SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ पक्तिः प्रशुद्धिः शुद्धिः भावादग्रह सम्बन्धस्यस्मारक पदादनपस्थित कलाशादि विशिष्ट व्यक्ति विषयी करोति निकृष्टोऽथमित्य गोबोधा नापत्तिः कथंचिद गोत्व सामान्यलक्षणाया गोत्वप्रकारक शाब्द वदतोदीधिति चवं यौगिकाः, किंलक्षणयाः निकत्तृत्वा बोधोइति, सराजेत्यादी नमूलक पंकजं मित्यत मध्यवर्तीपाठः वेद्यतयाव्यक्ति मित्याधूहनीयम् विशिष्टेशक्ति मन्तव्यं बाधकापोद्योनियम तदातथाशक्ति तदनुचावां केवलधटा ब्युत्पत्तिविरोधात् तदन्विनबोध भावाद् ग्रह सम्बन्धस्य स्मारक पदादनुपस्थित कलशादि विशिष्टव्यक्ति विषयीकरोति निष्कर्षोऽयमित्य गोबोधानापत्तिः कथंचिद् गोत्व सामान्यलक्षणा गोत्वप्रकारकशाब्द वदतो दीधिति चैवं यौगिकाः किं लक्षणया ? निकर्तृत्वा बोधो, इति स राजेत्यादी न मूलक पंकजमित्यतः मध्यवर्ती पाठः वेद्यतया व्यक्ति मित्याहनीयम् विशिष्ट शक्ति मन्तव्यम्, बाधकापोद्यो नियम तदा तथा शक्ति तदनु चावां केवलघटा व्युत्पत्तिविरोधात तदन्वितबोध
SR No.004308
Book TitleNavgranthi
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1981
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy