Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600116/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zreSThi devacandralAlabhAI jainapustakoddhAre granthAGkaH 65 zrImahopAdhyAyakIrtivijayaziSya-mahopAdhyAya zrIvinayavijayagaNyupajJaH shriilokprkaashH| (prathamavibhAga-ekAdazasargo dravyalokaprakAzaH) mudraNakArikA-zreSThi-devacandra-lAlabhAI-jainapustakoddhArasaMsthA / prasiddhikArakaH-jIvanacandra-sAkaracandraH, asyAH kAryavAhakaH / idaM pustakaM mohamayyAM jIvanacaMda-sAkaracaMda jhaherI ityanena nirNayasAgarayatraNAlaye kolabhATavIthyAM 26-28 tame rAmacaMdra yesU zeDagedvArA mudrayitvA prakAzitam, __ vIrasambat 2452 vikramasaMvat 1982 sana 1926 prati 1000] paNyam ru.2. [Rs. 2-0-0 For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ All Rights reserved by the Trustees of the Fund. ] PRINTED BY-Ramchandra Yesu Shedge, at the "Nirnaya Sagar" Press, 26-28, Kolbhat Lane, Bombay. PUBLISHED BY-Jivanchand Sakarchand Javeri, for Seth Devchand Lalbhai Jain Pustakodhara Fund. No. 114-116 Javeri Bazar, Bombay. For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #4 -------------------------------------------------------------------------- ________________ zreSThI devacaMda lAlabhAI jahaverI. janma 1909 vaikramAbde niryANam 1962 vaikramAbda kArtikazuklaikAdazyAM, sUryapUre pauvakRSNatRtIyAyAma , mumbayyAma, The Late Sheth Devchand Lalbhai Javeri. Died 13th January 1906 A. D. Bombay, Born 1853 A. D. Surat. 10000-1-21. Page #5 -------------------------------------------------------------------------- ________________ zreSThi devacaMda lAlabhAI jainapustakoddhAre adyAvadhi mudritagranthAnAM sUciH / AUGALASSIANISSANCHISEG aMkaH andhanAma. mUlakArIkAkA racanAkAla maNa patra. zloka. : sthAnaM paNyaM .. vizeSaH viSayaH mUla.TIkA. kAlazca 'mU. TIkA. prati. 1 vItarAgastotraM zrIhemacaMdrasUriH prabhAnandasUriH mU. *200 pa. 89 vItarAgakI stuti (amaya jinava TI.2100 lama. abhaya. deva prabhaziSyaH) , paJjikA zrIsomasundara- 1512 ni.sA.pre. TI. 625 pra.500 prathamAdarzaH harSacandrIyaH ziSyaH vizAlarAjaH 1911 * yaha saMkhyA anumAnaseM he. Jain Educatio n al For Private & Personel Use Only (A jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ grantha % sUcI. aMkaH granthanAma. mUlakA TIkAkartA racanAkAla mUla TIkA. sthAna paNyaM zloka. patra. kAlaca mU.TIkA. prati. vizeSaH viSayaH // 1 // 2 zravaNapratikramaNaM gaNadharaH gujarAtI. // pre. muMbaI 1911 pa.15 pra. 500 sAdhuvratoMke aticArakA pratikramaNa 3 syAdvAdabhASA zubhavijayagaNiH zubhavijayagaNiH (pramANanayata- (hIrasUriziSyaH) svaprakAzikA) I) ESSERE SIGARROS gujarAtI- presa muMbaI. 1911 pa.14 zrIvijayasenasUrinirde- tatvapramANanayavicAra pra. 500 zAt gaNadharaH 4 pAkSikasUtra- vRttiH vIragaNizrIcandra- 118. ni.sA.pre. 11 mU.*300 pa.78 aNahilapATana yazodevaH muMbaI TI.2700 pra. 500 1911 sAdhumahAvrata ora zruta kIrtana // 1 // * yaha saMkhyA anumAnaseM he. 5A5 - Jain Education For Private & Personel Use Only ainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ ni.sA.pre. muMbaI ) gAthA 184 pa. 114 digambarakhaNDana 5 adhyAtmamatapa- (hIrasUri0vijayasenarIkSA (pRthag vijayadeva0 bijayasiMha kAle (kalyANa. lAbha. jIta0 nayavijayaziSyaH) zrIyazovijayamahopAdhyAyaH 6 poDazakaM (pRthak-mUla) zrIharibhadrasUriH yazobhadraH zrIyazo vijayamahopAdhyAyazca ni-sA.pre. muMbaI 1911 mU. 257 pa. 106 pra. 500 dharmaparIkSA vagere GOGOROSABETH // ) mU. 1216 pa.600 7 kalpasUtravRttiH bhadrabAhusubodhikA bhAcAryAH vinayavijaya- upAdhyAyaH (hIrasUri, vijayasena, vijayatilaka, vijayAnandakAle) 1691 jainapresa surata. 1911 jinacaritra, sthabirAvalI, sAmAcArI 8 vandAruvRttiH gaNadharaH (zrAvakAnuSThAnavidhiH) zrAvaka ke cha Avazyaka zrIdevendrani . (tapA0 zrIjagacandraziSyaH) ni.sA.pre. muMbaI 1912 TI.2720 pa. 96 pra. 500 Jain Education (Manational Mow.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ grantha sUcI. aMkaH pramathanAma. mUlakattI TIkAkartA vizeSaH viSayaH TIkAkartA racanAkAla mudraNamUla TIkA sthAna payaM loka patra mUla TIkA prati 9 dAnakalpadruma. devasundaraH somasundaraziSyaH jinakIrtiH 10 yogaphilaoNsaoNphI. bhagubhAi (kArabhArI) 1912 thAmasana, eNDa ko, madrAsa. 1912 pra.500 pRSTha. 264 pra.1000 PRASAASAASAASAASAASAASAASAASAASAASA dhanAjIkA jIvana vRttAnta aMgrejI, amerikA cikAgomeM diyAhunA 1893 meM vIracaMda rAghavajI gAMdhIkA bhaassnn| devasUriziSya mANikyasari ora zaMkarAcAryakA kartRtvAdi vaadvivaad| " jalpakalpalatA.somasundara-munisundara-jayacaMda-mana zekharaziSya rakhamaNDanaHratrazekhara kAle naMdiravaziSya. ni.sA.pre. muMbaI 1912 ) pa. 500 pra. 23 2 yogaraSTisamu. svopajJaH haribhadrasUrikRtaH TI. 226 pRSTha.90 pra.475 maitrIAdi ATha dRSTi, ahamadA- bAda siTipresa 1912 // 2 // Jhin Education For Private Personal Use Only nelibrary.org Page #9 -------------------------------------------------------------------------- ________________ 13 karmaphilaoNsaoNphI 14 AnandakAvyamahodadhiH mauktikaM 1 33 39 " " Jain Educationonal bhagubhAi kArabhArI zAlibhadrarAsa, jina haMsaziSyaH matisAraH kusumazrIrAsa lAvaNya vijayaziSyanIti vijayaziSyagaMgavijayaH azokacaMdarohiNI. 1678 1770 jaina presa - 1) surata 1923 Anandavimala0 dharamasiMha jaya0 1772 kIrtti0 vinaya0 dhIravimalaziSyanayavimalajI. brahmavAdina 1-2) madrAsa 1913 premalAlaNchI vijayAnanda0 munivijaya0 ziSyaH 1689 darzanavijaya rAsa. pRSTha. 166 pra.1000 pa. 462 pra.1000 aMgrejI, amerikA ci kAgo meM diyA huA 1893 meM vIracaMda rAghavajI gAMdhIkA bhASaNa vijayadeva0prabha0 rakha0 kSamA0kAle, mAtara nagare vijaya prabhu sammati se jJAnavimala AcAryane suratabaMdara saitapura (sukhasAgarane ) likhA abarahAnapurakA dalapurameM. Adv.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ grantha sUcI aMkaH granthanAma. mUlakA vizeSaH viSayaH TIkAkartA racanAkAla mudraNamUla TIkA sthAna paNyaM loka patra - mUla TIkA prati kAla purANoM vigerahakI parIkSA 15 dharmaparIkSA. padmasAgaragaNiH (dharmasAgara. vi. 1645 ni.sA.pre. ) mU. 1484 pa. 58 malasAgaraziSyaH). muMbaI. pra. 500 1913 16 zAstravA - zrIharibhasUriH zrIyazovijayo dharmAbhyu0 2) *mU.700 pa. 431 samuccayavRtti. pAdhyAyaH banArasa. TI. pra. 500 *12000 80 karmaprakRtiH zivazarmasUriH malayagiriH ni.sA.pre.-14.mU. 475 pa. 220 muMbaI. pra. 550 1913 nAstikAdi darzanokI parIkSA bandhanAdika aSTa karaNa 18 kalpasUtramUlaM zrIbhadrabAhuAcAryAH kAlikAcAryakathAca * yaha saMkhyA anumAnase he. ni.sA.pre..-8- mU.1200 pa.69muMbaI. 65 kAvya 5 . 1914 jinacaritrAdi ora kAlikAcArya vRttAnta // 3 // pra.1000 Jain Education For Private Personal Use Only ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ 19 paJcapratikramaNAni gaNadharAdi pa.370 rAmacaritra. N20 AnandakAvya- vijayaRSi, dharmamuni, kSemasAgara, 1683 jaina presa ..10. mahodadhi maukti- padmamuni, guNasAgara, kezarAja surata. ka rAmayazo 1914 rasAyanarAsa (21 AnandakAvya mahodadhi 3 " bharata rAsa RSabhadAsa, sAgaNaputra. 1678 HORARIOS PARA LA ROSA PAG HIGHOSSZABBITOS RESEORASASHISHG , jayAnandakevalI vANAkavi vijayAnandarAjye rAsa. 1686 ,, baccharAjadeva- lAvagyasamaya (lakSmIsAgararAjye) rAjarAsa munisundarasUrikA 8000 bAlA caritraparaseM, kathapura, Jain Education For Private & Personel Use Only (GOw.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ grantha aMkaH granthanAma. mUlaka" racanAkAla TIkAkartA // 4 // patra mUla TIkA sthAna paNyaM zloka mudraNa - kAla vizeSaH viSayaH mUla TIkA prati " surasundarIrAsa. nayasundarajI. pa. 439 pra.1000 1646 ahamadA- // bAda DAyamaMDa judhi lI. , naladamayantI- megharAja pArzvacanda, samaracaMdra, 1664 rAsa rAyacadra , haribalamacchI- jinaharSa (jinacaMdrarAjye) 1746 rAsa. 22 upadezaratnAkaraHmunisundarasUriH ) 775 ni.sA.pre. muMbaI. 1914 pa. 23. pra. 500 deva, guru, dharma, aura zrAvakAdikA svarUpa. Jan Educator na For Private & Personel Use Only A jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ 23 caturvizatiji- zrIvijayasenakAle AnandavijayanAnandastutiH ziSyaH nirmala 4616 5.30. pri0 aha pra. 500 madAbAda. 1914 cauvIsa tIrthakarakI stuti 24 SaTpuruSacaritraM devasundaraziSyaH kSemakaraH luhAnAne. baDodA 1915 pa.41 pra. 500 uttamottamAdi chaha puruSa 25 sthUlabhadcaritraM jayAnandasUriH 690 zIlakI mahattAmeM 41, . pa.44 pra. 750 SANSARESERECACANCE 26 dharmasaMgrahaH vijayAnanda, zAntivijayaziSyaH pUrvArddhaH svopajJaH mAnavijayopAdhyAyaH 9423 ni.sA.pre. 1 muMbaI. 1915 pa.259 pra. 500 sAmAnya aura vizeSa gRhasthakA dharma IN27 saMgrahaNI (pRthak abhayadeva. hema0 zrIcandraziSyaH mUla) zrIcaMdra devabhadaH " 1915 ) gAthA273 pa. 138 3500 pra. 500 deva, nAraka, sthiti bhava avagAhanA vageraha JainEducation ints For Private Personel Use Only Page #14 -------------------------------------------------------------------------- ________________ grantha sUcI. aMkaH granthanAma. mUlakakartA TIkAkartA ra mUla TIkA mudraNasthAna paNyaM : kAla zloka patra mUlaTIkA prati vizeSaH viSayaH bha 28 upadezazatakaM vibudhavimala: samyaktvaparIkSA ca 1793 madrAsa brahmavAdI 1916 pa. 13 Ananda bimala-vijaya- samyaktva parIkSA tathA pR.19 dAna-hIrasUri-sena- 12 bhAvanA pra. 500 sUri-vijayadeva-vijaya prabha-rAjye jJAna vimalaRddhi vimala, kItivimalaziSya vibudha vimalaH nauraMgAbAda mU.1545 pa.118 namutthuNaM vigeraH caitya va-15 paMji. pra. 500 ndana 2155 29 lalitavistarA haribhadrasUriH paMjikA-municaMdraH ni.sA.pre. // ) muMbaI. 30 AnandakAvya mahodadhi mau.3 zatrujaya rAsa. jinacaMdra-somaga- 1755 surata jai..) Ni-zAntiharSaziSyaH jinaharpaH pa.680 pra.1000 BestSRUSAASG Jain Education Inter For Private & Personel Use Only Mainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ 31 anuyogadvArANi gaNadharaH (pUrvAddha) vIradeva-abhayadeva-hemacaMdra ni.sA.pre. muMbaI. 1995 ) mU.2285 pa. 271 harSapurIye, praznavAhane, upakrama, nikSepa, TI.5900 pra. 500 pR. 400 khaMbhAta, khurama pAtizAha 32 AnandakAvya mahodadhinau 5 hIrasUrirAsa pra.1000 Portorony RSabhadAsa kavi (sAMgaNaputra) vijayAnaMdasUrirAjye. 1685 ahamadA- 1) bAda siTI presa. 1916 vinayaparIpahajaya vagere 33 uttarAdhyayanAni jina-pratyekabuddha-vAdivetAlapahilA bhAga. RSi-gaNadhara- zAntisUri. vageraha ni.sA.pre. // ) mU. 207 pa. 228 muMbaI. ni. 127 pra. 500 34 malayAsundarI- jayatilakasUriH caritra gujarAtI presa. muMbaI. 2) mU. 2424 pa.97 pra. 500 Jain Educati For Private & Personel Use Only Iw.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ grantha // 6 // aMkaH granthanAma mUlakarttA 35 samyattatvasaptatiH haribhadrasUriH (?) ( tattvakaumudI ) pRthak mUlaM 36 uttarAdhyayana- jina gaNadhara sUtre bhA. 2 Jain Educationtional pratyekabuddha vagera: TIkAkartA vAdi vetAlazAntisUriH racanAkAla mUla TIkA mudraNasthAna paNyaM kAla patra zloka mUla TIkA prati 1422 ni. sA. me. 1) TI. 711 1913 pa. 238 abhayadevajinavallabhakA zraddhAdi pra. 500 jinazekharapadmacaMdravinayacaMdra abhayadevadevabhadra prabhAnanda-zrIcaMdra (vimalacaMdra ) guNazekharaziSyaH saMghatilakaH, somatilakAcAryAnujadevacaMdravacanAt jinaprabha0 dilyAM, mahammadazAha, somakalazayazaH kalazI ni. sA. pra. 111) mU. 208 - pa. 219 muMbaI -512 920 ni. 128- pra. 500 457 vizeSaH viSayaH akAmasakAmamaraNAdi, 21 sUcI. // 6 // Page #17 -------------------------------------------------------------------------- ________________ 4 . anuyogadvAra- dekho naM 3: sUrya uttarArddha hemacandra 169 dekho naM 3 dekho ni.sA.da. 1) naM.31 muMbaI 1916 *38 guNasthAnakramA- ratnazekharasUriH rohaH svopajJaH luhAnA pre. baDodA 1916 ) mU. 135 pR.70 vajrasenasUri hematilaka- cauda guNasthAnoMkA pra. 750 sUripaTTapratiSTitaH rata- svarUpa. zekharasUriH 8|39 dharmasaMgrahaNIpU- haribhadrasUriH vAI malayagiriH ni.sA.pre. muMbaI 1916 // ) mU. 545 pa.210 pra. 500 jJAna-darzana, cAritra dharmanirUpaNaM guja.pre. 1) muMbaI 1917 pa.217 pra. 500 4. dharmakalpadrumaH munisiMha-zIla rana-AnandaprabhaAnandaralakAle munisAgaraziSyaH udayadharmaH, dAna, zIla, tapa bhAva kA svarUpa pra.sA. sUcI. 2 Jan Education For Private Personel Use Only Page #18 -------------------------------------------------------------------------- ________________ grantha // 7 // Jain Education Inte aMkaH granthanAma mUlakarttA TIkAkatI 41 uttarAdhyayanas- jina, gaNadhara pra- vAdivetAlazAtyeka buddha vigairaH ntisUriH tre bhA. 3 43 AnandakAvyama dahodadhiH mauktika rUpacaMda. rAsa naladamayaMtI rAsa zatru aya rAsa 42 dharmasaMgrahaNI u - haribhadrasUriH malayagiriH tarArddha racanA- mudraNakAlaH mUla sthAna TIkA kAla paNyaM ni. sA. pra. 1 muMbaI 1917 zloka patra mUla TIkA prati bhAnumeruziSya na mU. 1637 ahamadA- 1) yasuMdaraH bAda DAya maMjubilI 1918 ni. sA. pra. 1) 546 se. pa. 211 muMbaI 1396 se. 451 1918 pra. 500 ) ni. 458 pa. 513 dhArApagaccha 562 se. 714 mU. 921 pra. 500 1640 sUtra. 88 vizeSaH pa. 449 caitragacchAdi paTTAvali / pra.1000 viSayaH aSTa pravacana mAtA, yajJa, sAmAcArI vigairaH jJAna, darzana, cAritra dharmanirUpaNa sUcI. // 7 // nelibrary.org Page #19 -------------------------------------------------------------------------- ________________ 44 piMDaniryuktiH 45 dharmma saMgraha uttarAI zrIbhadrabAhuH 46 upamitibhavapra siddharSiH paMcA kathA pUrvAM 47 dazavekAlikaM 48 arthadIpikA Jain Educationational vijayAnanda-zA ntivijaya ziSya. mAna vijayo pAdhyAya. zayyaMbhavaH somasuMdara bhuvana (zrAddhapratikrama- suMdara ziSyaH ratnaNasUtravRttiH) zekharaH malayagiriH haribhadrasUriH ni0 bhadrabAhuH gu.pre. muMbaI 1918 ni. sA. pra. muMbaI 1) ni. 672 pa. 179 bhA. 37 pra.1000 TI. 7000 11) mU. 159 pa. 189 TI. pra. 500 14602 mU. 962 ni. sA. pra. 2) muMbaI ni. sA. pra. 2 // ni. 373 muMbaI. 1918 pa. 468 pra. 500 pa. 286 gAthA sUtra. pra.1000 515 gadya sUtra. 21 mU. 1496. ni. sA. pra. 2) TI. 6644 pa. 204 muMbaI. pra.1000 1919 udgamAdi AhAradoSoMkA nirUpaNa. sthavirakalpa aura jinakarUpa adhikAra. AzravakaSAyavipAkAdi AhArazuddhi, sAdhupanA vigairaH AvakavratoMkA aticAra 144 Page #20 -------------------------------------------------------------------------- ________________ grantha salI aMkaH grantha nAma mUlakA racanA- mudraNaTIkAkartA kAlaH mUla sthAna paNyaM .. zloka patra TIkA kAla mUla TIkA prati vizeSaH viSayaH // 8 // S49 upamitibhava- dellamahattaragargapi prapaMcakathA utta. siddharSi. siddharSiH ni.sA.pre. 2) saMpUrNa pa. 469 nirvRtikule bhaSTadeze muMbaI 1 6000 se.776 bhillamAle 1920 pra.500 indriyakaSAyavipAkAdi, 5. jIvA jIvAbhi- sthavirAH | gamaH malayagiriH jIvAjIva vigairaH ni.sA.pre. 30 mU. sU. pa. 467 muMbaI 450 TI. pra.1000 191914000 SHIRAISHOISIRIAMOSASHES sAdhu vagerehake praznottara muM. vaibhava presa. 1919 pa.124 pra.1000 5. senaprazna hIrasUri-vijaya(praznaratnAkara.) senarAjye zubha vijayaH 52 jambUdvIpaprajJaptiH sthavirAH vijayadAnahIrapUrvAddha (prameya sUrirAjye, sakaranamaMjUSA.) lacaMdraziSyaH zAnticandraH ni.sA.pre. 4) muMbaI 1920 pa.382 pra.1000 jambUdvIpa ora jyotiSakA adhikAra // 8 // Jain Education Le ona For Private & Personel Use Only (Harjainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ Jain Education Inter 53 Avazyaka Ti. abhaya deva ziSyaH ppanaM hemacaMdraH 54 jaMbUdvIpaprajJaptiH sthavirA: uttarArddha 55 devasIrAi 56 zrIpAlacaritraM jJAnavimalasUri, aparanAma nayavimala. 57 sUktamuktAvalI prAcIna 33 1920 1 / / 4600 pa 118 pra. 1000 ni. sA. pra. 2) muMbaI 1920 jaina vijaya 6) su. 1921 sU. 1745 muMbaI vaibhavapresa 1921 ni. sA. pra. 2) muMbaI 1922 pa. 383 paTTAvalikA vistAra se. 546 pra. 1000 pra. 1000 15] mU. 1800pa. 44 Avazyaka haribhadrasUri jIkI TIkApara khulAsA vijayaprabha, vijayarata vi navapadvArAdhanakA pra.1000 nayavimala, dhIravimala, phalameM nayavimala, unnatanagare pa. 126 pra.1000 jambUvRkSa ora jyotipakA adhikAra dharmopadeza vagairaH 127 viSayeM helibrary.org Page #22 -------------------------------------------------------------------------- ________________ grantha. // 9 // Jain Education Int *%* aMkaH granthanAma mUlakarttA 58 pravacanasAro dvAra pUrvArddha ( tavajJAnavi jayasenayazokAzinI ) devayormadhyamaH) 59 tandulaveyAliyaM vIrahastadIkSitaH vijayadAnaAna nduvimalaziSyaH vijayavimalaH causaraNaM vIrabhadraH 60 viMzatisthAna- jayacaMdrasUrizikacaritaM. yaH jinaharSaH 33 TIkAkarttA nemicaMdra (Amra - devabhadraziSyaH deva ziSya, vi siddhasenaH racanA kAlaH mUla TIkA mudraNasthAna paNyaM kAla ni. sA. pre. 3) mU. 2000pa. 224 muMbaI TI. pra. 1000 1922 16000 103 dvA. dvArANi " 33 loka patra mUla TIkA prati 39 1 // sUtra. 19 pa. 57 gAthA 139. 1000 63 gAthA. pa. 58-78 pra. 1000 vizeSaH 33 mU. 1502 bahAdura 1) mU. 2800 pa. 95 vIramapura siMhapresa pra. 750 pAlITA nA. 1923 viSayaH caityacandana, guruvandana, * paJcakakhANa vigairaH 276 viSayeM. dazadazA vigairaH arihaMta, "siddha AdikA varNana arihaMtAdika vIzasthAnakoMkA ArAdhanake phalakI kathAyeM. 15% sUcI. // 9 // nelibrary.org Page #23 -------------------------------------------------------------------------- ________________ 61 kalpasUtra subo dhikA (AvRtti dusarI ) aMka 7 mujaba 62 subodhA sAmA- zIlabhadra dhanezvaracArI. zrIcaMdraH 63 sirisirivAla- vajrasena- hematikahA saTIkaM. lakaziSyaH ratnazekharaH 64 pravacanasAro nemicaMdra (Amra devabhadraziSyaH dvAraH uttarabhAgaH devaziSyaH vi siddhasenaH pRthag mUlAdi jayasenayazodevayormadhyamaH) Jain Educationtional 65 lokaprakAzaH pra. zrIvinayavijayathamabhAge dravya- gaNiH lokaH ni. sA. pra. 2) muMbaI 1923 muM. vaibhava // presa muMbaI 1924 1923 ni.sA. presa 4) 108 seM muMbaI 1926 mU. 1428 bhAvanagara 11) mU. 1342pa. 151 Ananda gA. pra. 1000 priM. presa ni. sA. pre. 2) muMbaI 1926 pa. 196 pra. 1000 pa. 50 pra. 1000 pa. 276 dvAroM pra. pa. pra. samyaktva vratAropaNAdika 26 viSayeM. arhadAdi navapada ArAdhanA caityavandana, guruvandana, paJcakkhANa vigairaH 216 viSayo. raja palyopama jIvAjIvanirUpaNa. Page #24 -------------------------------------------------------------------------- ________________ grantha // 10 // aMka granthanAma mUlakarttA 66 AnaMdakAvya Jain Education Internal mahodadhi mauktikaM 7 " DholAmAravaNI rAsa mAdhavAbaLa dhavaLa rAsa zakunacopAI staMbhana pArzva stavana. cAra pratyeka buddha copAI. 67 tattvArthAdhigama sUtram 5 adhyAyI prathamo bhAgaH (pUrNA) TIkAkatI zrI kuzalalAbha, samayasundarajI. zrImadumAsvA tijI. zrIdevaguptaH zrIsida racanAkAla mUla TIkA mudraNa sthAna kAla jazavaMtasiMha presa liMbaDI 1926 karnATaka pre. muMbaI 1926 paNya zloka mUla TIkA patra prati pa. pra. 1000 pa. pra. vizeSa viSaya sUcI. // 40 // anelibrary.org Page #25 -------------------------------------------------------------------------- ________________ cho.pra. 1 Jain Education // zrIjinAya namaH // zreSThidevacandralAla bhAi - jainapustakoddhAragranthAGkezrImadupAdhyAyavinayavijayagaNyupajJe // zrIlokaprakAze dravyalokaprakAze // // prathamaH sargaH // OM namaH paramAnanda - nidhAnAya mahakhine / zaGkhezvarapurottaMsa - pArzvanAthAya tAyine // 1 // piparti sarvadA sarva-kAmitAni smRto'pi yaH / sa kalpadrumajitpArzvo, bhUyAtprANipriyaGkaraH // 2 // pArzvakramanakhAH pAntu, dIpradIpAGkurazriyaH / hRSTapratyUhazalabhAH, sarvabhAvAvabhAsinaH // 3 // jayanti vyaJjitAzeSa- vastavo'ntastamoduhaH / giraH sudhAkirastIrtha-kRtAmadbhutadIpikAH // 4 // kRpAkaTAkSanikSepa - nipuNIkRta sevakA / bhaktavyaktasavitrI sA, jayati zrutadevatA // 5 // jIyAjjagadgururvizva-jIvAtuvacanAmRtaH / zrIhIravijayaH sUri-maMdIyasya gurorguruH // 6 // zrIkIrttivijayAn sUte, zrIkIrttivijayAbhidhaH / zatakRtvo'nubhUto'yaM, mantraH stAdiSTa1] jIvAturjIvamauSadham / 2 lakSmIpazovijayetyetatrayam / tional chaa ma jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ loka dravya 1 sargaH // 1 // 15 siddhidH||7|| asti lokakharUpaM ya-dviprakIrNa zrutAmbudhau / paropakAribhiH pUrvapaNDitaiH piNDyate sa tat prayojana // 8 // tataH saMkSipya nikSipta-mAnAyaiH karaNAdibhiH / saMgrahaNyAdisUtreSu, bhUyiSThArtha mitAkSaram // 9 // aGgulamAna sAmprataM ca kramAtmAyaH, prANino mandamedhasaH / asubodhamatastaistat, kavitvamiva baalkaiH||10|| tatastadupakRtyai tat, mayA kiJcidvitanyate / karaNotyAdikAThinya-mapAkRtya yathAmati // 11 // ayi! prasannAste santu, santaH sarvopakAriNaH / mayi pravRtte puNyArtha-mavimRzya svazakyatAm // 12 // zizukrIDAgRhamAyA, mameyaM vacasAM klaa| nivezanIyAstatrAmI, kathamA dvipopamAH? // 13 // zrIgurUNAM prasannAnA-macintyo mahimA'thavA / teja:prabhAvAdAdarza, kiM na mAnti dharAdharAH? // 14 // saMkSiptAH saMgrahA: prAcyA, yathA te supaThA mukhe / tathA savistaratvena, subodho bhavatAdayam // 15 // lokaprakAzanAmAnaM, granthamenaM vicakSaNAH / AdriyadhvaM jinaprokta-vizvarUpanirUpakam // 16 // prApyAnuzAsanamidaM samupakrame'ha-maidaMyugIna viharadagurugautamasya / zrImattapAgaNapatervijayAdideva-sUrIziturvijayasiMhamunIzituzca // 17 // mAnairaGgulayojanarajjUnAM sAgarasya palyasya / saMkhyA'saMkhyAnantarupayogo'stIha yad bhUyAn // 18 // AryA / tataH prathamatasteSAM, svarUpaM kiJciducyate / tatrApyAdAvamulAnAM, mAnaM vakSye tridhA ca tat // 19 // utsedhAkhyaM pramANAkhya-mAtmAkhyaM ceti tatra ca / utsedhAkramato vRddhe-rjAtamutsedhamaGgulam // 20 // tathAhi-dvividhaH paramANuH syAt, sUkSmazca vyAvahArikaH / anantairaNubhiH sUkSma-rako'NuAvahArikaH // 21 // so'pi tIvraNa zastreNa, dvidhA kartuM na zakyate / enaM sarvapramA Jain Education international Page #27 -------------------------------------------------------------------------- ________________ guNaiva niNItA aSTordhvareNuniSpanna asatATanaM harivarSa-ramyakakSetra nnaanaa-maadimaahurmuniishvraaH||22|| vyavahAranayenaiva, paramANurayaM bhavet / skandho'nantANuko jaat-suukssmtvo| prayojana nizcayAtpunaH // 23 // anantavyavahArANu-niSpannocchUkSaNazlakSiNakA / niSpadyate punaH zlakSNa-zlakSiNakA aGgulamAna taabhirssttbhiH|| 24 // ayaM bhagavatyAdyabhiprAyo, jIvasamAsasUtre ca-paramANU ya aNaMtA sahiyA osahasahiyA ekA / sA'NaMtaguNA saMtI sasahiyA so'Nu vvhaarii||1||aagme ceyaM pUrvasyAH sakAzAdanekasthAneSvaSTaguNaiva nirNItA, anena tvanantaguNA kuto'pi likhiteti kevalina eva vettAra iti tvRttau|taabhirssttaabhirekH syaa-duurdhvrennurjinoditH| aSTovareNuniSpanna-strasareNurudIritaH // 25 // trasareNubhiraSTAbhi-rekaH syaadrthrennukH| | aSTabhistairbhavedekaM, kezAgraM kuruyugminAm // 26 // tato'STaghnaM harivarSa-ramyakakSetrabhUspRzAm / tato'STapnaM haimavata| hairnnyvtyugminaam||27||tsmaadssttgunnsthuulN, vaalsyaagrmudiiritm| pUrvAparavideheSu, nRNAM kSetrAnubhAvataH // 28 // sthUlamaSTaguNaM cAsmA-dbharatairAvatAGginAm / aSTabhistaizca vAlAgrai-rlikSAmAnaM bhavediha // 29 // ayaM tAvatsaMgrahaNIbRhadvRttipravacanasAroddhAravRttyAdyabhiprAyaH, jambUdvIpaprajJaptisUtravRttyAdiSu tu aSTabhiH pUrvAparavidehanarakezAgraireva likSAmAnamuktamiti jJeyaM / likSASTakamitA yUkA, bhveyuukaabhirssttbhiH| yavamadhyaM tato'STAbhi-staiH syAdItsedhamaGgulam // 30 // catvAryutsedhAGgulAnAM, zatAnyAyAmato matam / tatsA vyaGgulavyAsaM, pramANAGgula-18 miSyate // 31 // pramANaM bharatazcakrI, yugAdau vA''dimo jinaH / tadaGgulamidaM yattat, pramANAGgulamucyate // 32 // yadutsedhAjulaiH pnyc-dhnuHshtsmucchritH| AtmAGgulena cAdyo'rhan , viMzAGgulazatonmitaH // 33 // manAm // 26 // tato'dIritaH // 26 // pratApa iti tadvRttAzAnekasthAneSvaSTalahanApattipravacanasArAdhararAvatAGginAm aTavAlasyAgrasudIritambarSa-ramyakakSevabhUsTazAma rekaH syAdratharaNakaraH 02020006303082290020 14 Jain Eduen emanal For Private & Personel Use Only Page #28 -------------------------------------------------------------------------- ________________ loka dravya. 1 sargaH prayojana aGgulamAnaM // 2 // tataH SaNNavatineSu, dhanuHzateSu pazcasu / (aMgu0 48000) zatena viMzatyAkhyena, bhakteSvAptA ctuHshtii||34|| yaJca kApyuktamotsedhA-sahasraguNameva tat / tadekAGgulaviSkambha-dIrghazreNivivakSayA // 35 // yaccatuHzatadI- CyAH, sArddhayaGgulavistRteH / syAdekAGgulavistArA, sahasrAGguladIrghatA // 36 // dRSTAntazcAtra-caturaGguladIrghAyAH, saarddhynggulvistRteH| paTyA yathAGgulavyAsa-zvIro dairye dazAGgulaH // 37 // vastutaH punarautsedhAsArddhadviguNavistRtam / catuHzataguNaM daiye, pramANAGgulamAsthitam // 38 // etacca bharatAdInA-mAtmAGgulatayA matam / anyakAle tvaniyata-mAnamAtmAGgulaM bhavet // 39 // yasmin kAle pumAMso ye, khkiiyaanggulmaantH| aSTottarazatottuGgA, AtmAGgalaM tadaGgalam // 40 // etatpramANato nyUnA-dhikAnAM tu yadaGgulam / tatsyAdAtmAjulAbhAsaM, na punaH pAramArthikam // 41 // yadAhuH pravacanasAroddhAre-"je jaMmi juge purisA, aTThasayaMgulasamucchiA huMti / tesiM jaM niamaMgula-mAyaMgulamittha taM hoi // 1 // je puNa eapamANA, UNA ahigA ya tesimeaNtu|aayNgulN na bhaNNai, kiMtu tadAbhAsamevatti // 2 // " prajJApanAvRttau tu-"jeNaM jayA maNUsA, tesiM jaM hoi mANarUvaM tu / taM bhaNiamihAyaMgula-maNiayamANaM puNa imaM tu // 1 // " ityevNruupmaatmaanggulN|-pr-16 mANU tasareNU, rahareNU aggayaM ca vAlassa / likkhA jUyA ya javo, aThThaguNavivaDiyA kamaso // 2 // ityAdirUpamucchyAGgulaM / ussehaMgulamegaM, havai pamANaMgulaM sahassaguNaM / taM ceva duguNiyaM khalu, vIrassAyaMgulaM bhaNiyaM // 3 // ityevaMrUpaM pramANAGgulamiti jJeyaM // utsedhAGgulamAnena, jJeyaM sarvAGginAM vpuH| pramANAGgulamA desectice Jain Education a l For Private Personal use only IAlainelibrary.org - --- Page #29 -------------------------------------------------------------------------- ________________ Jain Educat puNa nena, nagapRthvyAdizAzvatam // 42 // tatrApi tasyAGgulasya dairyeNa, mIyate vasudhAdikam / ityAhuH kecidanye ca, tatkSetraguNitena vai // 43 // tadviSkambheNa ke'pyanye, pakSeSveteSu ca triSu / ISTe prAmANikaM pakSaM, nizcetuM jagadIzvaraH // 44 // atra prathamapakSe ekasmin yojane utsedhAGgulaniSpannAni catvAri yojanazatAni bhavanti, dvitIyapakSe sahasraM, tRtIye daza krozA bhavanti paraM zrIanuyogadvAra cUrNo tRtIya eva pakSa Ahato dRzyate, tathA ca tadgranthaH- "je ya pamANaMgulAo puDhavAippamANA ANinaMti te a pamANaMgulavikkhaMbheNaM ANeyavA, Na puNa sUiaMguleNaM" ti // zrImunicandrasUrikRtAGgulasaptatikAyAmapyuktaM - " eyaM ca khittaguNieNa kei eyassa jaM miti / anne u sUiaMgula -mANeNa na suttabhaNiyaM taM // 1 // atra carcAdivistaraH aGgulasaptatikAto'vaseyaH // vApIkUpataDAgAdi - puradurgagRhAdikam / vastrapAtravibhUSAdi, zayyAzastrAdi kRtrimam // 45 // indriyANAM ca viSayAH, sarva meyamidaM kila / AtmAGgulairyathAmAna-mucitaiH khakhavArake // 46 // AtmotsedhapramANAkhyaM, traidhamapyaGgulaM tridhA / sUcyaGgulaM ca pratarA-hulaM cApi ghanAGgulam // 47 // ekapradezabAhalyavyAsaikAGguladairghyayuk / nabhaH pradezazreNiryA, sA sUcyaGgulamucyate // 48 // vastutastadasaMkhyeya- pradezamapi kalpyate / pradezatraya niSpannaM, sukhAvagataye nRNAm // 49 // sUcI sUcyaiva guNitA, bhavati pratarAGgulam / navaprAdezikaM kalpyaM, taddairghyavyAsayoH samam // 50 // pratare sUcIguNite, saptaviMzatikhAzakam / dairdhya viSkambhabAhalyaiH samAnaM syAd ghanAGgulam // 51 // uparyupariprataratraye sthApite sthApanA // national prayojanaM aGgulamAnaM 10 14 w.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ loka dravya. 1 sargaH prayojana aGgulamAna // 3 // tatra guNanavidhizcaivam-aGko'ntimo guNarAze-guNyo guNakarAzinA / punarutsAritenopA-tyAdayo'pyevameva ca // 52 // uparyadhazcAdimAntyau, raashyorgunnkgunnyyoH| kapATasandhivatsthApyau, vidhirevamanekadhA // 53 // sthAnAdhikyena saMsthApyaM, guNite'Gke phalaM ca yat / yathAsthAnakamaGkAnAM, kAryA saMkalanA ttH||54|| aGkasthAnAni caivam-eka dazazatasahasrA-yutalakSaprayutakoTayaH kramataH / arbudamajaM kharva nikharvamahApadmazaGkavastasmAt // 55 // jaladhizcAntyaM madhyaM parAya'miti dazaguNottaraM sNjnyaaH|| iti // atrodAharaNaM-pazcatryekamito rAzi-18 divaakrgunniikRtH| syAIizA SoDazazatI,kramo'GkAnAM ca vaamtH||56|| atha prasaGgAdupayogitvAca bhAgahA-| ravidhirucyate-yadguNo bhAjakaH shuddhye-dntyaaderbhaajyraashitH| tatphalaM bhAgahAre syAt , bhAgAprAptau ca khaM phalam // 57 // agre yathA''pyate bhAgaH, pUrvamaGgha tathA bhajet / SaDirbhAge yathA SaSTeH, prApyante kevalaM daza ||58||-ath prakRtam-pAdaH syAdaGgalaiH SaDirvitastiH pAdayordvayam / vitastidvitayaM hasto, dvau hastau kukSirucyate // 59 // kukSidvayana daNDaH syA-ttAvanmAnaM dhanurbhavet / yugaM vA musalaM vApi, nAlikA vAsamAH same // 30 // 18 aGgulaiH SaNNavatyaiva, sarve'pi pramitA amI / sahasradvitayenAtha, krozaH syAddhanuSAmiha // 61 // catuSTayena krozAnAM, yojanaM tatpunastridhA / utsedhAtmapramANAkhya-raGgulairjAyate pRthak // 62 // evaM pAdAdimAnAnAM, sarveSAM triprakAratAm / vibhAvya viniyuJjIta, khakhazyAne yathAyatham // 63 // pramANAGgulaniSpanna-yojanAnAM pramANataH / asaMkhyakoTAkoTIbhi-rekA rajjuH prakIrtitA // 64 // svayambhUramaNAbdherye, puurvpshcimvedike| // 3 // sarveSAM viprakAzana tatpunastridhA / utsadhA sahasradvitayenAtha, kozApi, nAlikA vA samAH samakSa TAG29 28 Jain Education % na For Private Personal Use Only ainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ tayoH parAntAntarAlaM, rajjumAnamidaM bhavet // 65 // lokaizca-yavodarairaGgulamaSTasaMkhya-hasto'GgulaiH SaDguNitaizca- pnyopturbhiH|hstaishcturbhirbhvtiih daNDaH, krozaH sahasradvitayena teSAm // 66 // syAyojanaM krozacatuSTayena, tathA rAmasAgarokarANAM dazakena vaMzaH / nivartanaM viMzativaMzasaMkhyaiH, kSetraM caturbhizca bhujairnibaddham // 67 // ityAdyabhidhIyate // mAnaM palyopamasyAtha, tatsAgaropamasya ca / vakSye vistarataH kiJcit , zrutvA zrIgurusannidhau ||68|aadymuddhaarplyN syA-daddhApalyaM dvitIyakam / tRtIyaM kSetrapalyaM syA-diti palyopamaM tridhA // 69 // ekaikaM dviprakAraM syAt , suukssmbaadrbhedtH| traidhasyaivaM sAgarasyA-pyevaM jJeyA dvibhedatA // 7 // utsedhAGgalasiddhaika-yojanapramito'vaTaH / uNDatvAyAmaviSkambha-reSa palya iti smRtaH // 7 // paridhistasya vRttasya, yojanatritayaM bhavet / ekasya yojanasyona-SaSThabhAgena saMyutam // 72 // saMpUrya uttarakuru-nRNAM zirasi muNDite / dinairekAdisasAntai, ruuddhkeshaagrraashibhiH||73|| kSetrasamAsavRhadvRttijambUdvIpaprajJaptivRttyabhiprAyo'yaM, pravacanasAroddhAravRttisaMgrahaNIbRhavRttyostumuNDite zirasi ekenAhA dvAbhyAmahobhyAM yAvadutkarSataH saptabhirahobhiH prarUDhAni vAlAgrANItyAdi sAmAnyataH kathanAduttarakurunaravAlAgrANi noktAnIti jJeyaM / 'vIraMjayasehara kSetravicArasatkakhopajJavRttI tu devakurUttarakurUdbhavasaptadinajAtoraNasyotsedhAGgulapramANaM roma saptakRtvo'STakhaNDIkaraNena viMzatilakSasaptanavatisahasrakazatadvApaJcAzatpramitakhaNDabhAvaM prApyate, tAdRzai romakhaNDaireSa palyo bhriyata ityAdirarthataH saMpradAyo dRzyata iti jJeyaM // etAni cAGgulasatkAni romakhaNDAni caturviMzatiguNAni haste, tAni caturguNAni dhanuSi, Jan Educ a tional For Private Personal Use Only V ww.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ palyopamasAgaropamakharUpa loka dravya.. tAni dvisahasraguNAni kroze, evaM krameNa samavRttaghanayojanapalyagato romakhaNDarAzirbhavati, sa cAGkato yathA- 1 sage: IS trayastriMzatkoTayaH syuH, sapta lakSANi copari / dvASaSTizca sahasrANi, zataM ca caturuttaram // 74 // etA. vatyaH koTikoTi-koTAkovyaH smRtA atha / caturvizatirlakSANi, paJcaSaSTiH sahasrakAH // 75 // paMcaviMzAH zatAH SaT ca, syuH kottaakottikottyH| koTAkoTInAM ca lakSA, dvicatvAriMzadityatha // 76 // ekonaviM. zatirapi, sahasrANi zatA nava / SaSTizcoparikoTInAM, mAnamevaM nirUpitam // 77 // lakSANi sptnvtistripnycaashtshsrkaaH| SaT zatAni ca palye'smin, syuH sarve romkhnnddkaaH||78|| tritrikhaashvrsaakssyaashaavaadrthkssybdhirsendriyaaH| SadvipaJcacaturthekA-kAGkaSaTkhAGkavAjinaH // 79 // paJca trINi ca SaT kiMca, nava khAni tataH param / AditaH plyromaaNsh-raashisNkhyaangksNgrhH||8|| atroktazeSo vistarastu upaadhyaayshriishaanticndrgnnikRtshriijNbudviipprjnyptivRttervseyH|| / tathA nibiDamAkaNTha, bhiyate sa yathA hi tat / nAgnidahati vAlAgraM, salilaM ca na kothayet // 81 // tathA ca cakrisainyena, tamAkramya prsprptaa| na manAka kriyate nIcai-revaM nibiDatAM gatAt // 82 // samaye samaye tasmA-dvAlakhaMDe samuddhRte / kAlena yAvatA palyA, sa bhaveniSThito'khilaH // 83 // kAlasya tAvataH saMjJA, palyopamamiti smRtA / tatrApyuddhAramukhyatvA-didamuddhArasaMjJitam // 84 // (tribhirvizeSakam ) idaM bAdaramuddhAra-palyopamamudIritam / pramANamasya saMkhyAtAH, samayAH kathitA jinaiH|| 85 // asminnirUpite sUkSma, Hol nA Jain Education Jainelibrary.org a For Private Personal Use Only l Page #33 -------------------------------------------------------------------------- ________________ subodhamabudhairapi / ato nirUpitaM nAnya-tkiJcidasya prajojanam // 86 // eteSAmatha palyAnAM, dazabhiH psyopkottikottibhiH| bhavedvAdaramuddhAra-saMjJaka sAgaropamam // 87 // athaikaikasya pUrvokta-vAlAgrasya manISayA / / masAgaroasaMkhyayAni khaNDAni, kalpanIyAni dhIdhanaiH // 88 // yatsUkSma pudgaladravyaM, chadmasthazcakSuSekSate / tadasaMkhyA-1 pamasvarUpa zamAnAni, tAni syurdravyamAnataH // 89 // sUkSmapanakajIvAGgA-vagADhakSetrato'dhike / asaMkhyeyaguNe kSetre|'vagAhanta imAni ca // 9 // vyAcakSate'tha vRddhAstu, mAnameSAM bahuzrutAH / pryaapsvaadrkssonnii-kaayikaanggen| saMmitam // 91 // samAnAnyeva sarvANi, tAni ca syuH parasparam / anantapradezikAni, pratyekamakhilAnyapi // 92 // tatastaiH pUryate prAgvat, palyaH pUrvoktamAnakaH / samaye samaye caikaM, khaNDamudbhiyate ttH||93 // niHzeSaM niSThite cAsmin , sUkSmamuddhArapalyakam / sNkhyeyvrsskottiibhirmitmetduhaahRtm||94 // susUkSmoddhArapalyAnAM, dazabhiH kottikottibhiH| sUkSma bhavati coddhArA-bhidhAnaM sAgaropamam // 9 // AbhyAM sAgarapalyAbhyAM, mIyante dvIpasAgarAH / asyAH sArddhadvisAgaryAH, samayaiH pramitA hi te // 96 // yadvaitAsu palyakoTA-koTISu paJcaviMzatI / yAvanti vAlakhaNDAni / tAvanto dviipsaagraaH||97 // ekAdisaptAntadino-dtaiH keshaagrraashibhiH| bhRtAduktaprakAreNa, palyAtpUrvoktamAnataH // 98 // prativarSazataM khaNDa-mekamekaM samuddharet / niHzeSa niSThite cAsmi-nnaddhApalyaM hi bAdaram // 99 // eteSAmatha palyAnAM, dazabhiH kottikottibhiH| bhavedvAdaramaddhAkhyaM, jinoktaM sAgaropamam // 10 // pUrvarItyA'tha vAlAH, khnnddiibhuutairsNkhyshH| pUrNAtpalyAttathA khaNDaM, Jain Educa t ional For Private & Personel Use Only S N .jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ 1 sage: prativarSazataM haret // 1 // kAlena yAvatA palyaH, syAnnile po'khilo'pi sH| tAvAn kAlo bhavetsUkSma-maddhA palyopa|palyopamaM kila // 2 // eteSAmatha palyAnAM, dazabhiH kottikottibhiH| sUkSmamaddhAbhidhaM jJAna-sAgarAH sAgaraM msaagrojguH||3|| sUkSmAddhApalyavArddhibhyA-mAbhyAM mIyanta aarhtH| AyUMSi nArakAdInAM, karmakAyasthitI tathA pamakharUpaM // 4 // eteSAmeva vArdhAnAM, dazabhiH kottikottibhiH| utsarpiNI bhavedekA, tAvatyevAvasarpiNI // 5 // ekAdisasAntaghana-rUDhakezAgrarAzibhiH / bhRtAduktaprakAreNa, plyaatpuurvoktmaantH||6|| tattadvAlAgrasaMpRSTa-khapradezApakarSaNe / samaye samaye tasmin , prApte niHzeSatAM tathA // 7 // kAlacakrairasaMkhyAte-rmitaM tatkSetranAmakam / bAdaraM jAyate palyo-pamamevaM jinairmatam // 8 // koTikoTyo dazaiSAM ca, bAdaraM kSetrasAgaram / subodhatAyai sUkSmasya, kRtametannirUpaNam // 9 // chinnarasaMkhyazaH prAgvat, kezAgraiH palyato bhRtAt / samaye samaye caikaH, khaprade-18| zo'pakayate // 10 // evaM kezAMzasaMspRSTA-saMspRSTAbhrAMzakarSaNAt / tasminniHzeSite sUkSma, kSetrapalyopamaM bhavet // 11 // yadyapyatra vAlAgrakhaNDaspRSTAspRSTanabhaHpradezakarSaNe'dhikRte ekaikasya vAlAgrasyAsaMkhyabhAgakaraNaM nopayuktaM, ubhayathA'pyavizeSAt , tathA'pi pravacanasAroddhAravRttyAdiSu pUrvagrantheSu tathA darzanAdatrApi tathoktamiti jJeyaM / 1 Aha-yadi spRSTA aspRSTAzca nabhaHpradezA gRhyante, tarhi vAlApraiH kiM prayojanam ?, yathoktapalyAntargatanabhaHpradezApahAramAtrataH sAmAnyenaiva // 5 vaktumucitaM syAt , satyaM, kintu prastutapasyopamena dRSTivAde dravyANi mIyante, tAni kAnicidyathoktavAlAgraspRSTaireva nabhaHpradezairmIyante, kAnicidaspRSTairityato dRSTivAdoktadravyamAnopayogitvAd vAlAgraprarUpaNA'tra prayojanavatIti ( anuyogadvAravRttau ) Jain Educa t ional ww.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ nanvevaM nicite palye, vAlAgraiH saMbhavanti kim ? / nabhaHpradezA aspRSTA-staduddhAro ydiiritH||12|| saMkhyAtAdi ucyate saMbhavantyevAspRSTAste sUkSmabhAvataH / nabho'zakAnAM vAlAgra-khaNDaughAttAdRzAdapi // 13 // yathA kuSmANDabharite, mAtuliGgAni maJcake / mAnti taizca bhRte dhAtrI-phalAni badarANyapi // 14 // tatrApi mAnti caNakA-dayaH sUkSmA yathAkramam / evaM vAlAgrapUrNe'pi, tatrAspRSTA nabho'zakAH // 15 // yadvA-yato ghane'pi stambhAdau, zatazo mAnti kIlakAH / jJAyate'spRSTakhAMzAnAM, tatastatrApi saMbhavaH // 16 // evaM vAlAgra khaNDaughe-ratyantanicite'pi hi / yuktaiva palye khAMzAnA-maspRSTAnAM nirUpaNA // 17 // eteSAmatha palyAnAM, dazabhiH koTikoTibhiH / sUkSma sUkSmekSibhiH kSetra-sAgaropamamIkSitam // 18 // bAdarakSetrapalyAmbho-nidhibhyAM sUkSmake ime / asaMkhyaguNamAne staH, kAlataH palyasAgare // 19 // kSetrasAgarapalyAbhyA-mAbhyAM prAyaH prayojanam / dravyapramANacintAyAM, dRSTivAde kcidbhvet||20||plyN palyopamaM cApi, RSibhiH pribhaassitm| sAraM vAridhiparyAyaM, sAgaraM sAgaropamam // 21 // atha sNkhyaataadikaanaaN,vruupNkinyciducyte|shrotvyN ttsaavdhaan-rjnaistttvbubhutsubhiH||22|| tridhA saMkhyAtaM jghny-mdhymotkRssttbhedtH| asaMkhyAtAnantayostu, bhedA nava navoditAH // 23 // parItAsaMkhyAtamAcaM, yuktAsaMkhyAtakaM param / tArtIyIkamasaMkhyAtA saMkhyAtaM parikIrtitam // 24 // parItAnantamAdyaM syA-cuktAnantaM dvitIyakam / anantAnantakaM tAtI-yIkaMca gaditaM jinaiH||25||ssddpyete syurjghnymdhymotkRssttbhedtH| aSTAdazAtha en Educa For Private Personel Use Only T ww.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ loka dravya. 1 sarga: // 6 // saMkhyAte-tribhiH shkviNshtiH||26||dvaavev laghu saMkhyAtaM, vyAdikaM madhyamaM ttH|arvaagutkRssttsNkhyaataat, naisaMkhyAtAdi kastu gaNanAM bhajet // 27 // yattu saMkhyAtamutkRSTaM, tattu jJeyaM vivekibhiH / catuSpalyAdhupAyena, sarSapotkaramAnataH | // 28 // jambUdvIpasamAyAma-viSkambhapariveSakAH / sahasrayojanodvedhAH, palyAzcatvAra IritAH // 29 // uccayA yojanAnyaSTau, jagatyA te viraajitaaH| jagatyupari ca krosh-duuyocvedikaanycitaaH||30||didRkssvo dvIpavA(n, svIkRtodgrIvikA iva / dhyAyanto jyeSThasaMkhyAtaM, yogapabhRto'thavA // 31 // tribhirvizeSakam // Adyo'navasthitAkhyaH syA-cchalAkAkhyo dvitIyakaH / tRtIyaH pratizalAka-sturyo mahAzalAkakaH // 32 // AvedikAntaM sazikha-statra plyo'nvsthitH| mAyAdeko'pi na yathA, sarSapairbhiyate tathA // 33 // asatkalpanayA kazci-ddevastamanavasthitam / kRtvA vAmakare tasmA-tsarSapaM parapANinA // 34 // jambUdvIpe kSipedekaM, dvitIya lavaNodadhau / tRtIyaM dhAtakIkhaNDe, turya kAlovAridhI // 35 // evaMdvIpe samudre vA, sa palyo yatra nisstthitH| tatsamAyAmaviSkambha-paridhiH kalpyate punH|| 36 // udvedhotsedhataH prAgva-dbhiyate sarSapaizca sH|krmaad dvIpe samudre ca, pUrvavanyasyate knnH|| 37 // evaM dvitIyavAraM ca, riktIbhUte'navasthite / mucyate sarSaSaH sAkSI, zalAkAbhidhapalyake // 38 // pUryamANai ricyamAnai-revaM bhuuyo'nvsthitaiH| zalAkAkhyo'pi sazikhaM, pUryate / saakssisrsspaiH||139|| atredaM jJeyaM-Aye'navasthite riktI-bhUte sAkSI na mucyate / sarvaiH palyaiH samAnatvAnAnavasthitatA'sya yat // 40 // yA'syAnavasthitetyAhvA, jJeyA yogyatayA tu sA / ghRtayogyo ghaTo yadvadU, ghRta 220292029292020OPORO200900202012 98 Jain EducationAttiona For Private Personal Use Only Jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ kuMbho'bhidhIyate // 41 // sAkSI ca sarSapakaNo, mucyate yaH zalAkake / anavasthitasatkaM taM, jagureke pare anavasthi|param // 42 // pUrNIbhUte zalAke'tha, sthApyastatrAnavasthitaH / kramAgatadvIpavArddhi-samAnaH sarSapairbhUtaH ||43||taadiplyaaathotpaatty zalAkAkhyaM, prAgvattasya kaNAn kSipet / anavasthAntimakaNA-krAntadvIpAmbudheH purH||44|| NRI dhikAra riktIbhUte zalAke'tha, palye pratizalAkake / kSipyate sarSapastasya, sAkSIbhUtastRtIyake // 45 // atha tatra sthitaM pUrNa, taM gRhItvA'navasthitam / zalAkAntyakaNAkrAntA-dane prAgvatkaNAn kSipet // 46 // pUryamANe ricyamAna-bhUyo bhUyo'navasthitaiH / punaH zalAko bhriyate, praagvttthaa'nvsthitH||47|| prAgvacchalAkamapATya, parato dvIpavArdhiSu / riktIkRtya ca tatsAkSI, sthApyaH pratizalAkake // 48 // evaM pratizalAke'pi, sazikhaM saMbhRte. sati / anavasthazalAkAkhyau, svayameva bhRtau sthitau // 49 // zalAkasAkSiNaH sthAnA'bhA vA-16 tsa ricyate katham ? | AdyasyApi tadabhAvAt , kathaM so'pi hi ricyate ? // 50 // tataH pratizalAkAkhyamutpATya tasya sarSapAn / kSipetpUrvoktayA rItyA, parato dvIpavArdhiSu // 51 // evaM pratizalAke'pi, nikhila niSThite sati / sAkSIbhUtaM kaNamekaM, kSipenmahAzalAkake // 52 // tataH zalAkamutpAvya, dvIpAdhiSu tdgrtH| sarSapAzyasya tatsAkSI, sthApyaH pratizalAkake // 53 // tataH kramAdbarddhamAna-vistAramanavasthitam / utpATya parato dvIpa-pAthodhiSu kaNAn kSipet // 54 // prAgvadetatsAkSikaNaiH, zalAkAkhyaH prapUryate / tamapyanekazaH prAgvat, saMricyatasya saakssibhiH||55|| tRtIyaH paripUryetA'sakRdetasya saakssibhiH| palyo mahAzalAko: PO3929/2008-090720000 Jain Educational For Private Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ parItAsaM khyAtAdi 15 loka dravya.pi, sazikhaM pUryate ttH||56|| yathottaramatho sAkSi-sthAnAbhAvAdime sme| bhRtAH sthitA dikkanInAM, krIDA-1 1 sargaH samudgakA iva // 57 // yatrAntimAyAM velAyAM, riktIbhUto'navasthitaH / tAvanmAnastadA'styeSa, trayastvanye ythoditaaH||58|| athaitAMzcaturaH palyAn , sAvakAze sthale kacit / udvamya tatsarSapANAM, nicayaM racayeddhiyA // 59 // tatazca jambUdvIpAdi-dvIpavArdhiSu sarSapAn / uccitya pUrvanikSiptAM-statraiva nicaye kSipet // 30 // ekasarSaparUpeNa, nyUno'yaM nicyo'khilH| bhavedutkRSTasaMkhyAta-mAnamityuditaM jinaiH|| 61 // etadutkRSTasaMkhyAta-mekarUpeNa saMyutam / bhavetparItAsaMkhyAtaM, jaghanyamiti tadvidaH // 62 // jyeSThAtparItAsaMkhyAtAdavAMga jaghanyataH param / madhyaM parItA'saMkhyAtaM, bhavediti jinaiH smRtam // 63 // jaghanyayuktAsaMkhyAta-mekarUpavivarjitam / bhavetparItAsaMkhyAta-mutkRSTamiti tadvidaH // 64 // jaghanyayuktAsaMkhyaprakArazcAyam-yAvatpramANo yo rAzirbhavetsvarUpasaMkhyayA / sa nyasya tAvato vArAn, guNito'bhyAsa ucyte||65|| yathA pazcAtmako rAziH, paJca vArAn pratiSThitaH / mithaH saMguNito jAtaH, prathamaM pnycviNshtiH||66|| zataM sapAdaM |saMjAto, guNitaH so'pi paJcabhiH / punaH saMguNitaH paJca-viMzAni syuH zatAni SaT // 67 // jAtazcaturthavelAyA-mekatriMzacchatAni sH| paJcaviMzatyupacitA-nyabhyAsaguNitaM hyadaH // 68 // tatazca-prAgukte sArSape puLe, yAvantaH kila sarSapAH / tatsaMkhyAna mukhyanicaya-tulyAn rAzIn pRthak pRthak // 69 // kRtvA mithastadguNane, yo raashirjaayte'ntimH| jaghanyayuktAsaMkhyaM tadAvalIsamayaiH samam // 70 // iyamatra bhAvanA // 7 // 1 28 . Jain Educatorianosa For Private & Personel Use Only Yadainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ Jain Educa sa sarvapANAM nikaraH, kalpyate ceddazAtmakaH / prAgvadbhyAsaguNitaH, sahasrakoTiko bhavet // 71 // gariSTayuktAsaMkhyAtAdavag jaghanyataH param / madhyamaM jAyate yuktAsaMkhyAtamiti tadvidaH // 72 // jaghanyayuktAsaMkhyAtaM prAgvadabhyAsatADitam / hInamekena rUpeNa yuktAsaMkhyAtakaM guru // 73 // etadeva rUpayuktamasaMkhyAsaMkhyakaM laghu / madhyAsaMkhyAtAsaMkhyAta-masmAdutkRSTakAvadhi // 74 // jaghanyAsaMkhyAsaMkhyAtaM, bhavedabhyAsatADitam / ekarUponitaM jyeSThAsaMkhyA saMkhyAtakaM sphuTam // 75 // anekarUpakSepe ca parItAnantakaM laghu / madhyaM cAsmAtsamutkRSTaparItAnantakAvadhi // 76 // hakhaM parIttA'nantaM ca prAgvadabhyAsasaMguNam / parItAnantakaM jyeSThamekarUponitaM bhavet // 77 // saikarUpaM tajjaghanyayuktAnantakamIritam / paramasmAtparA cArvAga, yuktAnantaM hi madhyamam // 78 // yuktAnantaM tajjaghanyamabhyAsaparitADitam / nirekarUpamutkRSTayuktAnantakamAhitam // 79 // atraikarUpakSepe syAdanantAnantakaM laghu / asmAdyadadhikaM madhyAnantAnantaM ca tatsamam // 80 // utkRSTAnantAnantaM tu nAsti siddhAntinAM mate / anuyogadvArasUtre, yaduktaM gaNadhAribhiH // 81 // evamukkosayaM anaMtANaMtayaM natthinti / abhiprAyaH samagro'yaM, proktaH sUtrAnusArataH / atha kArmagranthikAnAM, matamatra prapazyate // 82 // samadvighAto vargaH syAditi vargasya lakSaNam / paJcAnAM vargakaraNe, yathA syuH paJcaviMzatiH // 83 // jaghanyayuktAsaGkhyAtAvadhi tulyaM matadvaye / ataH paraM vizeSo'sti sa cAyaM paribhAvyate // 84 // 1 se kiM taM anaMtAnaMtara ?, aNantAnaMtara dubihe paNNatte, taMjahA jahaNae ajaddaNNamaNuko sae ( iti anuyogadvAre 560 ) mational yuktAsaMkhyAtAdi 5 10 14 Page #40 -------------------------------------------------------------------------- ________________ loka. dravya. 1 sargaH 112 11 / jaghanyayuktA saGkhyAtAdArabhyotkRSTakAvadhi / madhyamaM yuktAsaGkhyAtaM syAdutkRSTamathocyate // 85 // jaghanyayuktAsaGkhyAtaM, vargitaM rUpavarjitam / utkRSTayuktAsaGkhyAtaM prAptarUpaiH prarUpitam // 86 // ekarUpeNa yuktaM tadasaMkhyAsaMkhyakaM laghu / arvAgutkRSTato madhyamathotkRSTaM nirUpyate // 87 // jaghanyAsaMkhyA saMkhyAtaM yatnato vargitaM trizaH / amIbhirdazabhiH kSepairvakSyamANairvimizritam // 88 // tacaivaM - triMzatkoTikoTisArA, jJAnAvaraNakarmaNaH / sthitirutkarSato jJeyA, jaghanyA''ntarmuharttikI // 89 // anayorantarAle ca, madhyamAH syurasaMkhyazaH / AsAM bandhahetubhUtA'dhyavasAyA asaGkhyazaH // 90 // evamevAdhyavasAyA, apareSvapi karmasu / syurasaGkhyeyalokAbhrapradezapramitA ime // 91 // jaghanyAdibhedavanto'nubhAgAH karmaNAM rasAH / te'pyasaGkhyeyalokAbhra- pradezapramitAH kila // 92 // tatazca - lokAbhra 1 dharmA 2 dharmai 3 kajIvAnAM 4 ye pradezakAH / adhyavasAyasthAnAni, sthitibandhAnubhAgayoH 5-6 // 93 // manovacaH kAyayogavibhAgA nirvibhAgakAH 7 | kAlacakrasya samayA 8 stathA pratyekajantavaH 9 // 94 // anantAGgideharUpA, nigodAzca 10 dazApyamUn / trivargite laghvasaGkhyAsajye'saGkhyAnniyojayet // 95 // trizaH punarvargayeca, bhavedevaM kRte sati / asaGkhyA saGkhya mutkRSTamekarUpavinAkRtam // 96 // tatraikarUpaprakSepe, parItAnantakaM laghu / parItAnantakAjjyeSThAyadavak tacca madhyamam // 97 // abhyAsaguNite prAgvatparItAnantake laghau / parItAnantamutkRSTamekarUpojjhitaM bhavet // 98 // saikarUpe punastasmin yuktAnantaM jagha nyakam / abhavyajIvaistulitaM, madhyaM tRtkRSTakAvadhi // 99 // jaghanyayuktAnante ca vargite rUpavarjite / syAdya Jain Educabo national utkRSTa nantAna tAdhi. 20 25 112 11 28 w.jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ asaMkhyAtAdiprayojanaM ktAnantamutkRSTamityuktaM pUrvasUribhiH // 20 // atraikarUpaprakSepAdanantAnantakaM laghu / prAgvadetadapi jJeyaM, madhyamutkRSTakAvadhi // 1 // jaghanyAnantAnantaM tat, vargayitvA trishsttH|kssepaanmuunnntaan SaT, vakSyamANAnniyojayet // 2 // te cAmI-vanaspatI 1 nigodAnAM, jIvAna 2 siddhAMzca 3 pudgalAn 4 / sarvakAlasya samayAn, 5 sarvAlokanabho'zakAn 6 // 3 // punastrivargite jAtarAzau tasmin vinikSipet / paryAyAn kevala jJAnadarzanAnAmanantakAn // 4 // anantAnantamutkRSTaM, bhavedevaM kRte sati / meyAbhAvAdasya madhye, naiva vyavahatiH punaH // 5 // evaM ca navadhA'nantaM, karmagranthamate bhavet / bhavatyaSTavidhaM kiMca, siddhAntAzrayiNAM mate // 206 // sarveSAM rUpamekaikameSAM jyeSThakanIyasAm / madhyamAnAM tu rUpANi, bhavanti bahudhA kila // 207 // saGkhyAtabhedaM saGkhyAtamasaGkhyAtavidhaM punH| asalayAtamanantaM cAnantabhedaM prakIrtitam // 208 // prayojanaM tveteSAM-abha-1 via cautthaNate, paMcami sammAi parivaDia siddhA / sesA aTThamaNate, pajathUlavaNAi bAvIsaM // 209 // te cAmI-bAyarapajjattavaNA 1, bAyarapaja 2 apajabAyaravaNA 3 ya / bAyaraapajja 4 bAyara 5, suhumApajjavaNa 6 suhumaappajjA 7 // 10 // muhumavaNA pajattA 8, pajasuhamA 9 suhuma 10 bhavaya 11 nigoyA 12 // vaNa 13 egidiya 14 tiriyA 15, micchaddiTTI 16 avirayA 17 ya // 11 // sakasAiNo 18 ya chaumA 19 sajogi 20 saMsAri 21 saghajIvA 22 ya / jahasaMbhavamanbhahiyA, bAvIsaM aTThame'NaMte // 12 // ityAdi yathAsthAnaM 1 dRSTivAdabhRdAcAryapraNItakarmaprakRtyAdizAstrANAmaprAmANyamApAdayitumazakyatvAt / aprataHsaMkhyA'bhAvAt pUrvAnantaprakSepe'navasthAnAt / / 92000000000002020129202 10 Jain Education N ona For Private & Personel Use Only ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ loka. dravya. 1 sargaH // 9 // Jain Educatio jJeyaM // ityaGgulAdi prakRtopayogimAnaM mayA''psoktimapekSya dRbdham / atho yathAsthAnamidaM niyojyaM, kozasthitaM dravya mivAgamajJaiH // 13 // vizvAzcaryadakIrttikIrtivijayazrIvAcakendrAnti SadrAjazrItanayo taniSTa vinayaH zrI tejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattatvapradIpopame, sargoM nirgalitArthasArthasubhagaH pUrNaH sukhenAdimaH // 24 // // iti lokaprakAze prathamaH sargaH samAptaH // atha dvitIyaH sargaH prArabhyate stumaH zaGkhezvaraM pArzva, madhyaloke pratiSThitam / dehalIdIpakanyAyAd, bhuvanatrayadIpakam // 1 // prastUyate'tha prakRtaM kharUpaM lokagocaram / dravyataH kSetrataH kAlabhAvatastacaturvidham // 2 // ekaH paJcAstikAyAtmA, dravyato loka iSyate / yojanAnAmasaGkhyeyAH, koTayaH kSetrato'bhitaH // 3 // kAlato'bhUcca bhAvyasti, bhAvato'nantaparyavaH / lokazabdaprarUpyAstikAyasthaguNaparyavaiH // 4 // athavA- jIvAjIvakharUpANi, nityAnityatvavanti ca / dravyANi SaT pratItAni, dravyalokaH sa ucyate // 5 // tathoktaM sthAnAGgavRttau - jIvamajIve rUvamarUvi sapaesamappaese a / jANAhi dabalogaM, nicamanicaM ca jaM davaM // 6 // ye saMsthAnavizeSeNa, tiryagUrdhvamadhaH sthitAH / AkAzasya pradezAstaM, kSetralokaM jinA jaguH // 7 // samayAvalikAdizca, kAlaloko jinaiH tional dravyAdilokanirUpaNa 20 // 9 // 25 ainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ smRtaH / bhAvalokastu vijJeyo, bhAvA auyikAdayaH // 8 // yadAhuH-odaie uvasamie, khaie a tahA khaovasamie a / pariNAma sannivAe, chavviho bhAvalootti // 9 // iti sthAnAGgavRttau -tatra prathamato dravyalokaH kiMJcidvitanyate / mayA zrIkIrttivijayaprasAda prAptabuddhinA // 10 // dharmAstikAyA 1 dharmAsti-kAyA 2vAkAza 3 eva ca / jIva 4 pudgala 5 kAlA 6 ca SaT dravyANi jinAgame // 11 // dharmAdharmA jIvAkhyAH, pudgalena samanvitAH / paJcAmI astikAyAH syuH, pradezaprakarAtmakAH // 12 // anAgatasyAnutpatterutpannasya ca nAzataH / pradezapracayAbhAvAt kAle naivAstikAyatA // 13 // vinA jIvena paJcAmI, ajIvAH kathitAH zrute / pudgalena vinA cAmI, jinairuktA arUpiNaH // 14 // dharmAstikAyaM tatrAha, paJcadhA paramezvaraH / dravyataH kSetrataH kAlabhAvAbhyAM guNatastathA // 15 // dravyato dravyamekaM syAt, kSetrato lokasammitaH / kAlataH zAzvato yasmAdabhUdbhAvyasti cAnizam // 16 // varNarUparasairgandhasparzaiH zUnyazca bhAvataH / gatyupaSTambhadharmazca, guNataH sa prakIrttitaH // 17 // svabhAvataH saMcaratAM, loke'smin pudgalAtmanAm / pAnIyabhiva mInAnAM, sAhAyyaM kurute hyasau // 18 // jIvAnAmeSa ceSTAsu, gamanAgamanAdiSu / bhASAmanovacaH kAyayogAdiSveti hetutAm // 19 // asyAsatvAdaloke hi, nAtmapudgalayorgatiH / lokAlokavyavasthA'pi, nAbhAve'syopapadyate // 20 // dravyakSetrakAlabhAvairdharmabhrAteva yugmajaH / syAdadharmAstikAyo'pi guNataH kiMtu bhidyate 1 samayAdisamUhasya / 2 svabhAvaH / Jain Educato national dharmAdeHpaMcabhedatA 10 14 jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ zamahattA loka.dravya. // 21 // sthityupaSTambhakA hi, jIvapudgalayorayam / mInAnAM sthalavonAloke nAsau na tatsthitiH // 22 // 2 sage: ayaM niSadanasthAnazayanAlambanAdiSu / prayAti hetutAM cittasthairyAdisthiratAsu ca // 23 // idamarthato bhaga za013 // gatisthitipariNAme, satyevaitau sahAyakau / jIvAdInAM na cetteSAM, prasajyete sadA'pi te // 24 // bhavedabhrAstikAyastu, lokAlokabhidA dvidhA / lokAkAzAstikAyaH syAttatrAsaGkhyapradezakA // 25 // sa bhAtyalokAkAzena, parIto'tigarIyasA / golakaM madhyazuSiraM, mahAntamanukurvatA // 26 // tathoktaM bhagavatIzataka011 u011 "aloe NaM bhaMte ! kiMsaMThie paM0?, go. jhusiragolagasaMThie paM0" ityAdi / asau ca dharmAdharmAbhyAM, khatulyAbhyAM sdaa'nvitH| bhUpAla iva mantribhyAM, bibharti sakalaM jagat // 27 // alokAbhraM tu dharmAdyairbhAvaiH paJcabhirujjhitam / anenaiva vizeSeNa, lokAbhrAtpRthagIritam // 28 // anantasyApyasya pUjyaimahattAyAM nidarzanam / asadbhAvasthApanayA, pazcamAGge prakIrtitam // 29 // tathAhi-sudarzanaM suragiri, parito nirjarA daza / kepi kautukinaH santi, sthitA dikSu dazasvapi // 30 // mAnuSottaraparyante'STAsu dikSu bhirmukhaaH| balipiNDAn dikkumAryaH, kirantyaSTau khadikSvatha // 31 // vikIrNAn yugapattAbhistAn piNDAnagatAn kSitim / yayA gatyA surasteSAmekaH ko'pyAharedrayAt // 32 // tayA gatyA'tha te devA, alokAntadidRkSayA / gantuM pravRttA yugapadyadA dikSu dazakhapi // 33 // tadA ca varSalakSAyuH, putro'bhUtko'pi kasyacit / tasyApi tAdRzaH putraH, punastasyApi tAdRzaH // 34 // kAlena tAdRzAH sapta, puruSAH pralayaM gatAH / 02020009828200000000000000 // 10 // Jain Educa t ional For Private & Personel Use Only S ainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ eeeee anekadra tatastadasthimajjAdi, tannAmApi gataM kramAt // 35 // asmiMzca samaye kazcitsarvajJaM yadi pRcchati / khAmisteSAM kimagataM, kSetraM kiMvA gataM bahu ? // 36 // tadA vadati sarvajJo, gatamalpaM paraM bahu / agatasyAnantatamo, bhAgo vyAvagAgatamihohyatAm // 37 // sthitvA suro'pi lokAnte, nAloke khakarAdikam / ISTe lambayituM gatyabhAvA-SI hasiddhiH tpudgljiivyoH|| 38 // taduktam-"deve NaM bhaMte ! mahiDDie jAva mahesakkhe logaMsi hatthaM vA pAyaM vA jAva UraM vA AuMTAvittae vA pasArittae vA?, No iNaDhe sama?" // iti bhaga0 zataka 16 udde08|| vastutastu 5 nabhodravyamekamevAsti sarvagam / dharmAdisAhacaryeNa, dvidhA jAtamupAdhinA // 39 // lokAlokapramANatvAt, kSetrato'nantameva tat / asaGkhyeyapramANaM ca, paraM lokavivakSayA ||40||kaaltH zAzvataM vaNoMdibhirmuktaM ca bhaavtH| avagAhaguNaM tacca, guNato gaditaM jinaiH // 41 // avakAze padArthAnAM, sarveSAM hetutAM dadhat / zarkarANAM dugdhamiva, vahverlohAdigolavat // 42 // yugmaM // yataH-paramANvAdinA dravyeNaikenApi prapU. yate / khapradezastathA dvAbhyAmapi tAbhyAM tathA tribhiH // 43 // api dravyazataM mAyAttatraivaikapradezake / mAyAkoTizataM mAyAdapi koTisahasrakam // 44 // avagAhakhabhAvatvAdantarikSasya tatsamam / citratvAca|| pudgalAnAM, pariNAmasya yuktimat // 45 // dvayorapi kramAd dRSTAntau-dIpradIpaprakAzena, yathA'pavarakodaram / ekenApi pUryate tacchatamapyatra mAti ca // 46 // tathA-vizatyauSadhasAmarthyAtpAradasyaikakarSake / suvarNasya 1 lokAnte. (logasi ThiccA pabhU alogaMsi hatthaM vA0 bhaga0 777 ) 14 Jain Education Kaw.jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ loka dravya. sage: karSazataM, taulye karSAdhikaM na tat // 47 // punarauSadhasAmarthyAttadadvayaM jAyate pRthak / suvarNasya karSazataM, pAra- dharmAderbhedAH dsyaikkrsskH||48|| ityarthato bhagavatIzataka 13 u04 vRttau // kiMca-dharmAstikAyastadezastatpradeza iti trayam / evaM trayaM trayaM jnyeymdhrmaabhraastikaayyoH||42|| tatrAstikAyaH sakalakhapradezAtmako bhavet / kiyanmAtrAMzarUpAzca, tasya dezAH prkiirtitaaH||50|| skandanti-zuSyanti pudgalavicaTanena, dhIyante ca-puSyante pudgalacaTaneneti skandhAH 'pRSodarAdayaH (3-2-155) iti rUpaniSpattiH, iti prajJApanAvRttI vyutpAditatvA-ISH dete skandhavyapadezaM nAhanti, ata eva sUtre prAyaH 'dhammatthikAe dhammatthikAyassa dese' ityAdyeva zrUyate // navatattvAvacUrI tu caturdazarajjvAtmake loke sakalo'pi yo dharmAstikAyaH sa sarvaH skandhaH kathyate ityuktamitijJeyaM / nirvibhAgA vibhAgAca, pradezA ityudAhRtAH / te cAnantAstRtIyasyAsaMkhyeyA AdyayoddhayoH // 51 // anantazcAgurulaghuparyAyaiH saMzritA ime / trayo'pi yadamUrteSu, saMbhavantyeta eva hi // 52 // atha jIvAstikAyasya, kharUpaM vacmi tasya ca / cetanAlakSaNo jIva iti sAmAnyalakSaNam // 53 // matizrutAvadhimanaHparyAyakevalAnyapi / matyajJAnaM zrutAjJAna, vibhaGgajJAnamityapi // 54 // acakSuzcakSuravadhikevaladarzanAni ca / dvAdazAmI upayogA, vizeSAjIvalakSaNam // 55 // upayogaM vinA ko'pi, jIvo nAsti jagat- // 11 // 1 uttarAdhyayanabRhadvRttau dharmAstikAyAdInAM skandhatA spaSTaiva ( saMyogapadaniryuktau.) / prajJApanIyA skandhavyutpattiH pudgalaskandhaprakaraNagatA, anuyoge tattvArthe ca jIvarAzerapi skandhatotA / anyathA kAyazabdo'pi cintya eva / NIRMIRELIERHITA WAIME Inn Educa t ional jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ 9990 traye / akSarAnantabhAgo yadvyakto nigodinAmapi // 56 // taM cAkSarAnantabhAgamapi trailokyvrtinH|n zaknuvantyAvarituM, pudgalAH karmatAM gatAH // 57 // eSo'pyAtriyate cettat, sthAjIvAjIvayona bhit / akSaraMbhAgoDATA viha sAkArataropayogalakSaNam // 58||rverythaa'tisaandraabhrcchnnsyaapi bhavetprabhA / kiyatyanAvRtA rAtridinAbhedo'nyathA bhavet // 59 // iyaM cAlpIyasI jJAnamAtrA''dyasamaye bhavet / aparyApta nigodAnAM, sUkSmAMNAM mtsttH||60|| zeSaikAkSadvitricatuSpaJcAkSAdiSu mAtrayA / vardhamAnendriyayogalabdhivRddhivyapekSayA // 31 // kSayopazamavaicitryAnAnArUpANi bibhratI / sarvajJeyagrAhiNI syAd, ghAtikarmakSayeNa sA // 62 // nanvevamAtmano jJAnaM, yadi lakSaNamucyate / abhedaH syAttadanayoH, sAlAvRSabhayoriva // 63 // evaM cAsya sadA jJAnamiSyate'khilavastugam / jJAnarUpo na jAnAtItyetadyuktisahaM na yat // 64 // kathaM ca jJAnarUpasyAtmanaH syuH saMzayastathA / avyaktabodhAbodhau ca, kishcidvodhvipryyaaH1||65|| atrocyate-satyapyasya cidAtmatve, nopayogo nirantaram / bhavatyAvaraNIyAnAM, karmaNAM vazataH khalu // 66 // tathAhi-AtmA sarvapradezeSu, tyaktvAMzAnaSTamadhyagAn / prakvathyamAnodakavatsadA viparivarttate // 67 // tataH sa ciramekasminna vastunyupayujyate / arthAntaropayuktaH syAcapalaH kRkalAsavat // 68 // utkarSeNopayogasya, kAlo'pyAntarmuhartikaH / upaKI 1 suyakevalakkharANaM ( 496 vi0 ) tassa u aNaMtabhAgo (491 vi0)|2 lbdhyaa| 3 jaghanyayoginAM / 4 aMzena / 5 jJAnAtmanoH 6 kambala 7 nAvirbhAvena. 8 kevalinAmapyAtmapradezAnAM calatvAJcintyametat / Jain Educ tional a HOM For Private Personal Use Only Tww.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ loka dravya 2 sargaH // 12 // yogAntaraM yAti, khabhAvAttadanantaram // 69 // na sarvamapi vettyeSa, prANI karmAvRto yathA / nArkasyAbhrA-1 bhibhUtasya, prasarantyabhitaH prabhAH // 70 // saMzayAvyaktabodhAdyA, apyasya karmaNAM vazAt / kurvatAM jJAnavaicitryaM, kssyopshmbhedtH|| 71 // kiMca-AbhogAnAbhogodbhavavIryavato yadA kSayopazamaH / labdhikaraNAnurUpaM tadA''tmano jJAnamudbhavati // 72 // vIryApagame ca punastaM deva karmAvRNotyapAkIrNam / zaivalajAlamivAmbho darpaNamiva vimalitaM pngkH||73|| atha prakRtaM-dvidhA bhavanti te jIvAH, siddhsNsaaribhedtH| siddhAH paJcadazavidhAstIrthAtIrthAdibhedataH // 74 // yadAhu:-jiNa 1 ajiNa 2 tittha 3 titthA 4 gihi 5 anna 6 saliMga 7 thI 8 nara 9 napuMsA 10 / patteya 11 sayaMbuDA 12 buddhabohikkaNikA ya 13 14 15 // 1 // & jIvantIti smRtA jIvA, jIvanaM prANadhAraNam / te ca prANA dvidhA proktA, dravyabhAvavibhedataH // 7 // siddhAnAmiMdriyocchAsAdayaH prANA na yadyapi / jJAnAdibhAvaprANAnAM, yogAjIvAstathApyamI // 76 // vIrya dvidhA-labdheH karaNAJca 2 jJAnaM 3 karmarahitaM 4 dharmAdharmAntarikSANAmiva jIvasya nAbhigAH / aSTau madhyapradezAH syuH, kauzaiste tvanAvRtAH // 72 // tathoktaM-"tadanena paJcadazavidhenApi yogenAtmA'STau pradezAn vihAya taptabhAjanodakavad udvarttamAnaiH sarvairAtmapradezairAtmapradezAvaSTabdhAkAzapradezasthaM kArmaNazarIrayogya karmadalikaM yadbadhnAti tatprayogakarmetyucyate ityAcArAMge dvitIyasya lokayA vijayAdhyayanasyAdI niyuktivRttI, ayamevArthoM bhagavatyAM za. 25 u.4 / za. 8 u. 9 api / tatvArthabhASyavRttI dvitIyAdhyAyaprAraMbhe, jJAnadIpikAyAM ca iti pra. adhikaM / Receoceeeeeeeratee // 1 Join Educa ional For Private Personal Use Only RU Ra.ainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ siddhaya guNAgatizca alokaskhalitAH siddhA, lokAgre ca pratiSThitAH / iha saMtyajya dehAdi, sthitAstatraiva zAzvatAH // 77||te jJAnAvaraNIyAdyairmuktAH karmabhiraSTabhiH / jJAnadarzanacAritrAdyanantASTakasaMyutAH // 78 // tathoktaM guNasthAna- kramArohe-anantaM kevalajJAnaM, jJAnAvaraNasaMkSayAt / anantaM darzanaM cApi, darzanAvaraNakSayAt // 79 // kSAyike zuddhasamyaktva-cAritre moha nigrahAt / anante sukhavIrye ca, vedyavinakSayAt kramAt // 8 // AyuSaH kSINabhAvatvAt, siddhAnAmakSayA sthitiH / nAmagotrakSayAdevA-mUtAnantA'vagAhanA // 81 // rogamRtyujarAcarti-hInA apunarudbhavAH / abhAvAtkarmahetUnAM, dagdhe bIje hi nAGkaraH / / 82 // yAvanmAnaM narakSetraM, tAvanmAnaM zivAspadam / yo yatra mriyate tatrai- vovaM gatvA sa siddhyati // 83 // utpatyordhvaM samazreNyA, lokaantstairlngktH| yatraikastatra te'naMtA, nirvAdhAH sukhamAsate // 84 // tathoktaM tattvArthabhASye-kRtlakarmakSayAdUdurva, nirvANamadhigacchati / yathA dagdhendhano vahi-nirupAdAnasaMtatiH // 85 // tadanantaramevorddhamAlokAntAtsa gacchati / puurvpryogaa'snggtvbNdhcchedoddhgaurvaiH|| 86 // kulAlacake dolAyA-miSau cApi yatheSyate / pUrvaprayogAtkarmeha, tathA siddhagatiH smRtA / / 87 // mRllepasaGganirmokSA-yathA dRSTA'pkhalAmbunaH / karmasaGgavinirmokSA-ttathA siddhagatiH smRtA // 88 // eraNDayantrapeDAsu, bandhacchedAdyathA gtiH| karmabandhanavicchedAt, siddhasyApi tatheSyate // 89 // vyAghrapAdabIjabandhanacchedAdyanavandhanacchedAtpeDAyandhanacchedAca gatidRSTA miJAkASTapeDApuTAnAmevaM karmabandhavicchedAtsiddhasya gatiriti bhAvaH ||-uurddhgaurvdhrmaanno, 299232328020902 ko.pra.3 Jain Educatio n al airbrany Page #50 -------------------------------------------------------------------------- ________________ 15 loka dravya. jIvA iti jinottamaiH / adhogauravadharmANaH, pudgalA iti coditam // 90 // Urddhagamana eva gauravaM dharma:- sAgani2 sargaHkhabhAvo jIvAnAM, pudalAstvadhogamanadharmANa iti sarvajJavacana miti bhAvaH / yathA'dhastiryagUI ca, loSTavA ryANaM aspR. bgniviicyH| svabhAvataH pravartante, tathorddhagatirAtmanaH // 11 // atastu gativaikRtya-meSAM yadupalabhyate / karmaNaH zadgatiH // 13 // pratighAtAca, prayogAca tdissyte||92||adhstirygthorddh ca, jIvAnAM karmajA gatiH / Urddhameva tu taddharmA, bhavati kssiinnkrmnnaam||9shaattraapi gacchataH siddhiM, saMyatasya mhaatmnH| sarvairaGgairviniyati, cetanastanupaJjarAt // 14 // taduktaM sthAnAGgapaJcamasthAnake-"paMcavihe jIvassa NijANamagge paM0, taM0-pAehiM 1, urUhiM 2, ureNaM 3, sireNaM 4, savaMgehiM 5, pAehiM nijAyamANe nirayagAmI bhavati, urUhiM nijAyamANe tiriyagAmI bhavati, ureNaM nijAyamANe maNuyagAmI bhavati, sireNaM nijAyamANe devagAmI bhavati, savaMgehiM NijjAyamANe siddhigatipajjavasANe paNNatte" bhavopagrAhikarmAnta-kSaNa eva sa siddhyti| udgacchannaspRzadgatyA, hyacintyA zaktirAtmanaH // 95 // atra ca aspRzantI siddhyantarAlapradezAn gatiryasya so'spRzadgatiH, antarAlapradezasparzane hi naikena / samayena siddhiH, iSyate ca tatraika eva samayaH, ato'ntarAle samayAntarasyAbhAvAdantarAlapradezAnAmasaMsparzanamityaupapAtikavRttau / avagADhapradezabhyo'parAkAzapradezAMstvaspRzan gacchatIti mahAbhASyavRttau // 13 // 1 sAmAnyena jIvAnAM zarIriNAM paraprayuktajIvAnAm 2 avagAhanApekSayA pUrve gamanApekSayA uttare vA'ntaHpAtyasau, sparzavadabhAvAt , Jain Education interational For Private Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ yAvatkhAkAzapradezeSvihAvagADhastAvata eva pradezAnUrddhamapyavagAhamAno gacchatIti pnycsNgrhvRttau| tadantra UrbalokAtattvaM kevaliMgamyam / ekasminsamaye corddha-loke catvAra eva te / siddhyantyutkarSato dRSTa-madholoke 81 |dau siddhamatatrayam // 96 // viMzatirdvAviMzatizca, catvAriMzaditi sphuTam / uttarAdhyayane saMgra-haNyAM ca siddhaprAbhRte saMkhyA // 97 // 'vIsa ahe taheveti' uttarAdhyayane jIvAjIvavibhaktyadhyayane / 'uDDahotiriyaloe caubAvIsahasayaM' iti sNgrhnnyaaN| vIsapuhuttaM aholoe' iti siddhaprAbhRte, taTTIkAyAM viMzatipRthaktvaM-dve viMzatI iti // aSTottarazataM tiryag-loke ca dvau payonidhau / nadInadAdike zeSa-jale cotkarSatastrayaH // 98 // viMzatizcaikavijaye, catvAro nandane vane / paNDake dvAvaSTazataM, pratyekaM karmabhUmiSu // 99 // pratyeka saMharaNato, dazAkarmamahISvapi / paJca cApazatocau dvau, catvAro dvikarAGgakAH // 100 // jaghanyotkRSTadehAnAM, mAnametannirUpitam / madhyAGgAstvekasamaye, siddhyantyaSTottaraM zatam // 1.1 // utsrpinnyvsrpinnyo-staaiiyiikturiiyyoH| arayoraSTasahitaM, sidhyantyutkarSataH zatam // 2 // yattvasyA avasarpiNyAstRtIyArakaprAnte zrIRSabhadevena sahASTottaraM zataM siddhAstadAzcaryamadhye'ntarbhavatIti samAdheyaM |-viNshtishcaavsrpinnyaa:, siddhayanti pnycme'rke| utsarpiNyavasarpiNyoH, zeSeSu daza sNhRtaaH||2|| puMvedebhyaH surAdibhya-zcyutvA janmanyanantare / bhavanti puruSAH kecit, striyaH kecinnpuNskaaH||3|| strIbhyo'pi devyAdibhyaH syu-revaM tredhA mahIspRzaH / klIvebhyo nArakAdi1 dovIsanti pAThe matatrayI 2 utkRSTAvagAhanAste yataH, utkRSTAvagAhanApekSayaivAzcaryarUpatvAt , madhyAGgAnAM tvaSTazatasya siddhiH syAdeva, 02020 Jain Educatiemational For Private & Personel Use Only Cvw.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ loka. dravya 2 sargaH // 14 // Jain Educati bhyo'pyevaM syurmanujAstridhA // 4 // navakheteSu bhaGgeSu, pumbhyaH syuH puruSA hi ye / siddhadhantyaSTottarazataM te'nye daza dshaakhilaaH||5|| dazAnyabhikSu nepathyA - catvAro gRhiveSakAH / siddhayantyaSTottarazataM muninepathyadhAriNaH // 6 // viMzatiryoSitaH kiMca, pumAMso'STottaraM zatam / ekasminsamaye klIvAH, siddhyanti daza nAdhikAH // 7 // ekasamaye aSTottarazatasiddhiyogyatA saMgrahazcaivaM tiryagaloke kSapitakaluSAH karmabhUmisthaleSu jAtA vaimAnikapuruSato madhyamAGgapramANAH / siddhyantyaSTAdhikamapi zataM sAdhuveSAH pumAMsa-stAttayIke niyatamarake cintyatAM vA turIye // 8 // yatraiko nirvRtaH siddha-statrAnye parinirvRtAH / anantA niyamAlloka - paryantasparzinaH same // 9 // ayamarthaH - saMpUrNa mekasiddhasyAvagAha kSetramAzritAH / anantAH punaranye ca tasyaikaikaM pradezakam // 10 // samAkramyAvagADhAH syuH, pratyekaM te'pyanantakAH / evaM pare dvitricatuHpaJcAzAbhivRddhitaH // 11 // tathA-siddhAvagAhakSetrasya, tasyaikaikaM pradezakam / tyaktvA sthitAste'pyanantA, evaM dvyAdipradezakAn // 12 // evaM ca- pradezavRddhihAnibhyAM ye'vagADhA anantakAH / pUrNakSetrAvagADhebhyaH, syuste'saGkhyaguNAdhikAH // 13 // tatazca - ekaH siddhaH pradezaH khaiH samagrairatinirmalaiH / siddhAnanantAn spRzati, vyavagADhaiH parasparam // 14 // tebhyo'saGkhyaguNAn deza-pradezaiH spRzati dhruvam / kSetrAvagAhanAbhedai - ranyAnyaiH pUrvadarzitaiH // 115 // tathoktaM prajJApanAyAmopapAtike Avazyake ca-phusai aNate siddhe, saGghapaesehiM niyamaso siddho / tevi asaMkhijjaguNA, desapaesehiM je puTThA // 1 // azarIrA jIvaghanA, jJAnadarzanazAlinaH / sAkAreNa nirAkAre ational siddhAnAM deza pradezasparzanA 20 25 // 14 // 82 jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ Nopayogena lkssitaaH|| 16 // jJAnena kevalenaite, kalayanti jagattrayIm / darzanena ca pazyanti, kevalenaiva siddhAnAM kevalAm // 17 // pUrvabhavAkArasyA-nyathAvyavasthApanAcchuSirapUrtyA / saMsthAnamanitthaMsthaM, syAdeSAmaniyatA- saMsthAna kAram // 18 // kenacidalaukikena, sthitaM prakAreNa nigaditumazakyam / ata eva vyapadezo, naiSAM diirghaadigunnvcnaiH|| 19 // tathAhu:-se nadIhe, se na hasse, na vaTTe'ityAdi / saMsthAnaM hyAkAraH, sa kathamamUrtasya bhavati siddhasya ? / (atrocyate) pariNAmavatyamUrte'pyaso bhavetkumbhanabhasIva // 20 // pUrvabhavabhAvidehAkAramapekSyaiva siddhajIvasya / saMsthAnaM syAdaupA-dhikameva na vAstavaM kizcit // 21 // tathAhurAvazyakaniyuktikRtaH-ogAhaNAi siddhA, bhavattibhAgeNa hu~ti parihINA / saMThANamaNitthaMthaM, jarAmaraNavippamukkANaM // 1 // uttANao va pAsillao va ahavA nisannao ceva / jo jaha karei kAlaM, so taha uvavajae siddho||2|| ihabhavabhinnAgAro, kammavasAo bhavaMtare hoi / na ya taM siddhassa tao, taMmi Thito se tayAgAro // 3 // jaM: saMThANaM tu ihaM, bhavaM cayaMtassa caramasamayaMmi / AsI apaesaghaNaM, taM saMThANaM tahiM tassa // 4 // zatAni trINi dhanuSA, trayastriMzaddhanUMSi ca / dhanustribhAgazca parA, siddhAnAmavagAhanA // 22 // jaghanyA'STAGgulopeta-- hastamAnA prarUpitA / jaghanyotkRSTayorantarAle madhyA tvanekadhA // 23 // SoDazAGgulayuktA yA, madhyA karaca 1 saMpUrNI 2 yathA tatra ghaTa upAdhirevamatra antyabhavazarIraM, tannAzAnantaraM ca saMsthAnaparAvarttakAraNAbhAvAt , tadaivAtra tribhAgonAkAreNa / bhavati 3 siddhatayA bhavati 4 karma Join Educat i onal C ainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ loka dravya. 2 sargaH // 15 // tuSTayI / Agame gIyate sarva - madhyAnAM sopalakSaNam // 24 // prAcye janmani jIvAnAM, yA bhavedavagAhanA: / tRtIyabhAganyUnA sA, siddhAnAmavagAhanA // 25 // utkRSTA ca bhave prAcye, dhanuHpaJcazatI mitA / madhyamA ca bahuvidhA, jaghanyA hastayordvayam // 26 // jaghanyA saptahastaiva, jinendrANAmapekSayA / tryaMzonatve kilaitAsAM tAH syuH siddhAvagAhanAH // 27 // etadabhipretyaivopapAtikopAne uktaM - "jIvA NaM bhaMte! sijjhamANA kayaraMmi ucatte sijjhati ?, goyamA ! jahaNNeNaM sattarayaNIya, ukkoseNaM paMcadhaNusaie sijjhati" / marudevA kathaM siddhA, nanvevaM jananI vibhoH ? | sAgrapaJcacApazato- tuGgA nAbhisamocchrayA // 28 // 'saMghayaNaM saMThANaM, uccattaM caiva kulagarehiM samaM' itivacanAt, atrocyate- striyo yuttamasaMsthAnAH puMsaH kAlAI saMsthiteH / kiJcidUnapramANAH syurnAbherUnocchrayeti sA // 29 // gajaskandhAdhirUDhatvAnmanA krU saMkuciteti vA / paJcacApazatoccaiva, seti kiJcinna dUSaNam // 30 // ayaM ca bhASyakRdabhiprAyaH / saMgrahaNIvRttyabhiprAyastvayaM-padidamAgame paJcadhanuHzatAnyutkRSTaM mAnamuktaM tadvAhulyAt, anyathaitad dhanuHpRthaktvairadhikamapi syAt, tacca paJcaviMzatyadhikapaJcadhanuH zatarUpaM boddhavyaM, siddhaprAbhRte'pyuktaM - "ogAhaNA jahaNNA, rayaNidugaM aha puNAi ukkosaa| paMceva dhaNusayAI, dhaNuapuhutteNa ahiyAiti // 1 // etadvRttizca pRthattavazabdo'tra bahutvavAcI, 1 tIrthakarAnAzritya sA, yato jaghanyataste saptakarA eva 2 avagAhanAnAM 3 pUrvoktAH 4 bhASyaM marudevAzritaM etattu UrdhvabAhUtkRSTatanoH Jain Educationtional siddhAnAmavagAhanAH 20 // 15 // 24 Mainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ antaramabahutvaM sukhaM ca bahutvaM ceha paJcaviMzatirUpaM draSTavyamiti" AdyasaMhananA eva, siddhyanti na punaH pare / saMsthAnAnAM tvaniyamasteSu SaTkhapi nivRtiH // 31 // pUrvakoTyAyurutkarSAt, siddhyennAdhikajIvitaH / jaghanyAnnavavarSAyuH, siddhyenna nyuunjiivitH|| 32 // dvAtriMzadantA ekAdyA-zcetsiddhayanti nirantaram / tadA'STa samayAna yAva-navame tvantaraM dhruvam // 33 // aSTacatvAriMzadantA-strayastriMzanmukhA yadi / siddhayanti samayAn sapta, dhruvamantaramaSTame // 34 // ekonapaJcAzadAdyAH, SaSTyantA yadi dehinaH / siddhyanti samayAn SaT bai, saptame tvantaraM bhavet // 35 // ekaSaSTiprabhRtayo, yAvad dvaaspttiprmaaH| siddhyanti samayAn paJca, SaSThe tvavazyamantaram // 36 // trisapta|tiprabhRtayazcaturazItisImakAH / catura: samayAn yAvat, siddhayantyagretane'ntaram // 37 // pazcAzItyAdyAH kSaNAMstrIn , yAntyASaNNavatiM zivam / kSaNI saptanavatyAdyA, dvau ca dvayAtyazatAvadhi // 38 // trayAdhikazatAdyAzce-dyAvadaSTottaraM zatam / siddhyanti caikasamayaM, dvitIye'vazyamantaram // 39 // jaghanyamantaraM tveka-samayaM paramaM punaH / SaNmAsAn nAsti siddhAnAM, cyavanaM zAzvatA hi te // 40 // sarvastokAH klIbasiddhAstebhyaH sngkhygunnaadhikaaH| strIsiddhAH punarebhyaH puM-siddhAH saGkhyaguNAdhikAH // 41 // sarvastokA dakSiNasyAmudIcyAM ca mithaH smaaH| prAcyAM saMkhyaguNAH pazci-mAyAM vizeSato'dhikAH // 42 // na tatsukhaM manuSyANAM, devAnAmapi naiva tat / yatsukhaM siddhajIvAnAM, prAptAnAM padamavyayam // 43 // traikAlikAnuttarAntanirjarANAM trikAlajam / bhuktaM bhogyaM bhujyamAna-manantaM nAma yatsukham // 44 // piNDIkRtaM tadekatrAnantaivagaizca vargitam / OMPOROTOS2018 Season970 Jain Educ e rational For Private Personal use only ww.jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ loka. dravya. 2 sargaH // 16 // zivasaukhyasya samatAM labhate na kadAcana // 45 // sarvAddhApiNDitaH siddha-sukharAzirvikalpataH / anantavabhakto'pi na mAyAd bhuvanatraye // 46 // vargavibhAgazcaivaM syuH SoDaza caturbhaktAzcatvAro vargabhAgataH / dvAveva pariziSyete, catvAro'pi dvibhAjitAH // 47 // sukhasya tasya mAdhuryaM, kalayannapi kevalI / vaktuM zaknoti no jagdhaguDAdermUka dehivat // 48 // yathepsitAnnapAnAdi-bhojanAnantaraM pumAn / tRptaH san manyate saukhyaM, tRptAste sarvadA tathA // 49 // evamApAtamAtreNa, darzyate tannidarzanam / vastutastu tadAhlAdopamAnaM nAsti viSTape // 50 // aupamyasyApyaviSayastataH siddhasukhaM khalu / yathA purasukhaM jajJe, mlecchavAcAmagocaraH // 51 // tathA cAhuH - mlecchaH ko'pi mahAraNye, vasati sma nirAkulaH / anyadA tava bhUpAlo, duSTAzvena pravezinaH // 52 // mlecchenAsau nRpo dRSTaH, satkRtazca yathocitam / prApitazca nijaM dezaM, so'pi rAjJA nijaM puram // 53 // mamAyamupakArIti, kRto rAjJA'tigauravAt / viziSTabhogabhUtInAM bhAjanaM janapUjitaH // 54 // tuGgaprAsAdazRGgeSu ramyeSu kAnaneSu ca / vRto vilAsinIvRndai - rbhuGkte bhogasukhAnyasau // 55 // anyadA prAvRSaH prAptau meghADambaramambare / dRSTvA mRdaGgamadhurai garjitaiH kekinarttanam // 56 // jAtotkaNTho dRDhaM jAto'raNyavAsa gamaM prati / visarjitazca rAjJA'pi prApto'raNyamasau tataH // 57 // pRcchantyaraNyavAsAstaM nagaraM tAta ! kIdRzam paraM nagaravastUnAmupamAyA abhAvataH // 58 // na zazAkatamAM teSAM gadituM sa kRtodyamaH / evamatopamAbhAvAt, vaktuM zakyaM na tatsukham // 59 // siddhA buddhA gatAH pAraM paraM pAraGgatA api / sarvAmanAgatAmadvAM, Jain Educationonal siddhasukhavarNanaM 20 25 // 16 // 28 ainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ bhedAdIni dvArANi dvAra tiSThanti sukhalIlayA // 6 // arUpA api prAptarUpaprakRSTA, anaGgAH khayaM ye tvanaGgadruho'pi / anantAkSarAzcojjhitAzeSavarNAH, stumastAn vaco'gocarAn siddhajIvAn // 11 // iti siddhAH // vizvAzcaryadakIrtikIrtivijayazrIvAcakendrAntiSa-drAjazrItanayo'taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattatvapradIpopame, sa! nirgalitArthasArthasubhagaH pUrNI dvitIyaH sukham // 62 // ||iti lokaprakAze dvitIyaH sargaH samAptaH // (granthA 202-10) // tRtIyaH sargaH prArabhyate // atha saMsArijIvAnAM, kharUpaM varNayAmyaham / dvAraiH saptatriMzatA tA-nyamUni syuryathAkramam ||1||bhedaaH 1 sthAnAni 2 paryAptiH 3, saGkhye yonikulAzrite 4-5 / yonInAM saMvRtatvAdi, 6, sthitI ca bhavakAyayoH 8 // 2 // dehasaMsthAnAGgamAna-samudghAtA 9-10-11-12 gatAgatI 13-14 / anantarAptiH15 samaye, siddhirlezyA 17 digAhRtau 18 // 3 // saMhananAni 19 kaSAyAH 20 saMjJendriyasaMjJitAstathA 23 vedAH 24 / dRSTiAnaM 26 darzanamupayogAhAraguNayogAH 31 // 4 // mAnaM 32 laghvalpabahutA 33, saivA'nyA digapekSayA 34 / antaraM 35 bhavasaMvedho 36, mahAlpabahutA'pi 37 ca // 5 // bhedA iha prakArAH syurjIvAnAM svakhajAtiSu 1 / samudrAta Inin Educ tional For Private Personal Use Only vw.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ loka dravya 3 sargaH pavAptisvarUpa 0000000000000000000000 nijasthAno-papAtaiH sthAnakaM tridhA 2 // 6 // paryAptA vyapadizyante, yAbhiH paryAptayastu taaH| paryAptAparyAtabhedA-data eva dvidhaa'ginH||7|| paryAptayaH khayogyA yaiH, sakalAH sAdhitAH sukham / paryApsanAmakarmAnubhAvAtparyAptakAstu te // 8 // dvidhA'mI labdhikaraNa-bhedAttatrAdimAstu ye / samApya vAhaparyAptIpriMyante nAnyathA dhruvam // 9 // karaNAni zarIrAkSA-dIni nirvatitAni yaiH / te syuH karaNaparyApsAH, karaNAnAM samarthanAt // 10 // aparyAptA dvidhA proktA, labdhyA ca karaNena ca / dvayorvizeSaM zRNuta, bhASitaM gaNadhAribhiH // 11 // asamApya khaparyAptI-mriyante ye'lpajIvitAH / labdhyA te syuraparyAptA, yathA niHkhmnorthaaH||12|| nirvatitAni nAyApi, prANibhiH karaNAni yaiH| dehAkSAdIni karaNA'paryApsAste prkiirtitaaH||13|| mriyante'lpAyuSo labdhya-paryAptA iha ye'GginaH / te'pi bhUtvaiva karaNa-paryAptA nAnyathA punaH // 14 // yA''hArAdipudgalAnAmAdAnapariNAmayoH / jantoH paryAptinAmotthA, zaktiH paryAptiratra sA // 15 // pudgalopacayAdeva, bhavetsA sA ca Sar3idhA / AhArAGgendriyazvAsocchAsabhASAmano'bhidhAH // 16 // tatraiSA''hAraparyAptiryayA''dAya nijocitam / pRthakkhalarasatvenAhAraM pariNatiM nayet // 17 // vaikriyAhArakaudAri-kAGgayogyaM yathocitam / taM rasIbhUtamAhAraM, yayA zaktyA punarbhavI // 18 // rasAmugmAMsamedo'sthi-majazukrAdidhAtu 1 vihite zarIrAkSAkhye, karaNe yaistu jantubhiH iti samyak, karaNAparyAptAnAmAyuSo'bandhAt 2 mariSyantyalpajIvitA: 3 virodhagrasta | AdizabdaH 4 joeNa kammaeNaM AhArei aNaMtaraM jiivo| // 17 // Jain Education na For Private & Personel Use Only awejainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ iti jJeyaM / yayocyAma-karmabhyAmeva sidhyAcyA pariNatideha tAH // 25 // evamuccAsalAdha 3900000000292989929899299 tAm / nayedyathAsaMbhavaM sA, dehaparyAptirucyate // 19 // yugmam // dhAtutvena pariNatAdAhArAdindriyocitAt / AdAya pudgalAstAni, yathAkhaM pravidhAya ca // 20 // iSTe tadviSayajJaptI, yayA zaktyA zarIravAn / paryAptiH sendriyAhAnA, darzitA sarvadarzibhiH // 21 // iti sNgrhnniivRttybhipraayH| prajJApanAjIvAbhigamapravacanasAroddhAravRttyAdiSu tu-yayA dhAtutayA pariNamitamAhAramindriyatayA pariNamayati sendriyaparyAptirityetAvade-1 va dRzyate iti jJeyaM / yayocchAsAhamAdAya, dalaM pariNamayya ca / tattayA''lambya muzcetsocchAsaparyAptirucyate // 22 // nanu dehocchrAsanAma-karmabhyAmeva sidhytH| dehocchAsau kimetAbhyAM, paryAptibhyAM prayojanam ? | // 23 // atrocyate pudgalAnAM, gRhItAnAmihAtmanA / sAdhyA pariNatirdeha-tayA tannAmakarmaNA // 24 // ArabdhAisamAptistu, tatparyAptyA prasAdhyate / evaM bhedaH saadhybhedaa-dehpryaaptikrmnnoH|| 25 // evamucchrAsalabdhiH syAtsAdhyA tannAmakarmaNaH / sAdhyamucchvAsaparyAptestasyA vyApAraNaM punaH // 26 // satImapyucchAsalabdhimucchAsanAmakarmajAm / vyApArayitumIzaH syA-ttatparyAptyaiva nAnyathA // 27 // satImapi zarakSepa-zaktiM naiva bhaTo'pi hi / vinA cApAdAnazaktiM, saphalIkartumIzvaraH // 28 // bhASAha dalamAdAya, gIstvaM nItvA'valambya ca / yayA zaktyA tyajetprANI, bhASAparyAptirityasau // 29 // dalaM lAtvA manoyogyaM, tattAM nItvA'valambya ca / yayA mananazaktaH syAnmana:paryAptiratra sA // 30 // mriyante ye'pyaparyAptAH, paryAptitrayamAdi 1 karotIndriyanivRtti, racanAyAH phalaM jJAnaM, sAmarthajJApanAyedaM, 29202999999990204020202000 Jain Educ tional a MIT For Private 3. Personal Use Only Lww.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 18 // Jain Education mam / pUrNIkRtyaiva na punaranyathA saMbhavenmRtiH // 31 // tathAhi paryAsitrayayukto'nta - muharttenAyuragrimam / baddhvA tato'ntarmuhUrtamabAdhAM tasya jIvati // 32 // tato nibaddhAyuryogyAM yAti tAM gatimanyathA / abaddhAyuranApUrNatadAbAdho vrajetka saH 1 // 33 // tathoktaM prajJApanAvRttau - "yasmAdAgAmibhavAyurvaddhvA mriyante sarvadehino nAvadUdhvA, tacca zarIrendriyaparyAptibhyAM paryAptAnAM bandhamAyAti, nAparyAptAnAM" samayebhyo navabhyaH syAtprabhRtyantarmuhUrtta - kam / samayonamuhUrtAnta-masaMkhyAtavidhaM yataH // 34 // tataH sUkSmakSamAdInA - mantarmuhUrttajIvinAm / antamuharttA nekatva - midaM saMgatimaGgati // 35 // yugmam // utpattikSaNa evaitAH, khA khA yugapadAtmanA / Arabhyante saMvidhAtuM samApyante tvanukramAt // 36 // tadyathA-AdAvA hAraparyAptistataH zarIrasaMjJitA / tata indriyaparyAptirevaM savA api kramAt // 37 // tatraikA''hAraparyAptiH samApyetAdime kSaNe / zeSA asaMkhyasamaya- pramANAnta muhUrttataH // 38 // anukramo'yaM vijJeya, audArikazarIriNAm / vaikriyAhArakavatAM, jJAtavyo'yaM punaH kramaH // 39 // ekA zarIraparyApti-jIyate'ntarmuhUrttataH / ekaikakSaNavRddhyAtaH samApyanteH parAH punaH // 40 // niSpattikAlaH sarvAsAM punarAntarmuhU rttikaH / ArambhasamayAyAnti, niSThAM hyantarmuhUrttataH // 41 // AhAraparyAptistvatrApi prAgvat / manovacaH kAyavalA- nyakSANi paJca jIvitam / zvAsazceti daza prANA, dvAre'sminneva vkssyte| // 42 // iti paryAptikharUpaM 3 / taijasakArmaNavanto, yujyante yatra jantavaH skandhaiH / audArikAdiyogyaiH 1 saGgatimaGgati bahuvacanam, tena vakSyante dvAri prastute iti yuktam / tional paryApti svarUpaM 20 25 // 18 // ainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ lo.pra. 4 Jain Education sthAnaM tadyonirityAhuH // 43 // tathA ca-vyaktito'saGkhya bhedAstAH, saMkhyA naiva yadyapi / tathA'pi samavarNAdijAtibhirgaNanAM gatAH // 44 // tathoktaM prajJApanAvRttau - "kevalameva viziSTavarNAdiyuktAH saMkhyAtItAH svasthAne vyaktibhedena yonayo jAtiM adhikRtya ekaiva yonirgaNyate" / lakSAzcaturazItizca sAmAnyena bhavanti tAH / vizeSAntu yathAsthAnaM, vakSyante khAmibhAvataH // 45 // kiMca-saMvRtA vivRtA caiva, yonirvivRtasaMvRtA / divyazayyAdivadastrAdyAvRtA tatra saMvRtA // 46 // tathA vispaSTamanupalakSyamANA'pi saMvRtA / vivRtA tu spaSTamupalakSyA jalAzayAdivat // 47 // uktobhayasvabhAvA tu, yonirvivRtasaMvRtA / bahirDazyA'dRzyamadhyA, nArIgarbhAzayAdivat // 48 // tRtIyayonijAH stokAstato dvitIyayonayaH / asaMkhyannAstato'nantaguNitAH syurayonayaH // 49 // tebhyo'pyanantaguNitAH khyAtAH prathamayonayaH / evaM zItasa cittAdiSvapyalpabahutodyatAm // 50 // zItA coSNA ca zItoSNA, tattatsparzAnvayAtridhA / sacittA'cittamizreti, bhedato'pi tridhA bhavet // 51 // jIva pradezairanyo'nyAnugamenorarIkRtA / jIvaddehAdiH sacittA, zuSkakASThAdivatparA // 52 // ata evAGgibhiH sUkSmaistrailokye nicite'pi hi / na tatpradezaiyanInAmacittAnAM sacittatA // 53 // sacittAcittarUpA tu, mizrA yoniH prakIrttitA / nRtirazcAM yathA yonau, zukrazoNitapudgalAH // 54 // AtmasAdvihitA ye syuste sacittAH pare'nyathA / sacittAcittayoge tadyonermizratvamAhitam // 55 // " yoSitAM kila nAbheradhastAcchirAdvayaM puSpamAlAvaikakSyakAkAramasti, tasyAdhastAdadhomukha saMsthita ko zAkArA yoniH, tasyAzca bahizrUtakali tional 10 14 Page #62 -------------------------------------------------------------------------- ________________ loka, dravya. 3 sargaH // 19 // Jain Educatio I kAkRtayo mAMsamaJjaryo jAyante, tAH kilAsRkasyanditvAt Rtau sravanti tatra kecidasRjo lavAH kozAkArakAM yonimanupravizya saMtiSThante, pazcAcchukrasaMmizrAMstAnAhArayan jIvastatrotpadyate, tatra ye yonyA''tmasAtkRtAste sacittAH kadAcinmizrA iti, ye tu na kharUpatAmApAditAste'cittAH / apare varNayanti - asRk sacetanaM zukramacetanamiti / anye bruvate - zukrazoNitamacittaM yonipradezAH sacittA ityato mizrati tu tatvArthavRttau dvitIye'dhyAye / yonistridhA manuSyANAM zaGkhAvarttAdibhedataH / yatyAM zaGkha ivAvarttaH zaGkhAvarttA tu tatra sA // 56 // kUrmonnatA bhaveyoniH kUrmapRSThamivonnatA / vaMzIpatrA tu saMyukta (trAbhidhAnA tu) vaMzIpatradvayAkRtiH // 57 // strIratnasya bhavecchakhAssvarttA sA garbhavarjitA / vyutkrAmanti tatra garbhA, niSpadyante na te yataH // 58 // atiprabalakAmAgnervilIyante hi te yathA / kurumatyA karaspRSTo'pyadravallohaputrakaH // 59 // tathAca prajJApanAyAM"saMkhAvattA NaM joNI itthIrayaNassa" / arhaccakriviSNubaladevAmbAnAM dvitIyakA / tRtIyA punaranyAsAM strINAM yoniH prakIrttitA // 60 // idaM ca yonInAM tridhA traividhyaM sthAnAGgatRtIyasthAne, AcArAGgavRttau tu zubhAzubha bhedena yonInAmanekatvamevaM gAthAbhiH pradarzitaM - sIAdI joNIo, caurAsItI a sayasahassehiM / asuhAo ya suhAo, tattha suhAo imA jANa // 61 // assaMkhAu maNussA, rAIsara saMkhamAdiAUNaM / titthayara nAmagoaM, saGghasuhaM hoi nAyacaM // 62 // tatthaviya jAisaMpannayAi sesAo hoMti asuhAo / devesu kibisAi, sesAo hoMti u suhAo // 63 // paMceMdiyatiriesa hayagayarayaNA havaMti u suhAo / sesAo asuhAo suhavannegiMdiyAdIyA yonya* dhikAraH 20 25 // 19 // 28 ainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ // 34 // deviMdacakavahittaNAI mottuM ca titthayarabhAvaM / aNagArabhAviyAviya, sesAo aNaMtaso pattA // 35 // itiyonikharUpaM / kulAni yoniprabhavAnyAhustAni bahUnyapi / bhavanti yonAvekasyAM, nAnAjAtI yadehinAm // 66 // kRmivRzcikakITAdinAnAkSudrAGginAM yathA / ekagomayapiNDAntaH, kulAni syuranekazaH // 37 // koTyekA sasanavatirlakSAH sArdhA bhavanti hi / sAmAnyAtkulakoTIna, vizeSo vakSyate'grataH // 68 // iti yonikulasvarUpaM 4-5 tatsaMvRtatvAdi ca 6 // bhavasthitistadbhavAyurdvividhaM tacca kIrtitam / sopakramaM syAttatrAdyaM, dvitIyaM nirupakramam // 69 // kAlena bahunA vedyamapyAyuryattu bhujyate / alpenAdhyavasAnAdyairAgamoktairupakramaiH // 7 // AyuH sopakramaM tatsyA-1 danyadvA karma tAdRzam / yadvandhasamaye baddhaM, zlathaM zakyApavartanam // 71 // yugmam / dattAgnirekato rajjuryathA dIIkRtA kramAt / dahyate saMpiNDitA tu, sA jhaTityekahelayA // 72 // yatpunarbandhasamaye, baddhaM gADhanikAcanAt / kramavedyaphalaM taddhi, na zakyamapavartitum // 73 // kSIyate'dhyavasAnAdyaiH khotthaiH khasya jIvitam / / paraizca viSazastrAya'ste syuH sarve'pyupakramAH // 74 yadAhu:-"ajjhavasANa nimitta AhAre veyaNA parAghAe / phAse ANapANU, sattavihaM jijjhae aauN||75||" tridhA tatrAdhyavasAnaM, rAgasnehabhayodbhavam / vyApAdayanti | rAgAdyA, apytyntviklpitaaH||76 // yathA prapApAlikAyA, yuvaanmnuraagtH| pazyantyAH kSINamAyuryakAmasyAntyA dazA mRtiH // 77 // yataH-"ciMtei 1 dahamicchaha 2 dIhaM nIsasai 3 taha jare 4 dAhe 5 // 14 Jain Educ a tional For Private & Personel Use Only Page #64 -------------------------------------------------------------------------- ________________ loka.dravya.zabhattaaroyaNa 6mucchA 7 ummAya 8 na yANaI 9 maraNaM 10 // 7 // " kasyAzcitsArthavAdyAzca, videzAdAgate priye| mitraH lehaparIkSArtha, vipanne kathite'tha sA // 79 // sArthavAhI vipannaiva, sArthavAho'pi tAM mRtAm / zrutvA tatsaMga kramA: mAyeva, tUrNa snehAyapadyata // 80 // yugmam / bhayAdyathA vAsudevadarzanAtsomilo vijH| hatvA gajasukumAra, // 20 // ngriimaavishnmRtH||8||nimittaadvissshstraaderaahaaraahhuto'lptH|snigdhtshcaasnigdhtshc, vikRtAdahitAvahAt 82 // zUlAdervedanAyAzca, gartAprapatanAdikAt / parAghAtAtsparzatazca, tvagviSAdisamudbhavAt // 8 // zvAsocchvAsAca vikRtatvenAtyantaM prsrptH| niruddhAdvA mriyetAgI, tasmAdete upakramAH // 84 // syuH keSAzcidyada 20 pyate'nupakramAyuSAmapi / skandakAcAryaziSyANAmiva yantranipIlanA // 85 // tathApi kaSTadAsteSAM, na tvaayu:kssyhetvH| sopakramAyuSa iva, bhAsante te'pi tairmRtaaH||86|| atha prakRtaM-sopakramAyuSaH ke'pyanupakramAyuSaH pare / iti syurdvividhA jIvAstatra sopkrmaayussH|| 87 // tRtIye navame saptaviMze bhAge nijAyuSaH / bannanti parajanmAyurantye vaa'ntrmuhuurttke||88|| yadAhuHzyAmAcAryA:-'siya tibhAge, siya tibhAgatibhAge,siya tibhAga-18 tibhAgatibhAge iti' / kecittu saptaviMzAdapyUvaM vikalpayanti vai / vibhAgakalpanAM yAvadantyamantamuhartakam Toll 25 K89 // asaMkhyAyurnatiryazcazcaramAGgAzca nArakAH / surAH zalAkApumAMso'nupakramAyuSaH smRtAH // 9 // apare varNayanti-tIrthakaraupapAtikAnAM nopakramato mRtyuH, zeSANAmubhayathA iti tattvArthavRttI, karmaprakRtivRttAvapi 'ahAjogukkosaM' iti gAthAvyAkhyAne bhogabhUmijeSu tiryakSu manuSyeSu ca tripalyopamasthitipU. 129202020020299999999202 . // 28 Inin Educa t ional D ainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ 2002020rnorace tpannaH pazcAdAzu sarvAlpajIvitamantarmuhartta vihAya zeSamAyusvipalyopamasthitikamapavarttayatyantachaunamiti / suranairayikAsaMkhyajIvitiryamanuSyakAH / badhnanti SaNmAsazeSAyuSo'yabhavajIvitam // 11 // matAntareNotkarSataH SaNmAsAvazeSe jaghanyatazcAntamuhartazeSe nArakAH parabhavAyurvaghnantIti bhaga0 zata014 u01| nijAyuSastRtIyeze, zeSe'nupakramAyuSaH / niyamAdanyajanmAyurnibadhnanti pare punaH // 92 // yAvatyAyuSyavaziSTe, parajanmAyuraya'te / kAlastAvAnabAdhAkhyastataH paramudeti tat // 93 // iti bhavasthitiH 7 // kAyasthitistu pRthivIkAyikAdizarIriNAm / tatraiva kAye'vasthAnaM, vipadyotpadya cAsakRt // 94 // iti kAyasthitikharUpaM 8 / audArika vaikriyaM ca, dehamAhArakaM tthaa| taijasaM kArmaNaM ceti, dehAH paJcoditA jinaiH // 15 // udAraiH pudgalairjAtaM, jinadehAdyapekSayA / udAraM sarvatastuGgamiti caudArikaM bhavet // 96 // kriyA viziSTA nAnA vA, vikriyA tatra saMbhavam / svAbhAvikaM labdhijaM ca, dvividhaM vaikriyaM bhavet // 97 // yattadekamaneka vA, dIrgha isvaM mahallaghu / bhaved dRzyamadRzyaM vA, bhUcaraM vApi khecaram // 98 // AkAzasphaTikasvacchaM, zrutakevalinA kRtam / anuttarAmarebhyo'pi, kAntamAhArakaM bhavet // 99 // zrutAvagAhAptAmauSadhyAvRddhiH karotyadaH / manojJAnI cAraNo votpannAhArakalabdhikaH // 100 // taijasaM coSNatAliGgaM, tejolezyAdisAdhanam / I 1 cintyamidaM, yato manaHparyavajJAnipRSTapratyuttarAya manaHpariNatirdravyatastIrthakRtAmityabhiyuktoktiH, evaM cAraNeSvapi gamanasAmarthyAt, azrutatvAca teSAM tasya, RddhidarzanaprANiyArthameva paraM tasya saMbhavaH OAD202002020 @ ainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 21 // kArmaNAnugamAhAraparipAkasamarthakam // 1 // asmAttapovizeSotthalabdhiyuktasya bhUspRzaH / tejolezyAnirgamaH syAdutpanne hi prayojane // 2 // tathoktaM jIvAbhigamavRttau - "saMvassa umhasiddhaM, rasAiAhArapAgajaNagaM ca / te agaladdhinimittaM ca teagaM hoi nAya || 3 ||" asmAdeva bhavatyeva, zItalezyAvinirgamaH / syAtAM ca roSatoSAbhyAM nigrahAnugrahAvitaH // 4 // tathoktaM tattvArthavRttau "yadottaraguNapratyayA labdhirutpannA bhavati tadA paraM prati dAhAya visRjati roSaviSAdhmAto, gozAlAdivat prasannastu zItatejasA'nugRhNAtIti / kSIranIravadanyo'nyaM, zliSTA jIvapradezakaiH / karmapradezA ye'nantAH, kArmaNaM syAttadAtmakam // 5 // sarveSAmapi dehAnAM hetubhUtamidaM bhavet / bhavAntaragatau jIvasahAyaM ca sataijasam // 6 // nanvetAbhyAM zarIrAbhyAM sahAtmA''yAti yAti cet / pravizannirayanvA'pi kuto'sau tarhi nekSyate ? // 7 // atrocyate-na cakSurgocaraH sUkSmatayA taijasakArmaNe / tato notpadyamAno'pi, mriyamANo'pyasau sphuTaH // 8 // tathoktaM " antarA bhavadeho'pi, sUkSmatvAnnopalabhyate / niSkrAman pravizanvA'pi nAbhAvo'nIkSaNAdapi" // 9 // svarUpamevaM paJcAnAM dehAnAM pratipAditam / kAraNAdikRtAMsteSAM vizeSAn darzayAmyatha // 10 // saMjAtaM pulaiH sthUlairdehamaudArikaM bhavet / sUkSmapudgalajAtAni tato'nyAni yathottaram // 11 // iti kAraNakRto vizeSaH / yathottaraM pradezaiH syurasaMkhyeyaguNAni ca / AtRtIyaM tato'nantaguNe taijasakArmaNe // 12 // iti zarIrasvarUpaM 15 20 // 21 // 25 jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ pradezasaMkhyAkRto vizeSaH / AdyaM tiryagmanuSyANAM devanArakayoH param / keSAJcilabdhimadvAyusaMjJitiryaganRNAmapi // 13 // AhArakaM salabdhInAM, syAccaturdazapUrviNAm / sarvasaMsArijIvAnAM, dhruve taijasakArmaNe // 14 // tatvArthabhASye tUktaM- "eke tvAcAryA nayavAdApekSaM vyAcakSate - kArmaNamevaikamanA disaMbandhaM, tenaivaikena jIvasyA - nAdiH saMbandho bhavatIti, taijasaM tu labdhyapekSaM bhavati, sA ca taijasalabdhirna sarvasya, kasyacideva bhavati, etaTTIkAlezo'pi - evamekIyamatena pratyAkhyAtameva taijasamanAdisaMbandhatayA, sarvasya ceti, yA punarabhyavahRtAhAraM prati pAcanazaktiH vinA'pi labdhyA sA tu kArmaNasyaiva bhaviSyati, karmoSNatvAt, kArmaNaM hIdaM zarIramanekazaktigarbhatvAdanukaroti vizvakarmaNaH, tadeva hi tathAsamAsAditapariNati vyapadizyate yadi taijasazarIratayA tato na kazciddoSa iti" / atra bhUyAn vistaro'sti, sa tu tattvArthavRtteravaseya iti / yugapaJcaikajIvasya dvayaM trayaM catuSTayam / syAddehAnAM na tu paJca, nApyekaM bhavavarttinaH // 15 // vaikriyasyAhArakasyAsattvA | dekasya caikadA / na paJca syuH sadA satvAdantyayornaikamapyadaH // 16 // syAdekamapi pUrvoktamatAntaravyapekSayA / bhavAntaraM gacchatastanmate syAtkArmaNaM param // 17 // iti svAmikRto vizeSaH / Adyasya tiryagutkRSTA, gati - 1 uSmAdiliGgakAraNAhArapAkajanakatayA parAbhimatakAryotpAdakatayetyarthaH tathAca na pArthakyaM tanmate / samudghAtaheturna sarvasyeti tattvaM / Jain Educaemational 11 Page #68 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 22 // Jain Educatio rArucakAcalam / jaGghAcAraNanirgranthAnAzritya kalayantu tAm // 18 // A nandIzvaramAzritya, vidyAcAraNakhecarAn / zarIrasvarUpaM Urddha cApaNDakavanaM tattrayApekSayA bhavet // 19 // viSayo vaikriyAGgasyAsaMkhyeyA dvIpavArdhayaH / mahAvidehA viSayo, jJeya AhArakasya ca // 20 // lokaH sarvo'pi viSayasturyapaJcamayorbhavet / bhavAdbhavAntaraM yena, gacchatAmanuge ime // 21 // iti viSayakRto bhedaH / dharmAdharmArjanaM saukhyaduHkhAnubhava eva ca / kevalajJAnamuttyAdiprAptirAyaprayojanam // 22 // ekAnekatva sUkSmatvasthUlatvAdi nabhogatiH / saMghasAhAyyamityAdi, vaikriyasya prayojanam // 23 // sUkSmArthasaMzayacchedo, jinendradvivilokanam / jJeyamAhArakasyApi, prayojanamanekadhA // 24 // yadAhu:- "titthayarariddhidaMsaNasuhumapayatthAvagA heDaM vA / saMsayavoccheyatthaM, gamaNaM jiNapAyamUlaMmi // 26 // " zApAnugrahayoH zaktimuktipAkaH prayojanam / taijasasya kArmaNasya, punaranyabhave gatiH // 26 // iti prayojanakRto vizeSaH / utkarSataH sAtirekasahasrayojanapramam / audArikaM vaikriyaM sAdhikaikalakSayojanam // 27 // AhArakaM hastamAnaM, lokAkAzamite ubhe / samudghAte kevalinaH syAtAM taijasakArmaNe // 28 // avagADhaM pradezeSu, svalpeSvAhArakaM kila / tataH saMkhyaguNAMzasthamutkRSTaudArikaM smRtam // 29 // tato'pi saMkhyaguNitadezasthaM guru vaikriyam / samudghAteto'ntye dve, sarvalokAvagAhake // 30 // dIrghe mRtyusamudghAte, tUtpattisthAnakAvadhiM / anyadA tu yathAsthAnaM, 1 cAritralakSadharmamahArambhAdikAdharmApekSayedam 2 caturdazapUrviprabhRti vikurvaNAdyapekSya 3 anyamatApekSam upalakSaNAt kevalisamudghAte 4 uttaravai kriyasya apekSyAvagAhanAmidam 5 pUrvApare dakSiNottare vA lokA 15 Jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ Jain Educatio svasvadehAvagAhinI // 31 // maraNAntasamudghAtaM gatAnAM dehinAM bhavet / yAvatya kendriyAdInAM taijasasyAvagAhanA // 32 // bravImi tAM jinaproktasvarUpAM sopapattikam / bhAgyaivaM kArmaNasyApi sobhayoH sAhacaryataH // 33 // yugmam / khakhadehamitA vyAsasthaulyAbhyAM sarvadehinAm / maraNAntasamudghAte, syAttaijasAvagAhanA // 34 // AyAmato viziSyeta tatraikendriyadehinAm / aGgulA saMkhyeya bhAgapramANA sA jaghanyataH // 35 // utkarSatazca lokAntAllokAntaM yAvadAhitA / ekendriyANAM jIvAnAmevamutpattisaMbhavAt // 36 // sAmAnyato'pi jIvAnAM, vibhAvyaitadapekSayA / lokAntAvadhi lokAntAttejasasyAvagAhanA // 37 // aGgulAsaMkhyabhAgena, pramitA'tha jaghanyataH / nirdiSTA vikalAkSANAM taijasasyAvagAhanA // 38 // tiryaglokAcca lokAntAvadhi teSAM garIyasI / saMbhavo vikalAkSANAM, yattiryagloka eva hi / / 39 / / adholoke'pyadholokagrAmeSu dIrghikAdiSu / Urddha ca pANDavana varttivApIhadAdiSu // 40 // saMbhavo vikalAkSANAM yadyapyasti tathApi hi / sUtre svasthAnamAzritya, tiryagloko nirUpitaH // 41 // tata uktA'tiriktA'pi, vikalAnAM bhavatyasau / adhogrAmAtpANDakAcca, lokAgrAntA garIyasI // 42 // sAtirekaM yojanAnAM sahasraM syAjjaghanyataH / nAra| kANAM taijasAvagAhanA sA'tha bhAvyate // 43 // saMti pAtAlakalazAzcatvAro'ndhau caturdizam / adho lakSaM yojanAnAmavagADhA iha kSitau // 44 // sahasrayojanasthUlakuDyAsteSAM ca nizcite / adhastane tRtIyAMze, vAyuvarvati kevalam // 45 // madhyame ca tRtIyAMze, mizritau salilAnilau / tathoparitane bhAge, tRtIye kevalaM ational 10 14 w.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 23 // Jain Education jalam // 46 // tatazca sImantakAdinarakavatta kazcana nArakaH / pAtAlakalazAsanno, maraNAntasamuddhataH // 47 // kuDyaM pAtAlakumbhAnAM, vibhidyotpadyate yataH / matsyatvena tRtIyAMze, madhyame carame'pi vA // 48 // tasmAdarvAk tu naivAsti tiryagamanujasaMbhavaH / utpattirnArakANAM ca na tiryagamanujau vinA // 49 // utkarSatastvadho yAvatsaptamIM narakAvanIm / nArakANAmetadantaM, svasthAnasthitisaMbhavAt // 50 // tiryakvayambhUramaNasamudrAvadhi sA bhavet / nArakANAM tatra matsyAditvenotpattisaMbhavAt // 51 // UrdhvaM ca paNDakavana sthAyi toyAzrayAvadhi / ata UrdhvaM tu kutrApi nRtiryak saMbhavo'sti na // 52 // paJcendriyatirazcAM ca, jaghanyA paramAspi ca / vikalendriyavajjJeyA, tejasasyAvagAhanA // 53 // aGgulA saMkhyeyabhAgamAtrA nRNAM jaghanyataH / utkarSatazca kSetrAllokAntAvadhi kIrttitA // 54 // bhavanavyantarajyotiSkAdya dvivarganA kinAm / aGgulAsaMkhyeyabhAgamAnA jJeyA jaghanyataH // 55 // mamatvAbhiniviSTAnAM svaratnAbharaNAdiSu / pRthivyAditayA teSAM, tatraivotpattisaMbhavAt // 56 // utkarSatastvadhaH zailAnarakakSmAtalAvadhi / gatAnAM tatra keSAJcitteSAM maraNasaMbhavAt // 57 // tiryak svayambhUramaNAparAMtavedikAvadhi / UrdhvaM tatheSatprAgbhArApRthivyUrdhvatalAvadhi // 58 // etAvadantaM pRthivIkAyatvena samudbhavAt / tataH paraM ca pRthivIkAyAdInAmasaMbhavAt // 59 // sanatkumArakalpAdi devAnAM syAjjaghanyataH / aGgulA saMkhyeyabhAgamAnA saivaM vibhAvyate // 60 // devAH sanatkumArAdyA, | utpadyante svabhAvataH / garbhajeSu nRtiryakSu, dhruvaM naikendriyAdiSu // 61 // yadA sanatkumArAdisudhAbhugmaMdarAdiSu / zarIra svarUpaM 20 25 // 23 // 28 Page #71 -------------------------------------------------------------------------- ________________ dIrghikAdau jalakrIDAM, kurvANaH svAyuSaHkSayAt // 62 // utpadyate matsyatayA, svAtyAsannapradezake / tadA jaghanyA sthAdasya, yadvaivaM saMbhavatyasau // 63 // pUrvasaMvandhinIM nArImupabhuktAM mahIspRzA / kazcitsanatkumArAdidevaH premavazIkRtaH // 64 // tadavAcyapradeze svamavAcyAMzaM vinikSipan / pariSvajya mRtastasyA, evaM garbhe samu-18 dbhavet // 65 // utkarSatastvadho yAvatpAtAlakalazAzritam / madhyamIyaM tRtIyAMzaM, tatra matsyAdisaMbhavAt // 66 // tiryak svayambhUramaNaparyantAvadhi sA bhavet / acyutasvargaparyantamUrdhva sA ceti bhAvyate // 6 // kazcidacyutanAkasthasuhRddevasya nizrayA / devaH sanatkumArAdirgatastatra mriyeta yat // 68 // sahasrArAntadevAnAM, bhAvanIyA'nayA dizA / kaniSThA ca gariSThA ca, taijasasthAvagAhanA // 69 // AnatAdyacyutAntAnAM, devAnAM syaajghnytH| aGgulAsaMkhyeyabhAgaparimANA'vagAhanA // 70 // utpadyate nareSveva, devA nanvAna tAdayaH / narAzca nRkSetra eva, tadiyaM ghaTate katham ? // 71 // atrocyate-upabhuktAM manuSyaNa,mAnuSI pUrvavallabhAm / upalabhyAvadhijJAnAtpremapAzaniyantritaH // 72 // ihA''gatyA''sannamRtyutayA buddhiviparyayAt / malinatvAca kAmAnAM, vaicitryAtkarmamarmaNAm // 73 // gADhAnurAgAdAliGgaya, tadavAcyapradezake / parikSipya nijAvAcyaM, mriyate svAyuSaH kSayAt // 74 // garbhe'syA eva mRtvA'yaM, yadyutpadyeta nirjaraH / AnatAdikratubhujastadeyamupapadyate // 7 // tribhirvizeSakaM / AnatAdikratubhujAM, manoviSayasevinAm / kAyanAspRzatAM devImapi kSINamanobhuvAm // 76 // manuSyastriyamAzritya, yadyevaM syAdviDambanA / tarhi ko nAma durvAraM, kandarpa jetumIzvaraH 909009000000000000000000020700 Jain Educ a tion For Private Personal Use Only w .jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ loka dravya. adho yAvadadhogrAmAstiryaga nRkSetrameva ca / tataH paraM mnussyaannaamutpttisthitysNbhvaat||78|| Urdhvamacyu-zarIrasvarUpaM 3 sargaHtanAkAntaM, gatAnAM mitrnishryaa| AnatAdikratubhujAmacyute mRtyusambhavAt // 79 // UrdhvamacyutajAnAM tu, svavimAnaziro'vadhi / svairaM tatra gatAnAM yat, keSAzcitsaMbhavenmRtiH // 8 // graiveyakAnuttarasthasurANAM // 24 // sA'vagAhanA / yAvadvidyAdharazreNImAsvasthAnAjaghanyataH // 81 // khecarazreNiparato, manuSyANAmasaMbhavAt / / graiveyakAdidevAnAmapyatrAgatyasaMbhavAt // 82 // adho yAvadadhogrAmAnUDhuM ca svAzrayAvadhi / tiryak punarnarakSetraparyantaM sA prakIrtitA // 83 // yAvannandIzvaraM kheTAH, sastrIkA yAnti yadyapi / saMbhogamapi kurvanti, 20 tatra kAmeSunirjitAH // 84 // paraM notpadyate garbhe, naro nRkSetrato bhiH| tata utkarSatastiryaga , nRkSetrAvadhi soditA // 85 // ityarthataH prajJApanakaviMzatitamapade / iti pramANAvagAhakRto vishessH| sthitiraudArikasyAntarmuhUrta sthaajghnytH| utkRSTA trINi palyAni, sA tu yugmivyapekSayA // 86 // daza varSasahasrANi, jaghanyA janmavaikriye / trayastriMzatsAgarANi, sthitirutkarSataH punH|| 87 // vaikriyasya kRtasyApi, jaghanyA''ntarmuhartikI / jyeSThA tu jIvAbhigame, gaditA gAthayA'nayA // 88 // "aMtamuhuttaM naraesu hoi cattAri // 24 // tiriymnnuesuN| devesu addhamAso, ukkosa viuccaNAkAlo // 89 // paJcamANe tu vAyUnAM, saMjJitiryagnRNAmapi / 1 kAyasparzAdipravicAraNApekSayA, anyathA manaHpravicAraNA tvasyeva teSAM, aveyakAnuttarAlayA evedRzAH , Tel2 bhavadhAraNIyetidarzanAya Jain Educat ion For Private Personal Use Only jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ jyate etannarakevitaH parvataH, tatra prabhUta kAlaM hanyanta jJeyaM, tattvaM tu jinA madhyAnAM, siddhatA'lpa, yatka jyeSThA'pyekA'ntarmuhartA, proktA vaikurviksthitiH||90|| zrIsUtrakRtAGge tu-"veyAlie nAma mahabhiyAve, egAyae pavatamaMtalikkhe / hammati tatthA bahukUrakammA, paraM sahassA u muhattayANaM // 91 // nAmeti saMbhAvane, saMbhAvyate etannarakeSu yathA'ntarikSe 'mahAmitApe' mahAduHkhe, ekazilAghaTito dIrghaH, veyAlietti vaikriyaH paramAdhArmikaniSpAditaH parvataH, tatra hastasparzikayA samAruhanto nArakA bahukrUrakarmANo 'hanyante' pIDyante, sahasrasaMkhyAnAM para' muhartAnAM prakRSTaM prabhUtaM kAlaM hanyante, ityarthaH" / atra paramAdhArmikadevavikurvitasya(ta) (tajAtaduHkhasya) parvatasya ardhamAsAdhikA'pi sthitirukteti jJeyaM, tattvaM tu jino jAnIte / antarmuhUrta dvedhA'pi, sthitirAhArakasya c| anAdike pravAheNa, sarvataijasakArmaNe // 9 // sAvasAne tu bhavyAnAM, siddhatve tdbhaavtH| / abhavyAnAM nirante ca, paGganAM muktivarmani // 93 // iti sthitikRto vizeSaH / AhArakaM sarvato'lpaM, yatka dAcidbhavedidam / bhavedyadi tadA'pyetadekaM dve vA jghnytH||94|| sahasrANi navotkarSAdasattA'sya jghnytH| eka samayamutkRSTA, SaNmAsAvadhi viSTape // 95 // uktaM ca-"AhAragAiM loge, chammAsA jA na hotivi kayAi / ukkoseNaM niyamA, ekaM samayaM jahanneNaM // 96||"-aahaarkaadsNkhyeygunnaani vaikriyANi ca / tatsvAminAmasaMkhyatvAnnArakAGgisuparvaNAm // 97 // apyaudArikadehAH syustdsNkhygunnaadhikaaH| Anantye'pi tadIzAnAmasaMkhyA eva te ytH||98||prtynggN prANino yatsyuH, sAdhAraNavanaspatI / anantAstAni cAsaMkhyA-1 nyevAGgAni bhavanti hi // 99 // tebhyo'nantaguNAstulyA, mithastaijasakArmaNAH / yatpratyekamime syAtAM, de POS999999-ase For Private & Personel Use Only Page #74 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 25 // dehe sarvadehinAm // 200 // ityalpabahutvakRto vizeSaH / ekajIvApekSayA syAjjyeSThamAdArikAntaram / antamuhUrttAbhyadhikAstrayastriMzatpayodhayaH // 1 // tathoktaM jIvAbhigamavRttau - "utkarSatastrayastriMzatsAgaropamANi antamuhUrttAbhyadhikAni tAni caivaM kazcicAritrI vaikriyazarIraM kRtvA'ntarmuhUrtaM jIvitvA sthitikSayAdavigraheNAnuuttarasureSu jAyata iti" / vaikriyasyAntaraM kAyasthitikAlo vanaspateH / ardhazca pudgala parAvartta AhArakAntaram // 2 // | laghu cAyasya samayo'ntarmuhUrtta tadanyayoH / na saMbhavatyantaraM ca, dehayoruktazeSayoH // 3 // ityantarakRto vizeSaH / | iti dehakharUpaM 9 / sadasalakSaNopetapratIkasannivezajam / zubhAzubhAkArarUpaM, SoDhA saMsthAnamaGginAm // 4 // samacaturasraM nyagrodhasAdivAmanakakujjahuNDAni / saMsthAnAnyaGge syuH prAkkarmavipAkato'sumatAm // 5 // tatra cAdyaM caturasraM, saMsthAnaM sarvataH zubham / nyagrodhamUrdhvaM nAbheH sat, sAdi nAbheradhaH zubham ||6|| idaM sAcIti | ke'pyAhuH, sAcIti zAlmalItaruH / mUle syAd vRttapuSTo'sau na ca zAkhAsu tAdRzaH // 7 // tathoktaM paJcasaMgrahavRttau - " apare tu sAcIti paThanti, tatra sAcIti pravacanavedinaH zAlmalItarumAcakSate, tataH sAcIva | yatsaMsthAnaM tatsAcIti," evaM ca nyagrodhasAcinoranvitArthatA bhavatIti jJeyaM / mauligrIvApANipAde, kamanIyaM ca vAmanam / lakSitaM lakSaNairduSTaiH zeSeSvavayaveSu ca // 8 // ramyaM zeSapratIkeSu, kubjaM saMsthAnamiSyate / duSTaM kiMtu zirogrIvApANipAde bhavedidam // 9 // huNDaM tu sarvatoduSTaM, kecidvAmana kubjayoH / viparyAsamAmananti, lakSaNe kRtalakSaNaH // 10 // iti saMsthAnasvarUpa 10 / aGgamAnaM tu tuGgatvamAnamaGgasya dehinAm / sthUlatApRthutAdyaM tu, zarIreSu sthityalpabahutvAMtarANi saMsthA nAni 20 25 // 15 // 28 lainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ 32020203020202 Aile, saptamaH sarvavAsIyapradezakAn / vAmataH kSetraM, cyAppa jJeyamaucityataH svayam // 11 // ityaMgamAnakharUpaM 11|smityekiibhaavyogaadvednaadibhiraatmnHutpraablyen karmAzaghAto yaH sa tthocyte||12|| yataH-samudghAtagato jIvaH, prasahya karmapudgalAn / kAlAntarAnubhavAr2yAnapi kSapayati drutam // 13 // tacaivaM-kAlAntaravedyAnayamAkRSyodIraNena karmAzAn / udayAvalikAyAM ca pravezya paribhujya shaatyti||14||te caivaM-vedanotthaH kaSAyottho, mAraNAntikavaikriyau / AhArakastaijasazca, cchadmasthAnAM SaDapyamI // 15 // syAtkevalisamudrAtaH, saptamaH sarvavedinAm / aSTasAmAyikazcAya-mAntarmuhartikAH pare // 16 // tathAhi-karAlito vedanAbhirAtmA svIyapradezakAn / vikSipyAnantakarmANuveSTitAn dehato bahiH // 17 // ApUryAsAdyantarANi, mukhAdizuSirANi ca / vistArAyAmataH kSetraM, vyApya dehapramANakam // 18 // tiSThedantarmuharta ca, tatra cAntarmuhUrttake / asAtavedanIyAMzAn , zAtayatyeSa bhUrizaH // 19 // iti vedanAsamudghAtaH / samAkulaH kaSAyena, jIvaH svIyapradezakaiH / mukhAdirandhrANyApUrya, tAn vikSipya ca pUrvavat // 20 // vistArAyAmataH kSetraM, vyApya dehapramANakam / kaSAyamohanIyAkhyakarmAzAn zAtayehUhUn // 21 // zAtayaMzcAparAn bhUrIna , samAdatte khahetubhiH / jJeyaM sarvatra naivaM cedasmAnmuktiH prasajyate // 22 // kaSAyasya samudghAtazcaturdA'yaM prakIrtitaH / krodhamAnamAyAlobhaihetubhiH prmaarthtH| 1 // 23 // iti kaSAyasamudghAtaH / antarmuhUrtazeSAyurmaraNAntakarAlitaH / mukhAdirandhrANyApUrya, zarIrI khapradezakaiH // 24 // svAGgaviSkambhavAhalyaM, khazarIrAtirakataH / jaghanyato'GgalAsaMkhyeyAMzamutkarSataH punaH Jain Educa t ional Ovw.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ loka dravya. // 25 // asaMkhyayojanAnyakadizyutpattisthalAvadhi / AyAmato'bhivyApyAntarmuha mriyate tataH // 26 // vedanAdisa3 sargaH maraNAntasamudaghAtaM, gato jIvazca zAtayet / AyuSaH pudgalAn bhUrInAdatte ca navAnna tAn // 27 // atrAya mudvAtAH vizeSaH-kazcijjIva ekenaiva mAraNAntikasamudghAtena narakAdiputpadyate, tatrAhAraM karoti, zarIraM ca badhnAti, // 26 // kazcittu samudghAtAnivRttya svazarIramAgatya punaH samudghAtaM kRtvA tatrotpadyate, ayamoM bhagavatISaSTazatakaSaSToddezake narakAdiSvanuttarAnteSu sarvasthAneSu bhAvito'stIti jJeyaM / iti mAraNAntikaH samudrAtaH / vaikurvikasamughAtaM, prAso vaikriyazaktimAn / karmAvRtAnAmAtmIyapradezAnAM tanobahiH // 28 // nisRjya daNDaM viSkambhavAhalyAbhyAM tanupramam / AyAmatastu saMkhyAtayojanapramitaM tataH // 29 // vaikriyAGgAbhidhanAmakAzAn pUrvamarjitAn / zAtayan vaikriyAGgAhAna, skandhA~llAtvA karoti tat // 30 // tribhirvizeSakam / iti vaikriyasamudghAtaH / samuddhatastaijasena, tejolezyAkhyazaktimAn / karmAvRtAtmapra dezarAzekriyavadvahiH // 31 // dehavistAravAhalyaM, saMkhyeyayojanAyatam / nisRjya daNDaM prAgbaddhAn, IzAtayettaijasANukAn // 32 // yugmam / anyAnAdAya tadyogyAn , tejolezyAM vimuzcati / taijaso'yaM // samudghAtaH, prajJaptastattvapAragaiH // 33 // iti taijasasamudghAtaH / caturdazAnAM pUrvANAM, dhA''hArakala // 26 // bdhimAn / jinarddhidarzanAdInAM, madhye kenApi hetunA // 34 // AhArakasamudghAtaM, kurvannAtmapradezakaiH / daNDaM khAGgapRthusthUlaM, saMkhyeyayojanAyatam // 35 // nisRjya pudgalAnAhArakanAmnaH purAtanAn / vikI Jain Education Hot For Private Personel Use Only SUITainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ ryAdAya tadyogyAn, dehamAhArakaM sRjet // 36 // tribhirvizeSakam / ityAhArakasamudrAtaH / yasyAyuSo'tiriktAni, karmANi sarvavedinaH / vedyAkhyanAmagotrANi, samudghAtaM karoti sH|| 37 // Antarmuharti pUrvamAvarjIkaraNaM sRjet / antamuhartazeSAyuH, samudrAtaM tato brajet // 38 // AvarjIkaraNaM zastayogavyApAraNaM matam / idaM tvavazyaM karttavyaM, sarveSAM muktigAminAm // 39 // AtmapradezairlokAntaspRzamUdhvarmadho'pi ca / kuryAdAdyakSaNe daNDaM, khadehasthUlavistRtam // 40 // dvitIye samaye tasya, kuryAtpUrvAparAyatam / kapATaM pATavopetaH, samaye'tha tRtIyake // 41 // tato vistArya pradezAnudIcIdakSiNAyatam / manthAnaM kurute turye, tato'ntarANi pUrayet // 42 // khapradezaistadA sarvAn , lokAkAzapradezakAn / sa vyAmoti samA yete, lokaakaashaikjiivyoH||43|| saMharetpaJcame cAso, samaye'ntarapUraNam / SaSThe saMhRtya manthAnaM, saMharetsaptamerarim // 44 // saMharedaSTame daNDaM, zarIrasthastato bhavet / antarmuharta jIvitvA, yogarodhAcchivaM vrajet // 45 // yadAhu:-"yasya punaH kevalinaH karma bhavatyAyuSo'tiriktataram / sa samudghAtaM bhagavAnupagacchati tatsamIkartum // 246 // daNDaM prathame samaye kapATamatha cottare tathA samaye / manthAnamatha tRtIye vizvavyApI caturthe tu // 47 // saMharati paJcame tvantarANi manthAnamatha punaH SaSThe / saptamake tu kapATaM saMharati tato'STame daNDam // 48 // audArikaprayoktA prathamASTamasamayayorasAviSTaH / mizraudArikayoktAsaptamaSaSThadvitIyeSu ||49||kaarmnnshriiryoktaa, caturthake paJcame tRtIye ca / samayatraye'pi tasmin , bhavatyanAhA 20090878002007 Jain Educat i onal For Private & Personel Use Only W w .jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH rako niyamAt // 50 // " kiMca-samudghAtAnnivRttyAsau, tridhA yogAn yunatyapi / satyAsatyAmRSAbhikhyau, kevalisAyogI mAnasavAcikau // 51 // pRSTeSu manasA'rtheSu, ttraanuttrnaakibhiH| dAtuM taduttaraM cetoyogayugmaM yunakti saH dghAtaH // 52 // tathA manuSyAdinA ca, pRSTo'pRSTo'pi sa prbhuH| prayojanavizeSeNa, yunaktyetau ca vAcikau // 53 // kAya-9 yogaM prayuJjAno, gmnaagmnaadissu| ceSTate pIThapAdyamarpayetprAtihArikam // 54 // evaM ca-kaizcidityucyate yattu, zeSaSaNmAsajIvitaH / jinaH kuryAtsamudghAtaM, tadasad yattathAsati // 55 // prAtihArikapIThAderAdAnamapi saMbhavet / zrute tu kevalaM proktaM, tatpratyarpaNameva hi // 56 // ityAdi / adhikaM prajJApanAntimapadavRtsito'vaseyaM / ttshc-pryaaptsNjnyipshcaakss-mnoyogaajghnytH| asaMkhyaguNahInaM taM, nirundhAnaH kSaNe kSaNe // 57 // asaMkhyeyaHkSaNairevaM, sAkalyena ruNaddhi tam / tataH pryaaptkykssvcoyogaajghnytH||58|| asaMkhyaguNahInaM taM, nirundhAnaHkSaNe kssnne| evaM kSaNairasaMkhyeyaH, sAkalyena ruNaddhi sH||19|| tribhirvizeSakaM / tataH paryAptasUkSmasya, kaayyogaajghnytH| asaMkhyaguNahInaM taM, nirandhAnaHkSaNe kSaNe // 30 // asaMkhyaiH samayairevaM, sAkalyena ruNaddhi sH|yogaan rundhaMzca sa dhyAyet, zukladhyAnaM tRtIyakam // 31 // yugmam / etena sa upAyena, srvyognirodhtH| 25 ayogatAM samAsAdya, zailezI pratipadyate // 62 // paJcAnAM hakhavarNAnAmuccArapramitAM ca tAm / prAptaH zaile-18 // 27 // zaniSkampaH, khiikRtotkRssttsNvrH||63 // zukladhyAnaM caturtha ca, dhyAyan yugapadAsA / vedyAyunomagotrANi, kSapayitvA sa siddhyati // 64 // agatvA'pi samudrAtamanantA nivRtA jinAH / avApyApi samudghAta Jain Educati on (Owainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ manantA nirvRtA jinAH // 65 // atrAyaM vizeSa:-yaH SaNmAsAdhikAyuko, labhate kevalodgamam / karotyasau samudghAtamanye kurvanti vA na vA // 1 // iti guNasthAnakramArohe / chammAsAU sese uppaNNaM jesi kevalaM nANaM / te niyamA samughAiya sesA samughAya bhaiyavA // 2 // ityasya vRttI, iti kevlismudghaatH| AdyAH paJca samudghAtAH, sarveSAmapi dehinAm / anubhUtA anantAH syuryathAkhaM sarvajAtiSu // 66 // bhAvinastu na santyeva, keSAJcillaghukarmaNAm / keSAJcittvaGginAmekadrayAdayaH syuranekazaH // 6 // yAvadgaNyA agaNyA vA, syuH keSAzcidanantakAH / yathAkhaM sarvajAtitve, vijJeyA bahukarmaNAm // 68 // navaraM-sUkSmAdinigodaistu, nigode traya eva te / anubhUtA anantAH syu vinaste tu sarvavat // 69 // AhArakA narAnyeSAM, keSAJcindrabhave trayaH / atItAH syurbhAvinastu, te catvAro na cAdhikAH // 7 // saMbhaveyuzcatvAro'nubhUtA nRbhave nRNAm / bhaviSyanto'pi vijJeyAstAvanto nRbhave nRNAm // 71 // catvAro'pi vyatItAstu, nAnyeSAMnRn vinA ytH| AhArakaM turyavAraM, kRtvA sidhyati tadbhave // 72 // tathoktaM prajJApanAvRttau-"iha yazcaturthavelamAhArakaM karoti sa niyamAttadbhava eva muktimAsAdaya ti, na gatyantaramiti" / saptamastu na kasyApi, syAdatIto naraM vinaa| bhAvyapyeko'nyajantUnAM, keSAzcinnRtva eva saH // 73 // samudghAtottIrNajinaM, pratItyaiko niSevitaH / manuSyasya manuSyatve'nAgato'pyeka eva saH // 74 // asadvedyAzrita 1 aahaarksmudghaataaH| 2 narAnvihAya pareSAm / 3 sidhyantIti pA0 / AhArakaM turyavAraM, kRtvA muktimAsAdayati, na gavasaH // 73 // sama Jain Educa t ional For Private Personal use only K ainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ Ge loka.dravya. 3 sargaH // 28 // vAdyo, mohanIyAzritaH paraH / antarmuhartazeSAyuH saMzritaH syAttRtIyakaH // 75 // turyapaJcamaSaSTAca, ajiivsmunaamkrmsmaashritaaH| nAmagotravedyakarmasaMzritaH saptamo bhavet // 76 // iti jIvasamudghAtAH / yo'pya- | dhAtaH gacittamahAskandhasamudghAto'styajIvajaH / aSTasAmayikaH so'pi, jJeyaH saptamavatsadA // 77 // pudgalAnAM tyAdIni ca parINAmA-dvizrasotthAtsa jAyate / aSTabhiH samayaijotasamApto jinasatkavat // 78 // iti samudaghAtAH 12 / vivakSitabhavAdanyabhave gamanayogyatA / yA bhaveddehinAM sA'tra, gatirgataM ca kathyate // 79 // 13 // itigatikharUpaM 13 / vivakSite bhave'nyebhyo, bhavebhyo yA ca dehinAm / utpattI yogyatA sA'trAgatirityupadarzitA // 8 // ekasAmayikI saMkhyA, mRtyUtpattyostathA'ntaram / dvAre'sminneva vakSyante, tadvArANi pRthaG: na tat // 81 // ityAgatisvarUpaM 14 / vivakSitabhavAnmRtvotpadya cAnantare bhave / yatsamyaktvA-za dyaznute'GgI, sAnantarAptirucyate // 82 // ityanantarAvAptikharUpaM 15 / labdhvA nRtvAdisAmagrI, yAvanto'dhikRtAninaH / siddhyantyekakSaNe saikasamaye siddhirucyate // 83 // 16 // kRSNAdidravyasAcivyAtpariNAmo ya aatmnH| sphaTikasyeva tatrAyaM, lezyAzabdaH pravartate // 84 // dravyANyetAni yogAntargatAnIti vicityatAm / sayogatvena lezyAnAmanvayavyatirekataH // 8 // yAvatkaSAyasadbhAvastAvatteSAmapi sphuTam / amUnyupabRMhakANi, syuH sAhAyakakRttayA // 86 // dRSTaM yogAntargateSu, dravyeSu ca pareSvapi / upabRMhaNasAmadhya, // 28 // kaSAyodayagocaram // 87 // yathA yogAntargatasya, pittadravyasya lakSyate / krodhodayoddIpakatvaM, syAdyaccaNDo'tipittakaH / / 88 // dravyeSu bAhyeSvapyevaM, karmaNAmudayAdiSu / sAmarthya dRzyate tatkiM, na yogAntargateSu tat / 28 Jain Educatio n al For Private Personel Use Only Mainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ // 89 // surAdadhyAdikaM jJAnadarzanAvaraNodaye / tatkSayopazame heturbhavedbrAhmIvacAdikam // 90 // evaM ca-IN kaSAyoddIpakatve'pi, lezyAnAM na tadAtmatA / tathAtve hyakaSAyANAM, lezyA'bhAvaH prasajyate // 91 // lezyAH syuH karmanisyanda iti yatkaizciducyate / tadapyasAraM nisyando, yadi tatkasya karmaNaH? // 12 // cedyathAyogamaSTAnAmapyasau karmaNAmiti / taccatuSkarmaNAmetAH, prasajyante'pyayoginAm // 93 // na yadyayoginAmetA, ghaatikrmkssyaanmtaaH| tata eva tadA na syuryogikevalinAmapi // 14 // nanu ca-yogasya pariNAmatve, lezyAnAM hetutA bhavet / pradezabandhaM pratyeva, na punaH karmaNAM sthitau // 95 // 'jogA payaDipaesaM ThiiaNubhAgaM kasAyao kuNaI' iti vacanAt , atrocyate,na karmasthitihetutvaM, lezyAnAM ko'pi mnyte| kaSAyA eva nirdiSTA, yatkarmasthitihetavaH // 96 // lezyAH punaH kaSAyAntargatAstatpuSTikRttayA / tatsvarUpA eva satyo'nubhAgaM prati hetavaH // 97 // etena yatkvacillezyAnAmanubhAgahetutvamucyate, zivazarmAcAryakRtazatakagranthe ca kaSAyANAmanubhAgahetutvamuktaM tadubhayamapyupapannaM, kaSAyodayopabRMhikANAM lezyAnAmapi upacAranayena kaSAyakharUpatvAdityAdyadhikaM prajJApanAlezyApadavRttito'vaseyaM / sA ca SoDhA kRSNanIlakApotasaMjJitAstathA / tejo| lezyA padmalezyA, zuklalezyati nAmataH // 98 // khnyjnaanyjnjiimuutbhrmbhrmrsnnibhaa| kokilAkalabhIkalpA, kRSNalezyA khvrnntH|| 99 // picchataH zukacASANAM, kekikaapotknntthtH| nIlAmjavanato nIlA, nIla1 tatra pradezabandho yogAttadanubhavanaM kaSAyavazAt / sthitipAkavizeSastasya bhavati lezyA vizeSeNa // 37 // itiprezamarato. lain Education nelibrary.org Page #82 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 29 // lezyA khavarNataH // 300 // jaitrA khadirasArANAmatasIpuSpa sodarA / kApotalezyA varNena, vRntAkakusumaughajit // 1 // padmarAganavAdityasandhyAguJjArdhato'dhikA / tejolezyA khavarNena, vidrumAGkurajitvarI // 2 // suvarNayUthikA svarNakarNikAraughacampakAn / parAbhavantI varNena, padmalezyA prakIrttitA // 3 // gokSIradadhiDiNDIrapiNDAdadhikapANDurA / varNataH zaradabhrANAM, zuklalezyA'bhibhAvinI // 4 // kirAtatiktatrapuSI kaTutumbIphalAni ca / tvacaH phalAni nimbAnAM, kRSNalezyA rasairjayet // 5 // pippalIzRGgaverANi, marIcAni ca | rAjikAm / hastipippalikAM jetuM, nIlalezyA rasaiH prabhuH // 6 // AmAni mAtuliGgAni, kapitthavadarANi ca / phaNasAmalakAnISTe, rasairjetuM tRtIyikA // 7 // varNagandharasApannapakkAmrAdisamudbhavAn / rasAnadhikamApayogI hai dhuryA, turyA'dhikurute rasaiH // 8 // drAkSAkharjUramAdhvIka vAruNInAmanekadhA / candraprabhAdisAdhUnAM jayinI paJcamI rasaiH // 9 // zarkarA guDamatsyaNDIkhaNDAkhaNDAdikAni ca / mAdhuryadhurya vastUni, zuklA vijayate rasaiH // 10 // AdyAstisro'tidurgandhA, aprazastA malImasAH / sparzataH zItakhkSAzca, saMkliSTA durgatipradAH // 11 // antyAstisro'tisaugandhyAH, prazastA atinirmalAH / snigdhoSNAH sparzaguNato'saMkliSTAH sugatipradAH ||12|| parasparamimAH prApya, yAnti tadrUpatAmapi / vaiDUryaraktapadayorjJeye tatra nidarzane // 13 // tatrApi devanArakalezyAsu, vaiDUryasya nidrshnm| tiryagmanujalezyAsu, raktavastranidarzanam // 14 // tathAhi - devanArakayorlezyA, bhavAntamavasthitAH / nAnAkRtiM yAnti kiMtu, dravyAntaropadhAnataH // 15 // na tu sarvAtmanA svIyaM, svarUpaM Jain Education lezyA svarUpaM = 3541535 20 25 // 29 // 27 ainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ saMtyajanti tAH / sadvaiDUryamaNiryadvannAnA sUtraprayogataH // 16 // japApuSpAdisAnnidhyAdyathA vA''dezamaNDalam // nAnAvarNAn dadhadapi, svarUpaM nojjhati svakam // 17 // ata eva bhAvaparAvRttyA nArakanAkinoH / bhavanti lezyAH SaDapi, taduktaM pUrvasUribhiH // 18 // " suranArayANa tAo, dabalesA avaTTiyA bhaNiyA / bhAvaparAvatIe puNa esuM huMti challesA // 19 // " duSTalezyAvatAM nArakANAmapyata eva ca / samyaktvalAbho ghaTate, tejolezyAdisaMbhavI // 20 // yadAhu:- "sammattassa ya tisu uvarimAsu paDivajramANao hoi / pucapaDivannao puNa annayarIe u lesAe ||1||" tathaiva tejolezyATye, ghaTate saMgamAmare / vIropasargakartRtvaM, kRSNalezyAdisaMbhavi // 21 // svarUpatyAgataH sarvAtmanA tiryagmanuSyayoH / lezyAstadrUpatAM yAnti, rAmakSiptapaTAdivat // 22 // ata evotkarSato'pyantarmuhUrttamavasthitAH / tiryaganRNAM parAvartta, yAnti lezyAstataH param // 23 // bahudhA''sAM parINAmastridhA vA navadhA bhavet / saptaviMzatidhA caikAzItidhA triguNastathA // 24 // jaghanya madhyamotkRSTabhedatastrividho bhavet / pratyekameSAM svasthAnatAratamyavicintayA // 25 // bhavennavavidhasteSAmapi bhedavivakSayA / saptaviMzatidhA mukhyo'pyevaM bhedaistribhistribhiH // 26 // tathAhuH prajJApanAyAM - " kaNhalesA NaM bhaMte ! kativihaM pariNAmaM pariNamati ?, goyamA ! tivihaM vA, NavavihaM vA, sattAvisativihaM vA, ekkAsItivihaM vA teAladusayavihaM vA, bahuM vA bahuvihaM vA pariNAmaM pariNamati" / lezyApariNAmasyA''dimAntyayornA - GginAM mRtiH kSaNayoH / antarmuhUrtake'ntye zeSe vA''dye gate sA syAt // 27 // AryA / tatrApyantarmuhUrtte'ntye, zeSe Jain Educatmational 10 14 Page #84 -------------------------------------------------------------------------- ________________ lezyA loka.dravya. 3 sage: sthiti // 30 // nArakanAkinaH / niyante naratiryaJcazcAdye'tIta iti sthitiH // 28 // kRSNAyAH sthitirutkRSTA, trystriNshtpyodhyH| prAcyAyyabhavasaMbandhyantarmuhUrtadvayAdhikA // 29 // palyAsaMkhyeyabhAgADhyA, nIlAyAH sA dshaabdhyH| palyAsaMkhyAMzasaMyuktAH, kApotyAstu trayo'bdhayaH // 30 // prAcyAyyabhavasatkAntarmuhUrttadvayametayoH / palyAsaMkhyAMza evAntarbhUtaM netyucyate pRthak // 31 // evaM taijasyAmapi bhAvyaM / taijasyA dvau payorAzI, palyAsaMkhyalavA|dhiko / ddhantarmuhartAbhyadhikAH, padmAyA daza vArdhayaH // 32 // vyantamuhartAH zuklAyAstrayastriMzatpayodhayaH / antarmutahata sarvAsAM, jaghanyataH sthitirbhavet // 3 // AdyAtra sptmmhiigrisstthsthitypekssyaa| dhUmaprabhAdyapatarotkRSTAyuzcintayA parA // 34 // zailAdyapratare jyeSTamapekSyAyustRtIyikA / turyA caizAnadevAnAmutkRSTasthityapekSayA // 35 // paJcamI brahmalokasya, gariSThAyurapekSayA / SaSThI cAnuttarasuraparamAyurapekSayA // 36 // atra yadyapi paGkaprabhAzailAdyaprastaTayoH pUrvoktAdadhikApi sthitirasti paraM prastutalezyAvatAmiyamevotkRSTA sthitiriti jJeyaM, yattu prajJApanottarAdhyayanasUtrAdau kRSNAdInAmantarmuhartAbhyadhikatvamucyate tatprAcyAgyabhavasatkAntarmuhartayorekasminnantarmuharte samAvezAt, itthaM caitada antarmuhartasyAsaMkhyAtabhedatvAdupapadyate ityAdiprajJApanAvRttau / iti sAmAnyato lezyAsthitiH / sthiti vakSye'tha lezyAnAM, nArakakhargiNornRNAm / tirazcAM ca jaghanyenotkarSeNa ca yathAgamam // 35 // daza varSasahasrANi, kApotyAH syAllaghuH sthitiH| utkRSTA trINyatarANi, palyAsaMkhyalavastathA // 36 // jaghanyA tatra dharmAdyaprastaTApekSayA bhavet / 30 // 28 Jain Education Loonal For Private Personal Use Only H ainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ maaghvtiivrtijyesstthaayukm||41|| daza varSasahasrAkA nIlAsthitila utkRSTA ca tRtIyAdyaprastaTApekSayoditA // 37 // nIlAyA laghureSaivotkRSTA ca daza vArdhayaH / palyAsaMkhyeyabhAgADyA, kRSNAyAH syAdasau laghuH // 38 // sthitirjaghanyA nIlAyAH, zailAdyaprastaTe bhavet / riSThAdyaprastaTe tvasyA, jyeSThA kRSNAsthitilaghuH // 39 // kRSNAyAH punarutkRSTA, trayastriMzatpayodhayaH / iyaM mAghavatIvartijyeSThAyuSkavyapekSayA // 40 // itthaM nArakalezyAnAM, sthitiH prakaTitA mayA / atha nirjaralezyAnAM, sthitiM vakSye yathAzrutam // 41 // daza varSasahasrANi, kRSNAyAH syAllaghuH sthitiH| etasyAH punarutkRSTA, palyAsaMkhyAMzasaMmitA // 42 // iyamevaikasamayAdhikA nIlAsthitilaghuH / palyAsaMkhyeyabhAgazca, nIlotkRSTasthitirbhavet // 43 // palyAsaMkhyeyabhAgo'yaM, puurvoktaasNkhybhaagtH| bRhattaro bhavedevaM, jJeyamagre'pi dhIdhanaiH // 44 // yA nIlAyAH sthitiyeSThA, samayAbhyadhikA ca sA / kApotyA laghurasyAH syAt, palyAsaMIM khyalavo guruH // 45 // lezyAnAM tisRNAmAsAM, sthitiryA'darzi sA bhvet| bhavanezavyantareSu, nAnyeSu tadasaM bhavAt // 46 // evaM vakSyamANatejolezyAyA apyasau sthitiH| bhavanavyantarajyotirAdyakalpadayAvadhi // 47 // padmAyAzca sthitibrahmAvadhIzAnAdanantaram / lAntakAtparataH zuklalezyAyA bhAvyatAmiti // 48 // atha prakRtaM-16 daza varSasahasrANi, tejoleshyaalghusthitiH| bhavanezavyantarANAM, prajJaptA jnyaanbhaanubhiH||49|| utkRSTA bhava-18 nezAnAM, sAdhikaM sAgaropamam / vyantarANAM samutkRSTA, palyopamamudIritA // 50 // syAtpalyasyASTamo bhAgo, jyotiSAM sA laghIyasI / utkRSTA varSalakSaNAdhikaM palyopamaM bhavet // 51 // sA laghurvaimAnikAnAmekaM palyo 2029082290002902 lo.pra.6 14 en Education International For Private Personal use only www.ainelibrary.org. Page #86 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 31 // Jain Education pamaM matA / utkRSTA dvau payorAzI, palyAsaMkhyalavAdhikau // 52 // samayAbhyadhikeSaiva, padmAyAH syAllaghuH sthitiH / utkRSTA punaretasyAH sthitirdeza payodhayaH // 53 // iyameva ca zuklAyAH sthitirladhvI kSaNAdhikA / utkRSTA punaretasyAstrayastriMzatpayodhayaH // 54 // itthaM nArakadevAnAM lezyAsthitirudIritA / atha tiryagmanuSyANAM lezyAsthitirudIryate // 55 // yA yA lezyA yeSu yeSu, nRSu tiryakSu vakSyate / antarmuhUrtikI sAsA, zuklalezyAM vinA nRSu // 56 // zuklalezyAsthitirnRNAM jaghanyA''ntarmuhUrtikI / utkRSTrA navavarSonA, pUrvakoTI prakIrttitA // 57 // yadyapyaSTavarSavayAH, kazciddIkSAmavApnuyAt / tathApi tAdRgvayasaH, paryAyaM vArSikaM vinA // 58 // nodeti kevalajJAnamato yuktamudIritA / pUrvakoTI navAndonA, zuklalezyAgurusthitiH // 59 // yugmam / ityutta rAdhyayana sUtravRttiprajJApanAvRttyabhiprAyaH / tathaiva saMgrahaNyAmapyuktaM- 'caramA narANa puNa navavAsUNA puchakoDIvi' iti, saMgrahaNIvRttau pravacanasAroddhAravRttau ca narANAM punazvaramA zuklalezyA utkarSataH kiJcinyUnanavavarSona pUrvakoTipramANApi, iyaM ca pUrvakoTerUdrdhvaM saMyamAvAterabhAvAtpUrvakoTyAyuSaH kiJcitsamadhikavarSASTakAdUrdhvamutpAdita kevalajJAnasya kevalino'vaseyA ityuktaM, atra ca pUrvakovyA navavarSonatvaM kiJcinyUnanavavarSo na tvaM kizcitsamadhikASTavarSonatvamiti tryaM mitho yathA na virudhyate tathA bahuzrutebhyo bhAvanIyaM / pratyekaM sarvalezyAnA - manantA vargaNAH smRtAH / pratyekaM nikhilA lezyAstathA'nantapradezikAH // 60 // asaMkhyAta pradezAvagADhAH sarvA 1 AdyaH paramazukulezyAM kevalitvabhAvanImAzritya itarau tu kevalakAraNabhUtazukulezyAmAzritya navaramanye vizeSeNApramattatAyA AzrayaNam / lezyAdhikAraH 17 20 25 // 31 // 27 Inelibrary.org Page #87 -------------------------------------------------------------------------- ________________ udAhRtAH / sthAnAnyadhyavasAyasya, tAsAM saMkhyAtigAni ca ||61||kssetrtstaanysNkhyeylokaabhraaNshsmaani vai / / kAlato'saMkhyeyakAlacakrakSaNamitAni ca // 62 // yaduktaM-"asaMkhejANa ussappiNINa osappiNINa je smyaa| saMkhAIyA logA, lessANaM haMti tthaannaaii||1||" abhiprAyo yAdRzaH syAt , satISvetAsudehinAm |smyaa samayoktAbhyAM, dRSTAntAbhyAM prdryte||6||dvyorpi dRSTAntayoH sthApanA-yathA pathaH paribhraSTAH, puruSAH SaN mahATavIm / prAptAH samantAdaikSanta, bhakSyaM dikSu bubhukssitaaH||64|| jambUvRkSaM kacittatra, dadRzuH phalabhaGguram / AyantamivAdhvanyAn , mrucplpllvaiH||65|| ekastatrAha vRkSo'yaM, mUlAdunmUlyate ttH| sukhAsInAH phalAkhAdaM, kurmaHzramavivarjitAH // 66 // anyaH prAha kimetAvAn, pAtyate prauDhapAdapaH / zAkhA mahatyazchidyante, santi tAsu phalAni yt||37|| tRtIyo'thAvadat zAkhA, bhaviSyanti kdedRshH| prazAkhA eva pAtyante, yata etAH phalaibhRtAH // 68 // uvAca vAcaM turyo'tha, tiSThantvetA vraakikaaH| yathecchaM gucchasaMdohaM, chiMjho yeSu phalodgamaH // 69 // na naH prayojanaM gucchaH, phalaiH kiMtu prayojanam / tAnyeva bhuvi kIryante, paJcamaH procivAniti // 70 // SaSThena ziSTamatinA, samAdiSTamidaM tataH / patitAni phalAnyadmo, mA bhUtpAtanapAtakam // 71 // bhAvyAH SaNNAmapyamISAM, lezyAH kRSNAdikAH kramAt / dayate'nyo'pi dRSTAnto, dRSTaH zrIzrutasAgare // 72 // kecana grAmaghAtAya, caurAH krUraparAkramAH / krAmanto mArgamanyo'nyaM, vicAramiti cakrire // 73 // ekastatrAha duSTAtmA, yaH18 Jan Educational For Private Personal use only How.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ loka.dravya. 3 sargaH // 32 // AsAna zaH 18 paradravyApaharaNamekaM pApamayagirhataiH kiM naH phalaM bhavana prayojanam / ghA kazcid dRSTimeti nH| hantavyaH so'dya sarvo'pi, dvipado vA ctusspdH||74 // anyaH prAha catuSpadbhiraparAddhaM na kiJcana / manuSyA eva hantavyA, virodho yaiH sahAtmanAm // 75 // tRtIyaH prAha na strINAM, hatyA kAryA'tininditA / puruSA eva hantavyA, yataste krUracetasaH // 76 // nirAyudhairvarAkaistaihataiH kiM naH prayojanam ? / ghAtyAH sazastrA eveti, turyazcAturyavAn jagau // 77 // sazastrairapi nazyadbhirhataiH kiM naH phalaM bhavet ? sAyudho yudhyate yaH sa, vadhya ityAha paJcamaH // 78 // paradravyApaharaNamekaM pApamidaM mht| prANApaharaNaM cAnyaccetkurmastarhi kA gatiH ? // 79 // dhanameva tadAdeyaM, mAraNIyo na kazcana / SaSThaH spaSTamabhASiSTa, prAgvadatrApi bhAvanA // 8 // sarvastokAH zuklalezyA, jIvAstebhyo yathottaram / padmalezyAstejolezyA, asaMkhyeyaguNAH kramAt // 81 // anantanAstato'lezyAH, kaapotyaakhyaasttstthaa| tebhyo nIlakRSNalezyAH, krmaadvishessto'dhikaaH||2|| iti leshyaasvruupN17|| nirvyAghAtaM pratItya syAdAhAraH SaDdigudbhavaH / vyAghAte tveSa jIvAnAM, trictusspshcdigbhvH|| 83 // alokaviyatA''hAradravyANAM skhalanaM hi yat / sa vyAghAtastadabhAvo, niyAghAtamihocyate // 84 // bhAvanA tvevNsrvaadhstaaddholoknisskuttsyaagnikonnke| sthito bhavedyadaikAkSastadA'sau tridigudbhvH||85|| pUrvasyAM ca dakSiNasthAmadhastAditi dikUtraye / saMsthitatvAdalokasya, tato naahaarsNbhvH||86|| aparasyA uttarasyA, Urddhatazceti | diktrayAt / pudgalAnAharatyevaM, sUkSmAH pnycaanilo'nnnuH||87|| tathoktaM-"iha lokacaramAnte yAdarapRthivIkAyikApkAyikatejovanaspatayo na santi, sUkSmAstu pazcApi santi, bAdarA vAyukAyikAzceti paryAptAparyAptakabhe-4 20/2002020208292008 // 32 // Jain Educat i onal For Private Personal Use Only Y ujainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ dena dvAdazasthAnAnyanusarttavyAnIti bhagavatI za0 34 u0 1 vRttau / dvayordizostathaikasyA, alokavyAhatau budhaiH / catuSpaJcadigutpanno'pyeSAmeva vibhAvyatAm // 88 // tathAhi - sarvAdhastAdadholoka, eva cetpazcimAM dizam / sthito'nusRtyaikAkSaH syAtprAcyAM na vyAhatistadA // 89 // adhastanI dakSiNA ca dve eva vyAhate iti / digbhyo'nyAbhyazcatasRbhyaH pudgalAnAharatyasau // 90 // dvitIyAdipratareSu yadordhvaM pazcimAM dizam / sthito'nusRtyaikAkSaH syAnna vyAhatiradho'pi tat // 91 // vyAhatA dakSiNaivaikA, tataH paJcadigAgatAn / pugalAnAharatyeSa, evaM sarvatra bhAvanA // 92 // dravyatazca sa AhAraH syAdanantapradezakaH / saMkhyA saMkhpapradezau hi, nAtmagrahaNagocaraH // 93 // asaMkhyAbhrapradezAnAM, kSetrataH so'vagAhakaH / jaghanyamadhyamotkRSTasthitikaH kAlataH punaH // 94 // bhAvataH paJcadhA varNarasairgandhairdvidhA'STadhA / sparzerakaguNatvAdibhedaiH punaranekadhA // 95 // kiMca- anantarAvagADhAni, khagocaragatAni ca / dravyANyabhyavahAryANyaNUni vA bAdarANi vA // 96 // Aharanti varNagandharasasparzAnpurAtanAn / vinAzyAnyAMstathotpAdyApUrvAn jIvAH khabhAvataH // 97 // ityAhArAdikprasaMgAt kiJcidAhArakharUpam // 18 // asthisaMbandharUpANi, tatra saMhananAni tu / SoDhA khalu vibhidyante, dArvyAditAratamyataH // 98 // tathAhu:- " vajja risahanArAyaM, paDhamaM bIyaM ca risahanArAyaM / nArAyamaddhanArAya, kIliyA tahaya cheva // 1 // " kIlikA vajramRSabhaH, paTTo'sthidvayaveSTakaH / asthnomarkaTabandho yaH, sa nArAca iti smRtaH // 99 // tatazca-baddhe markaTabandhena, sandhau sandhau yadasthinI / asthamA Jain Educatic mational - pazcimA ? 5 10 14 Page #90 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 33 // ca paTTAkRtinA, bhavataH pariveSTite // 400 // tadasthitrayamAviddhya sthitenAsthnA dRDhIkRtam / kIlikAkRtinA vajrarSabhanArAcakaM hi tat // 1 // yugmam / anyadRSabhanArAcaM, kIlikArahitaM ca tat / kecittu vajranArAcaM, pahojjhitamidaM jaguH // 2 // asthnormarkaTabandhena, kevalena dRDhIkRtam / AhuH saMhananaM pUjyA, nArAcAkhyaM tRtIyakam // 3 // baddhaM markaTabandhena, yadbhavedekapArzvataH / anyataH kIlikAnaddhamUrdhanArAcakaM hi tat // 4 // tatkI likAkhyaM yatrAsthanAM kevalaM kIlikAbalam / asthanAM paryantasaMbandharUpaM sevArttamucyate // 5 // sevayA'bhyaGgAdyayA vA, RtaM vyAptaM tatastathA / chedaiH khaNDairmithaH spRSTaM, chedaspRSTamato'thavA // 6 // yadyapi syuranaMsthInAmetAnyasthyAtmakAni na / tadgataH zaktivizeSastathApyeSUpacaryate // 7 // ekendriyANAM sevA, tamapekSyaiva kathyate / jIvAbhigamAnusRtaiH, kaicicAdyaM sudhAbhujAm // 8 // saMgrahaNIkAraistu cha ganbhatirinarANaM, samucchipaNidivigala chevahaM / suraneraiyA egiMdiyA ya save asaMghayaNA // 1 // ityuktaM / itisaMhananAni 19 / karSaM saMsArakAntAramayante yAnti yairjanAH / te kaSAyAH krodhamAnamAyAlobhA iti zrutAH // 9 // krodho'prItyAtmako mAno'nyeyastrotkarSalakSaNaH / mAyA'nyavacanArUpA, lobhastRSNAbhigRdhutA // 10 // catvAro'ntarbhavantyete, ubhayodveSarAgayoH / Adimau dvau bhaved dveSo, rAgaH syAdantimau ca tau // 11 // khapakSapAtarUpatvAnmAno'pi rAga eva yat / tatastrayAtmako rAgo, dveSaH krodhastu kevalam // 12 // catvAro'pi caturbhedAH, syuste'nantAnubandhinaH / apratyAkhyAnakAH pratyAkhyAnAH saMjvalanA 1 tatsaMbandhinyasaMbandhini vA TAdau svare pare an ( iti haimaza0 ) / saMhananAni 19 20 25 // 33 // 27 Page #91 -------------------------------------------------------------------------- ________________ iti // 13 // etallakSaNAni ca zrIhemacandrasUribhiritthamUcire-" pakSa saMjvalanaH pratyAkhyAno mAsacatuSTayam / apratyAkhyAnako varSa, jnmaanntaanubndhikH||14|| viitraagytishraaddhsmygdRssttitvghaatkaaH| te devtvmnussytvtiryktvnrkprdaaH||15|| prajJApanAvRttau ca "anantAnyanubadhnanti, yato janmAni bhUlaye / tenAnantAnubandhyAkhyA, krodhAyeSu niyojitA // 16 // " eSAM 'saMyojanA' iti dvitIyamapi nAma / saMyojayanti yannaramanatasaMkhyairbhavaiH kaSAyAste / saMyojanatA'nantAnubandhitA vA'pyatasteSAm // 17 // nAlpamapyullasedeSAM, pratyAkhyAnamihodayAt / apratyAkhyAnasaMjJA'to, dvitIyeSu nivezitA // 18 // sarvasAvadyaviratiH, pratyAkhyAnamihoditam / tadAvaraNataH saMjJA, sA tRtIyeSu yojitA // 19 // saMjvalayanti yatiM yatsaMvignaM sarvapApaviratamapi / tasmAsaMjvalanA ityaprazamakarA nirucyante // 20 // anyatrApyuktaM-"zabdAdIn viSayAn prApya, saMjvalanti yato muhuH / tataH saMjvalanAhAnaM, caturthAnAmihocyate // 21 // " syuH pratyekaM caturbhedA, bhedAH saMjvalanAdayaH / evaM SoDazadhaikaikazcatuHSaSTividhA iti // 22 // yathA kadAcicchiSTo'pi, krodhAyoti duSTatAm / evaM saMjvalano'pyeti, kApyanantAnubandhitAm // 23 // evaM sarveSvapi bhAvyaM / tata evopapadyetAnantAnubandhibhAvinI / kRSNAdevurgatinaM ,kSINAnantAnubandhinaH // 24 // evaM ca-varSAvasthAyimAnasya, zrIbAhubalino muneH| kaivalyahetuzcAritraM,jJeyaM saMjvalano 1 yAvajjIvAdiH kAlo narakAdikA gatizcAnantAnubandhyAdonAM pharusavayaNeNetyAdivabyavahArAt, tena na bAhubalino mAne'nyeSAM cAkarSAdau mithyAtvinA avayakotpAde ca kSatiriti devendrasUripAdAH / Jain Educ a tional For Private Personal Use Only O ww.jainelibrary.org SI Page #92 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 34 // Jain Education citam // 25 // karmagranthakAraizca sadRSTAntA evamete jagadire - jalareNupuDhavipacaya rAIsariso caudhiho koho / tiNisalayAkaTTa dviya se latthaM bhovamo mANo ||26|| mAyAvalehigomuttimiMDharsiMgaghaNavaM simUlasamA / loho halidda khaMjaNakaddamakimarAgasArittho ||27|| tathA prajJApanAyAM prajJaptAH khAnyobhayapratiSThitAH / apratiSThitakAzcaivaM, catvAro'pi cturvidhaaH|| 28 // tathAhi - khaduzceSTitataH kazcit pratyapAyamavekSya yat / kuryAdAtmopari krodhaM, sa eSa svapratiSThitaH / / 29 / udIrayedyadA krodhaM, paraH saMtarjanAdibhiH / tadA tadviSayaH krodho, bhavedanyapratiSThitaH // 30 // etaca naigamanayadarzanaM cintyatAM yataH / sa tadviSayatAmAtrAt, manyate tatpratiSThitam // 31 // yazcAtmaparayostAdRgaparAdhakRto bhavet / krodhaH parasmin svasmiMzca sa syAdubhayasaMzritaH // 32 // vinA parAkrozanAdi, vinA ca khakuceSTitam / nirAlambana eva syAt, kevalaM krodhamohataH // 33 // sa cApratiSThitaH krodho, dRzyate'yaM ca kasyacit / krodhamohodayAtkrodhaH, karhicitkAraNaM vinA // 34 // ata evoktaM pUrvamaharSibhiH - sApekSANi ca nirapekSANi ca karmANi phalavipAkeSu / sopakramaM ca nirupakramaM ca dRSTaM yathA''yuSkam // 35 // ityAdyarthataH prajJA0 tR0 pade / eva manye'pi trayaH kaSAyA bhAvyA iti / caturbhiH kAraNairete, prAyaH prAdurbhavanti ca / kSetraM vAstu zarIraM ca pratI| tyopadhimaGginAm // 36 // sarvastokA niSkaSAyA, mAnino'nantakAstataH / kruddhamAyAvilubdhAzca, syurvizeSAdhikAH kramAt ||37|| ekendriyANAM catvAro'pyanAbhogAdbhavantyamI / adarzitavahirdehavikArA asphuTAtmakAH ||38|| sarvadA sahacAritvAt kaSAyA'vyabhicAriNaH / nokaSAyA nava proktA, navanIyakramAmbujaiH // 39 // taduktaM prajJApanA kaSAyAH20 15 20 // 34 // 25 Jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ vRttau-"kaSAyasahavartitvAt , kaSAyapreraNAdapi / hAsyAdinavakasyoktA, nokaSAyakaSAyatA // 40 // hAso ratyarati tirjugupsA zoka eva ca / puMstrIklIvAbhidhA vedAH,nokaSAyA amI mtaaH||41|| iti kaSAyAH 20||sNjnyaa syAd jJAnarUpaikA, dvitiiyaa'nubhvaatmikaa| tatrAdyA paJcadhA jJAnamanyA ca syaatvruuptH||42|| asAtavedanIyAdikarmodayasamudbhavA / AhArAdiparINAmabhedAtsA ca caturvidhA // 43 // tathAhu:-"cattAri saNNAo paNNattAo, taMjahA-AhArasaNNA, bhayasaNNA mehuNasaNNA pariggahasaNNA iti sthaanaangge| AhAre yo'bhilASaH syAjantoH kssubedniiytH| AhArasaMjJAsA jJeyA,zeSAH syurmohniiyjaaH||44|| bhayasaMjJA bhayaM trAsarUpaM yadanubhUyate / maithunecchAtmikA vedodayajA maithunaabhidhaa||4||syaatprigrhsNjnyaa ca, lobhodayasamudbhavA / anAbhogA'vyaktarUpA, etA-1 zcaikendriyAGginAm // 46 // bhagavatIsaptamazatakASTamoddezake tu-AhArabhayapariggahamehuNa taha koha mANa mAyA y|| lobhologo oho,sannA dasa svjiivaannN||47||etaashc vRkSopalakSaNena sarvaikendriyANAM sAkSAdevaM darzitA, tadyathArukkhANa jalAhAro, saMkoaNiA bhaeNa saMkuyai / niataMtuehiM veDhai, vallI rukkhe parigaheNa // 48 // itthipariraMbhaNeNaM,kurubagataruNo phalaMti mehuNe (pnne)|th kokanadassa kaMde, huMkAre muai kohennN||49||maanne jharai ruaMtI, chAyada vallI phalAI mAyAe / lobhe billapalAsA,khivaMti mUle nihANuvari // 50 // rayaNIe saMkoo, kamalANaM hoi logasannAe / ohe caittu maggaM, caDaMti rukkhesu vlliio||51|| anyairapi vRkSANAM maithunasaMjJA'bhidhIyate, tathoktaM zRMgAratilake-subhaga ! kurubakastvaM no kimAliGganotkaH,kimu mukhamadirecchuH kesaro no hRdisthaH / tvayi JainEducatane For Private Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ loka.dravya. 3 sage // 35 // niyatamazoke yujyate pAdaghAtaH,priyamitiparihAsAtpezalaM kaaciduuce||52||tthaa pArado'pi sphArazRGgArayA striyA-18 saMjJAH 21 'valokita: kUpAdullalatIti loke zrUyate iti||stokaamaithunsNjnyopyuktaa nairayikAH kramAt / saMkhyeyanA jagdhipari-181 grhnaasopyuktkaaH||53||syuH parigrahasaMjJAkhyAstiryaJco'lpAstataH maat|te maithunabhayAhArasaMjJAHsaMkhyaguNA. dhikaaH||54|| bhayasaMjJAnvitAH stokA, manuSyAH syuryathAkramam / saMkhyeyannA bhuktiparigrahamaithunasaMjJakAH // 55 // AhArasaMjJA syuH stokA,devAH sNkhygunnaadhikaaH|sNtraasmaithunprigrhsNjnyaa yathAkramam ||56||prvcnsaaroddhaarvR-shii ttautu evaM likhitaM, tathA matijJAnAvaraNakarmakSayopazamAt zabdArthagocarA sAmAnyAvabodhakriyA oghasaMjJA, tadvizeSAvabodhakriyA lokasaMjJA, evaM cedamApatitaM-darzanopayoga oghasaMjJA, jJAnopayogo lokasaMjJA, eSa sthAnA-18 iTIkAbhiprAyaH, AcArAGgaTIkAyAM punarabhihitaM-oghasaMjJA tu avyaktopayogarUpA vallIvitAnArohaNAdisaMjJA, lokasaMjJA khacchandaghaTitavikalparUpA lokopacaritA, yathA-na santyanapatyasya lokAH, zvAno yakSA, viprA devAH, kAkAH pitAmahAH, barhiNAM pakSavAtena garbha ityAdikA iti / AcArAne tu-mohadharmasukhaduHkhajugupsAzokanAmabhiHdaza tAH SaDiretAbhiH, saha SoDaza vrnnitaaH||57||athvaa trividhAH saMjJAH, prathamA dIrghakAlika || 25 dvitIyA hetuvAdAkhyA, dRSTivAdAbhidhA parA // 58 // sudIrghamapyatItArtha, smaratyatha vicintayet / kathaM nu nAma |2|| // 35 // 1 AhAra0 / 2 saMjJinaH pr0| 3 sparzAdyavyaktajJAnApekSayA syAtAmete sarveSAM / 4 saMjJASoDazakApekSayoktatvAt na sarveSAM sadbhAvo'nayoH / secticewereceicestoectacle Jain EducationLODonal For Private Personel Use Only Page #95 -------------------------------------------------------------------------- ________________ karttavyamityAgAminamAcayA // 59 // tathA vicintyeSTAniSTacchAyAtapAdivastuSu / dvitIyayA khasaukhyArthaM syAtpravRttinivRttimAn // 60 // bhavetsamyagdRzAmeva, dRSTivAdopadezikI / etAmapekSya sarve'pi, mithyAdRzo hyasaMjJinaH // 61 // suranArakagarbhotthajIvAnAM dIrghakAlikI / saMmUrtimAntadvayakSAdijI vAnAM hetuvAdikI // 62 // chadmasthasamyagdRSTInAM zrutajJAnAtmikA'ntimA / mativyApAra nirmuktAH, saMjJAtItA jinA: same // 63 // iti saMjJA // 21 // iduH syAtparamaizvarye, dhAtorasya prayogataH / indanAtparamaizvaryAdindra AtmA'bhidhIyate // 64 // tasya liGgaM tena sRSTamitIndriyamudIryate / zrotrAdi paJcadhA tacca tathAhyuvAca bhASyakRt // 65 // indo jIvo savovaladdhibhogaparamesarataNao / sottAi bheyamiMdiyamihU talliMgAhabhAvAo // 66 // zrotrAkSighANarasanasparzanAnIti paJcadhA / tAnyekaikaM dvibhedaM tad, dravyabhAvavibhedataH // 67 // tatra nirvRttirUpaM syAttathopakaraNAtmakam / dravyendriyamiti dvedhA, tatra nirvRttirAkRtiH // 68 // sA'pi bAhyAntaraGgA ca, bAhyA tu sphuTamIkSyate / pratijAti pRthagrUpA, zrotraparpaTikAdikA // 69 // nAnAtvAnnopadeSTuM sA, zakyA niyatarUpataH / nAnAkRtInIndriyANi yato vAjinarAdiSu // 70 // abhyantarA tu nirvRttiH, samAnA sarvajAtiSu / uktaM saMsthAna naiyatyamenAmevAdhikRtya ca // 71 // tathAhizrotraM kdmbpusspaabhmaaNsaikgolkaatmkm| masUradhAnyatulyA syaacckssusso'ntrgtaakRtiH||72|| atimuktakapuSpAbhaM, 1 dRSTirdarzanaM - samyaktvAdi vadanaM vAdaH dRSTInAM vAdo dRSTivAdastadupadezena tadapekSayetyarthaH, saMjJA samyagjJAnaM tadasyAstIti saMjJI samyagdRSTistasya yat zrutaM tatsamyagdRSTizrutaM samyak zrutamiti bhAvArtha : ( iti malayagiripAdAH ) / 2 sarve / Jain Educational 10 12 Page #96 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 36 // 4 ghrANaM ca kAhalAkRti / jihvA kSuraprAkArA syAt, sparzanaM vividhAkRti // 73 // sparzanendriyanirvRttau bAhyAbhyanta|rayorna bhit / tathaiva pratipattavyamuktatvAtpUrvasUribhiH // 74 // bAhyanirvRttIndriyasya, khagenopamitasya yA / dhAropamAntarnirvRttiratyacchapudgalAtmikA // 75 // tasyAH zaktivizeSo yaH khIyakhIyArthabodhakaH / uktaM tadevopakaraNendriyaM tIrthapArthivaiH // 76 // yugmaM / taduktaM prajJApanAvRttau - upakaraNaM - khaDga sthAnIyAyA bAhyanirvRtteryA khaDgadhArAsamAnA svacchatarapudgalasamUhAtmikA abhyantarA nirvRttistasyAH zaktivizeSa iti / AcArAMgavRttau tu nirvartyata iti nirvRttiH, kena nirvartyate ?, karmaNAH tatrotsedhAGgulA saMkhyeya bhAgapramitAnAM zuddhAnAmAtmapradezAnAM pratiniyatacakSurAdIndriya saMsthAnenAvasthitAnAM yA vRttirabhyantarA nirvRttisteSvevAtmapradezeSvindriyavyapadezabhAga yaH pratiniyata saMsthAno nirmANanAmnA pudgalavipAkinA varddhakI saMsthAnI yenAracitaH karNazaSkulyAdivizeSaH, aGgopAGganAmnA tu niSpAdita iti bAhyanirvRttiH, tasyA eva nirvRtterdvirUpAyA yenopakAraH kriyate tadupakaraNaM, tacendriya kArya, satyAmapi nirvRttAvanupahatAyAmapi masUrAdyAkRtirUpAyAM nirvRttau tasyopaghAtAnna pazyati, tadapi nirvRttivad dvidheti / evaM ca prajJApanAvRttyabhiprAyeNa khacchatarapudgalAtmikA abhyantara nirvRttiH, prathamAGgavRttyabhiprAyeNa tu 1 aGgulAsaMkhyabhAgamAnatvena sarvatvaggatvena ca bhedasyA lakSyatvamiti / 2 khaDgadhArayorivAbhedApattirabhyantara bahirnirvRtyorevaM na ca dvaividhyamupakaraNasya / 3 racitumArabdhaH / 4 samApitaH / Jain Education national indriyANi 22 15 20 23 // 36 // jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ zuddhAtmapradezarUpA abhyantaranirvRttiriti dhyeyaM / idamAntaranirvRtte-natUpakaraNendriyam / arthAntaraM zaktizaktimato dAtkathaJcana // 77 // kathaJcidbhedazva-tasyAmAntaranivRttI, satyAmapi parAhate / dravyAdinopakaraNendriye'rthAjJAnadarzanAt / / 78 // iti dravyendriyaM / dvidhA bhAvendriyamapi, labdhitazcopayogataH / yathAzrutamatho vacmi, kharUpamubhayorapi // 79 // jantoH zrotrAdiviSayastattadAvaraNasya yaH / syAtkSayopazamo labdhirUpaM bhAvendriyaM hi tat // 80 // svaskhalabdhyanusAreNa, viSayeSu ya AtmanaH / vyApAra upayogAkhyaM, bhavedbhAvendriyaM / ca tat // 81 // upayogendriyaM caikamekadA nAdhikaM bhavet / ekadA jhupayogaH syAdeka eva yadaGginAm // 82 // tathAhi-indriyeNeha yenaiva, manaH saMyujyate'GginaH / tadevaikaM khaviSayagrahaNAya pravartate // 83 // sazabdAM surabhi mRvIM, khAdato dIrghazaSkulIm / paJcAnAmupayogAnAM, yogapadyasya yo bhrmH||84|| sa cendriyeSu sarveSu, manasaH shiighryogtH| saMbhavedyugapatpatrazatavedhAbhimAnavat // 85 // yugmam / anyathA tUpayogI dvI, yugapanAheto'pi cet / chadmasthAnAM paJca tarhi, saMbhaveyuH kathaM sh?