SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् पक्तिः अशुद्धिः 126 - न तु 128 ननु चाक्षुः इत्यादि चाक्षुषे विधये वा 'दिग्' स्वरूप सम्बन्ध त्वतिरिक्ता ज्ञानरुपि भंगलाचरणं प्रकारता विशेष्यता निरूपिता ज्ञानाद्भूतल प्रतिघटत्वादि विशेष्यता प्रकारता शालिज्ञान पाठोत्रार्थवह्नयादि विधेयता सम्भवात् अथातिरक्त नुमिति विशेष्य विशेष्यताता 30 xxx चक्षुः इत्यादिचाक्षुषे विधयेवा दिग् इति स्वरूपसम्बन्ध त्वतिरिक्ता, ज्ञानरूप मङ्गलाचरणं प्रकारताविशेष्यता निरूपित ज्ञानाद् भूतल प्रति घटत्वादि विशेष्यतानिरूपित प्रकारताशालिज्ञान पाठोत्रार्थानें वह्नयादिविधेयता सम्भवात्। प्रथातिरिक्त नुमितिविशेष्य विशेष्यताया / धर्मा चारो दुर्वार न चैतद भावस्यैव तथाप्रतीत्य नुपपत्तितादवस्थ्यात् ज्ञानीयप्रकार मानित्य वह्निः विधेयकत्व विशेषणविशेष्य धर्म चारोदुर्वार चैतद भावत्यंव तथा प्रतीत्य नुपपत्तिः तादवस्थ्यात् ज्ञानीय प्रकार मानि त्यें वह्नि' विधेयकत्वा विशेषण विशेष्य
SR No.004308
Book TitleNavgranthi
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1981
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy