTuM, je mArTi-ima to sAdhunai paNi apavAdi aneSaNIya hiMsAdika eSaNIya __ ahiMsAMtarAdika kahivAI te vArai svarUpasAvadhatA tehanai TalaI // 14 // 1. chatamatva pi vaMdaI bharihA, iti pAThA0 / Page #276 -------------------------------------------------------------------------- ________________ 27 upAdhyAyayazovijayaviracita parajJAta azuddhaI kevalonaI azuddhapaNu hoi, jima-revatIjJAtakuSmAMDapAki paNi svarUpathI nahIM ima kahitAM parabhAvAzrayaNa thayu, paNi dravyapariNati vyavasthA na raho, nahIM to azuddhanaI zuddha jANatAM bhrAMti thAI anaI, jo aneSaNAyanaiM ThAmi syAdvAdaI zuddhAzuddhatA vicAriI to dravyavadhasthAnaI paNi te vicAra kima nathI karatA ? // 15 // zrutavyavahArazuddhanai aneSaNIya kahivaM, te zrutavyavasthA (vyavahAra) AzrInai, jima'ayaM sAdhurudayano rAjA' ihAM rAjatva agRhItazrAmaNyAvasthA apekSInaI ima koi kahai chaI, tehanai zrutAzuddhathI bhinna ja niSiddha AvaI te vorai-'imaM sAvajjaM ti paNNavettA paDisevaI' [ ] e strano viSaya na lAbhaI // 16 // AbhogaI jIvaghAtopahita yoga te azubha, ima kahaI chaI tehanaiM "yadyapyasaMyatAnAM sUkSmaikendriyAdInAM nAha'tmArambhakatvAdikaM sAkSAdasti tathA'pyaviratiM pratItya tadasti' [za. 1. u. 1.] e bhagavatIvRttinaI vacananaI anusAriM ekendriyAdika azubhayogamAM kima ghaTaI 1 te mArTi-ayatanAi- ja azubhayoga kahivA // 17 // ArambhikI kriyA pramAdInai pramAdI nirantara hoi ima kahai chaiM, te jUTho, je mArTi "AraMbhiyA NaM bhaMte ! kiriA kassa kajjai ! goyamA aNNayarassAviM pamattasaMjayassa' ehavu paNNavaNA [22. kriyApada]madhye kahiu~ chii| ___ "anyatasyaikasya kasyacitpramAde sati kAyaduSprayogAbhAvataH pRthivyAderupamardasaMbhavAt [ ] ima vRttivyAkhyAna chaiM // 18 // dravyavadhai je jinanai prANAtipAta kahai chai, te dravyaparigrahaha parigrahI kima na kahai // 19 // azakya parihAra paNi AbhogamUla AbhogapUrvaka hiMsA sAdhunai na hoi, nadI utaratAM jalajIvano Abhoga nathI "duviA AukAiyA paNNattA, sacittA ya acittA ya' [ ] ityAdi vacanathI na jalajIva saMdeha chaiM, te mArTi te jUDhu je mArTi-vyavahArathI nizcaya ja che ani pravRtti te vyavahArai ja chai tathA jalamadhye 'tasA vi paccakakhayA ceva' ityAdika zAstrai kahiuM chaha // 20 // abrahmasevai jIvalakSaghAtaka pAtakI na thAi, eka kIDI jANI haNai to pAtakI thAi tihAM jIvano anAbhoga Abhoga niyAmaka chai ima kahaha chai te jUlu je mArTi-tihAM pratyAkhyAnabhaMgAbhaMga athavA pariNAmavizeSa ja niyAmaka chai // 21 // - bi. vi 3 Page #277 -------------------------------------------------------------------------- ________________ - vicAravindaH / pRthivyAdi jIvano anAbhoga ja hoi te siddhanI pari sAdhunaha paNi tadvadhai tathAvidha doSa na huo joii // 22 // kuMthUtpattimAtrai saMyamanuM durArAdhapaNuM kahiuM yatanAhetu Abhoga durlabha thAI te mATi tima nadhuttArai na kahiuM, te mATi sthAvaranA Abhoga na hoi ima koi kahai chai te jUTuM, je mATi sUkSmanI yatanA kahI chai te tehanA Abhoga vinA kima sambhavai, nadhuttAra AjJAzuddhi ja aduSTa chaii // 23 // jo sthUla basano ja Abhoga mAniiM to tehanI ja hiMsA ekAMta duSTa thAi, anai tihAM to syAdvAda kahio chai je kei muhumA pANA, aduvA saMti mahAlayA / sarisaM tahiM veraMti asarisatI ya No vade // 1 // -sUtrakRtAMge / [zra. 2. a. 5] // 24 // eNi karI laukikaghAtakatvavyavahAraviSayahiMsA mahApApa ja, e pralApa nirAkario, ima to ApavAdika vacanai paNi mahApApapaNuM thAI, zAniM to tihAM aduSTatA ja kahI chai ... gIyastho jayeNAe kaDajogI kAraNaMmmi nidoso / egesiM gIya kaDo, asta'duTTho ya (tu ?) jayaNAe // 1 // -bRhatkalpe [saM. 4946] // 25 // jA jayamANassa bhave, virAhaNA suttavihisamaggassa / sA hoi NijjaraphalA ajjhatthavisohijuttassa // 1 // . -piNDaniyuktau / [67] ihAM koi kukalpanA karai chai je jIvavirAdhanA svarUpai nirjarAhetu hoi to tapa saMyamanI pari te ghaNI ja ruDI thAi, te mArTi jIvaghAta pariNAmajanya virAdhanA nirjarA pratibaMdhaka chaI, yatanApariNAmaiM te svarUpa Talai chai, teNai karI pratibaMdhakAmAvatho nirjarA kahIi, paNi svarUpai virAdhanA te azuddha ja chaI, evaM koi kahai chaI, teNi vRtti dIThI natho, je mATiM tihA ima kahiI chaI idamuktaM bhavati-- "kRtayogino gItArthasya kAraNavazena yatanayA apavAdapadamAsevamAnasya yA virAdhanA sA siddhiphalA bhavatIti" te mArTi anubaMdhazuddhinimittano ko paramArtha nathI........ 1. jataNAe iti pAThAMtaram / 2. khuddagA iti pAThAM0 / Page #278 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayivaracita 'jamhA NegatiyaM vaz2a' mahAbhASye / [ ] // 26 // jalajIvanA anAbhogathI nadyuttAra jo dRSTa na hoi to sacitta jalapAnaiM pANi doSa na huo joiMi // 27 // bhagavadupadeza vastusvarUpAvabodhaka ja hoi, paNi nadyuttAraiM paNi virAdhanAMzai ajJAnathI ehavaM jo kahaI chaI, tehanai kahIi je phalarUpa virAdhanAmAMhi AjJA nathI, kai vyApArarUpamAMhi prathamapakSa to amhArai ja iSTaja chai, dvitIya pakSa to kahI na zakAI, je mATiM-je uttAnakala tehaja vadhAnukUla chaI, te bhinna kima thAI? te mArTi vyavahAratho vidhiniSedha bAhyavastumAMhi kAmacAraiM hoI, nizcayathI to zubhabhAvano ja vidhi chaI ima sadahavaM. uktaM ca Na vi kiMci aNuNNAyaM, paDisiddhaM vA vi jiNavariMdehi / esA tersi ANA, kajje sacce Na hotatvaM // 1 // -bRhatkalpe [saM.2330] // 28 // yatanAMzaiM ja upadeza paNi virAdhanAMzaiM nahI, ima koi kahaI chaI. tahenaI 'jayaM care' [daza. vai.] ityAdika paNi saMpUrNa pramANa na thAI // 29 // apavAdavacanakalpyatAdivastusvarU garabodhaka chai, paNi pravRtti te svaucityajJAnaI ja ima koi kahai chai, te mugdhalokane bhavasamudramAMhi bolai chai. je mArTi-vacananai pravartakapaNuM eha je kalpyatAbodhanaiM icchAjanakapaNuM te utsargavidhimAMhi apavAdavidhimAMhi bhinna nathI, // 30 // eNi karI paMciMdiyavavarovaNA vi kappai' [ ] ima nizithacUrNi kahiuM chaI, paNi haNavo ema natho kahiuM. ehavo bhASA sAdhunaI na hoi, ima koi kahai chaiM, te zabdaparAvarttamAtra, je mATaI akalpyanaiM kalpyatA paNi bhAravavI sUtriM kahI nathI'taheva saMkhaDi naccA, kiccaM kajjati No vae / ' ___-dazavakAlike / [7-36] // 31 // apavAdai paNi 'hantavyaH' [ ] ima kahii to"savve pANA savve bhUyA savve jovA sattA na haMtavvA" [A. a, 4 u. 1] e vacanano virodha thAi ima koi kahai chai te jUTuM; je mATi e sUtrano viSaya avidhiniSedha ja zrIharibhadrasari padArtha vAkyArtha mahAvAkyArtha aidamparyArtha vicArI kahio chaI. tathA paritApanAno sAkSAt upadeza paNi bhagavatIsUtriM disai chai -- 1. uttArAnukUla iti pAThAM0 / Page #279 -------------------------------------------------------------------------- ________________ vicArabinduH "dhammiehiM aThehiM heuehiM pasiNehiM NippiTThapasiNavAgaraNaM kareha"[ ] maMkhaliputranaI uddezInai sthavira prati bhagavaMti tihAM ima kahiMu chaI, te have sthiravacani tehanai mahAparitApa Upano chaiM [ ] // 32 // 'avaNNavAyaM paDihaNejjA' [ ] e dazAcUrNi vacana AcAryaziSyanaI paravAdinirAkaraNasAmarthyamAtra dekhADavA ja kahiuM chaI, paNi ehavI AjJA sAdhuni na hoi ehavU koi kahai chai te chedakhaMDakalaMpAkasadRza jANavo je mATi-ima apavAdavidhi sarva vizIrNa thAI // 33 // apavAdiM AdezaniSedha ani paMciMdriyavyApAdana bhayathI chatI samarthAi pravacanAhitanai anivAraI durlabhabodhitA ima ko kahai chaiM, te parasparaviruddha; je mATi-sAmAnyaniSedhajanitabhaya vizeSai apavAdanI AjJA vinA na TalaI // 34 / ! / ___ahita nivAraNa karatAM paMciMdriyavyApatti prAyazcittathI ja zuddhatA hoi ima koi kahai chai, teNai ____ "mUlaguNapratisevya AlambanasahitaH pUjyaH pulAkavat sa hi kulpAdikArye cakravartiskandhAvAramapi gRhNIyAdvinAzayedvA na ca prAyazcittamApnuyAt"[ ] e bRhatkalpavRttitRtIyakhaMDe vacana vicATuM // 35 // apavAdavirAdhanAiM je kihAM eka prAyazcitta kahiuM chaI, teH hastazatabahirgamanAdikanI pari niraticAratA ja abhivyaMjai yataH-- Ayarie gacchaMmmiya, kula gaNa saMghe ya ceiyaviNAse / AloiyapaDikkatA, suddho jaM nijjarA viralA // 1 // [saM.2963] // 36 // 'jalaM vastragalitameva peyam' [ ] ihAM jala galanaja upadiSTa chaiM, paNi galita jalapAna nahIM, ima koi kahai chai,teNaI'ussicaNa gAlaNa dhoaNe ya' [ ] ityAdi AcArAMganiyukti vacanathI jalagalana paNi zastravicArInaI tehano upadeza paNi kima kahivo // 37 // dravyathI paNi hiMsAI ekandriyAdikanI pari sUkSmadoSai AlocanA Avai ima koi kahai chaha te jUTuM, je mATi-ima kahatAM dravyaparigrahathI paNi AlocanA thaI joII, te mATi 'duvvao riktao' ityAdi vaniM dravyAghAlaMbanaI azubha bhAvanuM ja pratyAkhyAna sadahavaM, ata eva digambara nirAkaraNaI-- "apariggahayA suttetti jA ya mucchA pariggaho'bhimao savvadavvesu Na sA kAyavvA suttasambhAvo" gA0. saM. 2580] ima vizeSAvazyakaI kahiuM chaI // 38 // Page #280 -------------------------------------------------------------------------- ________________ 21 upAdhyAvayazovijayavicitaM ___ pUjAsthAna kiM kusumAdijIva virAdhanAMzaI upadeza nathI / je mArTi sandigdhasacittakusumAdika kalpitakusumAdisadRzapariNAmavizeSa haNai nahIM, ima koi kahai chaI, tehanai mati mithyAdRSTinaI kusumAgharcanaI vizeSaja aduSTapaNu thAi te mArTi anubaMdhazuddhiM ja zuddhi jANavo // 39 // ___ kSINamohanaiM snAtaka cAritra nathI te saMbhAvanArUDhadravyAzravapratibaMdhathI to sAkSAt dravyAzravathI kevalonai snAtakacAritrano pratibaMdha kima na hoI ? ima koi kahai chaI teNi zAstrArtha jANyo nathI, je mATiM-dravyAzravathI aticAra hoiM to igyAramai guNaThANi pANi hoI "NiggaMthasiNAyANaM tullaM ikkaM ca saMjamavANaM" -iti paJcanirgranthivacanAt / 40 // [saM0 60] "dravyato bhAvatazca hiMsA-hanmIti pariNatasya vyAdhAde maMgavadha(1)dravyato na bhAvataHIryAsamitasya sAdhoH sattvavadhe(2) bhAvato na dravyato'GgAramardakasya kITabudhdhyA'GgAramardane mandaprakAze, rajjumahibuddhayA nato vA(3) / na dravyato na bhAvato manovAkkAyazuddhasya sAdhoH" / / (4) -zrAvakapratikramaNasUtravRttau / ihAM cauthA bhAMgAno svAmI koi sayogikevalI kahai chai, 'cauttho suNNotti' cUNiI kahiuM chaiM, te hiMsA svarUpanI apekSAiM; paNi svAminI apekSAI nahIM, ayogi ehano svAmI na ghaTaiM, je mATiM-yogAbhAvi manovAkkAyazuddha te na kahavAI. jima-vastrAbhAvaI vastrazuddha na kahiI, ihAM uttara dIjaI chaI, cautho bhA~go zUnya kahio chaI, te hiMsAvyavahAranI apekSAI. hiMsA svarUpanI apekSAI zUnyatA to dvitIyabhaMgaI paNi zAstrasiddha ja uI, te mATaI-kevalI naI dravyavadhasaMpatti dvitIyabhaMga, tehanI asaMpatti cautho bhaMga, ima bahu bhaMga saMbhavai, jima nigraMthanai niyatasvAmI caturthabhaMgano te ayogi, je mATi te paNi nivRttivyApAraI manovAkkAyazuddha che tathA jalavigamaiM paNi jalaiM suddha jima kahiiMtima yogavigamai paNiM ayogo yogazuddha saMbhavaha ja. // 41 // kalpabhASyai vastracchedhikAraiM pUrva pAiM ima kahauM chaIviNNAya AraMbhamiNaM sadosa, tamhA jahA lddhmaihittiejjaa| vuttaM saeo khalu jAvajogI, Na hou~ so aMtakarI u tAva // 1 // [saM0 3924] ihAM dravyavadhasaMbhava nirAkario nathI, anaI siddhAMtai ima kahiu chai apyeva sidhdhaMtamajANamo, taM hiMsagaM bhAsasi jogavaMtaM / dubveNa bhAveNa ya saMvibhattA, catvAri bhaMgA khalu hiMsagatte // 1 // Page #281 -------------------------------------------------------------------------- ________________ vicAraviH Ahacca hiMsA samiyassa jA tu sA davvatI hoi Na bhAvao y| bhAvena hiMsA u asaMjayassa je vA vi satte Na sadA vahei // 2 // sampatti tasseva jadA bhavijjA, sA duvvahiMsA khalu bhAvao ya / ajjhatthasuddhassa jadA Na hojjA, vadheNa jogo duhao va hiMsA // 3 // [sa0 3932-34] - ihAM "siddhAMte yogamAtrapratyayAdeva na hiMsopavarNyate, apramattasaMyatAdInAM sayogikevaliparyantAnAM yogavatAmapi tadabhAvAt" [3932 zlokavRttiH] e vRtti vacanaI spaSTa ja Adya caturthabhaMgasvAmI apramattAdika sayogikevaliparyanta sarakhA ja kahiyA chai, tathA yadA zabdaI caturthabhaMgasvAmI sadAi kevalI hoi e niHsaMdeha jANavU // 42 // "jIveNaM bhaMte ! sayA samiyaM*(taM ?) eyai, calai, phadai, ghuTTai, khulbhai taM taM bhAva pariNamai ? haMtA maMDiyaputtA joveNaM sayA samiyaM eyai veyai jAva pariNama // jAvaM ca NaM bhaMte ! se jIve sayA samiyaM jAva taM taM bhAvaM pariNamai, tAvaM ca taM tassa jovassaM aMte aMtakiriyA bhavai ? No iNadve samaDhe // se keNaTeNaM bhaMte ! evaM vuccai, jAvaM ca NaM se jIve sayA samiyaM jAva ante antakiriyA Na (na) bhavai ? maMDiyaputtA ! jAvaM ca NaM se jAva sayA samiyaM jAva pariNamai, tAvaM ca NaM se jIve-Arabhai sArabhai samArabhai, AraMbhe vaTTai sAraMbhe vaTTai samAraMbhe vAi, AraMbhamANe sAraMbhamANe samAraMbhamANe, AraMbhe vaTTamANe sAraMbhe vaTTamANe samAraMbhe vaTTamANe, bahUrNa pANANaM bhUyANaM jIvANaM sattANaM dukkhAvaNAe sAyAvaNayAe jUrAvaNayAe tippAvaNayAe piTAvaNayAe parittA (yA ?) vaNayAe vaTTai // se teNaDeNaM maMDiyaputtA ! evaM vuccai, jAvaM ca NaM se jIve sayA samiyaM payaI jAva pariNamai, tAva ca NaM tassa jIvassa aMte aMtakiriyA Na havai+" [bha.za,3.u.3] e bhagavatIno AlAvo chaiM ihAM AraMbhAdinaI ejanAdikriyAvyApti yathAsaMbhava jANavI jima "esa jIve eyai jAva taM taM bhAvaM pariNabhai, tAva NaM aTThavihabaMdhae vA sattavihabaMdhae vA chavihabaMdhae vA egavihabaMdhae vA no NaM abaMdhae vA" [ ] ihAM anai AraMbhAdikanai aMtakriyApratibaMdhakapaNuM sthUlavyavahAranaI ima vRddhavyAkhyAna karaI chaI, anai bIjai paNi pravacanaparIkSAvRttimadhye ima ja lakhyu chai, tathAhi "sumunonAM-zobhanA munayaH sumunayaH-susAdhavasteSAmapramattaguNasthAnakAdAramya trayodazaguNasthAnaM yAvadAraMbhapravartamAnAnAmapyAraMbhikI kriyA na bhavatItyAdi" [bha.za,1.u.2] 1. anyatra NakAra sthAne nakArazruti darIdRzyate / 2. adhiSThihiA' pAThAM0 / 3. 'dehI' iti pAThAM / 4. hoti' iti pAThAM0 / 5. 'tu' iti pAThAM / * pAThAMtare sarvatra 'ta' iti pAThaH / + bhavai iti pAThAMtare / Page #282 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracitaM te vIsArInaiM zatakagraMthamadhye ima lakhyu chai je, ejanAdikriyAvyApArakArambhAdivAcya yogaja kahiI, pANi AraMbhAdi ejanAdijanya nahIM, jima dhUma vyApaka vahni, dhUmajanya nahIM, te yogane pratibaMdhai aMtakriyA na hoiM e abhiprAya sAco nahIM, je mAhi-kalpabhASyaI hiMsAnvitayogai AraMbhaprasaMgi e AlAvo dekhADyo chai tihAM dravyavadha phalAvyo chaiM, tathA yoganirodhai yogapratibaMdhaka na kahivAI, jima ghaTanAzai ghaTa tathA AraMbhAdi 3, zabdaI eka yogano artha kahii, to 'arihaMte vA arihaMtaceiANi vA' e 2, zabde eka artha kahai chai te sarakhA thAvyuM paDaI te ruDI pari vicArInai vaDerAnuM vacana mAnaveM // 43 // "se abhikkamamANe paDikkamamANe saMkucamANe pasAremANe viNiTTamANe saMpalimajjamANe / egayA guNasamiyassa rIyao kAyasaMkAsaM samaNucinnA egatiA pANa uddAyati / ihalogavaMdaNaMvijjAvaDiyaM / AuTTi kamma, taM pariNAe vivegameti"AcArAMge lokasArAdhyayane / [a.5,u.4] ihAM caudamA guNaDANA tAMi kAyasparzaI jIvavadha kahio chaI, yadRttiH * atra ca karmabandhaM prati vicitratA, tathAhi--"zailezyavasthAyAM mazakAdInAM kAyasparzena prANatyAge'pi paJcavidhopAdAnakAraNAbhAvAnnAsti bandhaH upazAnta-kSoNamoha-sayogikelinAM sthitinimittakaSAyAbhAvAt sAmayikaH, apramattayaterjaghanyato'ntamuhUrttam , utkarSatazcAntakoTAkoTisthitiriti, pramattasya tvanAnAkuTTikayA'nupetya pravRttasya kvacitpANyAdyavayavasaMsparzAtprANyupatApanAdau jaghanyataH karmabandha utkarSatazca prAktana eva vizeSitataraH" / ityAdI [A.5,u.4 nITokA] ihAM kevalo gurvAdezavidhAyI nathI te mATaiM nAvai, ima koi kahaI chaI, te kevaligrAhaka vRttikAra sAhamo thAi chaI, tehano pratIkAra ibha kojaI je-kevalI paNi phalataH gurvAdeza vidhAyI chaI, jima kahiuM "kiM te bhaMte ! jasttA so milAja me tavaNiyamasaMjamasajjhAyajhANAvassayamAIsa joesu jayaNA"[ ] e phalathI ja upapAdiuM chaiM // 44 // prAyiM asaMbhavI saMbhavaiM te avazyaMbhAvI dravyavadha kahiiM, jima anAbhogathI apramattanaiM te kevalInaiM na hoi, je mATi-avazya bhAvano niyAmaka anAbhoga nathI ima koi kahai chaiM te jUTuM je mArTi anabhimata thakaI avarjanIyasaMnidhika te avazyaMbhAvI kahaI, tehavo dravyavadha-kevalInai paNi saMbhavai // 45 // jima-sAdhvAdinimitta jhopasargAdi sAdhAdivyApAravinA sAdhvAdikartRka na hoiM, tima ayogizarIranimittakamazakAdivaba ayogikarta na hoi, kiMtu mazakAdikartRka sayogikevalonaI tima na kahivAI, je mATi-tehanai yoga chai, teharnu anvayavyatirekAnuvidhAna mazakAdivadhanai chaI * mudrita AcArAGgaTIkAyAM kiJcitpAThabhedo pravartate / Page #283 -------------------------------------------------------------------------- ________________ vicAravinduH teNai te sayogikevalikartRka paNi thai jAi, ehavaM koi kahai chai, teNi sarvavRttivacana lopyu je mArTi,-pramatta vinA koi zAstri prANAtipAta kartA kahio nathI, te mATaiM ihAM karttakAryabhAva saMbaMdhai vicAra nathI, paNi kArakakArakibhAvasaMbaMdhai vicAra chaI te jANavU // 46 // je koi kahaI chaI-"upazAntakSINamohasayogikevalinAm" [ ] e samuccaya, 'naranArakAtaryagdevAH karmabandhakAH' e samuccayanI pari sarvAzai nahIM je dravyavadhaI sAmya AvaI kiMtu mahodayAbhAvi te jUTuM, je mArTi-upAttakriyAnI apekSAiMja samuccaya bhAvai te jima karmabandhakatvApekSAI narAdikanai tama jIvavadhanimittaka sAmAyikabaMdhano apekSAI upazAMtamohAdikanai ima sadahavaM, ata eva - "selesIpaDivaNNassa je sattA pharisaM pappa uddAyaMti masagAdi tattha kammabaMdhI Nasthi, sajogissa kammabaMdho do savayA, jo apamatto uddAvaI tassa jahaNNeNaM aMtamuhuttaM ukkoseNaM adra muhuttA, jo puNa pamatto Na ya AuTTiyAe tassa jahaNNeNaM aMtomuhuttaM ukkoseNa aTTha saMvaccharAI, jo puNa AuTTiyAe pANe uvaddAvai tassa tavo vA chebho vA veyAvaDiyaM vA karei[ ] e AcArAMgacUrNivacanaI sayoginaI spaSTa dravyavadhaI sAmAyikabaMdha jaNAi chaiM // 47 // jo rakSakayogInaI sayoginaI dravyavadhAbhAvaiM guNa chai te ayoginaI tehanai abhAvaI hInatA thAI, je mATi-AvazyakAdika kriyAnaiM abhAviM paNi jima tehanu phala kevalInaI, chaI, tima ayoginaI yogaphaladravyavadhapratibaMdha tumhai nathI kahatA // 48 // , 'aNAsavo kevalI ThANaM savvajiANamahiMsaM' ityAdi vacanathI je kevalInaiM ahiMsA'tizaya kalpaI chaI tehanaI sayoginA yogathI dravyavadha ma ho, pANi mazakAdiyogathI thAteM zyo bAdha ? kevaliyogapratibaMdhaka kahaI to bAramai guNaThANi prasaMga kSINamoha yogapaNaiM pratibaMdhakatA kalpaI to, mohAkSapakanaI tathAbhAva kalpInaI caudami guNaThANiM pANi kima nA na kahai ? te mATi sarva e sUtraviruddha kalpanA // 19 // kevalI yogasvarUpaI jIvaghAta pratibaMdhaka hoI, to pratilekhanAdi vyApAra vyartha hoI, vyApAraiM pratibaMdhaka kahaiM to je jIvavadha TAlu na TalaI te, hotAM nA kima kahivAI, aMtathI bAdaravAyukAyajalajIvAdivirAdhanA na Talai // 50 // jima pupphaclA acittapradezi AvyAM, tima sarvakevaliM acitta jalAdi pradezi ja vihAra karai, tathA kevAle vihAra karai ti vArai kIDo pramukha kevaliyogatho bhaya na pAmai ima na vicAraI, ima koi kahai chaI, te koi graMthi nathI kahiuM. ima hoi ullaMghana pralaMdhanAdivyApAra vyartha thAI // 51 // Page #284 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracita 'abhayadayANaM' e vacanathI kevaliyogathI koinai bhaya na upanaI ima kalpII, anai zrImahAvorathI hAlI nATho, tihAM hAlInA yoga kAraNa paNi zrImahAvIranA yoga kAraNa nahIM ima koI kahaI chaI, teNai 'maMtAmatimaM abhayaM vidittA' e AcArAMga vacanaprAmANyathI sAdhunai cAritra paNi jIvAmayahetu chai, teNei sAdhuyogathI paNi satvaghAta na kahio joii bhApananaiM bhayAzravapaNAno bhaya to igyAramaI guNaThANa paNi tAharai na Talai // 52 // jalacAraNAdikanaI jalAdikamAMhi cAlatAM jima jIvavirAdhanA nathI, tima kevalInaI labdhivizeSaI ghaTaiM ima koi kahaI chaI, teNai vicAravU je; labdhi kevali kima prayuMjaI, aprayuktalabdhi vadhAbhAva teramai guNaThANaI mAnaiM, udami guNaThANiM syuM tuhAruM virAdhyu chaiM // 53 // : eNi karI amRtamaya zarIra kevalInai koI kahai chai, teha paNi nirAkariu jANavU, ima to paramaudArikazarIravAdI digaMbaramatAnusaraNe thAI te prIchanyo. // 54 // dravyavadhathI jinanaI 18 doSarahitapaNuM na hoi ima koi kahaiM chai, teNai dravyaparigrahathI 18 doSarahitapaNuM kima saddahavaM ? // 55 // mAMmAzanaI samyaktva na hoina, ehavaM je kahai chaI, tehani pUchII, je-mUlakAdibhakSaNiM samyaktva na jAI, to mAMkSabhakSaNiM kima jAI ? ati niMdya mAMsabhakSaNaiM pravacanamAlinyathI samyaktva jAi ima jo sadaho, to tehatho atinidya paradAragamanaI satyakipramukhanaiM samyaktva kima rahaI, bilavAsI manuSya paNi tathAvidha kSayopazamathI mAMsabhakSaNa parihahai chaI, to samyagdRSTi kima na pariharai ? ima kahasyo to cora pramukha paridAragamana pariharai chaI, to samakitadRSTi satyaki pramukha kima na pariharaI te vicArajyo. zraddhAna chatai anucitapravRttiM samyaktva na jAI, e uttara behunaI samAna / mAMsAsanaI narakAyubaMdhahetupaNuM chaiM, te mATi tehanI anivRtti jo samyaktva na rahaI, to mahAraMbhaparigrahAdikanai paNa tathAbhAva chaI, teNaI karI tehathI anivRttiM kRSNAdikanaI samyaktva kima hoi ? / tae Na duve rAyA kaMpillapuraM NagaraM aNupavisai aNupavisittA viulaM asaNaM 4 uvakkhaDaravei uvakkhaDAvettA ko9viyapurise sadAvei sadAvittA evaM vayAso, gacchaha NaM tume (nbhe) devANuppiyA ! viralaM asaNaM 4 suraM ca majjaM ca maMsaM ca sIdhuM ca pasaNaM. ca subahupupphalavatgaMdhalaMllAlaMkAraM vAsudevappAbharikhANaM rAyasahassANaM AvAsesu sAharaha te vi sAharaMti tae Na te vAsudevappAmokkhAnaM vi ulaM asaNaM 4 jAva pasannaM AsAemANA 2 viharaMti" [jJA. sU. 118] . e jJAtAsUtramadhye kahiuM chaI, teNi kari vAsudevaniiM nai-mAMsabhakSaNiM karI samyaktva nathI gayuM, to bIjAniM kima jAi ? ihAM vAsudevaparivAra mithyAdRSTini bhAMsabhakSaNa kahiu~ paNi vAsudevani nahIM, ima na kahavaM, je mAhiM eka kriyAnvaya vinA pramukha zabdArtha na ghaTai / vi. bi. 4 Page #285 -------------------------------------------------------------------------- ________________ vicAravinduH je e sUtrani varNanamAtra kahai chai te svargAdisUtra varNanamAtra kahai to koNa vAre ! tathA mAMsabhakSaNiM samyaktva nAza hoi to mUlaprAyazcitta joIi. kahiuM chai tapa prAyazcitta tathAhi cauguruNaMte caulahu, parittabhoge scittvjiss| maMsAsayavayabhaMge, chagguru cauguru aNAbhoge // zrAddhajitakalpe / ityAdika bola vicArInai gurusaMpradAi saddahavA // iti zrItapAgacchAdhirAjabhaTTArakadhIhIravijayasUrIzvaraziSyopAdhyAyakalyANavijayagaNa saMtAnIyapaM.zrInayavijayagaNiziSyopAdhyAyazrIyazovijayaviracitaM svopakSadharmaparIkSAvRttipAtika samAptam // eSa binduriha dhrmpriikssaa-vaaimyaamRtsmudrsmutthH| . .. nandatAdviSakAravinAzI, vyoma yAvadadhitiSThati bhAnuH // 1 // ityAdi sarve bola haTha mUkone vicArI jojo // ___-iti vicArabinduH smpuurnnH|| likhitazca saMvat 1726 mite poSamAse caturdazyAM tithau ravivAre shriistmbhtiirthvndire| zrIrastu zrIzramaNasaMghasya zrIH zrIzrIH / / iti upAdhyAyazrIjalavijayagaNikRtadharmaparIkSAgranthagata-vidhArabiMduH' saMpUrNaH // // zlo. sa. 676 // [saMpAdana * saMzodhana samaya vi. saM. 2017 ] noMdha-vicArabindunI eka prati pAlItANA jaina sAhityamaMdiranA A. zrI vijayamohanasUrIzvara zAstra saMgraha * (.969)nI hatI. A prati atijIrNa jala tathA jIvAtathI nIcenA bhAgathI khavAi gaI hatI, chatAM A prati vi. sa. 1726 hovAthI-upAdhyAyajInI yAtI daramiyAna lakhAelI hovAthI atimahattvanI hatI / enA uparathI presa kopI karI ane khaMDita lakhANanA anusandhAna mATe sadbhAgye amadAvAdanA hAjApaTelanI polanA saMvegI upAzrayamAthI A vicArabindunI bIjI prati (naM. 3002) malI AvI, je prAyaH 19mA saikAnI hato, A prati uparathI khaMDita bhAgane akhaNDita kayoM che. saMpA. Page #286 -------------------------------------------------------------------------- ________________ zrIjIrAvallIpArzvanAthAya namaH / mahopAdhyAyazrImad-yazovijayanIviracita * tera kAThiyA svarUpa [vArtika] OM namo vizvaciMtAmaNiarhate / namaH zrIvarddhamAnAya, zrImate ca sudharmaNe / -- sarvAnuyogavRddhebhyo, vANyai sarvavidastathA // 1 // [ bhagavatI, abhaya TIkA0 ma0 zlo0] aindrazreNinataM natvA, jinaM tattvArthadezinam / . kurve paropakArAya, lezoddezena vArtikam // 2 // atha haveM zrI vardhamAna svAmI covIsamA tIrthakara carama kahetAM chehalA AsannaupagArI tehone namaskAra karane / valI paTa anukrameM zrI gautama-sudharma-jaMbU-prabhava-sijhabhava-e Adi pATAnukrameM namI / te kehavA chai, cyAra anuyoganA jANavA vAlA chai / te cyAra anuyoga kehA(havA) te kahaI-dharmakathAnuyoga, gaNitAnuyoga, caraNakaraNAnuyoga, dravyAnuyoga / ehanA aneka bheda anaMtA nANapajjavA, te kevalajJAnIye eka samabameM utpAda-vyaya-dhruvapaNe jANyAM / astinAsti evaM saptabhaMgIya karIne tripadImaiM kRpA karI chai / kevalI thayA pachI te prabhujI vANI kharyA, tiNe jagabanA jIvarni navapallava karyA / prabhujIno vANorUpI varasAtano varasyau / amogha dhArAI karIne te amegha dhArAnau varasAta zrIgaNadhara bhagavAna rUpIyA sarovara draha bharANAM / te mAMhiMthI sarovara drahamAhithI nijharaNAM zayIM te SADa [khADa] khabUcIyAM bharANAM / te khADakhabucIyAM koNa, sUtra - siddhAnta-"atthaM' bhAsai marahA suttaM gutthaM ti gaNaharA" ehavaM pravacana- vacana chaI / arthanI kRpA to zrI arihaMtajI karaI / samavasaraNanai vi trighaTTai besaM.ne ti vAMNIrUpI yAM phUlaDAM jima mAlaNa guMthIni bhelAM kareM, ti hAra phulanau perIne sarIra sobhAvai, tima gaNadhara bhagavAne sUtra guMthyAM, sAdhasAdhavIneM kaMThe perAvyAM, ehavI bhagavAnano vANIno guNa / te vAMNIrUpIyo varasAta varasyo, jihAM varasAta hoiM, tihAM vIjalI hoI, te vIjalI kehI- bhAmaMDalanA jhabUkateM vIjalI / vAdala * A kRti upAdhyAyajInI che ke kema ? te aMgane vicAra karatAvanAmAM rajU karazuM. 1. rAzi. Page #287 -------------------------------------------------------------------------- ________________ 28 terakAThIyAnuM svarUpa vinA varasAta hoI nahIM / te vAdala koNa, azoka vRkSanI chAyA; te vAdala jihAM varasAta hoI tihAM bagalAnI paMkti hoiM / te bagalAnI paMkti koNa cAmara vIjAI, ite indradhanuSya varasAte taNAI jihAM varasAta hoI tihAM iMdradhanuSa te vAMgIrUpo varasAta gAjaI / gAthA-uktaM bho bho pramAdamavadhUya bhajadhvamena___mAgatya nivRtipurI prati sArthavAham / etannivedayati deva ! jagattrayAya, manye nadannabhinabhaH suradundubhiste // kalyANamaMdira stotra] ehavi duMdubhi bolI chai / syuM kahi chaI. he prANou ! pramAda ma karo, devaduMdubhi syuM bolaI chaI, je varasAta bhUi upara varasaI, te vAre bhUI nilAsa thAI, tima zraddhA rucinA pariNAma mana nolAsa thAI! jivAreM pRthvI Adi thAI, te mAhithI aMkurA pragaTai, te aMkurA be pallava thAI, te be pallava kihA, eka dezavati, te dezavati koNa ? bAra vratadhArI zrAvaka, te bAra vrata kihAM ? thUla prANAtipAta, thUla mRSAvAda, thUla adattAdAna, thUla maithuna, thUla parigraha (viramaNa) / triNa guNavata, cyAra zikSAvata, evaM bAre vrata; ete eka pAna. bIjuM mahAvrata-mahAvrata kahatAM moTuM cha, ehavaM zrI sAdhujII aMgIkAra karyu chai, ehavAM be pAMna nIkalyAM / temAMhIthI sAkhA nokalI, te kei ? bhAvanArUpa zASA nIkalI, saMyamanI 25 bhAvanA mahAvratanI, e rUpa zASA nIkalI, zASA mAMhithI phUla nIkalyAM, te phUla kiMhAM je thakI phala prgttaiN| te phala kihAM mokSaphala paramAnaMda sukhapaNuM pragaTai / svasabhAva pragaTaiM, kSAyika bhAva, Atmapada varyA, anaMtAnaMta siddhanA guNa pragaTyA, Atmapradeze anaMtI vAra karmanI vargaNAo, ekaeka pradeze te, e thakI aMtarAyanau kSaya karI nirAvarNa(raNa) thaI / ekaeka pradezeM anaMtI rosa guNanI pragaTI, ehavI syAdvAdavAMNI jinezvaranI, tehanI jhelaNahAra, ehavA gaNavara bhagavAnai namaskAra karIne zrI vora upadezane viSaM sAgaranI pareM gaMbhIra chai / jima sAgara madhye 14 lASa 56 hajAra nadI jai samudara bhelI thAI tima e graMthane viSe moTA samudara siriSA jinabhASita siddhAMta, te siddhAMtasamudra mAhithI eka lava mAtra jhelAMNo, tetalAM amRtabiMdu svAda pAmIe, te valI zrIguru kRpAI karI, te guru kehavA chai ? ajJAna timaranA haranArA chaiM, jJAnaprakAsaka chai, prabhU mArganA saMsAranA tAraNahAra haiN| bIjA samudranoM pAra AvaiM, paNa saMsAra samudarano pAra pAMmavo mahAdhaNuM durlabha chai / te samudranoM pAra zrIguruvAdikathI pAmyAM / te saMsArasamudra tAravAnaI pravahaNa sariSA chai, te pravahaNa maiM be guNa chiH poti taraI, naI bIjAnaI tAraI / te vAste guru yote tare Page #288 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracita naI bIjA nai tAre, te vAhaNamA niryAmaka chaI, niryAmaka kohanaI kahII, je vAhaNanA peDu te niryAmaka, te vAhaNa kehuM paMca mahAvratarUpomeM vAhaNa, dhairyarUpI se vAhaNano kuAthaM bhau, te kuA thabhI AdhAra vinA rahai nahI, te AdhAra kuNa chai ? saMyama sattara bhedarUpIyAM DoraDAM, tiNeM karI DoraDAM bAMdhyAM chaiM, syaNaI, te kuA thaMbhaI / hive te vAhaNanai saDha joII, te saDhameM pavana bharAI, tivAraiM vAhaNa cAlaI, te saDha IhAM kauNa chai ! dazavidhi jatIdharma. te dazavidha jatIdharma keho ? ziSye pachayu-tivAreM guru kRpA karIne ziSyane kahe chaI, sAMbhala ziSya, joga thIra karo, te joga kihA, mana vacana kAya jogathI joDAI, subha pariNAma, subha upayoga, paradharmaNI vAlAsa thAi, bAlAsa thAi vinA upayoga thira thAI nahI, thira vinA dhyAna na pragaTaiM, dhyAna vinA karmano nAsa thAI nahIM, karma nAsai rasa, thitino nAsa thayau, te rasa-thiti nA daliyAM viri gayAM tivAreM AtmAnaM svasvabhAva pragaTyo, te dazavidha jatIdharmanI, pravacananI gAthA kahaI chaI khati-maddava-ajjava-mutti-tava-saMjame ya bodhavve / saccaM soaM akiMcaNaM ca babhaM ca jai dhammo // - [utta.nava.Adi ] vyAkhyA-ehavA dazavidha jatIdharmanA pAlaNahAra, bAvIsa parIsahanA jItaNahAra, aDhArahajAra sIlAMga, rathanA dhorI, pAMca sumatti, triNa gupatinA dhAraka, krodha-mAna-mAyA-lobhanA jItaNahAra, navakalpo vihAra kareM, baitAlIsa doSa rahita AhAranA laiNahAra, bhavya jIvanA tAraka, niSparigrahI, bhAraMDa paMSI iMma apramatI, paMSI