||86|| taduktaM prathamAvRttI-AtmA saheti| manasA mana indriyeNa, svArthena cendriyamiti krama eSa shiighrH| yogo'yameva manasaH kimagamyamasti, yasmi nirvRttiraGgopAGganAmanirvarNitAnIndriyadvArANi karmavizeSasaMskRtAH zarIrapradezA:-nirmANanAmAGgopAGgapratyayA mUlaguNanivarttanetyarthaH / upakaraNaM bAhyamabhyantaraM ca nirvartitasyAnupaghAtAnugrahAbhyAmupakArIti (tattvArthabhASyaM a02- sU017) / 2 karmanirvartitatvAbhidhAnA|cintyamidaM, zarIrAvayavAtmapradezAnAmabhedApekSayA syAtsamIcInatA / 3 sa vindriyeSu pr0|| 202929202929092023296O7990 JainEducation For Private Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ loka dravya. '3 sage: nmano brajati tatra gato'yamAtmA // 87 // kiMca-ekAkSAdivyavahAro, bhaveda dravyendriyaiH kila / anyathA indriyAdhibakulaH paJcAkSaH syaatpnycoyogtH||87|| yaduktaM-"pazciMdio u baulo, narova sbovlddhibhaavaao| tahavi kAra: 22 na bhaNNai pazciMdiotti daviMdiyA'bhAvA // 88 // " raNannUpurazRGgAracArulolekSaNAmukhAt / niryatsugandhimadirAgaNDUSAdeSa puSpyati // 89 // tataH pazcApyupayogA bhAvyA iti / aGgulAsaMkhyeyabhAgabAhalyAni jineshvraaH| UcuH pazcApIndriyANi, bAhalyaM sthUlatA kila // 90 // nanvaGgalAsaMkhyabhAgabahale sparzanendriye / khagAdighAte dehAntarvedanAnubhavaH katham ? // 91 // atrocyate-tvagindriyasya viSayaH, sparzAH shiitaadyo| yathA / cakSuSo rUpamevaM tu, viSayo nAsya vedanA // 92 // duHkhAnubhavarUpA sA, tAM tvAtmA'nubhavatyayam / sakalenApi dehena, jvarAdivedanAmiva // 93 // atha zItalapAnIyapAne'ntarvedyate katham ? / zItasparzo'ntarA kauta-1 skRtaM syAtsparzanendriyam ? // 94 // atrocyate-sarvatrAGgapradezAntarvati tvagindriyaM kil| bhavedeveti mantavyaM, puurvrssisNprdaaytH||95|| yadAha prajJApanAmUlaTIkAkAra:-"sarvapradezaparyantavartitvAttato'bhyantarato'pi zuSi-13 rasyopari tvagindriyasya bhAvAdupapadyate'ntare'pi zItasparzavedanAnubhava" iti / tato'ntare'pi zuSiraparyante'sti || | tvagindriyam / ataH saMvedyate zailyaM, karNAdizuSireSviva // 96 // pRthutvamaGgalAsaMkhyabhAgo'tIndriyavedibhiH / / 1 tattajjAtinAmneti devendrasUryAdyAH, chinnanAsAndhAdInAM tena na kAcitkSatiH / 2 bhavitavyamatra antazabdena / 3 udarAdiSu, garbhA sI . // 37 // zayAdau tu n| 23 Jain Educati onal For Private & Personel Use Only dainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ trayANAmapi nirdiSTaH, zravaNaghrANacakSuSAm // 97 // aGgulAnAM pRthaktvaM ca, pRthutvaM rasanendriye / khakhadehapramANaM ca, bhavati sparzanendriyam // 98 // tvagindriyaM vinA'nyeSAM, caturNA pRthutA bhavet / AtmAGgulena sotsedhAmulena sparzanasya tu // 99 // nanUtsedhAGgulenaiva, mito deho bhvetttH| mAtuM tenaiva yujyante, tadgatAnIndriyA|Nyapi // 500 // AtmAGgulena catvAryAtsedhikenaikamindriyam / tAnItthaM mIyamAnAni, kathamaucityamiyUti // 1 // atrocyate-jihAdInAM pRthulatve, autsedhenorarIkRte / trigavyUtanarAdInAM, na syAdviSayaveditA // 2 // tathAhi-trigavyUtAdimanujAH, SaDgavyUtAdikuJjarAH / khakhadehAnusArAtsyurvistIrNarasanendriyAH // 3 // teSAmAntaranivRttirUpaM cedrasanendriyam / utsedhAGgulapRthaktvamitaM syAdalpakaM hi tat // 4||n vyApnayAtsarvajihvAM, tato'tividito'nayA / sarvAtmanA rasajJAnavyavahAro na siddhyati // 5 // gandhAdivyavahAro'pi, bhAvanIyo dishaa'nyaa| tata AtmAGgulenaiva, pRthutvaM rasanAdiSu // 6 // jghnyto'kssivrjaannynggulaasNkhyeybhaagtH| gRhNanti viSayaM cakSustvaGgulasaGkhyabhAgataH // 7 // ayaM bhAvaH-prApyArthAvacchedakatvAt, zravaNAdIni jaante| | aGgulAsaGkhyeyabhAgAdapi zabdAdimAgatam // 8 // caturNAmata evaiSAM, vyaJjanAvagraho bhavet / dRSTAntAnnavyamatpAtrazayitodvodhanAtmakAt // 9 // yathA zarAvakaM navyaM, naivaikenodabindunA / klidyate kiMtu bhUyobhiH, patadbhi-16 stairnirantaram // 10 // evaM supto'pi naikena, zabdena pratibudhyate / kiMtu taiH paJcaSaiH karNe, zabdadravya te sati | 1 rasanendriyaM / 2 prasiddhaH / 3 gRhate pr0| 4 vyaJjanAvagrahasya prANApAnapRthaktvamAnatvAt utkarSataH cintyamidam / nayA / sarvAtmanA rasA ||6 // jaghanyatAviNAdIni jAna SadSODOASAJASO200000202000 Inn Ed m ational For Private Personel Use Only Jwww.jaine crary.org Page #100 -------------------------------------------------------------------------- ________________ loka dravya. // 11 // evaM vyaJjanAvagrahabhAvanA nandIsUtre / cakSustvaprApyakAritvAdaGgulasaGkhyabhAgataH / artha jaghanyAd 3 sargaH gRhNAti, tato'pyaktiraM natu // 12 // tata evAtipArzvasthaM, naivAJjanamalAdikam / cakSuH paricchinattIti, indriyAdhi kAra: 22 // 38 // pratItaM sarvadehinAm // 13 // tathA-zrutirdvAdazayojanyAH, zRNoti zabdamAgatam / rUpaM pazyati cakSuH saadhikyojnlksstH|| 14 // AgataM navayojanyAH, zeSANi trINi gRhNate / gandhaM rasamatha sparzamutkRSTo vissyo| hyayam // 15 // nanu ca prApyakArINi, zrotrAdInIndriyANi cet / parato'pyAgatAn zabdAdIn gRhNanti kathaM na tat ? // 16 // dvAdazayojanAdiyoM, niyamaH so'pi niSphalaH / gRhNAti prAptasaMbandhaM, sarvamityeva yauktikam / IST // 17 // atrocyate-zabdAdInAM pudgalA ye, parataH syuH smaagtaaH| tathA mandaparINAmAste jAyante khabhAvataH // 18 // yathA khaviSayaM jJAnaM, notpAdayitumIzate / khabhAvAnnAsti zaktizcendriyANAmapi tadgrahe // 19 // tato viSayaniyamo, yukto'yaM darzitaH zrute / prApyakAritve caturNAmindriyANAM sthite'pi hi // 20 // kiMcanAsti zaktizcakSuSo'pi, viSayAtparataH sthitam / paricchettuM dravyajAtaM, yuktastasyApyasau ttH||21|| jihvAghrANasparzanAni, trINyapyetAni gRhNate / baddhaspRSTaM dravyajAtaM, spRSTameva paraM zrutiH // 22 // yaduktaM-"puDhe suNei saiM, rUvaM puNa pAsaI apuDhe tu / gandhaM rasaM ca phAsaMca, bahapuDhe viyAgare // 23 // " baddhaM tatrAtmapradezairAtmIkRtamiho IN 25 cyate / spRSTamAliDitamAtra, jJeyaM vapuSi reNuvat // 24 // "baddhamappIkayaM paesehi, puDhe raNuM va taNuMmi" itivaca // 38 // 1 saMbandhe pra0 / 2 viSayaniyamaH / 2029202020129298202920000000000 Jnin Educa t ional For Private Personal Use Only IO jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ nAt // same'pi prApyakAritve, caturNAmapi nanvayam / ko vizeSaH spRSTabaddhaspRSTArthagrahaNAtmakaH // 25 // atrocyate-sparzagandharasadravyaughAnAM zabdavyapekSayA / alpatvAdvAdaratvAcAbhAvukatvAca satvaram // 26 // sparzanaghrANajihvAnAM, mandazaktitayA'pi ca / baddhaspRSTaM vastujAtaM, gRhNantyetAni nizcitam // 27 // sparzAdidravyasaMghAtApekSayA zabdasaMhatiH / bahvI sUkSmA''sannazabdayogyadravyAbhivAsikA // 28 // tannivRttIndriyasyAntargatvopakaraNendriyam / spRSTvA'pi sadyaH kurute'bhivyaktiM sA khagocarAm // 29 // anyendriyApekSayA ca, zravaNaM paTuzaktikam / tataH spRSTAneva zabdAn, gRhNAtItyucitaM jaguH // 30 // spRSTArthagrAhakatvaM yata, parairakSNo'pi kathyate / tadayuktaM tathAtve hi, dAhaH syAdanhyavekSaNAt // 31 // tathA-kAcapAtrAdyantarasthaM, dUrAdevekSyate jalam / tadbhittvAntaHpraveze tu, jalazrAvaH prasajyate // 32 // ityAdhikaM ratnAkarAvatArikAdibhyo'vaseyaM, vistarabhayAnneha pratanyate, yacca siddhAMte 'cakkhupphAsaM havamAgacchaI' iti zrUyate, tatra sparzazabdena indriyArthasannikarSa ucyate, tathAhu:-'sUrie cakkhupphAsaM havamAgacchaI' ityetajjambUdvIpaprajJaptipratIkavRttI-"atra ca sparzazabda indriyArthasannikarSaparazcakSuSo'prApyakAritvena tadasaMbhavA"diti / meyA AtmAGgulairava, prAguktendriyagocarAH / pramANAGgulamAne syurmahIyAMso'dhunA hi te // 33 // utsedhAGgulamAne tu, kathaM bhrtckrinnH| 1 zabdasaMhatiH / 2 zruteryatprApyakAritve, bauddhoktaM sparzadUSaNam / caNDAlazabdazravaNAdiSvayauktikameva tat // 1 // spRzyAspRzyavicAro hi, syAllokavyavahArataH / nendriyANAM ca viSayeSvasau kasyApi saMmataH // 2 // pra0 / 3 yogyadezAvasthitiH yato grahaNam / 992292020908820320030308 Jain Educa t ional N ainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH 1138 11 puryAdau khAGgulamitanabadvAdazayojane // 34 // ekatra vAditA bhambhA, sarvatra zrUyate janaiH / tasmAdAtmAGgulonmeyA, viSayA iti yuktimat // 35 // yugmam / Aha - pramANAGgulajAne kalakSayojana sammite / kharvimAne kathaM ghaNTA, sarvatra zrUyate suraiH 1 // 36 // traidhairapyaGgulairnaiSa, viSayo ghaTate zruteH / dvitIyopAGgaTIkAyAmasyottaramavekSyatAM // 37 // tathAhi - tasyAM meghaughara sitagambhIramadhurazabdAyAM yojanaparimaNDalAyAM sukharAbhidhAnAyAM ghaNTAyAM tristADitAyAM satyAM yatsUryAbhaM vimAnaM tatprAsAdaniSkuTeSu ye ApatitAH zabdavargaNApudgalAstebhyaH samucchalitAni yAni ghaNTApratizrutizatasahasrANi-ghaNTA pratizabdalakSAstaiH saMkulamapi jAtamabhUt, kimuktaM bhavati ?ghaNTAyAM mahatA prayatnena tADitAyAM ye vinirgatAH zabdapudgalAstatpratighAtataH sarvAsu dikSu vidikSu ca divyAnubhAvataH samuccha litaiH pratizabdaiH sakalamapi vimAnamanekayojanalakSamAnamapi badhiritamupajAyate iti etena dvAdazabhyo yojanebhyaH samAgataH zabdaH zrotragrAhyo bhavati, na parataH, tataH kathamekatra tADitAyAM ghaNTAyAM sarvatra tacchandazrutirupajAyate iti yaducyate tadapAkRtamavaseyaM, sarvatra divyAnubhAvatastathArUpapratizabdocchalane yathoktadoSAsaMbhavAt / aparaM ca - igavIsaM khalu lakkhA, caDatIsaM ceva taha sahassAIM / taha paMca sayA bhaNiyA, sattattIsA ya airittA // 1 // 2134537 // iti nayaNavisayamANaM, pukkharadIvaDavAsima ANaM / putreNa ya avareNa ya, pihaM pihaM hoi nAyavaM // 38 // evaM ca sa prAgukto'kSiviSayo, na visaMvadate katham ? | atraitatsUtratAtparya, vyAcacakSe budhairidam // 39 // lakSayojanamAno haviSayaH paramastu yaH / abhAkharaM parva - Jain Education national indriyAdhi kAraH 22 15 20 // 39 // 25 ainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ tAdi, vastvapekSya sa nishcitH||40|| syAdbhAkharaM tu sUryAdi, vastvapekSyAdhiko'pi sH| vyAkhyAnato vizepArthapratipattiriyaM kila // 41 // idaM vizeSAvazyake'rthataH // anantANUdbhavAnyatAnIndriyANyakhilAnyapi / asaGkhyeyapradezAvagADhAni nikhilAni ca // 42 // stokAvagAhA dRka zrotraghrANe saGkhyaguNe kramAt / tato'sayaguNA jihvA, saGkhyannaM sparzanaM ttH||43|| stokapradezaM nayanaM, zrotraM saGkhyaguNAdhikam / tato'saMkhyaguNaM ghrANaM, jihvA'saGkhyaguNA ttH||44|| tato'pyasayaguNitapradezaM sparzanendriyam / ityalpabahutaiSAM syaadvgaahprdeshyoH||45|| turyopAGge tu-zrotrAkSinAsikaM dve dve, jikaikA sparzanaM tathA / evaM dravyendriyANyaSTau, bhAvendriyANi paMca tu||46|| sarveSAM sarvajAtitve, dravyato bhAvato'pi ca |atiitaaniindriyaanni syuranantAnyeva dehinAm // 47 // vinA'nAdinigodebhyo, jJeyametattu kovidaiH| khajAtAveva teSAM tu, taanytiitaanynntshH||48|| kiMca-yeSAmanantaH kAlo'bhUnnirgatAnAM nigodataH / teSAmapekSayA jJeyametat shrutvishaardaiH||49|| evamanyatrApi yathAsambhavaM bhAvyaM // ekAdIni santi paJcAntAni bhAvendriyANi ca / ekadvitricatuSpaJcendriyANAM syuryathAkramam // 50 // bhAvIni naiva keSAJcidvartante muktiyAyinAm / keSAJcitpaJca SaT sapta, saGkhyAsaGkhyAnyanantazaH // 51 // sidhyatAM bhAvini bhave, naranArakanAkinAm / paJcAkSatiryakpRthvyambudrUNAM paJca jaghanyataH // 52 // pRthvyAdijanmAntaritamuktInAM tu mniissibhiH| SaTsaptapramukhANyevaM, bhAvyAni proktadehinAm // 53 // 1 tada0 pra0 / 2 ca pra0 / 3 labdhIndriyApekSayA / 4 godibhyo pra0 / HAMpaca tU // 46 // sarveSAnAsikaM de dve, zinandriyam / ityalpayatato'saM Jain Educa t iona S ww.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH indriyAdhikAra: 22 // 40 // saGkhyeyAni ca tAni syuH, saGkhyAtabhavakAriNAm / asaGkhyeyAnyanantAnyasaGkhyeyAnantajanmanAm // 54 // riSThAmaghAmAghavatInArakANAM ca yugminAm / nRNAM tirazcAM bhAvIni, daza tAni jaghanyataH // 55 // paJcAkSebhyo'nyatra naiSAmutpatti pyanantare / bhave muktistata eSAM, dazoktAni jaghanyataH // 56 // vAyvagnivikalAkSANAM, jaghanyato bhavanti SaT / kSmAdijanmAntaritaiSAM, muktirnAnantaraM yataH // 57 // ekadvitricatuSpazcendriyANAM syuranukramAt / dravyeMdriyANi santyekaM, dve catvAri SaDaSTa ca // 58 // bhaviSyanti na keSAJcitkeSAzcidaSTa vA nava / daza SoDaza keSAzcitsaGkhyAsaGkhyAnyanantazaH // 59 // bhAvanA prAgvat // nArakasya nArakatve, bhAvato dravyato'pi ca / tAnyatItAnyanantAni, santi pazcASTa ca sphuTam // 60 // bhaviSyanti na keSAJcitkeSAJcitpaJca cASTa ca / jJeyAni tAnyekavAraM, narakaM yaasyto'ginH||1|| saGkhyeyAnyetAni saGkhyavAraM narakayAyinaH / asaGkhyeyAnyapyanantAnyevaM bhAvyAni dhIdhanaiH // 62 // atikrAntAnyanantAni, suratve nArakasya c| vartamAnAni naiva syurbhAvIni punaruktavat / / 63 // vijayAdivimAnitve, yadi syu rakAGginAm / nAtItAni bhaviSyanti, pazcASTa daza SoDaza // 64 // evaM sarvagatitvena, sarveSAmapi dehinAm / bhAvanIyAnyatItAni, santi bhAvIni ca svayam // 65 // nRtve nRNAmatItAnyanantAnyaSTa ca paJca ca / santi tadbhavamuktInAM, tAni bhAvIni naiva ca // 66 // anyeSAM tu manuSyatve, bhAvIni paJca cASTa ca / jaghanyato'pi syurmuktiryanna mAnuSyamantarA // 67 // anuttarAmarANAM ca, svatve santyaSTa paJca ca / yadi syurbhUtabhAvIni, tAvantyeva tadA khalu // 18 // Jain Education anal For Private & Personel Use Only rainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ vijayAdivimAneSu, dvirutpanno hyanantare / bhave vimuktimAnoti, tato yuktaM yathoditam // 69 // anyajAtitve tvanantAnyatItAnyatha santi na / bhAvI ni saMkhyAnyevaiSAM, nRtvvaimaaniktvyoH||7|| tathoktaM prajJApanAvRttI"iha vijayAdiSu catueM gato jIvo niyamAttata uddhRto na jAtucidapi nairayikAdiSu paJcendriyatiryakaparyavasAneSu tathA vyantareSu jyotiSkeSu ca madhye samAgamiSyati, manuSyeSu saudharmAdiSu vA gamiSyatIti / sarvArthasiddhadevatve, sarvArthasiddhanAkinAm / na syurbhUtabhaviSyanti, santi pazcASTa ca sphuTam // 71 // teSAmanyagatitve cAtItAni syurnntshH| naiva santi bhaviSyanti, nRgatAvaSTa paJca ca // 72 // saMjJipazcendriyANAM yat, smRtyAdijJAnasAdhanam / manonoindriyaM taca, dvividhaM drvybhaavtH||73 // tatra ca-mana:paryApsyabhidhAnanAmakarmodayAdiha / manoyogyavargaNAnAmAdAya dalikAnyalam // 74 // manastvenApAditAni, jantunA dravyamAnasam / jinairUce tathA cAha, nandyadhyayanacUrNikRt // 75 // "maNapajjattinAmakammodayato jogge maNodave ghettuM maNatteNa pariNAmiyA davA davamaNo bhannaI" iti| manodravyAvalambana, mana:pariNatistu yA / jantobhAvamanastatsyAttathoktaM pUrvasUribhiH // 76 // "jIvo puNa maNapariNAmakiriyAvaMto bhAvamaNo, kiM bhaNiyaM hoi ?, maNadavAlaMbaNo jIvassa maNaNavAvAro bhAvamaNo bhannaI" iti nandyadhyayanacUrNI / ata eva ca-dravyacittaM vinA bhAvacittaM na syAdasaMjJivat / vinApi bhAvacittaM tu, dravyato jinavadbhavet // 77 // tathoktaM1 zatake tUtkRSTabandhAntaradarzanaprasaGge vijayAisu iti jalahisayaM iti ca gAthAvRttau adhikA bhavAH, tirinirayetivRttau bandhazcAnyagatInAM Jain Educati o nal For Private & Personel Use Only Sijainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 41 // 15 "bhAvamano vinApi ca dravyamano bhavati, yathA bhavasthakevalinaH," iti prajJApanAvRttau // stokA manasvino'saGkhya-saMjAdhikAguNAH zrotrAnvitAstataH / cakSurghANarasajJAkhyAH, syuH krameNAdhikAdhikAH // 78 // anindriyAzca nirdiSTA, | 2:23 ebhyo'nantaguNAdhikAH / sparzanendriyavantastu, tebhyo'nantaguNAdhikAH // 79 // lokaizca-cakSuHzrotraghrANarasanatvamanovAkpANipAyUpasthalakSaNAnyekAdazendriyANi suzrutAdau uktAni, nAmamAlAyAmapi 'buddhIndriyaM sparzanAdi, pANyAdi tu kriyendriyaM' ityabhihitaM, // itIndriyANi 22 // saMjJA yeSAM santi te syuH, saMjJino'nye tvasaMjJinaH / saMjJinaste ca paJcAkSA, mnHpryaaptishaalinH|| 79 // nanu saMmUrchimapaJcAkSAnteSvekendriyAdiSu / / AhArAdyAH santi saMjJAstataste kiM na saMjJinaH // 8 // atrocyate-ogharUpA dazApyatAstIvramohodayena ca / azobhanA avyaktAzca, tannAbhiH saMjJitA matA // 81 // nidrAvyApto'sumAn kaNDUyanAdi kurute yathA / mohAcchAditacaitanyAstathA''hArAdyamI api // 82 // tatazca-saMjJAsaMbandhamAtreNa, na saMjJitvamurIkRtam / no-1 kenaiva niSkeNa, dhanavAnucyate jnH||83 // atAdRgrUpayukto'pi, rUpavAnnAbhidhIyate / dhanI kiMtu bahudravya, rUpavAn rmyruuptH|| 84 // mahatyA vyaktayA karmakSayopazamajAtayA / saMjJayA zastayaivAGgI, labhate saMjJitAM tathA // 85 // idamarthato vizeSAvazyake // tatazca-yeSAmAhArAdisaMjJA, vyaktacaitanyalakSaNAH / karmakSayopaza- 25 majAH, saMjJinaste'pare'nyathA // 86 // dIrghakAlikyAdikA vA, saMjJA yeSAM bhavanti te / saMjJinaH syuryathAyo- // 41 // 1 sAmAnyarUpAH / 2 saMpradhAraNasaMjJApekSayaiva / M ainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ gamasaMjJinastadujjhitAH // 87 // iti saMjJitAdi 23 // vedastridhA syAtpuMvedaH, strIvedazca tathA paraH / klIvavedazca | teSAM syulakSaNAni yathAkramam // 88 // puMsAM yato yoSidicchA, sa puMvedo'bhidhIyate / puruSecchA yataH strINAM, sa strIveda iti smRtH||89|| yato dvayAbhilASaH syAt, klIyavedaH sa ucyate / tRNaphumphumakadraGgajvalanopamitA ime||10|| puruSAdilakSaNAni caivaM prajJApanAvRttau sthAnAMgavRttau ca-"yonirmudutvamasthairya, mugdhatA klIyatA stanau / puMskAmiteti liGgAni, sapta strItve pracakSate // 91 // mehanaM kharatA dAya, zauNDIrya zmazru dhRsstttaa| strIkAmiteti liGgAni, sapta puMstve pracakSate // 92 // stanAdi zmazrukezAdibhAvAbhAvasamanvitam / napuMsakaM budhaaH| prAharmohAnalasudIpitam // 93 // abhilASAtmakaM dehAkArAtmakamathAparam / nepathyAtmakamekaikamiti liI tridhA viduH|| 94 // pumAMso'lpAH striyaH saMkhyaguNAH kramAdanantakAH / avedAH klIvavedAzca,savedA adhikaasttH||95|| (puMstvasaMjJitvayoH kaaysthitiraantmuhrtikii| ladhvI gurvI cAbdhizatapRthaktvaM kizcanAdhikam // 1 // strItvakAyasthitiH prajJApanAyAM samayo laghuH / uktA'thAsyAM garIyasyAmAdezAH paJca darzitAH // 2 // caturda-1 zASTAdaza vA, zataM vAtha dazottaram / pUrNa zataM vA palyAni, palyAnAM vA pRthaktvakam // 3 // pUrvakoTipRthaktvAkhyAH, pazcApyete vikalpakAH / paJcasaMgrahavRttyAderzeyaiteSAM ca vistRtiH||4|| Aye dvitIye svarge dviH, pUrvakovyAyuSaH striyaaH| sabhartRkAnyadevItvenotpattyaiSAMca bhAvanA // 5 // ) iti vedH||24|| jinokkAdaviparyastA, samyagdRSTirnigadyate / samyaktvazAlinAM sA syAttacaivaM jAyate'GginAm // 96 // caturgatikasaMsAre, paryaTanti JainEducaVIE For Private Personel Use Only w.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH vedAdhikAra 24 dRSTyadhikArA25 // 42 // zarIriNaH / vazIkRtA vipAkena, gurusthitikakarmaNAm // 97 // athaiteSa kazcidagI, karmANi nikhilAnyapi kuryAdyathApravRttAkhyakaraNena svbhaavtH||98|| palyAsaMkhyalavonaikakoTyabdhisthitikAni vai| pariNAmavizeSo'tra, karaNaM prANinAM matam // 19 // yugmam / tatridhA tatra cAdyaM syAdyathApravRttanAmakam / apUrvakaraNaM nAmAnivRttikaraNaM tathA // 600 // vakSyamANagranthidezAvadhi prathamamIritam / dvitIyaM vidyamAne'smin , bhinne graMthau tRtIyakam ||1||triinnypymuuni bhavyAnAM, karaNAni yathocitam / saMbhavantyekamavAdyamabhavyAnAM tu saMbhavet // 2 // Adyena karaNenAgI, karoti karmalAghavam / dhAnyapalyagirisaridadRSadAdinidarzanaiH // 3 // yathA dhAnyaM bhUri bhUri, kazcid gRhNAti palyataH / kSipatyatrAlpamalpaM ca, kAlena kiyatA'pyatha // 4 // dhAnyapalyaH so'lpadhAnyazeSa evAvatiSThate / evaM bahUni karmANi, jarayannasumAnapi // 5 // bannaMzcAlpAlpAni tAni, kAlena kiyatA'pi hi / syAdalpakarmA'nAbhogAtmakAdyakaraNena sH|| 6 // yathApravRttakaraNaM, nanvanAbhogarUpakam / bhavatyanAbhogatazca, kathaM karmakSayo'GginAm // 7 // atrocyate-yathA mitho gharSaNena, grAvANo'drinadIgatAH / syuzcitrAkRtayo jJAnazUnyA api svbhaavtH||8||tthaa yathApravRttAtsyurapyanAbhogalakSaNAt / laghusthitikakarmANo, jantavo'trAntare'tha ca // 9 // rAgadveSaparINAmarUpo'sti granthirutkaTaH / durbhedo dRDhakASThAdigrandhivadgADhaci- kaNaH // 10 // mithyAtvaM nokaSAyAzca, kaSAyAzceti kiirtitH| jinaizcaturdazavidho'bhyantaragranthirAgame // 11 // prAguktarUpasthitikakarmANaH ke'pi dehinH| yathApravRttakaraNAd, grantherabhyarNamiyUti // 12 // etAvaca prAptapUrvA, bAlpamalpaM ca sariSadAdimiyAnAM tu saMbhovatIya bAlpAlpAnAbhogarUpakA / yudhi- SSSOORDABADOS 25 25 // // 42 // 28 Jain Education GHARitional For Private & Personel Use Only Olainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ aaor2020020201209002020 abhavyA apyanantazaH / natvIzante grandhimenamete bhettuM kadApi hi // 13 // zratasAmAyikasya syAllAbhaH keSAzcidatra ca / zeSANAM sAmAyikAnAM, lAbhastveSAM na sNbhvet||14|| tathoktaM-"titthaMkarAhapUaM, daNa'paNeNa vAvi kajeNaM / suasAmAiyalAbho, hoi abhavassa gaMThimi" // 15 // ahaMdAdibibhatimatizayavatIM dRSTvA dhamodevaMvidhaH satkAro devatvarAjyAdayo vA prApyante ityevamutpannabuddherabhavyasyApi grandhisthAna prAptasya tadvibhUti|nimitsamiti zeSaH, devatvanarendratvasaubhAgyabalAdilakSaNenAnyena vA prayojanena sarvathA nirvANazraddhAnarahitasyAbhavyasyApi kaSTAnuSThAnaM kiJcidagIkurvato'jJAnarUpasya zrutasAmAyikamAtrasya lAbho bhaveta, tasyApyakAdazAGgapAThAnujJAnAditi vizeSAvazyakasUtravRttI / bhavyA api valante'vAgatya rAgAdibhirjitAH / kacitka ANi bannanti, prAgvaddIsthitIni te||16|| kecittatraiva tiSThanti, tatparINAmazAlinaHna sthitIH karmaNA | mete, barddhayantyalpayanti vA // 17 // caturgatibhavA bhavyAH, saMjJiparyAptapaJcakhAH / apArddhapudgalaparAvattAntamA vimuktyH||18|| tIvradhAraparzakalpA'pUrvAkhyakaraNena hi / AviSkRtya paraM vIrya, granthi mindAnta ka // 19 // yathA janAlaya ke'pi, mahApuraM yiyaasvH| prAptAH kacana kAntAre, sthAnaM caurabhayaGkara / / 20 // tatra drutaM drutaM yAnto, dadRzustaskaradvayam / tad dRSTvA tvaritaM pazcAdeko bhItaH palAyitaH // 21 // gRhItazcAparastAbhyAmanyastvavagaNayya tau| bhayasthAnamatikramya, puraM prApa parAkramI // 22 // dRSTAntopanayazcAtra, jana jIvA bhavoTavI / panthAH karmasthitigranthidezastviha bhayAspadam // 23 // rAgadveSau taskaroM dvA, ta 000000000RSa909920 ko.pra. Jain Educat For Private Personel Use Only 16ONainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ loka.dravya. 3 sage: // 43 // valitastu saH / grandhi prApyApi durbhAvAd, yo jyeSThasthitibandhakaH // 24 // cauraruddhastu sa jJeyastAhagarAgAdi- samyaktvobAdhitaH / granthi bhinatti yo naiva, na cApi valate tataH // 25 // sa tvabhISTapuraM prApto, yo'pUrvakaraNAd / tpAda: drutam / rAgadveSAvapAkRtya, samyagadarzanamAptavAn // 26 // samyaktvamaupazamikaM, granthi bhittvA'znute'sumAn / mahAnandaM bhaTa iva, jitadurjayazAtrayaH // 27 // taccaivaM-athAnivRttikaraNenAtikhacchAzayAtmanA / karotyantarakaraNamantarmuhUrttasaMmitam // 28 // kRte ca tasminmithyAtvamohasthitibidhA bhavet / tatrAdyAntarakaraNAdadhastanyaparovaMgA // 29 // tatrAdyAyAM sthitau mithyAdRk sa taddalavedanAt / atItAyAmathaitasyAM, sthitAvantarmuhUrttataH // 30 // prAmotyantarakaraNaM, tasyAdyakSaNa eva saH / samyaktvamaupazamikamapaugalikamApnuyAt // 31 // yathA vanavo dagdhendhanaH prApyAtRNaM sthalam / svayaM vidhyAyati tathA, mithyAtvogradavAnalaH // 32 // avApyAntarakaraNaM, kSipraM vidhyAyati svayam / tadopazamikaM nAma, samyaktvaM labhate'sumAn // 33 // atrAyamaupazamikasamyaktvena sahAnuyAt / dezato viratiM sarvaviratiM vA'pi kazcana // 34 // tathoktaM zatakacUrNI"-uvasamasammaddiTTI aMtarakaraNe Thio koI desaviraiMpi labhai, koI pamattApamattabhAvaMpi; sAsAyaNo puNa kiMpi na labhaitti" iti, arthataH karmaprakRtivRttAvapi / kiMca-baddhyate tyakta- // 43 // samyaktvairutkRSTA karmaNAM sthitiH| bhinnagranthibhirapyugro, nAnubhAgastu tAdRzaH // 1 // idaM kArmagranthikamataM / bhavedbhinnagranthikasya, mithyAdRSTerapi sphuTam / saiddhAntikamate jyeSThaH, sthitivandho na karmaNAm // 2 // 52029202992929 M Jain Education tomational ainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ atha prakRtam-idaM copazamazreNyAmapi darzanasaptake / upazAnte bhavecchreNiparyantAvadhi dehinAm // 34 // tathA-yathauSadhivizeSeNa, janairmadanakrodravAH / tridhA kriyante zuddhArdhavizuddhAzuddhabhedataH // 35 // tathA'nenaupazamikasamyaktvena paTIyasA / vizodhya kriyate tredhA, mithyAtvamohanIyakam // 36 // tatrAzuddhasya puJjasyodaye mithyAtvavAn bhavet / puJjasyAdhavizuddhasyodaye bhavati mizraham // 37 // udaye zuddhapuJjasya, kSAyopazamikaM bhavet / mithyAtvasyoditasyAntAdanyasyopazamAca tat // 38 // ArabdhakSapakaNeH, prakSINe saptake bhavet / kSAyikaM tadbhavasiddhestricaturjanmano'thavA // 39 // tattvArthabhASye caiteSAM kharUpamevamuktamkSayAdi trividhaM samyagdarzanaM, tadAvaraNIyasya karmaNo darzanamohasya ca kSayAdibhya iti, asya vRttiH-matyAdyAvaraNIyadarzanamohasaptakakSayAdupajAtaM kSayasamyagdarzanamabhidhIyate, teSAmevopazamAjjAtamupazamasamyagdarzanamucyate, teSAmeva kSayopazamAbhyAM jAtaM kSayopazamasamyagdarzanamabhidadhati pravacanAbhijJA iti tatvArthaprathamAdhyAye / nanu ca-tattvazraddhAnajanaka, kSAyopazamikaM yadi / samyaktvasya kSAyikasya, kathamAvArakaM tadA // 40 // yadi mithyAtvajAtIyatayA tadapavArakam / tadAtmadharmaH zraddhAnaM, kathamasmAtpravartate? // 41 // atrocyateyathA zlakSNAbhrakAntaHsthA, dIpAdeyotate dyutiH / tasmin dUrIkRte sarvAtmanA saMjRmbhate'dhikam // 42 // yathA vA malinaM vastraM , bhavatyAvArakaM maNe / nirNiNajyojjvalite tasmin , bhAti kAcana tatprabhA // 43 // mUlAdU dUrIkRte cAsmina, sA sphuTA syAtvarUpataH / mithyAtvapudgaleSvevaM, rasApavartanAdibhiH // 44 // B002020/29/200909200002002020rae Join Educe mational For Private & Personel Use Only Oww.