Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थविरावली
र
मूलम्
(वंदे) उसभं अजियं संभव-अभिनंदणसुमइ सुप्पभसुपासं।
ससिपुप्फदंतसीयल, सिज्झंसं वासुपूज्जं च ॥ २० ॥
. १० ११ १२ १३ १४ १५ विमलमणंत च धम्म, संतिं कुं, अरं च मल्लिं च ।
१६ १७ १८ १९ २० मुनि सुव्वय नमिनेमि, पासं तह वद्धमाणं च ॥ २१ ॥
छायाऋषभमजितं सम्भव-मभिनन्दनमुमतिसुप्रभसुपार्श्वम् । शशिपुष्पदन्तशीतल-श्रेयांसं वासुपूज्यं च ॥ २० ॥ विमलमनन्तं च धर्म, शान्ति कुन्थुमर च मल्लिं च । मुनिसुव्रत नमिनेमि, पार्श्व तथा वर्द्धमानं च ॥ २१ ॥
अर्थःमैं श्री ऋषभदेवस्वामी श्री अजितनाथजी श्री सम्भवनाथजी श्री अभिनन्दजी श्री सुमतिजी श्री सुप्रभजी श्री सुपार्श्वनाथजी श्री चन्द्रप्रभजी श्री पुष्पदन्तजी (श्री सुविधिनाथजी ) श्री शीतलनाथजी श्री श्रेयांसनाथजी श्री वासुपूज्यजी श्री विमलनाथजी श्री अनन्तनाथजी श्री धर्मनाथजी श्री शान्तिनाथजी श्री कुन्थुनाथजी श्री अरनाथजी श्री मल्लिनाथजी श्री मुनि सुव्रतजी श्री नमिनाथजी श्री नेमिनाथजी श्री पार्श्वनाथजी और श्री वर्धमान ( श्री महावीर ) स्वामी को मैं वन्दन करता हूं ॥२०-२१॥
मूलम्
पढमित्थ इंदभूई, बीए पुण होइ अग्गिभूइत्ति ।
९ ८ १० ११ १२ १३ १४ ।। तइए य वाउ भूई, तओ वियत्ते सुहम्मे य ॥ २२ ॥
छायाप्रथमोऽत्र इन्द्रभूति द्वितीयः पुनर्भवत्यग्निभूतिरिति । तृतीयश्च वायुभूतिस्ततो व्यक्तः सुधर्मा च ॥ २२ ॥
શ્રી નન્દી સૂત્ર