pattA iva samudANI, bhikSAnA leNahAra, arasajIvI, virasajIvI, AtmagavaiSI, suddha syAdvAdamArgaprarUpaka, gAthA ajJAnatimirAndhAnAM, jnyaanaamjnshlaakyaa| netramunmIlitaM yena, tasmai zrIgurave namaH // 1 // vyAkhyA-prajJAnarUpIyA timara dhyAna, gyAMnarUpaNI aMjanazilA kArya karI, naitramunmilitaM yena kahatA naina ughADyAM chai, prakAsa kayoM che, ehavA guru,, aghaTita nai ghaTita karyA chai ehavA gurunA caraNanai namaskAra karIne hetopadezagranthanI vyASyA(khyA)na paddhati kahisyuM / aho bhavi jIvau ekAgra citte sAMbhalajyojI, pahilA adhikAramaiM zrI zAMtinAtha bhagavAM nanI stavanA karai chaI |-gaathaa sakalakuzalavallIpuSkarAvarttamegho / duritatimirabhAnuH kalpavRkSopamAnaH / bhavajalanidhipotaH sarvasaMpattihetuH / sa bhavatu satataM vaH zrayase zAntinAthaH // Page #289 -------------------------------------------------------------------------- ________________ terakAThIyAnu svarUpa vyAkhyA-aho bhavya jIvo ! daza didutA maNuyazavadullahA daza dRSTAMte manuSyabhava pAMmavo mAhAdullabha cha, te manuSyabhava pAMmIne pramAda na karavo / pahilI manuSyabhava anAdi nigoda madhyaithI nIkalI bAdara nigoda madhyai Avyo; te bAdara nigoda kahIje, caramadRSTi Avi sUkSma nigode kevalI dRSTi AvI, cauda rAjalokane virSe bharI melo chai, nigodanA asaMdhyA(khyA)tA golA chai, te ekaika goleM asaMdhyAtA nigauda bharI chaI, te mAhithI anaMtI punyarAsa pragaTI, akAma nirjarA anantI thAI, tivAreM bAdarapaNAmaiM Avyo, e cetana tivAre caramadRSTi Anyau te bAdaranI cyAra paryApti, ekeMdrInI te cyAra paryApti kahI, AhAra, sarIra, indrI ne sAsausAsa, bendr|ni bhASA vadhi, tedrIni bhASA vadhi, cauraMdrono bhASA vadhi, asanIyA paMcondrI naiM paga bhASA vadhi, sanIyA paMceMdrIniM mana vadhyo, ehavI paryApti, ehavI paryAptau anantI vAra purokarI, piNa manuSyabhava pAMmyo naho / kadAcit puNyane yogeM manuSyabhava milyau, Aryadeza milayau durlabha, AryadazameM panara kSetra paMca mahAvideha, paMcaairavata, paMca bharata / bIjA sarva akarma bhUmi jANavI 30-trIsa paMnara karmabhUmi jANavo / panara karma bhUmino jIva marIne kevalajJAna pAMmeM, caritra paDivaje, vratapAlo potAno sva dharmapAlI ratnatrIyo dAna-sIla-tapa-bhAva, uttamakaraNa avalaMbI siddhinAM suSa paDivaLa tevAste uttama kula pAmavo durlbh3| nIca kula ghaNAI cheI / DheDha-dhAMco-mocI-camAra-pATakI vAgarI-mAchI-Ahe DI-kolo-javana-telI-taMbaulI-ghAMchA lohAra-bhaDabhujA-karasaNI, mahA AraMbhanA karanArA te kule Ave, piNa uttama kula, dharma pAMmavo durlabha chaI / te uttama kucha mAtA pitA ke pakSa purA jAi saMpanne, eDve kucha puNya noge pAmonikule Avo upanA te paNa mAtA pitA ne kuSa mAhitho cavo gayA tivAre uttama kulesyai bhoga paDayo jo, ima karatAM jIvadayAnA prabhAvathI AyaSu pUru pAMmyu, tivAre paMcaMdro pAMkhaDA pAmavAM durlabha, kadAcit paMcedrI pAMkhaDA pAmyo, nirogI kAyA pAMmavI, durlabha, nirogI kAyA pAMmyo to gurudeva milavA durlabha, devaguru milyA to guru pAse jAvU durlabha, tihAM koNe,antarAya kayoM ! 13-tera kAThIyAH te tera kAThIyA kiyA ? te moharAjAnA senAnI, moharAjAI jANyu je, e prANo dharma karInai mugatai jAsyai, ane suSIyo thAsya, jinezvaranI rAjadhyAnI pAMmasyai, te vAste moha rAjAI tera ubarAvanai' bolAvyA, baulAvIneM kahato huyo, re bhAiyo ! tume jAo, eka mAharA nagaramAM zrIjinarAjAno ubarAva Avyo chai, te pAseM ghaNA loka jAvAni iche chaI, te vAste tume jAo, tehaneM dharma karavA desyo mAM, tivAra pahilo ubarAva 'Alasa' kAThIyo kahatI cora je // 1. ubarAva eTale umarAva-adhikArIo / Page #290 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracita 1 Alasa kAThIyo (cora) eka cora Avai tivAreM lUgaDAM sarva leiM jAyai daladrI karI mele, tima e jIvani keDai tere 13 kAThIyA cora valagA chaI te dharma karavA na dIye, tehamAhi pahilo cora 'Alasa' nAmA kAThIyo bhAvI valago; jivAreM guru pAseM jAvAnuM kare, etalAmaiM kAla kahitAM kAla AvI pohaceM / e pahilo caura // 1 // 2. moha kAThIyo jima tima karInai Alapsa paraharInai guru pAsai AvI vesai dharma karavAnuM mana thayu, etalAmeM moharAjAiM jANyu je eto jai pohato, tivAreM 'moha' kAThIyAne mokalyo, tivAre 'moha' kAThIyo Avyo, tivAre nAnAM chokarAM AvI valagAM, tivAreM chokarAM kahavA lAgAM, upAsare jAvA nahIM dojII, dehareM jAvA nahIM dIjIiM, dharma karavA nahIM de / tume dharma karasyo to ame roisyuM, ADai karasyuM, chAtI kUTasyuM, tivAreM ghara-kuTaMbanA moha Agala dharma karI sakyo nahIM // e bIjo kAThIyau // 2 // 3. nidrA kAThIyo jima tima karIni bIjA kAThIyAnai jItyo, tivAre guru pAse Avyo / tivAre dharma sAMbhalavAne lAgo / tivAre moha rAjAI jANyu je beiM kAThoyAne jItI dharma sAMbhalIne suSIyo thAsye, huto ehaneM. naraka-tIrya cano gate pohacADavo chai. tivAre trIjo 'nidrA' kAThIyo cora 'moha' rAjAno ubarAba barobarIno tehane moirAjA hAtha joDIne kahatA havA, re bhAi ! Alasa mohane jItIne, e prAMNa jinarAjanA ubarAva pAseM dharmakara chaI, sAMbhaLe cha, ti vAsate tume jaiMni ehanaI vapta karauM, nima dharma na kare, suSI thAI nahI, te sAMbhalaiMsyai to dharmano pratIta(ti) Avasyai jo pratIta Avasyai tau majITha raMga lAge, nahI lAge etalA vAste tume tihAM jaineM ehIne vasya karo, tivAre moha rAjAne triNa salAma karIne 'nidrA'nAMmA kAThIyo ekasAse doDayo jihAM bhavya prANI vAMNa sAMbhale che tihAM AvyA, 'pracalApracalA' nAmeM AvI, kAThIyo sarIragaDha--koTa meM AvI pettho| asaMSyAtA pradese darzanAvaraNI karma mohe maroDa sarpanI pare dIdhI, tiNi AMSa mIMcAI, gaI, jaDa paravasa thayo. pAMca iMdronA kSayopasama rokyA, tetale cetanA mujhAMNI, kalpanAjAla meM bhUlo paDyo, mArga lAdhe nahI. jima mada pIdho hoi te paravasa hoI, mRga bhUlo jima vanameM paDayo huI, naiM koI disanI ghabara par3e nahI, jima tridoSIyAne Sabara na paDaI, tima paravasa thayo, nidrAnA nIsAMNa vAjavA lAgA, gaDha sarIrameM nAkathI dhAra vAjavA lAgo, jima mRtakanI parai dIsavA lAgo, jAlameM bAkora pADavA lAgo, ughamaiM bakavA lAgo, parevama thayo. ehavo bhavya 1. eka prakAranI nidrA / Page #291 -------------------------------------------------------------------------- ________________ terakAThIyArnu svarUpa prANo kareM milyo, nIcaM ghAlI beThau / dharatI sUMghavA mAMDI, tivAra guruno vANI sAMbhalatA antarAya nIpajAvyau, moha rAjAnai pAsa meM vaDAyai ghabara kodho, je mahArAja tuM mArA uMbarAnI jIta thaI. tivArai moha rAjAI nidrAnai bagasosa kodho jai cauda rAjalokaneM viSaI rAjadhAnI karo, te pramAdanA prabhAva thakI caudapUrvadhArI pUrvakoDarnu cAritrane viSerIne nigoda madhye jaI upanA / zrI mahAvIra prabhujI iMma kRpA karo chai jai 'samayaM goyama mA pamAyae' // 1 // ehavaM manuSyanu AyudhU DAbhanA aNI upara pAMNono biMdu ketalo vAra takai ? eha, AyuSaM manuSyatuM thoDu, eDvU jANone pramAda paraharajyo // eha nidrA kAThIyo // 3 // ... 4. ahaMkAra kAThIyo jima tima nidrA jotyA, prabhu sarvajJa vANI sAMbhalavA lAguM, ehavaM mana karyu, tivAri moha rAjAI 'ahaMkAra' nAmaI kAThIyo cora mokalyo, tiNe AvIni sarIramaiM praveza kIgho, tivAreM ahaMkAre paravasa kIdho, tima te manameM ehavaM uparnu e gurui AmaneM Adara na dIdho, ama sAhamuM joyuM nahIM, dharmalAbha dIdho nahoM, amane mAna bahuta dIdho nahIM, Avo-beso etalaM paNa karvA nahIM, ASI sabhAiM paNi amane Adara dodho nahIM, amane bolAvyA nahIM, tetalA vAste e gurune pAse hivaI jaisuM nahIM, e vAMNa sAMbhalyA vinA calAvasyunI, ehavo ahaMkAra kAThII AvIne dharmanI hANi karAvI, dharmarUpIyo pajAno luTI lIdho // ehavo cotho kAThIyo // 4 // 5. krodha kAThIyo jima tima jItIne varSANa sAMbhalavA beThA che. etale moha rAjAI 'krodha' kAThiyAne mokalyo, tivAreM krodha sarIramai praveza kIdho, tivAre krodha rUpaNI agani guNa bAlo nAMSyA, krodha te agani sariSo, koDa varasanI prIta te SiNameM gherU karI prIta nasADaI, pote tapeM parane tapADe, AtmAnA avaguNa ucADe, svadharma nichivADe-nAM moTI pAu~ vikalanI pare bhAMNi rUpa raMgani ghaTAu~, potanuM bAleM, paranu parajAleM, puSTI(STi) kare gAle, guNavaMtane mAvatAM vAle, paDe anaMtI jaMjAleM, krodhanai desavaToM dejyo Ale(!) na samaje vacana su hAleM, bhAvoni koNa TAleM, krodhI dhasamasato cAle, krodhamaiM haNajyo iNaleM, pUva koDanA cAritrane gAleM, durgati sAmu bhAle. cyAra jaNA saMsAra madhye AMdhanA chai-mohAMdha (1) lomAMca (2) krodhAMdha (3) viSayAMdha (4) e cyAra mAMdhalA khiiiN| e guru pAse koNa Avai, ihAM to amAro dusamana Ave che, ehavo krodha karIni kAThIyo cora corI karaI, dharma karavA na dhaijI, jima tima karIni pahaneM jItyA // 5 // Page #292 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracita 6. kRpaNa kAThIyo. jimai karI krodhane piNa jItyo. ti vAreM moharAyeM kripaNa kAThIyAne mokalyau. gurU kaheM vakhAMNa sAMbhale , tihAM AvIne te prAMNInA zarIrarUpa gaDhane virSe praveza kIdho. tihAM gurvAdika dezanAre viSaM sAta kSetranA phala kahe chai / e sAta kSetra kahe che-jinapaDimA 1, gyAMna 2, deharu 3, sAdhu 4, sAdhvI 5, zrAvikA 6, zrAvaka 7. e ThikANe vitta vAvasvo. narakatIyaMcagati chedI tIrthakaragotra upArjana kare. baladeva cakravati vAsudeva devagati manuSagati upajAveM. atInirupAdhiguNa pragaTe, arUpI, avyayIbhAva akSayaguNa pragaTeM, nirAvalaMbI thAiM. ehavI gurunI dezanA sAMbhalI, ghaNA bhavyaprAMNI anukaMpAI dravya ekaTuM karI sAte khetre dravya kharacavA mAMDyo. etale kRpaNa kAThIiM joro kayauM riSe naraka jAto rahasya, (?) pache mAhomAheM TIpaNI lakhavA mAMDavA mAMDI etale UThIjAI vaDhavA mAMDyo. paranA avaguNa kADhavA mAMDyA, nidyA karavA mAMDI, kihAM pApa lAguM te vakhAMNe AvyA, pApa paro chUTasyai ane mAtAne phaInaI kAkAneM bApane prahAM saghalAMne makara mujhe cha anai guru piNa ehuna vAratA nathI. je vakhAMNe koNa Avasyai laDo cho te bhaNI, guru ima piNa kahetA nathI te prAMNI kripaNa kAThIyAne joreM ima kahevA lAgo. valI guruno saMghano avaguNa kADhIne UThI jAI, piNa dharma sAMbhalI zake nahIM, ApaNA