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 44 // Jain Educatio kSAyopazamikatvaM drAka, prApteSu prakaTIbhavet / AtmadharmAtmakaM tatvazraddhAnaM kiJcidasphuTam // 45 // kSAyopazamike kSINe, sphuTaM sarvAtmanA bhavet / AtmasvarUpaM samyaktvaM tacca kSAyikamucyate // 46 // evaM catattvazraddhAnajanakasamyaktvapudgalakSaye / kathaM zraddhA bhavettattve, zaSA'pi nirAkRtA // 47 // tathAhu rbhASyakArA:so tassa visuddhayaro, jAyai sammattapoggalakkhayao / diTTiva saNhasuddhabhapaDalaviMgame maNUsassa // 48 // idaM karmagranthamataM, siddhAntasya mate punaH / apUrvakaraNenaiva, mithAtvaM kurute tridhA // 49 // samyaktvAvArakara saM, | kSapayitvA vizodhitAH / mithyAtvapudgalAste syuH, samyaktvamupacArataH // 50 // ardhazuddhA azuddhAzca, mizrami thyAtvasaMjJakAH / evaM kodravadRSTAntAt, triSu putreSu satsvapi // 51 // yadA'nivRttikaraNAt, samyaktvameva gacchati / mizramidhyAtvapuJja tu, tadA jIvo na gacchati // 52 // punaH patitasamyaktvo, yadA samyaktvamzrute / tadApyapUrvakaraNenaiva puJjatrayaM sRjan // 53 // karaNenAnivRttyAkhyenaiva prApnoti pUrvavat / nanvatrApUrvakaraNe, prAlabdhe'nvarthatA katham ? // 54 // atrocyate - apUrvavadapUrvaM syAt, stokavAropalambhataH / apUrvatvavyapadezo bhavelloke'pi durlabhe / / 55 / / idamarthato vizeSAvazyakavRttau / samyagdRSTivyapadezanibandhanamitItam / samyaktvaM trividhaM zuddhazraddhArUpaM manISibhiH // 56 // yadivaikadvitricatuHpaJcabhedaM bhavedidam / jinoktatattvazraddhAnarUpamekavidhaM bhavet // 57 // dvidhA naisargikaM caupadezikaM cetibhedataH / bhavennaizcayikaM vyAvahArikaM | ceti vA dvidhA // 58 // dravyato bhAvatazceti, dvidhA vA parikIrttitam / tatra naisargikaM svAbhAvikamanyad tional samyaktvotpAdaH 15 20 25 // 44 // 28 jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ HIgurogirA // 59 // yathA pathazcyutaH kazcidupadezaM vinA bhraman / mArga prApnoti kazcitu, mArgavijJopadezataH // 60 // yathA vA kodravAH kecit, syuH kAlaparipAkataH / khayaM nirmadanAH kecidgomayAdiprayatnataH // 61 / / kazcijjvaro yathA doSaparipAkA vrajetkhayam / kazcitpunarbheSajAdiprayatnenopazAmyati // 12 // svabhAvAdathavopAyAdyathA zuddhaM bhvetpyH| yathojjvalaM syAdvakhaM vA, khabhAvAdyanato'pi ca // 63 // samyaktvamevaM keSAzci-4 daginAM syaannisrgtH| gurUNAmupadezena, keSAzcittu bhavedidam // 34 // naizcayika samyaktvaM jJAnAdimayAtmazu- 5 pariNAmaH / sthAyAvahArikaM taddhetusamutthaM ca samyaktvam // 66 // AryA / jinavacanaM tattvamitizraddadhato'kalayatazca paramArtham / tadravyato bhavedbhAvatastu paramArthavijJasya // 66 // AryA / kSAyopazamikamuta paudgalikatayA / dravyatastadupadiSTam / AtmapariNAmarUpe ca bhAvataH kSAyikopazamike te // 37 // giitiH||kaarkrockdiipkbhedaadettridhaa'thvaa trividham / khyAtaM kSAyopazamikamupazama kSAyikaM ceti // 68 // AryA / jinapraNItA-19 cArasya, karaNe kArakaM bhavet / rucimAtrakaraM tasya, rocakaM parikIrtitam // 69 // svayaM mithyAdRSTirapi, parasya deshnaadibhiH| yaH samyaktvaM dIpayati, samyaktvaM tasya dIpakam // 70 ||kssaayopshmikaadiinaaN, kharUpaM tUdita purA / sAkhAdanayute tasmiMstraye tatsthAcaturvidham // 79 // bedakenAnvite tasmiMzcatuSke paJcadhA'pi tt| sAsvAdana ca sthAdIpazamika vmto'ngginH||72|| trayANAmuktapuJjAnA, madhye prkssiinnyoiiyoH| zuddhasya puJjasyAntyANuvedane / vedakaM bhavet // 73 // SaTSaSTiH sAdhikA'bdhInAM, kssaayopshmiksthitiH| utkRSTA sA jaghanyA cAntarmuhUrta-18 14 COceceeeeeeeeeeeeeee Jain Education A nal Aljainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 45 // Jain Educatio lal! mitA matA // 74 // jyeSThA'nyA caupazamikasthitirAntarmuhUtikI / kSAyikasya sthitiH sAdiranantA vastutaH smRtA // 75 // sAdhikAH syurbhavasthatve, sA trayastriMzadabdhayaH / utkarSato jaghanyA ca sA syAdAntarmuhUrtikI // 76 // sAkhAdanasyAvalyaH SaT, jyeSThA laghvI kSaNAtmikA / ekaH kSaNo vedakasyotkarSAjjaghanyato'pi ca // 77 // utkarSAdopazamikaM, sAkhAdanaM ca paJcazaH / vedakaM kSAyikaM caikavAraM jIvasya saMbhavet // 78 // vArAn bhavatyasaMkhyeyAn, kSAyopazamikaM punaH / athaiteSAM guNasthAnaniyamaH pratipAdyate // 79 // sAkhAdanaM syAtsamyaktvaM, guNasthAne dvitIyake / turyAdiSu caturvveSu, kSAyopazamikaM bhavet // 80 // aSTAsu turyAdivopazamikaM parikIrttitam / turyAdiSvekAdazasu, samyaktvaM kSAyikaM bhavet // 81 // turyAdiSu caturveSu, vedakaM kIrttitaM jinaiH / guNasthAnaprakaraNAdvizeSaH zeSa udyatAm // 82 // samyaktvaM labhate jIvo, yAvatyAM karmaNAM sthitau / kSapitAyAM tataH palyapRthaktvapramitasthitau // 83 // labheta dezaviratiM, kSapiteSu tato'pi ca / saMkhyeyeSu sAgareSu, cAritraM labhate'sumAn // 84 // evaM copazamazreNiM, kSapakazreNimapyatha / kramAtsaMkhyeyapAthodhisthitihrAsAdavApnuyAt // 85 // etAnabhraSTasamyaktvo'nyAnyadevanRjanmasu / labhetAnyatarazreNivarjAn ko'pyekajanmani | // 86 // zreNidvayaM caikabhave siddhAntAbhiprAyeNa na syAdeva, Ahuzca sammattami u laddhe, paliapuhutteNa sAvao humlA / caraNovasamakhayANaM, sAgarasaMkhaMtarA huMti // 1 // evaM apparivaDie, sammante devamaNuajanme / annayaraseDhivajaM, egabhaveNaM ca savAI // 87 // iti mahAbhASyasUtravRttyAdiSu / samyaktvaM ca zrutaM ceti, dezataH samyaktvabhedAH 15 20 25 // 45 // 28 jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ sarvato'pi ca / viratI iti nirdiSTaM, sAmAyikacatuSTayam // 1 // cAritrasyASTa samayAn, pratipattirnirantaram / zeSatrayasya cAvalyasaMkhyeyAMzamitAn kSaNAn // 2 // utkarSeNa pratipattikAla eSa nirantaraH / jaghanyato dvau samayau, caturNAmapi kIrttitaH // 3 // dvAdazapaJcadazAhorAtrAstRtIyaturyayoH / AthayoH sapta viraho, jyeSTho'nyazca kSaNatrayam // 4 // samyaktvaM dezaviratiM cApnotyutkarSato'sumAn / kSetrapalyopamAsaMkhya bhAgakSaNamitAn bhavAn // 5 // cAritraM ca bhavAnaSTau zrutasAmAyikaM punaH / bhavAnanantAn sarvANi, bhavamekaM jaghanyataH // 6 // AkarSANAM khalu zatapRthaktvaM sarvasaMvare / syAtsahasrapRthaktvaM ca, trayANAmekajanmani ||7|| nAnAbhaveSu cAkarSA, | asaMkhyeyAH sahasrakAH / Adyatraye turIye ca syAtsahasrapRthaktvakam // 8 // yatrayANAM pratibhavaM, syuH sahasrapRthatavakam | asaMkhyeyA bhavAzceti, yuktAste'mI yathoditAH // 9 // cAritre yatpratibhavaM teSAM zatapRthaktvakam / bhavAzcASTau tato yuktaM, tatsahasrapRthaktvakam // 10 // AkarSaH prathamatayA grahaNaM muktasya vA grahaNamiti, idamarthata Avazyaka sUtravRttyAdiSu / mithyAdRSTirviparyastA, jinoktAdvastutattvataH / sA syAnmithyAtvinAM tacca, mithyAtvaM paJcadhA matam // 88 // AbhigrahikamAdyaM syAdanAbhigrahikaM param / tRtIyaM kila mithyAtvamuktamAbhinivezikam // 89 // turyaM sAMzayikAkhyaM syAdanAbhogikamantimam / abhigraheNa nirvRttaM, tatrAbhigrahikaM smRtam // 90 // nAnAkudarzaneSvekamasmAtprANI kudarzanam / idameva zubhaM nAnyadityevaM pratipadyate // 91 // manyate''GgI darzanAni, yadvazAdakhilAnyapi / zubhAni mAdhyasthyaheturanAbhigrahikaM hi tat // 92 // Jain Educat emational 5 10 14 Page #116 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 46 // Jain Educat yato goSThAmAhilAdivadAtmIyakudarzane / bhavatyabhiniveza statproktamAbhinivezikam // 93 // yato jinapraNIteSu, dezataH sarvato'pi vA / padArtheSu saMzayaH syAttatsAMzayika mIritam // 94 // anAbhogena nirvRttamanAbhogikasaMjJakam / yatsyAdekendriyAdInAM mithyAtvaM paJcamaM tu tat // 95 // yasyAM jinoktatattveSu, na rAgo nApi matsaraH / samyagmithyAtvasaMjJA sA, mizradRSTiH prakIrttitA // 96 // dhAnyeSviva narA nAlikeradvIpanivAsinaH / jinokeSu mizradRzo na dviSTA nApi rAgiNaH // 97 // yadAhuH karmagranthakArAH-jia ajiapuNNapAvAsava saMvarabaMdhamukkhanijjaraNA / jeNaM saddahi tayaM sammaM khahagAi bahubheyaM // 98 // mIsA na rAgadoso, jiNadhamme aMtamuhu jahA anne / nAlIaradIvamaNuNo, micchaM jiNadhammavivarIyaM // 99 // guNasthAnakramArohe tvevamuktam - " jAtyantarasamudbhUtirvaDavAkharayoryathA / guDadanoH samAyoge, rasabhedAntaraM yathA // 1 // tathA dharmadvaye zraddhA, jAyate samabuddhitaH / mizro'sau jAyate tasmAdbhAvo jAtyantarAtmakaH // 2 // samyagmithyAdRzaH stokA stebhyo'nantaguNAdhikAH / samyagdRzastato mithyAdRzo'nantaguNAdhikAH // 700 // iti dRSTiH 25 // matizrutAvadhimanaH paryAyANyatha kevalam / jJAnAni paJca tatrAdyamaSTAviMzatidhA smRtam // 701 // tathAhiavagrahehAvAyAkhyA, dhAraNA ceti tIrthapaiH / matijJAnasya catvAro, mUlabhedAH prakIrttitAH // 2 // zabdAdInAM padArthAnAM prathamagrahaNaM hi yat / avagrahaH syAtsa dvedhA, vyaJjanArthavibhedataH // 3 // vyajyante yena sadbhAvA, dIpeneva ghaTAdayaH / vyaJjanaM jJAnajanakaM, tacopakaraNendriyam // 4 // zabdAdibhAvamApannI, dravyasaMghAta eva national catuHsAmAyikAntaraM mithyAtva - bhedAH mizrakha. 15 20 25 // 46 // 28 w.jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ vA / vyajyate yad vyaJjanaM taditivyutpattyapekSayA // 5 // tatazca-vyaJjanairvyaJjanAnAM yaH, saMbandhaH prathamaH sa hi| vynyjnaavgrho'spsstttraavbodhlkssnnH||6|| asya ca svarUpamevaM tattvArthavRttau-yadopakaraNendriyasya sprshnaadipudglaiH| sparzAyAkArapariNataH saMbandha upajAto bhavati na ca kimapyetaditi gRhNAti, kiMvavyaktajJAno'sau suptamattAdisUkSmAvabodhasahitapuruSavaditi, tadA taiH sparzAdyupakaraNendriyasaMzliSTaiA cayAvatI ca vijJAnazaktirAvirasti saivaMvidhA jJAnazaktiravagrahAkhyA, tasya sparzanAdyupakaraNendriyasaMzliSTasparzAyAkArapariNatapudgalarAzervyaJjanAkhyasya grAhikA'vagraha iti bhaNyate, tenaitaduktaM bhavati-sparzanAdyupakaraNendriyasaMzliSTAH sparzAdyAkArapariNatAH pudgalA bhaNyante vyaJjanaM, viziSTArthAvagrahakAritvAt, tasya vyaJjanasya paricchedako'vyakto'vagraho bhaNyate, aparo'pi tasmAnmanAm nizcitataraH kimapyetadityevaMvidhasAmAnyaparicchedo'vagraho bhaNyate, tataH paramIhAdayaH pravartante iti // ratnAkarAvatArikAyAM cAvagrahalakSaNamevamuktam-viSayaviSayisannipAtAnantarasamudbhUtasattAmAtragocaradarzanAjAtamAdyamavAntarasAmAnyAkAraviziSTavastugrahaNamavagraha iti / viSayaH-sAmAnya-| vizeSAtmako'rtho viSayI-cakSurAdistayoH samIcIno-bhrAntyAdyajanakatvenAnukUlo nipAto-yogyadezAdyavasthAnaM tasmAdanantaraM samudabhUtam-utpannaM yatsattAmAtragocaraM-niHzeSavizeSavaimukhyena sanmAtraviSayaM darzanaMnirAkAro bodhastasmAjAtam AthaM sattvasAmAnyAvAntaraH sAmAnyAkAraiH-manuSyatvAdibhirjAtivizeSairvi / Join Educat For Private Personel Use Only Page #118 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 47 // ziSTasya vastuno yad grahaNaM - jJAnaM tadavagraha iti nAmnA'bhidhIyata iti // atra ca prAcyamate darzanasyAvakAzaM na pazyAmo, dvitIyamate ca vyaJjanAvagrahAvakozaM na pazyAmaH, tatra tattvaM bahuzrutebhyo'vaseyaM vakSyamANo vA mahAbhASyAbhimato vyaJjanAvagrahAdInAM darzanasya cAbhedo'nusaraNIya ityalaM prasaGgena / AvalyasaMkhyeyabhAgo. vyaJjanAvagrahe bhavet / kAlamAnaM laghu jyeSThamAnaM prANapRthaktvakam // 7 // sa caturdhA zrotrajihvAghrANasparzanisaMbhavaH / aprApyakAribhAvAtsyAnna cakSurmanasorasau // 8 // zabdAderyaH paricchedo, manAk spaSTataro bhavet / kiJcidityAtmakaH so'yamarthAvagraha ucyate // 9 // kAlato'rthAvagrahastu, syAdekasamayAtmakaH / nizcayAdvyavahArAce, | sa syAdAntarmuharttikaH // 10 // tasyaivAvagRhItasya, dharmAnveSaNarUpikA / IhA bhavetkAlamAnamasyA aMtarmuharttakam // 11 // athehitasya tasyedamidameveti nizcayaH / avAyo mAnamasyApi smRtamantarmuhUrttakam // 12 // nirNItArthasya manasA, dharaNaM dhAraNA smRtA / kAlaH saMkhya utAsaMkhyastasyA mAnamavasthiteH // 13 // bAlye dRSTaM smaratyeva, paryante'saMkhya jIvitaH / tataH syAddhAraNAmAnamasaMkhyakAlasammitam // 14 // yathA hi sRjyate pUrva, zrotreNa zabdasaMhatiH / tatazca kiJcidazrauSamityarthAvagraho bhavet // 15 // tataH stryAdizabdaniSThaM, mAdhuryAdi vicintayet / iyamIhA tato'vAyo, nizcayAtmA dhRtistataH // 16 // evaM gandharasasparzeSvapi bhAvyA manISibhiH / ghrANajihrAsparzanAnAM vyaJjanAvagrahAdayaH // 17 // vyaJjanAvagrahAbhAvAccakSurmAnasayoH punaH / catvAro'rthAva1 na hyavarNanamAtrAdanavakAzo bhavati, vyaJjanAkhyazaktimahAdarvAgaviziSTagrahaNe darzanatA 2 vaiziSTayagrahAtprAk vypdeshH| 3 tadbhavApekSayA nirNItiH / vyaJjanAvagrahAdi svarUpaM 15 20 25 1180 11 Page #119 -------------------------------------------------------------------------- ________________ Jain Educa grahAdyA, dhAraNAntA bhavanti hi // 18 // yathA prathamato vRkSe, cakSurgocaramAgate / kiJcidetaditi jJAnaM, syAdavagraho hyayam // 19 // tatastadgatadharmANAM samIkSehA prajAyate / nizcayastarurevAyamityavAyastato bhavet // 20 // tatastathA nizcitasya, dharaNaM dhAraNA bhavet / bhAvyate manaso'pyevamathArthAvagrahAdayaH // 21 // yathA hi vismRtaM vastu, pUrva kiJciditi smaret / tatazca tadgatA dharmAH smaryante lInacetasA // 22 // tatazca tattaddharmANAM smaraNAttadvinizcayaH / tataH smRtyA nizcitasya, punastasyaiva dhAraNam // 23 // anindriyanimittaM ca, matijJAnamidaM bhavet / ata eva tridhaitatsyAdAdyamindriyahetukam // 24 // anindriyasamutthaM cendriyAnindriyahetukam / tatrAdyamekAkSAdInAM manovirahiNAM hi yat // 25 // kevalaM hIndriyanimittakameva bhavedidam / abhAvAnmanaso nAsti, vyApAro'tra manAgapi // 26 // anindriyanimittaM ca, smRtijJAnaM nirUpitam / vyApArAbhAvato'kSANAM tadakSanirapekSakam // 27 // aghajJAnamavibhaktarUpaM yadapi lakSyate / vallyAdInAM vRtinIbrAdyabhisarpaNalakSaNam // 28 // tadapyanindriyanimittakameva prakIrtyate / hetubhAvaM bhajantIha, nAkSANi na mano'pi yat // 29 // matyajJAnAvaraNIyakSayopazama eva hi / kevalaM hetutAmoghajJAne'sminnanute ca yat // 30 // yattu jAgradavasthAyAmupayuktasya cetasA / sparzAdijJAnametaccendriyAnindriyahetukam // 31 // idamarthatastattvArthavRttau / atha prakRtaM - evamarthAvagrahehA, avAyadhAraNA iha / syucaturviMzatiH SaDDi-rhatA indriyamAnasaiH // 32 // vyaJjanAvagrahaiH pUrvoditaizcaturbhiranvitAH / syuste'STAviMzatirbhedA, matijJAnasya nizcitAH // 33 // bhagavatIvRttau mational 5 10 14 Page #120 -------------------------------------------------------------------------- ________________ tu SoDhA zrotrAdibhedenAvAyazca dhAraNApi ca / ityevaM dvAdazavidhaM, matijJAnamudAhRtam // 34 // dvAdazehAvagrahayozcatvAro vyaJjanasya ca / uktA bhedAH SoDazaite, darzane cakSurAdike // 35 // yadAha bhASyakAraH - "nANamavAyadhiIo, daMsaNamiddhaM jahoggahehAo" / nanvaSTAviMzatividhaM, matijJAnaM yadAgame / jegIyate tanna katha // 48 // mevamukte virudhyate ? // 36 // atrocyate- matijJAnacakSurAdidarzanAnAM mitho bhidam / avivakSitvaiva matimaSTAviMzatidhA viduH // 37 // kiMca- ekaikazca prakAro'yaM, dvAdazadhA vibhidyate / jJAnasyAsya tato bhedAH syuH SaTtriMzaM zatatrayam // 38 // tathoktaM tattvArtha bhASye - evametanmatijJAnaM dvividhaM caturvidhamaSTAviMzatividhamaSTaSaSTyuttarazatavidhaM SaTUtriMzatrizatavidhaM ca bhavatIti / te caivaM- babahubahu vidhAnyakSiprAkSiprAkhyanizritatadanyAH / saMdiradhAsaMdigdhadhruvAbhruvAkhyA materbhedAH // 39 // tathAhi - AsphAlite sUryavRnde, kazcidyathaikahelayA / bherIzabdA iyanto'traitAvantaH zaGkhaniHkhanAH // 40 // itthaM pRthaka pRthaka gRhNan, bahugrAhI bhavedarthaM / oghato'nyastUryazabda, gRhNanna bahuvidbhavet // 41 // mAdhuryAdivividhabahudharmayuktaM vetti yaH sa bahuvidhavit / abahuvidhavittu zabda, vetyekadvyAdidharmayutam // 42 // vetti kazcidacireNa cireNAnyo vimRzya ca / kSiprAkSipragrAhiNI tau, nirdiSTavyau yathAkramam // 43 // liGgApekSaM vetti kazcid dhvajeneva surAlayam / sa bhavennizritagrAhI, paro liGgAnapekSayA // 44 // niHsaMzayaM yastu vetti, so'saMdigdhavidAhitaH / sasaMzayaM yastu vetti, saMdigdhagrAhako hi saH // 45 // jJAte 1 abahuvidhamahaH 2 bhavedasau pra0 loka. dravya. 3 sargaH Jain Education bahubahu vidhAdibhedA' 15 20 25 1182 11 27 jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ ya ekadA bhUyo, nopadezamapekSate / dhruvagrAhI bhavedeSa, tadanyo'dhruvavidbhavet // 46 // nanvekasamayasthAyI, proktaH praacyairvgrhH| saMbhavanti kathaM tatra, prakArA bahutAdayaH? // 47 // satyametanmataH kiMtu, dvividho'vagrahaH zrute / nizcayAtkSaNiko vyAvahArikazvAmitakSaNaH // 48 // apekSyAvagrahaM bhAvyAstatazca vyAvahArikam / bhedA yathoktA bahutAyo naizcayike tu na // 49 // tathoktaM tattvArthavRttau-nanu cAvagraha ekasAmayikaH zAstre nirUpito, na caikasmin samaye caivaiko'vagraha evaMvidho yukto'lpakAlatvAditi, ucyate, satyamevametat, kiMtu avagraho dvidhAnaizcayiko vyAvahArikazca, tatra naizcayiko nAma sAmAnyaparicchedaH, sa caikasAmayikaH zAstre'bhihitastato naizcayikAdanantaramIhaivamAtmikA pravartate-kimeSa sparza! utAsparza iti, tatazcAnantaro'pAya:sparzo'yamiti, ayaM cApAyo'vagraha ityupacaryate, AgAmino bhedAnaGgIkRtya yasmAdetena sAmAnyamavacchidyate, yataH punaretasmAdIhA pravartiSyate kasyAyaM sparzastatazcApAyo bhaviSyatyasyAyamiti, ayamapi cApAyaH punaravagraha ityupacayaMte, ato'nantaravartinImIhAmapAyaM cAzritya, evaM yAvadasyAnte nizcaya upajAto bhavati, yatrAparaM vizeSaM nAkAGka tItyarthaH, apAya eva bhavati, na tatropacAra iti, ato ya eSa aupacAriko'vagrahastamaGgIkRtya bahu avaIN gRhAtItyetaducyate, natvekasamayavatinaM naizcayikamityevaM sarvatraupacArikAzrayaNAyAkhyeyamiti // SM autpattikI vainayikI, kArmikI pAriNAmikI / AbhiH sahAmI bhedAH syuzcatvAriMzaM zatatrayam // 49 // na dRSTo na zrutazca prAga, manasA'pi na cintitH| yathArthastatkSaNAdeva, yathArtho gRhyate dhiyA // 50 // loka-1|| 14 Jain Education For Private Personal Use Only dinelibrary.org Page #122 -------------------------------------------------------------------------- ________________ loka dravya, 3 sarga: // 49 // 2 dvayAviruddhA sA, phlenaavybhicaarinnii| buddhirautpattikInAma, nirdiSTA rohakAdivat // 51 // gurUNAM vinayA- avagrahe bhetyAptA, phaladA'tra paratra ca / dharmArthakAmazAstrArthapaTunayikI mtiH||52|| naimittikasya ziSyeNa, vinItenAdasiddhiH yathoditaH / sthavirAyA ghaTadhvaMse, sadyaH sutsmaagmH||53|| zilpamAcAryopadezAllabdhaM syAtkarma ca svtH| buddhicatunityavyApArazca zilpaM, kAdAcitkaM tu karma vA // 54 // yA karmAbhinivezotthalabdhatatparamArthikA / karmAbhyAsavicArAbhyAM, vistIrNA tadyazaHphalA // 55 // tattatkarmavizeSeSu, samarthA kArmikI mtiH| keSucida dRzyate sA ca, citrakArAdikArapuM // 56 // sudIrghakAlaM yaH puurvaapraalocnaadijH| AtmadharmaH so'tra parINAmastatprabhavA tu yA // 57 // anumAnahetumAtradRSTAntaiH sAdhyasAdhikA / vayovipAkena puSTIbhUtA'bhyudayamokSadA // 58 // abhayAderiva jJeyA, turyA sA paarinnaamikii| Abhyo'dhikA paJcamI tu, nAhatA'pyupalabhyate // 59 // tribhirvizeSakam // yad vedhaiva matirloke, prathamA zrutanizritA / zAstrasaMskRtabuddhessA, zAstrArthAlocanodbhavA // 60 // sarvathA zAstrasaMsparzarahitasya tathAvidhAt / kSayopazamato jAtA, bhavedazrutanizritA // 11 // sarvApyantarbhavatyasmin, matirazrutanizritA / yathoktadhIcatuSke'taH, pazcamyA nAsti saMbhavaH // 12 // idamarthato nandIsUtravRttisthAnAGgasUtravRtyAdiSu / jAtismRtirapyatItasaMkhyAtaMbhavabodhikA / matijJAnasyaiva bhedaH, smRti- // 49 // rUpatayA kila // 63 // yadAhAcArAGgaTIkA-jAtismaraNaM tvAbhinibodhikavizeSa iti // iti matijJAnaM I 1 zilpiSu 2 SaTSaSTisAgaropamasthitistu samyagjJAnApekSikA yadvA antarA'ntarA smaraNAdinA kaalpuurtiH| 27 Jain Educa t ional For Private & Personel Use Only Iomw.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ zrUyate tat zrutaM zabdaH, sa zrutajJAnamucyate / bhAvazrutasya hetutvAddhetau kAryopacArataH // 64 // zrutAcchabdAduta jJAnaM, zrutajJAnaM tducyte|shrutgrnthaanusaarii yo, bodhaashrotrmnHkRtH||65|| nanu zrutajJAnamapi zrotrendriyanimittakam / tanmatijJAnataH ko'sya, bhedo? yatkathyate pRthak // 66 // atrocyate-vartamAnArthaviSayaM, matijJAnaM paraM ttH| garIyoviSayaM traikAlikArthaviSayaM zrutam // 67 // vizuddhaM ca vyavahitAnekasUkSmArthadarzanAt / chadmastho'pi zrutabalAducyate zrutakevalI // 18 // taduktaM-"na ya NaM aNAisesI, viyANai esa chaumattho"tti // jIvasya jJavabhAvatvAnmatijJAnaM hi zAzvatam / saMsAre bhramato'nAdau, patitaM na kadApi yat // 69 // akSarasthAnantabhAgo, nityodghATita eva hi / nigodinAmapi bhavedityetatpAriNAmikam // 7 // yadAgamaH"sacajIvANaM pia NaM akkharassa aNaMtabhAgo nicugghADio ciTThai, jai sovi AvarejjA tA jIvo ajIvattaNaM pAvejA" iti // zrutajJAnaM purnenaivaM, bhavejjIvasya sarvadA / AptopadezApekSaM yat, syAdetanmatipUrvakam // 7 // matijJAnaM sparzanAdIndriyAnindriyahetukam / zrutaM tu syAllandhito'pi, padAnusAriNAmive // 72 // ityAyadhikaM tattvArthavRttyAdibhyo'vaseyaM / caturdazavidhaM taca, yadvA viMzatidhA bhavet / caturdazavidhatvaM tu, tatraivaM paribhAvyate // 73 // akSarazrutamityekaM, syAd dvitIyamanakSaram / tAtIyIkaM saMjJizrutaM, turya zrutamasaMjJina: 1 yata ityAdhyahAryam. 2 avadhijJAnAdivikala: 3 zrutajJAnarUpasya kevalasyobhayasya vA 4 zrutAkSarasyAnantabhAgasatve'pi aupadezikazrutabhAvApekSayA. 5 autpattikyAdau anizritAdau ca matibhede evaM bhAvaH, paracittajJAnAdyapi tatra labdhibhUtaM / 3000209999999999 10 Jain Educa t ional For Private Personal Use Only M.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 50 // Jain Educatio // 74 // samyak zrutaM paJcamaM syAt, SaSThaM midhyAzrutaM bhavet / sAdizrutaM saptamaM syAdanAdizrutamaSTamam // 75 // sAntazrutaM tu navamamanantaM dazamaM zrutam / ekAdazaM gamarUpamagamaM dvAdazaM punaH // 76 // trayodazaM tvaGgarUpamaGgabAhyaM caturddazam / prAyo vyaktA amI bhedAstathApi kiJciducyate // 77 // tatrAkSaraM tridhA saMjJAvyaJjanalabdhibhedataH / tatra saMjJAkSarametA lipayo'STAdazoditAH // 78 // tathAhi - haMsalivI 1 bhUalibI 2 jakkhA 3 taha rakkhasI 4 ya boddhavvA / uDDI 5 javaNi 6 turakkI 7 kIrA 8 daviDI 9 ya siMghaviA 10 // 1 // mAlaviNI 11 naDi 12 nAgari, 13 lADalivI 14 pArasI 15 ya boddhavA / taha animittI alivI 16, cANakkI 17 mUladevI 18 ya // 2 // akArAdihakArAntaM bhavati vyaJjanAkSaram / ajJAnAtmakamapyetad dvayaM syAt zrutakAraNam // 79 // tataH zrutajJAnatayA, prajJaptaM paramarSibhiH / labdhyakSaraM tvakSaropalabdhirarthAvabodhikA // 80 // tacca labdhyakSaraM SoDhA, yat zrotrAdibhirindriyaiH / bodho'kSarAnuviddhaH syAcchandArthAlocanAtmakaH // 81 // yathA zabdazravaNato, rUpadarzanato'thavA / devadatto'yamityevaMrUpo bodho bhavedihaM // 82 // evaM zeSendriyabhAvanA kAryA // tairakSarairabhilApyabhAvAnAM pratipAdakam | akSarazrutamuddiSTamanakSarazrutaM param // 83 // tathoktam - UsasiaM nIsasiaM, nicchUDhaM khAsiaM ca chIaM ca / nissaMdhiamaNusAraM aNakkharaM cheliyAIyaM // 84 // ayaM bhAvaH - kAsitakSveDitAyaM yanmAmAhvayati vakti vA / ityAdyanyAzaya - 1 svAtantryeNa lakSitamidaM, saMjJAvyaJjanAkSarotpannamapi tathA 2 bAlakrIDApanazabdAdi ional zrutabhedAH 15 20 // 50 // 25 inelibrary.org Page #125 -------------------------------------------------------------------------- ________________ grAhi, tatsyAt zrutamanakSaram // 85 // iha ca zira kampanAdiceSTAnAM parAbhiprAyajJAnahetutve satyapi zravaNAbhAvAnna zrutatvaM, taduktaM vizeSAvazyakasUtravRttau "ruDhIi taM suaM subaitti ceTTA na subaha kayAvi"tti / uktanyAyena zrutatvaprAptau samAnItAyAmapi tadevoccasitAdi zrutaM na zirodhUnanakaracAlanAdiceSTA, yataH zAstrajJalokaprasiddhA rUDhiriyamiti / karmagranthavRttau tu ziraHkampanAdInAmapyanakSarazrutatvamuktaM, tathA ca tadgrantha:-ana-1 kSarazrutaM zveDitazira kampanAdinimittaM mAmAhvayati vArayati vetyAdirUpamabhiprAyaparijJAnamiti / syAddIrghakAlikI saMjJA, yeSAM te saMjJino mtaaH| zrutaM saMjJizrutaM teSAM, paraM tvasaMjJikazrutam // 86 // samyakzrutaM jinaproktaM, bhavedAvazyakAdikam / tathA mithyAzrutamapi, syAtsamyaghakaparigrahAt // 87 // AvazyakaM tadapara|miti samyaka zrutaM dvidhA / SoDhA cAvazyakaM tatra, saamaayikaadibhedtH||88|| tathAhi-sAmAiyaM cauvIsatthao vaMdaNayaM paDikkamaNaM kAusaggo pacakakhANaM iti / AvazyaketaracAGgAnagAtmakatayA dvidhA / aGgAnyekAdaza dRSTivAdazcAGgAtmakaM bhavet // 89 // AcArAGgaM sUtrakRtaM, sthAnAGgaM samavAyayuga / paJcamaM bhagavatyaGgaM, jJAtAdharmakathApi ca // 90 // upAsakAntakRdanuttaropapAtikAddazAH / praznavyAkaraNaM caiva, vipAkazrutameva ca // 91 // parikarma 1 sUtra 2 pUrvAnuyoga 3 pUrvagata 4 cUlikAH 5 paJca / syurdRSTivAdabhedAH, pUrvANi caturdazApi pUrvagate // 92 // giitiH| tAni caivam-utpAdapUrvamagrAyaNIyamatha vIryataH pravAdaM syAt / astAnAtsattvAttadA| 1 saMjJAvyaJjanAkSaropayogAbhAve'pi vivakSArUpabhAvazrutajJAnotpatteH, zravaNarUDhestu vyutpattyaGgatayaivopayogAt Jain Educa t ional RAMjainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 51 // tmanaH karmaNazca param // 93 // pratyAkhyAnaM vidyApravAdakalyANanAmadheye ca / prANAvAyaM ca kriyAvizAlamatha akSarAyA lokabindusAramiti // 94 // giitiH| dRSTivAdaH paJcadhAjyamaGgaM dvAdazamucyate / upAGgamUlasUtrAdi, syAdanaGgAtmakaM bhedA: ca tat // 95 // evaM ca-yaduktamarthato'rhadbhiH, saMhabdhaM sUtratazca yat / mahAdhIbhirgaNadharaistatsyAdaGgAtmakaM zrutam || // 96 // tato gaNadharANAM ytpaarmpryaaptvaangmyaiH| ziSyapraziSyairAcAryaH, praajyvaangmtishktibhiH||97|| kAlasaMhananAyurdoSAdalpazaktidhIspRzAm / anugrahAya saMdRbdhaM, tadanAtmakaM zrutaM // 98 // sRSTAnyajJopakarAya, tebhyo'pyaktinarSibhiH / zAstraikadezasaMbaddhAnyevaM prakaraNAnyapi // 99 // etallakSaNaM caivam-zAstraikadezasaMbaddhaM, zAstrakAryAntare sthitam / AhuH prakaraNaM nAma, granthabhedaM vipshcitH|| 800 // evaM ca vaktRvaiziSTyAdasya daividhyamIritam / vastuto'hatpraNItArthamekamevAkhilaM zrutam // 1 // tathoktaM tatvArthabhASye-'vaktRvizeSAd dvaividhyamiti' kiMca-vyAkaraNacchando'laGkatikAvyanAvyatarkagaNitAdi / samyagdRSTiparigrahapUtaM samyakzrutaM jayati // 25 // mithyAzrutaM tu mithyAtvilokaiH svamatikalpitam / rAmAyaNabhAratAdi, vedavedAGgakAdi c||3|| uktaM ca bhASyakRtA-sadasadavisesaNAo, bhavaheujahicchiovalaMbhAo / nANaphalAbhAvAo micchaddi-1 hissa annANaM // 1 // pUrvAntargateyaM gAthA / RgyajuHsAmAtharvANo, vedA aGgAni SaT punH| zikSAkalpo vyAka- 25 raNaM, chandojyotirniruktayaH // 4 // tatazca-SaDaGgI vedAzcatvAro, mImAMsA''nvIkSikI tathA / dharmazAstraM || purANaM ca, vidyA etAzcaturdaza // 5 // tathA-Ayurvedo dhanurvedo, gAndharva cArthazAstrakam / caturbhirataiH saMyuktAH, 27 ukta ca bhaassy| pUrvAntargateyaM / tatazca-SaDaGgI dhanurvedo, gAndharva | // 51 // ReReKER Jain EducatalAnational For Private & Personel Use Only Harjainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ syaraSTAdaza tAH punH||6|| apUrNadazapUrvAntamapi samyak zrutaM bhavet / mithyAtvibhiH saMgRhItaM, mithyA-15 zrutaM viparyayAt // 7 // dravyakSetrakAlabhAvaiH, sAdyantaM bhavati zrutam / anAdyaparyavasitamapi jJeyaM tathaiva ca // ekaM puruSamAzritya, sAdyantaM bhavati zrutaM / anAdyaparyavasitaM, bhUyasastAna pratItya ca // 9 // bhavAntaraM gatasyAzu, puMso yannazyati zrutam / kasyacittadbhava eca, mithyAtvagamanAdibhiH // 10 // taduktaM vizeSAvazyake"caudasapuvI maNuo, devatte taM na saMbharai sabaM / desaMmi hoi bhayaNA, sahANabhavevi bhayaNA u||1||"deshe punarekAdazAGgalakSaNe iti kalpacUrNiH / svasthAnabhava iti manuSyabhave'pi tiSThato bhajanA // tatra zrutajJAnanAzakAraNAnyamUni-micchabhavaMtarakevalagelannapamAyamAiNA nAsotti' SaSThAGgacaturdazAdhyayane tu tetalimantriNaH pUrvAdhItacaturdazapUrvasmaraNamuktamastIti jJeyam / sAdyantaM kSetrato jJeyaM, bharatairavatAzrayAt / anAdyaparyavasitaM, videhApekSayA punaH // 11 // kAlatazcAvasarpiNyutsarpiNyoH sAdisAntakam / mahAvidehakAlasyApekSayAdyantavarjitam // 12 // bhavasiddhikamAzritya, sAdyantaM bhAvato bhavet / chAjhasthikajJAnanAzo, yadasya kevalakSaNe ||13||'nttuNmi ya chAumathie nANe' iti vacanAt / anAdyanantaM cAbhavyamAzritya zrutamucyate / zrutajJAnazrutAjJAnabhedasyAnAvivakSaNAt // 14||kssaayopshmikbhaave, yadvA'nAdyantamIritam / evaM sAdyAnAdi-ISH sAntamanantaM zrutamUhyatAm // 15 // gamAH sadRzapAThAH syuryatra tadgamikaM zrutam / tatprAyo dRSTivAde syAdanya 1 devattve pUrvANAmasmaraNamiti cUrNivacasastattvaM, tetalI tu naraH, tasya jAtismRtyA pUrvajJAne kA hAniH ? / W Jain Educati o nal For Private Personel Use Only INw.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ TaTaTaTa loka dravya. 3 sage: // 52 // viMzatiH zrutamedA: 15 cAgamikaM bhavet // 16 // aGgAviSTaM dvAdazAGgAnyanyadAvazyakAdikam / itthaM prarUpitAH prAjJaiH, zrutabhedAzcaturdaza // 17 // ye bhedA viMzatiste'pi, kathyante leshmaatrtH| na granthavistarabhayAdiha samyak prpnycitaaH||18|| tathAhu:-pajaya akkhara payasaMghAyA paDivatti taha ya annuogo| pAhuDapAhuDa pAhuDa vatthU puvA ya sasamAsA // 19 // tatra ca-avibhAgaH paricchedo, yo jJAnasya prklpitH| sa paryAyo vyAdayaste, syAtparyAyasamAsakraH // 20 // labdhyaparyAptasya sukSma nigodsthshriirinnH| yadAdyakSaNajAtasya, zrutaM sarvajaghanyataH // 21 // tasmAdanyatra yo jIvAntare jJAnasya varddhate / avibhAgaparicchedaH, sa paryAya iti smRtaH // 22 // yevibhAgaparicchedA, dyAdayo'nyeSu dehiSu / vRddhiM gatAste paryAyasamAsa iti kiirtitaaH||23|| tathoktamAcArAGgavRttau-"sarvanikRSTo jIvasya, dRSTa upayoga eSa vIreNa / sUkSmanigodAparyAptAnAM sa ca bhavati vijJeyaH // 24 // tasmAtprabhRtinivivRddhidRSTA jinena jIvAnAm / labdhinimittaiH karaNaiH kAyendriyavAGmanohagbhiH // 25 // " madhye labdhyakSarANAM syAdyadanyataradakSaram / tadakSaraM tatsaMdoho'kSarasamAsa iSyate // 26 // padAnAM yAdRzAnAM sthAdAcArAGgAdiSu dhruvam / aSTAdazasahasrAdipramANaM tatpadaM bhavet // 27 // yAdIni tatsamAsaH syAdevaM sarvatra bhAvyatAm / saMghAtapratipattyAdau, samAso hyanayA dizA // 28 // gatIndriyAdidvArANAM, dvASaSTerekadezakaH / gatyAdirakadezo'syAH, svargatistatra mArgaNA // 29 // jIvAdeH kriyate so'yaM, saMghAta iti kIrtyate / gatyAdivyAdyavayava1 ekasminpade 510886840 zlokAH aSTAviMzatizcAkSarANItyanuyogadvAravRttAviti senaprazve / karaNaiH kAryAndrakA padAnAM yA sarvatra bhAvyata 25 // 52 // Se Jain Education a nal For Private & Personel Use Only ainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ Jain Educatio mArgaNA tatsamAsakaH // 30 // saMpUrNagatyAdidvAre, jIvAdermArgaNA tu yA / pratipattiriyaM jIvAbhigame dRzyate'dhunA // 31 // satpadaprarUpaNAdyanuyogadvAramucyate / prAbhRtAntaHstho'dhikAraH, prAbhRtaprAbhRtaM bhavet // 32 // vastvantarvarttyadhikAraH, prAbhRtaM parikIrttitam / pUrvAntarvartyadhikAro, vastunAmnA pracakSate // 33 // pUrvamutpAdapUrvAdi, sasamAsAH same'pyamI / zrutasya viMzatirbhedA / itthaM saMkSepataH smRtAH // 34 // iti zrutajJAnam // avadhAnaM syAdavadhiH, sAkSAdardhavinizcayaH / avazabdo'vyayaM yadvA so'dhaH zabdArthavAcakaH // 35 // adho'dho vistRtaM vastu, dhIyate paribudhyate / anenetyavadhiryadvA, maryAdAvAcako'vadhiH // 36 // maryAdA rUpidravyeSu, pravR| tirna svarUpiSu / tayopalakSitaM jJAnamavadhijJAnamucyate // 37 // anugAmyananugAmI, vardhamAnastathA kSayI / pratipAtyapratipAtItyavadhiH SaDvidho bhavet // 38 // yaddhi dezAntaragatamapyanveti khadhAriNam / anugAmyavadhijJAnaM, tadvijJeyaM khanetravat // 39 // yatra kSetre samutpannaM, yattatraivAvabodhakRt / dvitIyamavadhijJAnaM, tacchRGkhalitadIpavat // 40 // yadaGgulasyA saMkhyeyabhAgAdiviSayaM purA / samutpadyAnu viSayavistAreNa vivardhate // 41 // aloke lokamAtrANi, yAvatkhaNDAnyasaMkhyazaH / syAtprakAzayituM zaktaM, varddhamAnaM tadIritam // 42 // aprazastAdhyavasAyAt, hIyate yatpratikSaNam / AhustadavadhijJAnaM, hIyamAnaM munIzvarAH // 43 // syAdvarddhamAnaM zuSkopacIyamAnendhanAgnivat / hIyamAnaM parimitAtAdRgindhanavahnivat // 44 // yojanAnAM sahasrANi saMkhyeyAnyapya1 apinA tadvyAdiparigrahaH 2aloke rUpidravyAbhAvAd dRzyAbhAve'pi loke dravyAdikasya sAkSmyeNa jJAnavRddhisAphalyam, svabhAvAdeva nAmataH tional 10 13 ainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ avadhi bhedA: S loka dravya. sNkhyshH|yaavllokmpi dRSTvA, patati pratipAti tat // 45 // pramAdena patatyetadbhavAntarAzrayeNa vA / yathA3 sargaH zrutaM kharUpaM ca, vakSye'thApratipAtinaH // 46 // yatpradezamalokasya, draSTumekamapi kSamam / tatsyAdapratipAtyeva, 9 kevalaM tadanantaram // 47 // hIyamAnapratipAtinozcAyaM vizeSa:-pratipAti hi nirmUlaM, vidhyaaytyekhelyaa| hIyamAnaM punarvAsamupayAti zanaiH zanaiH // 48 // idaM karmagranthavRttyabhiprAyeNa, tattvArthabhASye tu-anavasthitAvasthitAkhyayorantyabhedayorevaM svarUpamuktam-anavasthitaM hIyate varddhate ca varddhate hIyate ca pratipatati cotpadyate sAceti puna: punarummivat, avasthitaM yAvati kSetra utpannaM bhavati tato na pratipatati AkevalaprApteravatiSThate, AbhavakSayAdA jAtyantarasthAyi vA bhavati, liGgavat, yathA liGga-puruSAdivedamiha janmanyupAdAya janmAntaraM yAti jantustathA'vadhijJAnamapIti bhAvaH // nRtirazcAmayaM SoDhA, kSAyopazamiko'vadhiH / bhavedbhavapratyayazca, devanArakayoriha // 1 // taduktaM-dvividho'vadhirbhavapratyayaH kSayopazamanimittazceti tattvArthasUtre / syAdbhavapratyayo'pyeSa, na kSayopazamaM vinA / anvayavyatirekAbhyAM, hetutvAdasya kintviha // 2 // syAtkSayopazame hetu/vo'yaM tadasau tathA / upacArAddhetuheturapi heturihoditaH // 3 // ityavadhijJAnam // manastvena pariNatadravyANAM yastu pryvH| paricchedassa hi manaHparyavajJAnamucyate // 49 // yadvA-manodravyasya paryAyA, nAnAvasthAtmakA hiye / teSAM jJAnaM khalu manaHparyAyajJAnamucyate // 50 // syAdRjudhIvipuladhIlakSaNakhA 1 alokasyaikapradeze'pi dRSTe naiva pratipAtItyevamuktaM / 2 etAvAn sUtrapAThaH (1-21) / 3 bhavAdirbhASyapAThaH / in Educatan For Private & Personel Use Only Magainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ eeeeeeeeeeeee mibhedtH| tad dvibhedaM sNytsyaaprmttsyrddhishaalinH||51|| anena cintitaH kumbha, iti sAmAnyagrA| hiNI / manodravyaparicchittiryasyAsAvRjudhIH shrutH||52|| anena cintitaH kumbhA, sa sauvarNaH sa mAthura iyatpramANo'dyatana:, pItavarNaH sdaakRtiH||53|| evaM vizeSavijJAne, matiryasya pttiiysii| jJeyo'yaM vipulasAmatirmanaHparyAyalabdhimAn // 54 // yugmam / nanu ca-avadhizca mana:paryavazcobhe apyatIndriye / rUpidravyaviSaye ca, sAbhedastadiha ko'nyoH?