AtmAno dhana kripaNa kAThIyo sarva lei jAMi, ehanI pukAra zrI jinarAja vinA koI sAbhale nahI, ghaNA lobhanA prabhAvathI sAgaradatta seTha samudrameM paDI muMo, subhUma cakravarti samudra meM potAnI Rddhi sahita paDI mao saMjalano lobha dasamai guNaThANe pragaTI yathAkhyAta cAritra na pAmyu, te vAste aho bhavyajIvo atikRpaNatA chAMDavI e kRpaNa kAThIyo // 6 // 7. zoka kAThIyo. valI jimatima karI kRpaNa kAThiyAne piNa jItyo etale dharma sAMbhalavA lAgo, etale moharAjAI zoga kAThIyo mokalyau, te AvI asaMkhyAta pradesameM paiTho, gurupAsai aneka puNyavaMta prANI AvatA huA Apa ApaNA punyane anusAre, ehave eka strI AbhUSaNa vastra pahirI, nakhasikha sUdhI mola zRGgAra sajI, hAthane virSe rUpAnI thAla leI, cokhA sopArI phala thAlane viSe mhelI, bIjI strIyAM lei gItagAna karatI thakI AcArya gurunA guNa gAvatI, upAsarAmAM neuranA ThamakAra, ghUgharanA ghamakAra, ramajhama karatI, nAnhA bAlakaneM piNa siNagArI Ave cha; etalAmeM puNyarahita prANIne vakhAMNa sAMbhalatAM nijare AvI, etale moTo nIsAso nAbhikamalathI mokalyo, mAtho Page #293 -------------------------------------------------------------------------- ________________ terakAThIyAna svarUpa nIco ghAlI soga laI baiThau, are deva ! e dekho, ehavo mAhare nathI, e strI caMdAvadanI, mRgAkSI, kRzodarI, siMhAvalaMkI, gajagAminI, cittahagNI, manaraMjanI e , aneM mAhare strI kehavI , suMgAlI, bhamarAlI, peTeM bAlI, vaNe kAlI, UMTa hoThAli, cIpaDI AMkha, cakramukha, gardabhasvarI, udaragAgarI, vistIrNaDharI, krodhebharI, vichaNI, karaDakA moDatI, etI sarApa detI, muMDA bolI, vikarAlI, ehavI strI mAhare che. saMtAnahIna ehavAM rUDAM grahaNAM nahI, mAharA ghara madhye dhana nathI, myu karII deveM, ehavA sarjADyA, ehavo soga leI baiTho. AtadhyAnamAM paiThau, guNane apUTho kIdhauM, te soga kAThIiM ratnatrayI khajAno lUTI lIdho. e zoga kAThIyo // 7 // 8. lobha kAThIyo. balI jimatima karI zogane viNa jInyo. nizcala mana karI eka mane dharma sAMbhale chaDa, manameM udAsInatA na dharai che. vairAgyabhAvanA bhAve cha, saMsAra anityatA bhAvai chai, etale moharAjAne halakArai khabara jaI dIdhI, ho mahArAje svara ApaNI jAtanauM ApaNI prajAno mANasa zrIjinarAjanA uMbarAva sAdhu pAse UMdhA paga ghAlI hAtha joDI ekaNa citte, muMDhe lUgaDAMno palo deI sevakanI pare beTho chai. tivArai moharAjAI halakArAnA ehavAM vacana mAMbhalIne, bhRkuTI caDhAvI, mAthai sala ghAlInai bolyau, are cAkage koI hAjara cho ? tivAre cAkara Ayudha lei dauDyA, tivArai mohagajAno molAi bhAII AvI mujage koM. tivAre mohagajAi mAIne hAtha joDI kahyo, re bhAI ! zrIjinagajanA ubagava sAdhu AvyA che tihAM tumhe jaI ApaNI parajAnA lokaneM lei Avo. tivAre molAI bhANejaI lobhe rUpIyo hAthamAM sela leI moharAjAne mujaro karyo, tivAre lobhane hukama karyo are bhAI ! tuM to mahAbalIyo che. upasamazreNI caDhatAM naI dazameM guNaThANA thakI prANIyAMne leI Ave potAnI hada sudhI, ghara najIkathI. ghaNA jIvaneM pakaDI lAgyo. dhuM to mahA mugvIra chai, tuja thakI sarvajana bIhai che. jimake sIMhathI janAvara vIheM tima, tAhage nAma sAMbhalatAM bhayabhrAMta thAsyai, te vAste dhuM jA bhAI. tehane dharma sAMbhalatAM naI lyAvo paheM mohagajAne triNa salAma karIne ekaja zvAse doDyo. jihAM te prANI dharma kare chaMI tehanA zarIrane viSe praveza kIdho. etale tatkAla cetanA vagADI, je e gurU pAsaI syuM thAI (?) eto mAtho muMDAvI baDaThA. ehAMne dIkarA dIkarInI ciMtA nathI. eka peTa bharyAthI kAma chaDa. ehane AgaLa pAchaLa geNAra koI male nahI. hAthameM ghAleM jholI. mAge polI, bhare kholI, ehAMne sI nitA chai ? UTha jIvaDA. sAca jaTha karII nahIMto kamAvIsuM nahIM. parcha peTa kima karI bharAI. ima kahIne vakhAMNa thakI UThyo. lobha kAThII tihAthI Page #294 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijayaviracita aMtarAya kayauM. dharma sAMbhalavA dIdho nahI. ehavo prAMNIne AvI lobha valago. lobhano vAharo, jAta choDeM samudra tare, parvata car3he, mANasa paMceMdrInI ghAta kareM, devane nide. gurune niMde, mAtA pitAne gAla deM, potAno peTa bharI khAi sakeM nahIM, rAtri samaye UMdha AveM nahIM, Arte paDyau, jihAM tihAM mAthu ghAlato phireM, ehavo lobha kAThIyo ke. lAgo. khiNa mAtramA vIsa vimAsaNa kare. lobha duSTa chaI. munirAjeM jItyau maNI, ratna hIrA, jhavera pramukha kAMkaga sama jANyA, ehavA lobhanA vAhyA prANI cyAra gatimeM potAno khajAno lUMTI daladrI kIdhA. te dharmano aMtarAya kIdhau ehavo lobha kAThIyano joro prabala cha. // 8 // 9. bhaya kAThIyo. vaLI epiNa kAThIyAne jItI mana dRDhAva karI zrI jinamArga, dharma sAMbhale che etale poharAjA. sUtA UThADI be hAtha joDIne cADIyo bolyo he gajA ! kisI nidrAmeM sUto cha ane sUtAno mAla cora lei jAI te vAsate rAjA hoi te jAgatA bhalA. etale moharAjA Alasa moDI bolyA, are pApI cADIyA ! dhuM syuM kaha che, tivAre cADIyo bolyo - aho mahAgajajI eka mAharI vAta sAMmalo, je tumArI AMNa cihuM khuMTameM pravartI. piNa eka tumArI AMNa zrIjinarAjanA nagarameM tumArI AMNa pravartati nathI. je jinarAjanA phojadAra darIkhAM nokarI beThA che ane samatA paTagaNI gAI chaI ne bhAvanA nATaka kare chaI ane zaMvara mAdala bajADe chaI. saMsArI jIva chai te gharabAra choDIne sAdhu phojadAra pAsaiM baIThA cha, dharmadhyAMna kare chaI. sAmAyaka posAno vyApAra kare ,, tumAro deza UjaDa thasyai, pache tumaneM khAtara meM kuNa ANasya, pache, cyAra gatimeM kuNa jAsya, etalA vAste sevaka hAtha joDI kahe che ke--to Apa asavArI kage nahIMtara tumAro phojadAra koI balISTa hui tehune mokalo, tivAreM moharAjAI maMcha maroDI, vyAsI umarAva sAhamuM joyo, tivAre bhayanAmI umarAva bolyo-mahArAjezvara ! mujhane hukama pharamAvo, jyu huM tumArI jIta karI Ayu, tivAre moharAjAI kaDAM motIsara pAva bagasyau pachI kahevA lAgA je jAo tumhI zrIjinarAjanA UMbagava pAse jaI jetalA ApaNA loka huI tehuneM leI lAvo, tivAreM ghoDe asavArI karI, bagatara pAkhara peharI, mastake kalama Topa mhelI, hAthamA sela leI, ghoDo doDAvato '2 munigaja desanA de chaI jihAM ghaNA mANasa beThA chai tihAM AvI kahevA lAgo-are pApIyo ! IhAM syuM kage cho? tumane moharAjA bolAve chaI, jo nahIM Avo to tumhAga mastaka e sela thakI vedhasyu. etale sarvajana bIhanA, bhaya 1. 2 aMkathI DhoTAvato zabda be vAra vAMcavAne saMketa sUcave che. Page #295 -------------------------------------------------------------------------- ________________ 36 terakAThIyAnuM svarUpa pAmyA. tihAM eka kAyara prANI hato tehanA zarIrane virSe praveza kIdho etale dhrujavAM mAMDayau, arahuM parahuM jovA mAMDathau, je kihAMI cheDI male to nAsI jAuM / he deva! emyuM thayu, valI e gurune tophAna sujhai chai, ne bhAiyo ! tumhI siddha thayA chau, tumAre etalA melyAno syo kAma chai ? potAnI bhalAI dekhADI peTa guru bharAI kare chai juno bhAIyo! mastake vyathA AvI paDI jo ehavo jANyu hovata to nAvata. e gurue jaMjAlamA nAMkhI, mastaka Upari bhurakI muke chaI ane vIjA lokane sUjhatuM nathI je bheLA malIne besamyuM to koI pakaDI jAsyai, ima te prANI kahai. bhayakAThIyAne yoge dharama karato nAsI gayo. e bhaya kAThIyono svarUpa jANavU // 9 // 10. rati kAThIyo. valI jimatima karIne e bhayakAThIyAne piNa jItI dharma sAMbhalavA lAgo, etale rati kAThIyo AvI valago te ehano svarUpa kahai chai :- e guruno kaMTha sAro chai. kehave mIThe svaraI vakhANa vAMce haiM, jo ehanA kaMTha Upari tana mana dhana UvArI nAMkhIiM hi ApaNe niraMtara vakhAMNe Avavo. ima prANIyo ciMtaveM valI rAganA vAhyA prANI gharabAra choDaI, valI rAganA vAhyA haraNa te harI nIlA care, niramala pANI pItAM thakA haraNanaI niSkAraNa pAradhI prAMNa levAneM hAthane viSe vINA leI vanamA jai vajADe, tivAre rAganA vAhyA haraNa mukha Agala AvI UbhA rahai, etaleM pAradhI kAna sudhI bAMNa tANIne nAkhaI, etaleM bAMNa ane te mRgano jIva ekaNa sAtheM pudgala bAhira nisareM / ehavo jagatane virSe gaga jANavo. valI te prANI citavaI e gurune pothI sArI chaI. ThavaNIyo rUmAla, cAkhaDIyo besaNAM sArAM chaI, caMdraA sArA bAMdhyA chai. loka ghaNA Ave chaI. guru ghaNI ADakathA lyAve chaiM. dAMta ghaNAM ca(ka)DhAve chaI. e vakhAMNa amanaI ghaNuMja priya lAge chaI. ima najarameM lAvIne vakhAMNa sAMbhale. piNa tatva rahasyanI vArtAmaI citta ye nahIM. ima rati kAThIyo dharmarUpI yo khajAno sarva lUTI laijAi. e rati kAThIyo cora // 10 // 11. arati kAThIyo. valI ratine piNa jItIne sAMbhalavA beThI zrI jinavANI. gurU kahevAna taiyAra thayA. e piNa sAMbhalavAno mana kayau~. etale moharAjAne khabara thaI. tivAreM cAkara sAhamuM joyu. etale arati kAThIyau Ubho thai bolyau--mahArAja ! syo hukama phuramAvo cho ? tivArai moharAjAI kahyau are bhAI ! eka mujhane moTako dukha chai, te to kevalI vinA koi jAMNe nahIM. ehavo upagArI, te pArakA dukhano bhAMjaNahAro arIhaMta vinA Page #296 -------------------------------------------------------------------------- ________________ upAdhyAyayazovijajaviracita koi nahIM te myuM karII ? ehavo koI aMtaraMgavAlo bIjo nathI, te Agala vArtA kahIiM. dhuM manano ThAraNahAra chai. tumhAre amhAre ghaNAkAlanI prIta chai. anAdi kAlanI ApaNe saMbaMdha chai. te saMbaMdha kyA miTasya. jIva kAyAthI jUdo thasyai. azarIrapaNuM aNAhArIpaNuM valI zrIjinarAjanA cADIyA Avasya. AdhIpAchI karasya. ApaNa vicaiM khalakhaMcapaNuM karasya. tivAre tAhareM mAharaI prIta tUTasya aneM dhuM piga mujhane prANa thakI ballabha chai piNa syuM karII vAlhau ! kAma hui teto vAlhAnaija kahevAiM ane te kAma vAlhauja karai.. nA kahI zake nahIM. te vAstai ho bhAi ! tumheM jAo jihAM zrI jinarAjAnai UMbarAMvaI mAhaga mANasane paravasa kIdhA ,. te tumhe jai vegathI leI Avo. moharAjAI ehavaM kahyau tivArai aratikAThIyo zvAsa UMco, caDhAvI muThI bhIDI, AMkha mIMcI haraNanI parai phAla nAkhato, jihAM zrIvItarAganI vANI, amRta khANI, saMsArabhavajalataraNI, saMsArachedanakRpANI, mokSanI saraNI, jihAM ekacitteM sAMbhale chai bhavya prANI, tehanA zarIrane vi taskara coranI parai, jima cora corI karavA jAI tihAM moTo ghara dekhI khAtara pADai ane cora manamAheM ima jANe rakhe gharano dhaNI jANasyai, pachai khAtara dIdho huI tihAM pahelA pagathAleM, piNa mAthoM na ghAle te kima ? jo pahilA mAtho ghAlasyuM to mAtho vADhasyai, te bhaNI pahilA pagathAleM, eta gharano dhaNI jo paga pachADai to tivArai bAhiralA cora huI, te paga pakaDyA huI, te corano mastaka chedI lei jAI, tima arati kAThiyo coranI parai AvI paiThau, tivAreM varavAMNa sAMbhalatAM arati upanI, etalai te prANI UThI jAI, ehavo cora ratnatrayI svajAno lUTI gayo. // 11 // ___.. 12. cittavikSepa [ vyAkSepa ] kutuhala, krIDA kAThiyA. ehavA arati kAThiyAne piNa jItI prabhujInI vANI sAMbhale chaI. etalai mohagajAI jANyu, je e zrIjinarAjAno UMbarAva ghaNo gADha karai chai. eNe saghalAI kAThIyAne jItIne mokSa jAsyai tivArai mAharo nikaMdana thAsya. parcha koI mAMnasyai nahIM, te vAste mAharA bAlamitroM che teha. teDAvaM. ima citavI. vyAkSepa, kutuhala, krIDA e 3 tInanai teDyA. te AvI UmA rahyA. pache hAthajoDIneM kahatA huA, ho 1. bAramA kAThyiA pachInuM pAnuM truTaka malyuM, jethI muMjavaNa ubhI thaI, pachI bAramAnA varNanamAM vyAkSepa, kutahala, krIDA traNeyane teDAvyA evI vAta vAMcI. bAramAM eka sAthe traNane kema notaryA? te praznArthaka banyuM. je traNeyane mAnya rAkhIe to kAThiyAnI saMkhyA dinI thaI jAya, to zuM kutuhala ane kIDA eka ja che? je eka ja hoya to lakhANamAM traNane kema teDAvyA ? jo ke bIjA nAmAMtara e Ave che emAM kIDAnuM nAma lIdhuM dekhAtuM nathI. bIjuM cokasa nirNaya karavA mATe atyAre bhaMDAramAMthI pratyantaro prApta karavA samaya nathI tene raMja che. Page #297 -------------------------------------------------------------------------- ________________ 38 tera kAThIyAnuM svarupa mahArAjezvara ! pArakI cAkarImeM mahAdukha chai. juo-paravasa rAta divasa rahivaM, khAMDa sake nahIM, pIi sake nahIM, rAta divasa harAyA DhoranI paraiM pharavU, valI khAtA jaka nahIM, pItA jaka nahIM, gharanI strI thakI saMbaMdha nahIM. putrano mukha jovo nhiiN| yata: - ___ atiduHkha sadAbhikSaM atidukha parasevanA / atidukhaM putramurkhAH atidukhaM gRhe kupatnI // 1 // mahArAjezvara ! e cAra dukha chaI. e moTo dukha pArakI sevA karavI te. tivAre moharAjA bolyA-bhAI ! e dukha tumhane kima lAguM ? tivAre hAtha joDI kahatA huA, agyAMnanA triNa bhAI je mahArAja! tumhArI ApI rAjadhAnI karatA hatA sukheM gharanA mANasa sAthai krIDA vinoda........ .. ........................ ArAdhavo durlabha saMyameM AvaraNa tuTeM, kadAcin saMyama ArAdhyo to vIrya phoravavo mahAdurlabha che. e cyAra aMga pAmIne e prANI syuM karai ? juo solamA zrIzAMtinAtha, te pAMcamA cakravartI mAtAnI kUkheM AvI zAMti pravartAvI, te prabhU dravyazAMti bhAvazAMti pravAM jima. ihAM prANIiM ehano caritra sAMbhalIne zrIzAMtinAthaprabhujInuM dhyAna dharavauM // 13 // -iti tera kAThIyAno dRSTAMta saMpUrNam // saMvat 1850 varSe zAke 1715 pravartamAne phAlguna sudi 5 gurau zrIpaMDita paM. zrIkuMbaravijayajI zizu paM. kasturavijaya likhyataM / dhanapurInagare zrozAMtijinaprasAda / __ zrIrastu / zubhaM bhUyAt / kalyANamastu / zubhaM zreyaH // zrI (prazista pothImAM zuddhAzuddha jevI hoya che. keTalAka kAraNasara (prAya) tevI ApavAnI prathA che.) pUjyAcArya yugadivAkara dharmasUrIzvara ziSya munizrI yazovijayena saMpAditaM saMzodhitaM ca / vi. saM. 2014 varSe // Page #298 -------------------------------------------------------------------------- ________________ pariziSTa maDiyA AtmakhyAti, vAdamAlA nyAyanA mA 7 anyAmAM bhaavt| naiyAyikadezinaH, naiyAyika dIdhitikRt sArvabhaumamatam pore sarvasAmAnya prA2na samAnI mI na nathA sIdhA paratu menI aMdara AvatA granthakAronAM nAmo ane granthonA nAmonI sUcI ahIM rajU karI che. vaLI samayanA abhAve ke sahAyaka vyaktinA abhAve keTalAka sAkSI pAThenA cokkasa sthAne temaja mudrita pratonAM pRSThasthAne ullekha huM nathI karI zake tene kheda che. paNa bhaviSyamAM tenI pUrti karavAne bIjAne khyAla rahe ane pUrti karavAnuM serala paDe mATe mudrita pustakanI TIkAmAM [ ] AvA kauMsa mUkyA che. granthakAra nAma granthanAma udayanAcAyaM . 53 Akara (syAdvAdaratnAkara) pakSadhara mizrA . 4 kusumAvali prAbhAkaravRddhAH gItA gurutattvavinizcaya bhaTTAcAryA 141 dharmabhUSaNa 33-120 padArtharatnamAlA rAmabhadra sArvabhauma padArthamAlA vardhamAnopAdhyAya / padArthatattvaviveka vAcakacakravartI . prasayatattvAvabodha smRtisAra mahArNava ziromaNi . . 11-18-44-54 lIlAvatI zivAditya vizvaprakAza haribhadrasUrijI vizeSAvazyakabhASya , 50-60-107-24 hemasUriMjI.. (nyA. si. bha ) sammati (sanmati) 15 1952-64 syAdavAda ratnAkara / 70,101 syAdavAda kalpalatA zAkhavArtA samuccaya mathurAnAtha .. 57 21 vicArabindu anyamA vA anyAnI sAkSI mApI che tenI nai upadezamAlA upadezapada AcArAMga ArAdhanA patAkA AcAravRtti * AcArAMga niyukti 'AcArAMga lokasAra AcArAMga cUrNi kalpabhASya gacchAcAra payannA .. . Page #299 -------------------------------------------------------------------------- ________________ catuHzaraNa prakIrNaka 2 mahAnizItha mahAbhASya dazAcUrNi dazakAlika cUNi dazavakAlika dharmaratnaprakaraNavRtti dharmabindu vRtti (na) nandisUtra nemi caritra yogabindu vRtti yogadRSTi samuccaya yogazAstra vRtti (la) laghUpamitibhavaprapaJca vyavahArabhASya vidhizataka vizeSAvazyakabhASya vRddhopamitibhavaprapaJca paNNavaNA sUtra pravacanasAroddhAravRtti / paJcanigranthi prajJApanA vRtti pravacanaparIkSA vRtti pAkSika sUtra puSpamAlA bRhadvRtti piNDaniyukti pazcAzakavRtti . (sa) samayasAra sutta samayasAra sanmatitaka saMgrahaNI vRtti saMskRta navatatvasUtra / sUtrakRtAMga SoDazaka zrAvakadinakRtya vRtti zrAvakapratikramaNasUtra vRtti zrAddhajitakalpa __ (ba) bRhatkalpa vRhatkalpavRtti tRtIya khaMDa (ma) bhavabhASanA vRtti bhagavatIsUtra bhagavatI vRtti bhagavatIsUtra bhuvanamAnukevali caritra haimavIra caritra Page #300 -------------------------------------------------------------------------- ________________ saMkalanakAra-muniyazovijavajI [ vartamAnamA bhAcArya yazodevasUri] pAlItANA nyAyavizArada nyAyAcArya mahopAdhyAya zrImad yazovijayajIkRta granthonI sughArA vadhArA sAthe trIjIvAra pragaTa thatI yAdI. _ [vi. saM. 2037, nI pAlItANA] prathama saMskRta-prAkRta bhASAnA upalabdha grantho noMdha-ahIMA zrIjIvAra sudhArelI vistRta sUcI rajU thAya che. Aja sudhImAM teozrInA nAme anyatra mudrita granthomAM aneka yAdIo pragaTa thayelI che. te paikI A yAdI sahuthI zakya eTalI vadhu cokasAi karIne, vyavasthitarIte pragaTa karI che. ___albata granthAMtargata ApelA keTalAka nAnA nAnA 'vAdo' ne rajU karyA nathI. ahIM ApelA nAmomAM-keTalAka granthonAM, tenI hastalikhita pratomAM nAmAntaro paNa jovAM malyAM che. emanA nAme khoTI rIte caDhelI kRtionI noMdha atre nathI ApI. vaLI koI koI kRtio emanI ja che ke kema ? te haju praznArthaka rupe ja rhii| hovAthI tenI nAMdha paNa nathI. ApI, vaLI adyAvadhi ajJAta rahelI kRtio ApaNA ja jJAnabhaMDAronA sUcIpatromAM bIjAnA nAme caDhelI che. temaja AgaLa pAchaLa teozrInuM nAma na hovAnAM kAraNe anAmI tarIke ja ullikhita thayelI keTalIka kRtio paNa haze, je bhaviSyamA hastagata thavA saMbhava che.. - yazodevasUri 1 ajappamaya parikkhA 10 uvaesa rahassa 18 mAnArNava adhyAtmamataparIkSA) (upadeza rahasya) svopajJaTIkA saha ?) [aparanAma-AdhyAtmikakhaNDana] svopajJaTIkA saha 19 cakSuprApyakAritAvAda svopajJaTIkA saha 11 aindrastuticaturvizatikA +20 tiGanvayokti x . +2 adhyAtmasAra ___ svopajJaTIkA saha 21 devadharmaparIkSA 3 adhyAtmopaniSad 12 kUvadiThThantavizaIkaraNa 22 dvAtriMzadvAtriMzikA - 4 anekAnta [matavyavasthA (kUpadRSTAMta vizadIkaraNa) svopajJaTIkA saha ___ [aparanAma-jainatarka svopajJaTIkA saha 23 dhammaparikkhA +5 aspRzadgativAda 13 gurutattaviNicchaya ..(dharmaparIkSA),.. svopaz2aTIkA saha gurutattvavinizcaya) svopajJaTIkA saha 6 anekAntavAda mAhAtmya viMzikA svopajJaTIkA saha.. 24 nayapradIpa +7 AtmakhyAti 14 jailakkhaNa samuzcaya +25 nayarahasya +8 ArAdhakavirAdhakacaturbhagI (yatilakSaNa smuccy| 26 nayopadeza ... svopajJaTIkAsaha 15 jena tarkabhASA svopajJaTIkA saha .+9 ArSabhIya caritra 16 jJAnabindu +27 nyAyakhaNDanakhAca TIkA mahAkAvya x 17 zAnasAra [svakRta 'mahAvIra stava' mUla upara * AI cihna amudrita grantha- sUcaka samajavU. x Aq cihna apUrNa kRti sUcaka samajavu. + AvI nizAnIvALA grantho upAdhyAyajInA svahastathI lakhAelA prathamAdarzarupe samajavA. . (1) AQ cihna. kRti upAdhyAyajInI che kharI ? tenI zaMkA darzAvatuM samajavu, Page #301 -------------------------------------------------------------------------- ________________ +28 nyAyAloka 38 vAdamAlA pahelI 49 stotrAvali+29 nizAbhaktaduSTatva- +39 vAdamAlA bIjIx - Adijinastotra vicAra prakaraNa +30 vAdamAlA trIjI + - goDIpArzvanAthastotra 30 paramajyotiH paJcaviMza- +41 vijayaprabhasUri kSAma- kA. saM. 108] tikA Naka vijhapti - mahAvIrastavastotra 31 paramAtmapaJcaviMzatikA 42 vijayaprabhasUrisvAdhyAya - vArANasI pArzvanAtha stotra 32 pratimAzataka +43 vijayollAsakAvyax [kA. saM. 21] ___ svopajJaTIkA saha +44 viSayatAvAda - zakhezvarapArzvanAthastotra 33 pratimAsthApananyAya +45 vairAgyakalpalatA _ [kA. saM. 113] +34 prameyamAlA +46 vairAgyarati x - zaMkhezvarapArzvanAthastotra +35 bhAsarahassa 47 sAmAyArIpayaraNa [kA. saM. 98] (bhASA rahasya) (sAmAcArIprakaraNa) - zaMkhezvarapArzvanAthastotra . svopATIkA saha svopajJaTIkA saha kA. saM. 33] +36 mArgaparizuddhi + 48 siddhasahasranAmakoza - zamInapArzvanAthastotra 37 yatidinacaryA [kA. saM. 9] pUrvAcAryakRta saMskRta-prAkRta grantho uparanA upalabdha TIkA tathA bhASA grantho zvetAmbaragranthauparanI TIkAo +6 vItarAgastotra-aSTama- digambara 'grantha upara TIkA +1 utpAdAdisiddhiprakaraNanI prakAzanI 'syAdvAda +1 aSTasahasrInI TIkA TIkA x rahasya' nAmanI traNa +2 kampapayaDi(karmaprakRti) nI TIkAox jainetara grantha upara TIkAo bRhaTTIkA [ jaghanya, madhyama, utkRSTa]. 1 kAvyaprakAzanI TIkA x 3 kampapayaDinI laghuTIkA 7 zAstravArtAsamuccayanI 2 nyAyasiddhAntamaJjarInA [prAraMbhamAtraprApta] 'syAvAda kalpalatA' TIkA zabdakhaNDa uparanI TIkAx +4 tattvArthasUtranI TIkA 8 SoDazakanI TIkA +3 pAtaJjalayogadarzana [mAtra upalabdha prathamAdhyAya 9 syAdvAdamaJjarInI upara TIkA +5 jogavihANa vIsiyA- TIkA (?) * yogaviMzikAnI TIkA Page #302 -------------------------------------------------------------------------- ________________ ana anya-kartRka-labhya saMzodhita grantho 1 dharmasaMgraha [svakIya Tippana saha] 2 uvaesamAlA-upadezamAlA bAlAvabodha * : . saMpAditagrantha dvAdazAranayacakroddhAraTIkArnu AlekhanAdika potAnA racelA saMskRta prAkRta, alabhyagrantho ane TIkAo 1 adhyAtmabindu . 7zAnasAra avacUrNi 16 vAdArNava 2 adhyAtmopadeza 8 tattvAlokaSivaraNa 17 vidhivAda 3 anekakAnta vAda praveza 9trisUtryAlokavivaraNa 18 vedAntanirNaya 4 alaGkAracUDAmaNinI TIkA [utpAda, vyaya, dhrauvya upara] 19 vedAntavivekasarvasva [haimakAvyAnuzAsananI svopajJa- 10 dravyAlokasvopakSa TIkAsaha 20 zaThaprakaraNa 'alaMkAracUDAmaNi' TIkA uparanI 11 nyAyabindu (?) 21 siripujaleha TIkA 12 nyAyavAdArtha (zrIpUjyalekha) 5 AlokahetutAvAda ? 13 pramA rahasya 22 saptabhaMgItaraGgiNI" 6 chandasUDAmaNinI TIkA 14 maGgalavAda 23 siddhAntatarkapariSkAra [hemandonuzAsananI svopajJa- 15 vAirahasya 'chandaHcUDAmaNi'nI TIkA upara TIkA] A uparAMta [hAribhadrIya-] viMzikA prakaraNo uparanA TIkA grantho. te uparAMta antamA * 'rahasya' zabdapadathI alaMkRta aneka prakaraNagrantho ane te sivAyanI anya ullikhita 'citrarUpa prakAza', 'jJAnakarmasamuccayavAda' vagere nAnI mhoTI kRtio, te sivAya keTalIe anya kRtio aprApya banI gaI che. ema samajAya che.. Julsi Page #303 -------------------------------------------------------------------------- ________________ gujarAtI, hindI ane mizrabhASAnI upalabdha ane 53 mudrita kRtio. 1 agiyAra aMga sajajhAya 22 navapadapUna(zrIpALarAsamAMthI) 38 vihAramAnajinaviMzatikA 2 agiyAragaNadhara namaskAra 23 navanidhAna stavana [gha saM. 123] 3 aDha ra5ApasthAnaka sajajhAyara 24 navarahasyagarbhitasImaMdharasvA- 39 vIrastutirUpa huDInuM stavana adhyAmamataparIkSA-bAlAvabodha mine vinaMtirUpastavana sastabaka pajJa bAlAvabodhasaha 5 amRtavela nI sajajhAyo (be) [padya saM. 125] [padya saM. 150] + zraddhAnajalpapadaka (a dezapaTTaka) 25 nizcaya-vyavahAragatisImaMdhara 40 zrI pAla rAsa (uttarArdhamAtra) che anandaghana aSTapadI jina stavana [5. sa. 41] 21 samAdhi zataka (taMtra). 8 AThadaSTinI sajhAya 26 nizcayavyavahAragarbhita 42 samudra-vahANasaMvAda 9 ekaso AThabola saMgraha zAMtijina stavana | pa saM 48]443 sayamaNa vicAra sajajhAya 10 kayasthiti stavana ra7 nemarAjala gIta pajJa TabArtha saha 11 caDyA paDavAnI sajajhAya 28 paMcaparameSTigItA [pa saM 131]44 samyakatvanA saDasaThabolanI 12 covIzIo traNa pi.saM.336] 29 paMcagaNadhara bhAsa sajajhAya padya saM. 65]. 13 jasavilAsa (AdhyAtmikapade) 30 pratikramaNahatugarbha sajajhAya +45 samyaktva e pAI aparanAma [padya saM. 24 ] X31 paMcani graMthI saMgraha sthAnika svAdhyAya +14 jaMbusvAmI rAsa [5 sa 994 (5 niyaMThi). - pajJa TIkA saha 15 jinapratimA sthApananI bAlAvabodha 46 sAdhuvaMdanArApi.saM 108] rAjA-traNa 32 pAMca kugurU sajhAya 27 sAmyazataka (samatAzataka) 16 jesalameranA be patra 33 pistAlIza Agama sajajhAya 48 sthApanAcArya kalpa sajajhAya X17 zA sAra bAlAvabodha 34 brahmagItA 49 siddhasahastranAmaIda[.saM.21] X18 tatvArthAdhigasUtra-bAlAvabodha 35 maunaeka dazI stavana 50 siddhAMta vicAragarbhita sImaMdhara 19 terakADIyA nibaMdha (?) 36 yatidharma batrIsI jinastavana pajJa TabAsAha 420 diphapaTorAsI bola 37 vicAra bindu [padya saM. 350] +21 daguNaparyAya rAsa [dharma parIkSAnuM 51 sUguru sajajhAya svapajJa TabArtha saha para tarka saMpralabAlAvabodha 53. aDhAra sahasa zIlAMga ratha anyakartaka prantha upara anuvAdita gujarabhASAnI aprApya kRtio 1 Anandaghana ba vIzI-bAlava 2 apabhraMza prabandha (?) vArtika] 1. uparanI gUrjara kRtiono moTo bhAga 'gUrjara sAhitya saMgraha' bhAga 1-2 mAM chapAi gayo che. 2. sajjhAya e svAdhyAyarnu prAkRta svarUpa che. X AvuM ciha aprakAzita kRti sUcave che Page #304 -------------------------------------------------------------------------- ________________ zuddhipatrakam prAtmakhyAtiH pRSTham pahivataH prazuddhiH vizeSatvenava taccharIra . vizi kalpaya viziSyahetu bhavAntarAnApatteH prAgabhAvA saha ta kriyA sabhavati nilAdyut yoganirodha siddheH saMdehApattiH navApi AtmA nAtmAdi svarUpAccattadA vyAptyo palApena vizeSatvenaiva taccharIram viziSya kalpa .. viziSya hetu bhavAntarAnApatteH, prAgabhAvAsaha takriyA sambhavati nIlA dyut yoganirodha siddhAH sandehApattistavApi AtmAnAtmAdi svarUpAccettadA vyAptyo palApena na rUpavasthAnu svAbhAvavattA buddhau tyAdi pratItyu bhAvyA bhAvasya samaMjasyAt nAzavad ghaTanAza niSThatathaiva vizeSaNatAdravya nirvAhe na kAryakAraNAbhAva rUpavyavasthAnu svAbhAvavattAbuddhau tyAdipratItyu bhAvyAbhAvasya sAmaJjasyAt nAzavadghaTanAza niSThatayaiva vizeSaNatA dravya nirvAhana kAryakAraNabhAva Page #305 -------------------------------------------------------------------------- ________________ pakti prazuddhiH zuddhiH Tv >> 32 >> Errrrrr- bhedatya guNonopAya vayovRddhA bhedAbhedA bhAvyutyAda pratItovaM sAzraya kusRSThayeti virodhivAcya tryAmaka mRgavAraNayoH zarira zRGgA kAlike na bhAve na caghaTasAmagrI sarvAtpatti cihna zrutyu nAnAtvAdguru saMpati mithyA sama gaNanAdi tAvasvasya chedakAkcchede sAmagrIkArya dvayaNukotpatyApatteH nokta doSa vRttitvAtta avayavinI sattve na saMyegotpatya vyApakatAvyabhicAreNa samavAye na (2) kAlikyava bhedasya guNenopAya vayovRddhA bhedAbheda bhAvyutpAda pratItedhvaMsAzraya kusRSTayeti virodhi vAcya tryAtmaka mRgvaarnnyoH| zarIra zRGga kAlikena bhAvena ca ghaTasAmagrI sarvotpatti cihnana zrutyu nAnAtvAd guru sampatti mithyAsama gaganAdi tAvattvasya / chedakAvacchede sAmayI kArya dvacaraNakotpattyApatteH noktadoSa vRttitvAt tat avayavini sattvena saMyogotpattya vyApakatA vyabhicAreNa samavAyana kAlikyeva 2 r varM22 Page #306 -------------------------------------------------------------------------- ________________ pRSTham zuddhiH azuddhiH tattatyiAtkavena jAtyantarApabhyugamAt tattakriyAdhIna hemutvameva satyanyathA siddhaya samyakaanekAnta kAlikenava dezazvA paTotpatyA e sati viSyeteta siddhi meruvandhya viziSyava mAtravRti punarantya ghaTasaMyogasyasaMmbhavAt / nupatyA nayAkAnA sambandha saMskArabyava sahacAradarsana adhaH saMyogatya ukta prasaMgasAdhane viratAra vaktumamazakya tvasamavAyi zvatAdya hetutvAt na, nolotara ekAdhikaraNya tattatkriyAtvena jAtyantarAbhyupagamAt tattakriyAdhIna hetutvameva satyanyathAsiddhaya samyaganekAnta kAlikenava dezazcA paTotpattyA sati viSyetata siddha meruvindhya viziSyava mAtravRtti punaranyad ghaTasaMyogasya sambhavAtu nupattyA nayAyikAnA sambandha saMskAravya sahacAradarzana adhaHsaMyogasya uktaprasaGgasAdhane vistAra vaktumazakya svasamavAyi zvetAdya hetusvAt, na nIletara aikAdhikaraNya grahatvenaiva grahaneva 16. 'gate gato Page #307 -------------------------------------------------------------------------- ________________ pRSTham paGktiH | MG.. zuddhiH . tairapi cchinnamava utpadyante sanmati tasya tatkapAla pItAnyameva bodhAttatra janyalaukika yathA dharma atItvena sthUla upAdhi yattu azuddhiH tarapi cchinnAmava utpadyate samati tasyatatkapAla pItAnyameva bodhAttastatra janya lokika yathAdharma atItatve na sthUlaupAdhi yatta kalpatayA smarttavyam chede nava ahaMkAradhyAsaH lAhitya sarvasyAdhyA bahinnissaraNa mittyA phalita cid / vyaktyartha vRtta nalyApArokSya rAkSatva tehi mantarAdduHsvAbhAva nvavadvahya tadbhututve hetutve gauraveNamithyA chinnesAkSiNi jAgratvA zazazaMgotpAdaka kalpyatayA smarttavyam / chedenaiva ahaGkArAdhyAsaH lauhitya sarvasyAdhya . bahinissaraNa mityA phalitaciMd vyaktyarthaM vRtta / nalyAparokSya rokSatva te hi mantarA duHsvabhAva tvavad vahya taddhetutve taddhetutve gauraveNa mithyA chinne sAkSiNi jAgrattvA .. zazazaGgotpAdaka le Page #308 -------------------------------------------------------------------------- ________________ paktiH azuddhiH zuddhiH nabho rajatotpatto caitanya daNDAdyu prajJAnaM na dvAviti tasyaka tvAd dvitva mevedaM namo rajatotpattI catanya daNDAdya prajJAna nadvAviti tasyaka tvAdvitva mevadaM virUddham vastu jAtimatva AdhAratA tvAnirukta: sAmAnyam thAvRtti vyaghAtAt vikalpekSA 'taH eva mastubhUta tvAta danisya viruddham vastuna jAtimattva AdhAratAtvAniruktaH sAmAnyam ? vyAvRtti vyAghAtAt vikalpe'pekSA? 'taeva vastubhUta tvAtta darzanasya prAmANya vyApyasadviSaya viSayatava / prApaka mUlakavikalpa vikalpasyApya sanna pUrvedya tvAdinA ghaTAde daNDAdi / mRdAdervAti svakRtasyAda pramANya vyApya sadviSaya viSayataiva pApaka mUlaka vikalpa vikalpasyapyA sannapUrvedyu tvAdinAghaTAde daNDadi mRdAdeveti svakRta syAd Page #309 -------------------------------------------------------------------------- ________________ pRSTham azuddhiH rupatvena matrabhedena samami zuddhiH rUpatvena mAtrabhedena samabhi syAt paTAdA syA paTA ki kAJcanakriyA kiM 101 slm nivRtyupakaraNa prasaGgAt kathaMvaiva tolyameva rektvA dAhotpodikA saMkakvacidudbhUta rUpAdi parA bhuta niSTa puruSIya viSa cAlaka mantra tatvajJA nAbhAve lopapatteH sy 104 104 kAJcana kriyA cet, na nirvRttyupakaraNa prasaGgAt / kathaM caiva taulyameva rekatvA dAhotpAdikAM saGkakvacidudbhuta rUpAdiparA bhUta . niSTha puruSIyaviSa cAlakamantra tatvajJAnAbhAve lopApatteH hetu . tatkAlIna sthAnaprIvyAt jJAnavAsanAyA prasaGgAt gItA a04-37 iti guNatAyA nirAsaH vastudharmo yatheSTaviniyoga prati kAraNa 105 106 107 108 tattakAlIna sthAna dhrauvyAt jJAnAta vAsanAyA prasaMgat gItA a. 11 ti guragatAyAnirAsaH studharmoM yatheSTa viniyoga pratikAraNa 114 Page #310 -------------------------------------------------------------------------- ________________ pRSTham paktiH 25 2 117 azuddhiH parAzakti zabatereva tvAttattada tad tathAtvAt . kalpane nAbhAva nazya siddhApatte dyopapatteH tadabhattvA purananiSTha devA na cakSuH mithA pratyakSApateH nAzalkapane pattaya cAkSupastha syaivayogasya savamaveta ttyAH grahAdravya kalpane pAtte kadAnirvikalpa prati ca pratyakSe yogyatAyA ukyata zvAkSuSa vizeSaNa tyadhika tadApattira zuddhiH parA zakti zaktereva tvAttada tadA tathAtvAt kalpanAbhAva nAzya siddhayApatte copapatteH tadabhAvA puruSadhananiSTha dezcA na, cakSuH mitho pratyakSApatteH nAzakalpane pattya cAkSuSasya syaiva yogasya samaveta tyA grahAd dravya kalpate patti kadA nirvikalpa prati pratyakSaM yogyatayA - ukta ww co. . zcAkSuSa vizeSeNa nyadhikaM; tadApattireva 24 25 Page #311 -------------------------------------------------------------------------- ________________ pRSTham paktiH azuddhiH 126 - na tu 128 nanu cAkSuH ityAdi cAkSuSe vidhaye vA 'dig' svarUpa sambandha tvatiriktA jJAnarupi bhaMgalAcaraNaM prakAratA vizeSyatA nirUpitA jJAnAdbhUtala pratighaTatvAdi vizeSyatA prakAratA zAlijJAna pAThotrArthavahnayAdi vidheyatA sambhavAt athAtirakta numiti vizeSya vizeSyatAtA 30 xxx cakSuH ityAdicAkSuSe vidhayevA dig iti svarUpasambandha tvatiriktA, jJAnarUpa maGgalAcaraNaM prakAratAvizeSyatA nirUpita jJAnAd bhUtala prati ghaTatvAdi vizeSyatAnirUpita prakAratAzAlijJAna pAThotrArthAneM vahnayAdividheyatA smbhvaat| prathAtirikta numitivizeSya vizeSyatAyA / dharmA cAro durvAra na caitada bhAvasyaiva tathApratItya nupapattitAdavasthyAt jJAnIyaprakAra mAnitya vahniH vidheyakatva vizeSaNavizeSya dharma cArodurvAra caitada bhAvatyaMva tathA pratItya nupapattiH tAdavasthyAt jJAnIya prakAra mAni tyeM vahni' vidheyakatvA vizeSaNa vizeSya Page #312 -------------------------------------------------------------------------- ________________ pRSTham paGktiH 133 azuddhiH tAcchedaka sambandhena parvato zAbdaboce zuddhiH tAvacchedaka sambandhena parvate vRtye zAbdabodhe vRttye evocitatvA chedakakoTI vidheya naucityAditi / niSThA tadvaiziSTayasya 135 vacchinna vahnayAdyA pattya pattervAraNa evocitvA chedakakoTI vidheya naucityAditi niSTha tadvaiziSThasya vahacchinna vahanyadyA patya pattevAraNa vastutattu citam bAdhA vyavahita kalpanAt na prAmANya bhyuparagame jAti vizeSA vyavasAyApatti vAcyam viSayatA siddheH . nivezanI nIyamiti ziSya muti vastutastu citam, bAdhAvyavahita kalpanAt / na prAmANya bhyupagame jAtivizeSA vyavasAya Apatti vAcyam, viSayatAsiddhaH nivezanInIyamiti ziSyamudi Page #313 -------------------------------------------------------------------------- _ Page #314 -------------------------------------------------------------------------- ________________ pRSTham azuddhiH Nokte zuddhipatrakam (nyAyasiddhAntamaJjarI zabba-sAiTIkAyAH) paMktiH zuddhiH / zarmakRt zarmakRta athazabdo atha zabdo saGaga saGga Nokta (caturdazyAH pakterante) (virAmaM parAkRtya paJcadazI paGktiryojyA) vA, smRtittvamiti (kRSNAkSasariNa) vyApakittAs vyApikAnAm vyAbhicAri jAti vyabhicArijAti tathA tADagiti (kRSNAkSarANi) mevanivezya meva nivezyaM vapi ! anu vapi anu zUnyAntamiti (kRSNAkSarANi) jAtyAdAvi ca vartamAnArthaktAnanitya pratyakSa pratIte: pAlokAdyasaMbhava koTivaizeSikasya zAbdAtva liGaga tAtparyaviSaye smArite vartamAnArthe ktAnanu nityapratyakSaM prtiiteH| AlokAdyasamava koTivaizeSikasya zAbdatva liGga (pracalitAkSarANyapekSante) purassara vyAptyAdanya saMsarga viSayatva vizeSaNa kAGkSA nirUpaka puravyAptyA saMsarga viSayatvavizeSaNa kAGkSAnirUpaka Page #315 -------------------------------------------------------------------------- ________________ ( kha ) pRSTham paktiH cenna azuddhiH zuddhiH saMgacchate saGgacchate samata sata vadanti vadanti, vilamba tatvAnu vilambitattvAdanu. . satantraM sa tantra [mA] [mo] laukikatvene laukikatvena cet, na syAna syAt / zlokaH kRSNAkSareSu bhavitavyaH mImAMsakA mImAMsakAH svecchAghInA, parecchAdhInA ca, svecchAdhInA parechAdhInAca, rAjJA preraNAdidhIH rAjJApreraNAdidhIH, nubhavAt nubhavAda, dravyatvAt dravyatvAta dravyatvAt dravyatvAda ayaM zloko vrtte| (ayamapi zloko vidyate / ) marjanAyaH marjanIyaH svaniSTha vyApAra svaniSThavyApAra vidhI vidhi , anvaye anbaye; . upasthitiH upasthiti bodhakramaH bodhakramaH, gajAdi rAjAdi cArtha pratyayaH cArthapratyayaH yajJIya yajJiya vizeSeNavyutpAdanAt vizeSeNa vyutpAdanAt (kRssnnaakssraannypekssnte|) bhAvakatvam, bhAvakatvam kAriNibhUta kAriNi bhUta diticet diti cet 25-26 26 Page #316 -------------------------------------------------------------------------- ________________ paktiH prazuddhiH zuddhiH bhAvAdagraha sambandhasyasmAraka padAdanapasthita kalAzAdi viziSTa vyakti viSayI karoti nikRSTo'thamitya gobodhA nApattiH kathaMcida gotva sAmAnyalakSaNAyA gotvaprakAraka zAbda vadatodIdhiti cavaM yaugikAH, kiMlakSaNayAH nikattRtvA bodhoiti, sarAjetyAdI namUlaka paMkajaM mityata madhyavartIpAThaH vedyatayAvyakti mityAdhUhanIyam viziSTezakti mantavyaM bAdhakApodyoniyama tadAtathAzakti tadanucAvAM kevaladhaTA byutpattivirodhAt tadanvinabodha bhAvAd graha sambandhasya smAraka padAdanupasthita kalazAdi viziSTavyakti viSayIkaroti niSkarSo'yamitya gobodhAnApattiH kathaMcid gotva sAmAnyalakSaNA gotvaprakArakazAbda vadato dIdhiti caivaM yaugikAH kiM lakSaNayA ? nikartRtvA bodho, iti sa rAjetyAdI na mUlaka paMkajamityataH madhyavartI pAThaH vedyatayA vyakti mityAhanIyam viziSTa zakti mantavyam, bAdhakApodyo niyama tadA tathA zakti tadanu cAvAM kevalaghaTA vyutpattivirodhAta tadanvitabodha Page #317 -------------------------------------------------------------------------- ________________ paGktiH azuddhiH 'siddhAnte ! kukurAdimAdadhyupaghAtaka mupasthita na bhRGgAvRkSa yatracandanAdi prayojyatvAtsavAti zaktiH / samAnAdhikaraNyena taddharma zaktiH ; taccavazyakam mukhyArtha-re rAjApuruSa tAdavasthAt deyam itthaM ityAnuzAsana tetiphalitam phalitam bodhApatteH bhavana grahohyanu antabhAvya ipasyApatteH pattalakSaNAyA zAbdha manuddhRta niyamasyazca bodhadA nadI padaM pratyarthA bodhakatvelakSye paryAptyAdhikaraNa tantra zuddhiH siddhAnte (idaM cihna nApekSitam) kukurAdinA daghyupaghAtaka mupasthitaM bhRGgavRkSa yatra candanAdi prayojyatvAt sa cAti shkti| sAmAnAdhikaraNyena taddharme zaktiH taccAvazyakam mukhyArthapare rAjA puruSa tAdavasthyAt (atra nAstyanucchedaH) ityanuzAsana teti phalitam phalitam / bodhApatteH, bhAvena graho hyanu antarbhAvya ityasyApatteH patteH lakSaNAyA zAbda manuddhRta niyamazca bodhAdA nadIpadaM prakRtyarthA bodhakatve lakSye paryAptyadhikaraNa tantra Page #318 -------------------------------------------------------------------------- ________________ paktiH zuddhiH azuddhiH nottara dhavakhAdirA ."prAnubhavikA samAsoveti vadanabayA kalpavAdi zaktumeva lAdhavena. cAnyAnAbhAve bhAvatvamapiH, bhAvAtva saMsarge nokta dhavakhadirA ""AnubhavikA samAso veti vadanvayA. kalpabAdi zaktameva lAghavena satye cAnyonyAbhAve bhAvatvamapi, bhAvatva saMsarga satte nipuNammanyasya vizeSaNa sampAditA ca muniyazovijayena nipuNamanyasya vizaSaNa saMpAditAzca muni yazovijayena Page #319 -------------------------------------------------------------------------- _ Page #320 -------------------------------------------------------------------------- ________________ yazAbhAratI jainaprakAzana samiti taraphathI mahAna jayotirdhara pa darzanavettA zrImadda yazovijayajI viracita ane pU. AcAryazrI yazodevasUrijI (bhUtapUrva sAhitya kalAratna pU. munizrI yazovijayajI) mahArAja saMzAdhita ane saMpAdita 24 kRtiovALA ADa mudrita prakAzanonI yAdI. nIcenA ATha granthamAM upAdhyAyajI kRta nhAnI mahedI 24 kRtione prakAzita karavAmAM AvI che. emAM 18 kRtie saMskRta-pAkRta bhASA pradhAna che. ane 6 kRtionuM mAdhyama gujarAtI che. navamuM pustaka yazodahana che. A naveya granthanuM saMzodhana saMpAdana, prakAzana Adi kArya sAhityakalAratna pU. munipravara zrImAna zrI yazovijayajI mahArAje jJAnanI avirata dhunI dhIkatI rAkhIne aneka muzkelIo vacce paNa bhAre parizrama uThAvIne karyuM che. bIjA aneka kAryo cAlu chatAM khare khara ! teozrI Amalsa santAmana nI uktinuM pUNuM pAlana karIne ja rahyA, te badala saMsthA gaurava levA sahu AbhAra mAne che. . vesumArghiAtivaET-(Tsg. 2) rasutinaMda-svakIya mUla TIkA saha. (aprApya) 2. bhairAya tiH--(gig. ) anAkhI anupama bAdhaka kathA. (aprApya) che. to jANIH --(gkg-4) aneka stotra-patrAnA saMgraha, hIndI bhASAMtara sAthe (aprApya) che. thaLAva7:-(gg-1) A vizva prasiddha granthanA 2-3 ullAsa upara navya nyAyanuM mAdhyama rAkhIne karelI TIkA bhASAMtara saha, zreSTha saMpAdana-prakAzana. ka. rUA. 25. AmIra sarita,-(jamavanInuM jaritra) vinayosa, A be mahAkAvyo tathA uttara4hastranAma stotra (gg-1) kI. rU. 20. AmaLAti, vADhAbo, viSaratA cAnnidrAtamaMjarI, zagrTIlA, guhmAdeva, vijAravivuM, atiDhinaca, sevAdiyA (navarAci) (Tog-6) kI. rUA. 20. 7. cArvAca-sAthe tenI traNa TImo,tiruttAnvayoni:, vmecamATA(pq-7) rUA. 20. 8. 208 voDha saMkaTTa (gznottAno sura prazya) zradAnanaupaTTavA, padagretaviddIvarAja, arAjasadaNa rIDhAMja tatha,-hArithati stavana. (paMjaaftha) (gNa-8) . da. 6. yohana (pu5-2) le. eN. hIrAlAla 2. kApaDIyA, -upAdhyAyajInA saMkSipta jIvana sAthe teozrInI tamAma grantha kRtionA TUke paricaya. zas. have pachInI bhAvanA te ja yazedehana-hindI AvRtti. stotrAvalI, ArSamIyacaritra vagerenA gujarAtI anuvAda * upAdhyAyajInuM citramaya jIvana saMpuTa, keTalIka kAtrizikAenAM bhASAtara vagere.. ja govinayakRtagharaLa tathA pUjyazrIjInA hastAkSaranuM Albama aprApya che. jekeTa : bharata prinTarI, dAnApITha pAchaLa, taLAva-pAlitAnA