||55|| atrocyate'vadhijJAnamutkarSAtsarvalokavit / saMyatAsaMyatanaratiryakvAmika mIritam // 56 // anyadvizadametasmAdvahuparyAyavedanAt / apramattasaMyataikalabhyaM nRkSetragocaram // 57 // uktaM ca tattvArthabhASye-vizuddhikSetravAmiviSayebhyo'vadhimanaHparyavayorvizeSa iti'| sAmAnyagrAhi nanu yanmanaHparyAyamAdimam / tadasya darzanaM kiM na, sAmAnyagrahaNAtmakam // 58 // atrocyate-vizeSamekaM dvau bInvA, gRhNAtyajumatiH kila / ISTe bahUn vizeSAMzca, paricchettumayaM na yat // 59 // sAmAnyagrAhyasau tasmAt, stokagrAhitayA bhavet / sAmAnyazabdaH stokArtho, natvatra darzanArthakaH // 60 // karmakSayopazamajotkarSAdvipuladhIH punH| bahUn vizeSAn vettyatra, bahvathoM vipuladhvaniH // 61 // nacAbhyadhAyi siddhAnte, kutrApyetasya darzanam / darzanAtmakasAmAnyagrAhitA naitayostataH // 62 // vizeSarUpagrAhitve, prApta nanvevametayoH / dvayormanoviSayayodaividhye kiM nibandhanam ? // 63 // atrocyate-alpaparyAyavedyAcaM, ghaTAdivastugocaram / nAnAvidhavizeSAva 1 etAvAn sUtrabhAgaH (1-26) 2' vizuddhayapratipAtAbhyAM vizeSa iti tadvizeSaH (1-25) ityato'nuvRttaM 3 jAtisUcakaH, 9.99298990000000 Jain Educatiferational For Private & Personel Use Only ww.jainelibrary.org ION Page #132 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 54 // / Jain Educatio cchedi zuddhataraM param // 64 // kasyacinna patatyAdyaM, kasyacicca patatyapi / atyaM cAkevalaprAserna patatyeva tiSThati // 65 // tathoktaM tasvArthavRttau yasya punarvipulamatirmanaH paryAyajJAnaM samajani tasya na patatyA kevalaprApteriti / etatsUtre'pi 'vizuddhyapratipAtAbhyAM tadvizeSaH' (1-25) iti // yogazAstraprathamaprakAzavRttAvapi - "Rjuzca vipulazceti, syAnmanaH paryavo dvidhA / vizuddhyapratipAtAbhyAM vipulastu viziSyate // 1 // " iti manaHparyAyajJAnam // kevalaM yanmatijJAnAdyanyajJAnAnapekSaNAt / jJeyAnantyAdanantaM vA, zuddhaM cAvaraNakSayAt // 66 // sakalaM vA''dila eva, niHzeSAvaraNakSayAt / ananyasadRzatvenAthavA'sAdhAraNaM bhavet // 67 // bhUtabhAvibhavadbhAvasvarUpoddIpakaM svataH / tad jJAnaM kevalajJAnaM, kevalajJAnibhirmatam // 68 // iti kevalajJAnam // kutsitaM jJAnamajJAnaM, kutsArthasya naJo'nvayAt / kutsitatvaM tu mithyAtvayogAt tatrividhaM punH|| 69 // matyajJAnaM zrutAjJAnaM, vibhaGgajJAnamityapi / atha kharUpameteSAM darzayAmi yathAzrutam // 70 // matijJAnazrutajJAne, eva mithyAsvayogataH / ajJAnasaMjJAM bhajato, nIcasaGgAdivottamaH // 71 // tathoktam - " avisesiyA mai ciya, samaddiTThissa sA mahannANaM / mahaannANaM micchAdiTThissa suaMpi emeva" // 1 // bhaMgA vikalpA viruddhAH, syuste'treti vibhaGgakam / virUpo vA'vadherbhaGgo, bhedo'yaM tadvibhaGgakam // 72 // etacca grAmanagarasannivezAdisaMsthitam / samudradvIpavRkSAdi| nAnAsaMsthAna saMsthitam // 73 // aSTAnAmapyathaiteSAM viSayAn varNayAmyaham / dravyakSetra kAlabhAvairdravyatastatra kathyate // 74 // sAmAnyato matijJAnI, sarvadravyANi budhyate / vizeSato'pi dezAdi bhedaistAnavagacchati // 75 // stional caturtha paJcamajJAne 15 && // 54 // 25 26 gainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ kiMtu tadgataniHzeSavizeSApekSayA'sphuTAn / eSa dharmAstikAyAdIna, pazyetsarvAtmanA tu na // 76 // yogyadezasthitAn zabdAdIMstu jAnAti pazyati / zrutabhAMvitayA buddhyA, sarvadravyANi vetti vA // 77 // lokAloko kSetratazca, kAlatastrividhaM ca tam / sarvAddhAM vA bhAvatastu,bhAvAnaudayikAdikAn // 78 // Aha ca bhASyakAra:"Aesotti pagAro, oghAdeseNa svvdcaaii| dhammatthikAiyAI, jANai na u sababhAveNaM // 79 (1)||khettN || logAlogaM, kAlaM sabaddhamahava tivihaMpi / paMcodaiyAIe, bhAve janneyamevaiyaM // 1(2) // Aesotti va suttaM, suovaladdhesu tassa minaannN| pasarai tabbhAvaNayA, viNAvi suttaannusaarnnN||80(3)||"tttvaarthvRttaavpyuktN-"mtijnyaanii tAvat zrutajJAnopalabdhaSvartheSu yadA'kSaraparipATImantareNa svabhyastavidyo dravyANi dhyAyati tadA matijJAnaviSayaH sarvadravyANi, na tu sarvAn paryAyAn alpakAlaviSayatvAnmanasazcAsakte"riti / iti mtijnyaanvissyH|| bhAvazrutopayuktaH san, jAnAti zrutakevalI / dazapUrvAdibhRd dravyANyabhilApyAni kevalam // 81 // yadyapyabhilApyArthAnaMtAMzo'sti zrute tathApyate / sarve syuH zrutaviSayaH, prasaGgato'nuprasaGgAca // 82 // yathAhuHpannavaNijA bhAvA, aNaMtabhAgo u aNabhilappANaM / pannavaNijANaM puNa, aNaMtabhAgo suanibaddho // 1 // tathA-zrutAnuvartimanasA, hyacakSurdarzanAtmanA / dazapUrvAdibhRd dravyANyabhilApyAni pazyati // 83 // tadAratastu bhajanA, vijJeyA dhiivishesstH| vRddhastu pazyatItyatra, tattvametannirUpitam // 84 // sarvAtmanA'darzane'pi,4|| 1 oghArthake Adezazabde / 2 zrutamartho yadA Adezazabdasya / 3 caturdazapUrvavidaH zrutakevalinaH / 20299999999998OD lo.pra.10 S Jain Education Interational For Private & Personel Use Only Page #134 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH ||85||no cetsyAtsarvathA'dRSTasyA zrutasyAvadhezva viSayaH 15 dayikAdInavAsAnapazyattA'pi prarUpitA // 6 pazyatyeva kathaJcana / aveykaanuttraadivimaanaalekhynirmiteH||85||no cetsyAtsarvathA'dRSTasyAlekhyakaraNaM kutaH turyopAGge zrutajJAnapazyattA'pi prarUpitA // 86 // kSetrataH kAlato'pyevaM, bhAvato vetti sshrutH| bhAvAnaudayikAdIna thA, paryAyAnvA'bhilApyagAn // 87 // iti shrutjnyaanvissyH|| vyato'yAvadhijJAnI, rUpidravyANi pazyati / bhASAtaijasayorantaHsthAni tAni jghnynH||88|| utkarSatasta sarvANi, sUkSmANi bAdarANi ca / vizeSAkArato vetti, jJAnasvAdasya nizcitam // 89 // kSetrato'thAvadhijJAnI, jaghanyAdvetti pazyati / asaMkhyeyatamaM bhaagmngglsyopyogtH||9|| vizeSazcAtra-"jAvaiyA tisamayAhAragassa suhumassa paNagajIvassa / ogAhaNA jahaNNA, ohikikhattaM jahannaM tu||91||" itinandIsUtrAdiSu / nandIvRttau ca-yojanasahasramAno, matsyo mRtvA svakAyadeze yH| utpadyate hi panakA, sUkSmatveneha sa praayH||92 // saMhRtya cAcasamaye, sa hyAyAmaM karoti ca prataram / saMkhyAtItAkhyAGgulavibhAgavAhalyamAnaM tu // 93 // svatanUpRthukhamAtraM, dIrghatvenApi jIvasAmarthyAt / tamapi dvitIyasamaye, saMhRtya karotyasau sUcim // 94 // saMkhyAtItAkhyAGgulavibhAgaviSkambhamAnanirdiSTam / nijatanupRthutvadIrgha, tRtIyasamaye tu saMhRtya // 95 // utpadyate ca panakaH, khadehadeze susUkSmapariNAmaH / samayatrayeNa tasyAvagAhanA yAvatI bhavati // 96 // tAvajaghanyamavadherAlambanavastubhAjanaM kSetram / idamitvameva munigaNasusaMpradAyAtsamavasayam // 97 // tathA- 1 pariNAhalakSaNam / 26 Jain Education Intematonal For Private & Personel Use Only hinelibrary.org Page #135 -------------------------------------------------------------------------- ________________ "maccho mahallakAo, saMkhitto jo u tIhi samaehiM / sa kira payattaviseseNa, saNhamogAhaNaM kuNai // 1 // saNhayarA saNhayaro, suhumo paNao jahannadeho ya / sa bahuvisesavisiho, saNhayaro sabadehesu // 98 // paDhamavitIya(tIei)saNho, jAyaithUlo cautthayAIsutiiyasamayaMmi juggo, gahio to tismyaahaaro||19||" aloke lokamAtrANi, pshytkhnnddaanysNkhyshH| utkRSTato'vadhijJAnaviSayaH zasyapekSayA // 900 // asaMkhyabhAgamAvalyA, jaghanyAdeSa pazyati / utsarpiNyavasarpiNya, utkarSeNa vsNkhykaaH||1|| atItA apitAvatyastAvatyo'nAgatA api / tAvatkAle bhUtabhAvirUpidravyAvabodhataH // 2 // paryAyAn bhAvato'nantAneSa vetti jghnytH| AdhAradravyAnantyena, pratidravyaM tu no ytH||3|| utkarSato'pi paryAyAnanantAn vetti pazyati / sarveSAM paryavANAM cAnante'ze te'pi pryvaaH||4|| athAvadhairviSayayorniyamaH kssetrkaalyoH| mitho vibhAvyate vRddhimAzratya shrutvrnnitH||5|| aGgulasyAsaMkhyabhAgaM, kSetrato yo nirIkSate / AvalyasaMkhyeyabhAgaM, kAlataH sa nirIkSate // 6 // pramANAGgulamatrAhuH, kecitkssetraadhikaartH| avadheradhikArAcca, kecanAtrocchrayAGgalam // 7 // yazcAGgulasya saMkhyeyaM, kSetrato bhAgamIkSate / AvalyA api saMkhyeyaM, kAlato'zaMsa vIkSate // 8 // saMpUrNamaGgulaM yastu, kSetrato vIkSate janaH / pazyedAvalikAntaH sa, kAlato'vadhicakSuSA // 9 // pazyannAvalikA pazyedaGgalAnAM pRthaktvakam / kSetrato hastadarzI ca, muharttAntaH prapazyati // 10 // kAlato bhinnadinahaga , gavyUtaM kSetramIkSate / yojanakSetradarzI ca, bhvedinpRthktvhk|| 11 // kAlato bhinnapakSI, paMcaviMzatiyo Jain Educa t ional For Private & Personel Use Only Knw.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 56 // 15 janImAkSetrato vetti bharatadarzI pakSamanUnakam // 12 // jAnAti jambUdvIpaM ca, kAlato'dhikamAsavit / avadheH kSekAlato varSavedI syAt , kSetrato naralokavit // 13 // rucakadvIpadI ca, pazyedvarSapRthaktvakam / saMkhyeyakA- trakAlaladarzI ca, saMkhyeyAn dvIpavAridhIn // 14 // sAmAnyato'tra prokto'pi, kAla: saMkhyeyasaMjJaka vijJeyaH / nibandhaH parato varSasahasrAdiha dhIdhanaiH // 15 // asaMkhyakAlaviSaye'vadhau ca diipvaardhyH| bhajanIyA asaMkhyeyAH, saMkhyayA api kutracit // 16 // vijJeyA bhajanA caivaM, mahAnto dvIpavArdhayaH / saMkhyeyA eva kiMcaiko'pyekadezo'pi saMbhavet // 17 // tatra svymbhuurmnntirshco'sNkhykaalike| avadhau viSayastasyAmbhodheH syAdekadezakaH // 18 // yojanApekSayA'saMkhyameva kSetraM bhavediha / asaMkhyakAlaviSaye'vadhAviti tu bhAvyatAm // 19 // kAlavRddhau dravyabhAvakSetravRddhirasaMzayam / kSetravRddhau tu kAlasya, bhajanA kSetrasaukSamyataH // 20 // dravyaparyAyayovRddhiravazyaM kssetrvRddhitH| atra zeSo vizeSazca, jJeya aavshykaaditH||21|| avadhyaviSayatvenAmUrtayoH kSetrakAlayoH / uktakSetrakAlavartidravye kAryA'tra lakSaNAM // 22 // ityvdhijnyaanvissyH|| skandhAnanantAnRjudhIrupayukto hi pazyati / nukSetre saMjJiparyAptairmanastvenorarIkRtAn // 23 // manojJAnasya nitarAM, 25 kSayopazamapATavAt / vizeSayuktamevAsI, vetti vastu ghaTAdikam // 24 // skandhAna jAnAti vipuladhIzca // 56 // tAneva sAdhikAn / apekSya dravyapayoMyAna, tathA spaSTatarAnapi // 25 // dvidhA mana:paryavasya, dravyato viSayo / 1 AdheyadarzanAdAdhAradarzanakathanAt khArImudrA itivat / 27 Jain Educa t ional For Private Personal Use Only V ainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ hyayam / viSayaM kSetrato'dhAsya bravImi RjudhIriha // 26 // adhastiryaglokamadhyAdvetti ratnaprabhAkSitau / RjudhIyajanasahasrAntaM saMjJimanAMsyasau // 27 // jyotizcakroparitalaM, yAvadUrddhaM sa vIkSate / tiryakkSetraM dvipAthodhasArghadvIpadvayAtmakam // 28 // uktaM kSetraM vipuladhIrnirmalaM vIkSate tathA / viSkambhAyAmabAhalyaiH, sArddhadrayaGgulasAdhikam // 29 // ayaM bhagavatIsutavRttirAjapraznIyavRttinandI sUtra nandI malayagirI yavRttivizeSAvazyakavRttikarmagranthavRttyAdyabhiprAyaH / sAmAnyaM ghaTAdivastumAtra cintana pariNAmagrAhi kiJcidavizuddhataramardhatRtIyAGgulahIna manuSyakSetraviSayaM jJAnaM RjumatilabdhiH, saMpUrNa manuSya kSetra viSayaM vipulamatilabdhiriti tu pravacanasAroddhAravRttyopapAtikavRttyorlikhitaM, ardhatRtIyadvIpasamudreSvardha tRtIyAGgulahIneSu saMjJimanAMsi RjumatirjAnAti, vipulamatirarghatRtIyairaGgulairabhyadhikeSviti cArthataH zrIjJAnasAgarasUrikRtAvazyakAvacUrNau / RjudhIH kAlataH palyAsaMkhya bhAgaM jaghanyataH / atItAnAgataM jAnAtyutkarSAdapi tanmitam ||30|| tAvatkAlabhUtabhAvimanaH paryAyabodhataH / tAvantameva vipuladhIstu pazyati nirmalam // 31 // sarvabhAvAnantabhAgavartino'nantaparyavAn / RjudhIrbhAvato vetti, vipulastAMzca nirmalAn // 32 // iti manaHparyAyaviSayaH // heat dravyataH sarvaM dravyaM mUrttamamUrttakam / kSetrataH sakalaM kSetraM, sarvaM kAlaM ca kAlataH // 33 // bhAvataH sarvaparyAyAn pratidravyamanantakAn / bhAvato bhAvino bhUtAn, samyag jAnAti pazyati // 34 // vihAyaH kAlayoH sarvadravyeSu saMgatAvapi / pRthaguktiH punaH kSetrakAlajyeti cintyatAm // 35 // iti kevalajJAnaviSayaH / 5 10 14 ainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ loka dravya. 3 sarga: dilaM ca vaityaso / matmajJAna, vetti prajJApayatyapiyA" se zivarAjapinirUpitAn / saMvihA // 57 // matyajJAnI tu mithyaatvmishrennaavgrhaadinaa| autpattikyAdinA yadA, padArthAn viSayIkRtAn // 36 // vaizya- manaHparyApAyAdinA tAMzca, pshytyvgrhaadinaa| matyajJAnena vizeSasAmAnyAvagamAtmanA // 37 // matyajJAnaparigataM, yasya kevakSetraM kAlaM ca vettyasau / matyajJAnaparigatAn, sa vetti paryavAnapi // 38 // zrutAjJAnI punarmithyAzrutasaMdarbha-15 lasya ca viSayaH garbhitAn / dravyakSetrakAlabhAvAn, vetti prajJApayatyapi // 39 // evaM vibhaGgAnugatAna, vibhaGgajJAnavAnapi / dravyakSetrakAlabhAvAn, kathazcidetti pazyati // 40 // yathA sa zivarAjarSirdizAprokSakatApasaH / vimaGgajJA-18 nato'pazyatsapta dvIpapayonidhIna // 41 // nizamya tAnasaMkhyayAn, jagadgurunirUpitAn / saMdihAno vIrapAce, pravrajya sa yayau zivam // 42 // idaM paJcavidhaM jJAnaM, jinairyatparikIrtitam / tad dve pramANe bhavataH, pratyakSaM ca parokSakam // 43 // khasya jJAnavarUpasya, ghaTAdeyatparasya ca / nizcAyakaM jJAnamiha, tatpramANamiti smRtam // 44 // yadAha:-"khaparavyavasAyi jJAnaM prmaann"miti|ttrendriyaanpekssN yajjIvasyaivopajAyate / tatpratyakSaM pramANaM syAdantyajJAnatrayAtmakam // 45 // indriyairhetubhirjJAna, yadAtmanyupajAyate / tatparokSamiti jJeyamAdyajJAnayAtmakam // 46 / / pratyakSe ca parokSe cApAyAMzo nizcayAtmakaH / yaH sa evAtra sAkAraH, pramANavyapadezabhAka 25 // 47 // yathAbhihitam-"sAkAraH pratyayaH sarvo, vimuktaH saMzayAdinA / sAkArArthaparicchedAtpramANaM tanma- // 57 // nISiNAm // 48 // " sAmAnyaikagocarasya, darzanasyAta eva ca / na prAmANyaM saMzayAderapyevaM na pramANatA // 49 // 1 pratyakSe'pAyAMzakathanaM vicAraNIyam / in Education a l For Private Personel Use Only Page #139 -------------------------------------------------------------------------- ________________ ata eva matijJAne, samyaktvadalikAnvitaH / yo'pAyAMzaH sa pramANaM, syAtpaudgalikasadRzAm // 50 // prakSINasaptakAnAM cApAyAMza eva kevala / pramANamapramANaM cAvagrahAdyA anirNayAt // 51 // ayaM ca tattvArthavRttyAdyabhiprAyo, ratnAkarAvatArikAdau ca matijJAnasya tadbhedAnAM avagrahAdInAM ca sAMvyAvahArikapratyakSapramANatvamuktaM, tathA ca tadvantha:-"avagrahazcehA cAvAyazca dhAraNA ca tAbhirbhedo-vizeSastasmAtpratyekamindriyAnindriyanibandhanaM pratyakSaM caturbhedamiti" zrutajJAne'pyapAyAMzA, pramANamanayA dizA / nimittApekSaNAdete, parokSe iti kIrtite // 52 // parokSaM banalajJAnaM, dhUmajJAnanimittakam / loke tadvadime jJeye, indriyAdinimittake // 53 // idaM ca nizcayanayApekSayA vyapadizyate / pratyakSavyapadezo'pi, vyvhaaraanmto'nyoH||54|| tathoktaMnandyAM-"taM samAsao duvihaMpaNNattaM, taM0-iMdiyapaccakkhaM ca noiMdiyapaccakkhaM ca ityAdi", nanu ca-pratyakSamanumAnaM cAgamazceti trayaM viduH| pramANaM kApilA AkSapAdAstatropamAnakam // 55 // mImAMsakAH SaDApatyabhAvAbhyAM sahocire / dve trINi vA kANabhujA, dve bauddhA Adito viduH // 56 // eka ca lokAyatikAH, pramANAnItyanekadhA / parairuktAni kiM tAni, pramANAnyathavA'nyathA ? // 57 // atrocyate-etAnyAyajJAnayugme'ntarbhUnAnyakhilAnyapi / indriyArthasaMnnikarSanimittakatayA kila // 58 // apramANAni vA'mUni, mithyAdarzanayogataH / asadbodhavyApRtezconmattavAkyaprayogavat // 59 // pazcAnAmapyathaiteSAM, sahabhAvo vicAryate / eka dve vINi catvAri, syuH sahakatra dehini // 60 // tathAhi-prAptaM nisargasamyaktvaM, yena syAttasya kevalam / 14 Jan Ed S emana For Private Personal use only Doww.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH prAmANyavicAra: 15 // 58 // matijJAnamanavAptazrutasyApi zarIriNaH // 61 // ata eva matiyaMtra, zrutaM tatra na nizcitam / zrutaM yatra matijJAna tatra nizcitameva hi // 32 // ayaM tattvArthavRtyAdyabhiprAyaH, nandIsUtrAdau tu-'jattha mainANaM tattha suanANaM, jattha suanANaM tattha mainANaM' ityuktaM, ata evaikendriyANAmapi zrutajJAnaM svIkRtaM zrute, yathA-"jaha muhuma bhAviMdiyanANaM daviMdiyAvarohe'vi / davasuAbhAmivi bhAvasuaM patthivAINaM // 1 // " bhAvendriyopayogazca bakulAdivadekendriyANAM sarveSAM bhAvyA, tathA malayagiripUjyA apyAhuH nandIvRttau-yadyapi teSAmekendriyAdInAM paropadezazravaNA saMbhavastathApi teSAM tathAvidhakSayopazamabhAvataH kazcidavyakto'kSaralAbho bhavati yadazAdakSarAnuSaktaM zrutajJAnamupajAyate, itthaM caitadaGgIkarttavyaM, teSAmapyAhArAdyabhilASa upajAyate, abhilASazca prArthanA, sA ca yadIdamahaM prAmomi tadA bhavyaM bhavatItyAdyakSarAnuvidvaiva, tatasteSAmapi kAcidvyaktAkSaropalabdhiravazyaM pratipattavye"ti / matijJAnazrutajJAnarUpe he bhavataH saha / trINi te sAvadhijJAne, samanaHparyave tu vA // 63 // caturNA sahabhAvo'pi, cchadmasthazramaNe bhavet / paJcAnAM sahabhAve tu, matadvitayamucyate // 64 // kecidUcuna nazyanti, yathA'rke'bhyudite sati / mahAMsi candranakSatradIpAdInyakhilAnyapi // 65 // bhavantyakizcitkarANi, kiMtu prakAzanaM prati / chAdmasthikAni jJAnAni, prodbhate kevale tathA // 66 // tato na kevalenaiSAM, sahabhAvo virudhyate / avyApArAnniSphalAnAmapyakSANAmivAhati // 7 // anye tvAhuna santyeva, kevalajJAnazAlini / chAdmasthikAni jJAnAni, yuktistatrAbhidhIyate // 18 // apAyasavyAbhAvAnmatijJAnaM na 5 / 28 JainEducation For Private Personel Use Only Jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ Jain Education saMbhavet / na zrutajJAnamapi yattanmatijJAnapUrvakam // 69 // rUpidravyaikaviSaye, na tRtIyaturIyake / lokAlokaviSayakajJAnasya sarvavedinaH // 70 // kSayopazamajAnyanyAnyantyaM ca kSAyikaM matam / sahabhAvastadeteSAM pazcAnAmeti naucitIm // 71 // kaTe satyupakalpyante, jAlakAnyantarA'ntarA / mUlataH kaTanAze tu, teSAM vyavahRtiH kutaH // 72 // kiMca - jJAnadarzanayorevopayogau sto yathAkramam / azeSaparyAyadravyabodhinoH sarvavedinaH // 73 // ekasmin samaye jJAnaM, darzanaM cAparakSaNe / sarvajJasyopayogau dvau, samayAntaritau sadA // 74 // tathAhu:- "nAmi daMsaNaMmi ya, eto ekatarayaMmi uvauttA / saGghassa kevalissavi, jugavaM do natthi ugaogA // 75 // " idaM saiddhAntika mataM, tArkikAH kecanocire / syAtAmevopayogau dvAvekasmin samaye'rhataH // 76 // anyathA karmaNa iva, syAdAvArakatA mithaH / ekaikasyopayogasyAnyopayogodayadruhaH // 77 // yacaitayoH sAdyanantA, sthitiruktopayogayoH / vyarthA syAtsA'pyanudayAdekaikasamayAntare // 78 // anye ca kecana prAhurjJAnadarzanayoriha / nAsti kevalino bhedo, niHzeSAvaraNakSayAt // 79 // jJAnaikadezaH sAmAnyamAtrajJAnaM hi darzanam / tatkathaM dezato jJAnaM, saMbhavetsarvavedinaH 1 // 80 // ityAdi, uktaM ca- "keI bhAMti jugavaM jANai pAsai ya | kevalI niyamA / anne egaMtariyaM, icchanti suavaeseNaM // 1 // anne na ceva vIsuM, daMsaNamicchati jiNavariMdassa / jaM ciya kevalanANaM, taM ciya se daMsaNaM biMti // 81 // " atra ca bhUyAn yuktisaMdarbho'sti sa tu nandIvRttisammatyAdibhyo'vaseyaH / atha prakRtaM vinaitAbhyAM paraH kazcinnopayogo'rhatAM mataH / tataH kathaM bhavetteSAM matyA 10 14 v.jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 59 // dijJAnasaMbhavaH // 82 // ityAdi prAyo'rthatastattvArtha bhASyavRttigataM / atha jJAnasthitidvedhA, prajJaptA paramezvaraiH / sAdhanantA sAdisAntA, tatrAdyA kevalasthitiH // 83 // zeSajJAnAnAM dvitIyA, tatrAdyajJAnayorlaghuH / antamuhUrttamutkRSTA, SaTSaSTiH sAgarANi ca // 84 // iyaM caivaM vayastriMzadvArddhimAnau, bhavau dvau vijayAdiSu / dvAviMzatyabdhimAnAn vA, bhavAMstrInacyutAdiSu // 85 // kRtvotkarSAcchivaM yAyAt, samyaktvamathavA tyajet / sAtirekA narabhavaiH, SaTSaSTirvArddhayastadA // 86 // yadAhu:- "do vAre vijayAisu gayassa tinnacue ahava tAI / airegaM narabhaviyaM, nANAjIvANa saGghaddhaM // 87 // athotkRSTAvadhijJAnasthitireSaiva varNitA / jaghanyA caikasamayaM, sA tvevaM paribhAvyate // 88 // yadA vibhaGgakajJAnI, samyaktvaM pratipadyate / tadA vibhaGgasamaye, tasminnevA | vadhirbhavet // 89 // kSaNe dvitIye tad jJAnaM, cetpatenmaraNAdinA / tadA jaghanyA vijJeyA'vadhijJAnasthitirbudhaiH // 90 // saMyatasyApramattatve, varttamAnasya kasyacit / manojJAnaM samutpadya, dvitIyasamaye patet // 99 // evaM manaH paryavasya, sthitirlaghvI kSaNAtmikA / dezonA pUrvakoTI tu mahatI sA'pi bhAvyate // 92 // pUrvakoTyAyuSo dIkSApratipatteranantaram / manojJAne samutpanne, yAvajjIvaM sthite ca sA // 93 // tatra ca -- sthitirlaghvI RjumatimanojJAnavyapekSayA / anyatvapratipAtitvAdAkaivalyaM hi tiSThati // 94 // kevalisthitiruktaiva, sAdyanantetyanantaram / |matyajJAnazrutAjJAnasthitistredhA bhavedatha // 95 // anAdyanantA'bhavyAnAM, bhavyAnAM dvividhA punaH / anAdisAntA sAdyantA, tatrAdyA jJAnasaMbhave // 96 // sAdisAntA punardvaidhA, jaghanyotkRSTabhedataH / jaghanyA'ntarmuhUrttaM syAt, jJAnAnAM sahabhAvaH jJAnasthititha 15 20 25 // 59 // 28 Page #143 -------------------------------------------------------------------------- ________________ sA caivaM paribhAvyate // 97 // jantordhaSTasya samyaktvAt, punarantarmuhUrtataH / samyaktvalabdhau ladhvI syaadjnyaandvitysthitiH||98|| anantakAlacakrANi, kAlataH paramA sthitiH / dezonaM pudgalaparAvartI kSetratastu sA // 99 // bhAvanA-samyaktvataH paribhrazya, vanaspatyAdiSu bhraman / samyattavaM labhate'vazyaM, kAlenaitAvatA] punH|| 10 // jaghanyA svekasamayaM, vibhaGgasya sthitiH kila / utpadya samayaM sthitvA, bhrazyataH sA punarbhavet | // 1 // trayastriMzatsAgarANi, vibhaGgAvasthitiguruH / dezonayA pUrvakovyA'dhikAni tatra bhAvanA // 2 // dezonapUrvakovyAyuH, kazcidaGgI vibhaGgavAn / jyeSThAyurapratiSThAne, tisstthedvibhnggsNyutH||3|| iti jnyaansthitiH| athAntaraM-matyAdijJAnato bhraSTaH, punaH kAlena yAvatA / jJAnamAmoti matyAdijJAnAnAmantaraM hi tat // 4 // anantakAlacakrANi, kAladaH syaanmtishrute| dezonaM pudgalaparAvartArddha kSetrato'ntaram // 5 // evamevAvadhimanaHparyAyajJAnayoH param / antarmuhartamAnaM ca, sarveSveSvantaraM laghu // 6 // kevalasyAntaraM nAsti, sAdyanantA hi ttsthitiH| anAdyantAnAdisAnte'jJAnadaye'pi nAntaram // 7 // sAdisAnte punastatrAdhikAH ssttssssttisaagraa| iyamutkRSTasamyaktvasthitireva tadantaram // 8 // antaraM sthAdvibhaGgasya, jyeSThaM kAlo vanaspateH / antarmuhUrtameteSu, triSu jJeyaM jghnytH||9|| stokA manojJA avdhimnto'sNkhygunnaasttH| matizrutajJAnavanto, mithstulyaastto'dhikaaH||10|| asaMkhyeyaguNAstebhyo, vibhnggjnyaanshaalinH| kevalajJAnino'nantaguNAstebhyaH prkii|rtitaaH||11|| tadanantaguNAstulyA, mitho yajJAnavartinaH apyaSTakheSu paryAyA, anantAH kIrttitA jinaH // 12 // Jain Education a l For Private Personel Use Only nelibrary.org LON Page #144 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 60 // Jain Education sarveSAM paryavA dvedhA, svakIyApara bhedataH / svadharmarUpAstava khe, paradharmAtmakAH pare // 13 // kSayopazamavaicitryA| nmateravagrahAdayaH / anantabhedAH SaTsthAnapatitatvAdbhavanti hi // 14 // SaTsthAnAni caivaM saMkhyeyA saMkhyeyAnantabhAgairvRddhiryathAkramam / saMkhyeyA saMkhyeyAnantaguNairvRddhiritIha SaT // 15 // anantAsaMkhya saMkhyAnAmanantAsaMkhyasaMkhyakAH / bhedAH syurityanantAste, matijJAnasya paryavAH // 16 // nirvibhAgaiH paricchedaichinnaM kalpanayAthavA / anantakhaNDaM bhavatItyanantA matiparyavAH // 17 // khebhyo'nantaguNA ye ca santyarthAntararpayavAH / yataste'tropayujyante, tataste'pyasya paryavAH // 18 // yadyapyasminnasaMbaddhAstathApyasyopayogataH / te'dasIyA asaM| baddhakhopayogidhanAdivat // 19 // Aha ca - "jai te parapajjAyA, na tassa aha tassa na parapajjAyA / AcAryaH prAha-jaM taMmi asaMbaddhA, to parapajjAyavavadeso // 20 // cAya sapajjAya visesaNAiNA tassa jamuvajujaMti / saghaNamivAsaMbaddhaM, havaMti to pajjavA tassa // 21 // cAya'tti tyAgena khaparyAya vizeSaNAdinA ca paraparyAyA ghaTAdiparyAyA yena kAraNena tasya jJAnasyopayujyante - upayogaM yAnti yato ghaTAdisakalavastuparyAyaparityAga eva | jJAnAdirarthaH sujJAto bhavatIti sarve paryAyAH parityAgamukhenopayujyante, tathA paraparyAyasadbhAva eva ete khapa yayA iti vizeSayituM zakyA iti khaparyAyavizeSaNena paraparyAyA upayujyanta ititAtparyaM // zrute'pyanantAH paryAyAH proktAH khaparabhedataH / khIyAstatra ca nirdiSTAste'kSarAnakSarAdayaH // 22 // kSayopazamavaicitryAdviSayAnantyatazca te / zrutAnusAribodhAnAmAnantyAtsyuranantakAH // 23 // avibhAgaparicchedaira antaraM jJAnaparyAya lpabahutvaM ca 15 88 25 // 60 // 28 jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ mrate nantA vA bhavanti te / anantAH paraparyAyA, abhyasmiMste tu pUrvavat // 24 // athavA syAt zrutajJAnaM, zrutama-16) nthaanusaartH| zrutagranthazcAkSarAtmA, tAnyakArAdikAni ca // 25 // tccaikaikmudaattaanudaattsvstibhedtH| alpAnalpaprayatnAnunAsikAtyavizeSataH // 26 // saMyuktAsaMyuktayogadvyAdisaMyogabhedataH / AnantyAcAbhidheyAnAM, bhidyamAnamanantadhA // 27 // kevalo labhate'kAraH, zeSavarNayutazca yAn / te sarve'sya svaparyAyAstadanye prpryvaaH||28|| evaM-ca anantakhAnyaparyAyamekaikamakSaraM shrute| pryaayaaste'khildrvypryaayraashismmitaaH||29|| Aha ca-"ekekamakkharaM puNa saparapajjAyabheyao bhinnaM / taM sabadavapajjAyarAsimANaM muNeyatvaM // 30 // je lahahAhA kevalo se savaNNasahio a pnvegaaro|te tassa sapajjAyA sesA parapajjavA lassa // 31 // " ayaM bhAvA-yAnpAyAna kevalo'kAraH zeSavarNasahitazca labhate te tasya skhaparyAyAH, zeSAH-zeSavarNasaMbandhino ghaTAdyaparapadArthasaMkandhinazca paraparyAyAstasya-akArasyeti / evaMvidhAnekavarNaparyAyaudhaiH samanvitam / tatazcAnantaparyAyaM, zrutajJAnaM zrutaM zrute // 32 // athAvadheH svaparyAyA, vividhA yA bhido'vdheH| kSAyopazamikabhavapratyayAdivibhedataH // 33 // tirygnairyikkhrginraadikhaamibhedtH| anantabhitsvaviSayadravyaparyAyabhedataH // 34 // asaMkhyabhitsvaviSayakSetrAddhAbhedato'pi ca / nirvibhAgairvibhAgaizca, te caivaM syuranantakAH // 35 // evaM manaHparyavasya, kevalasya ca pryvaaH| nirvibhAgairvibhAgaiH svaiH, khAmyAdibhedato'pi ca // 36 // anantadravyaparyAyajJAnAca syurnntkaaH| ajJAnatritaye' lo.pra.11 Jain Educati Ganational For Private & Personel Use Only lowrjainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ loka dravya. 3 sarga: jJAnAdiparyavAH 15 pyevaM, jJeyA anNtpryvaaH||37|| paraMparyavAstu sarvatra prAgvat / aSTApyetAni tulyAni, vyapekSya svAnyaparyavAn / yaddhakSye'lpabahutvaM tadapekSya skhIyaparyavAn // 38 // tatra syuH sarvataH stokA, mnHpryaaypryvaaH| manodravyaikaviSayamidaM jJAnaM bhvedytH|| 39 // ebhyo'nantaguNAH kiM ca, vibhaGgajJAnaparyavAH / manojJAnApekSayA yadvibhaGgaviSayo mahAn // 40 // Arabhya navamagraiveyakAdAsaptamakSitim / UrdhvAdhaH kSetrake tiryaka, cAsaMkhyadvIpavArddhige // 41 // rUpidravyANi katicittatparyAyAMzca vetti sH| anantanAste ca manojJAnajJeyavyapekSayA // 42 // samastarUpi. dravyANi, pratidravyamasaMkhyakAn / bhAvAnvettItyanantanA, vibhaGgApekSayA'vadhau // 43 // anantaguNitAstebhyaH, zrutAjJAna idaM yataH / sarvamUrttAmUladravyasarvaparyAyagocaram // 44 // zrutAjJAnAviSayANAM, kessaanycidvissytvtH| spaSTatvAca zrutajJAne, tebhyo vishessto'dhikaaH||45|| abhilaapyaanbhilaapyvissye'nntsNgunnaaH| matyajJAne zrutajJAnAdabhilApyaikagocarAt // 46 // matijJAnaparyavAzca, tato vishessto'dhikaaH| matyajJAnAviSayANAM, viSayatvAt sphutttvtH||47 // tebhyo'pyanantaguNitAH, kevalajJAnaparyavAH / sarvAddhAbhAvinikhiladravyaparyAyabhAsanAt // 48 // iti jJAnam 26 // dvirUpaM hi bhavedvastu, sAmAnyato vizeSataH / tatra sAmAnyabodho yastadarzanamihoditam // 49 // yathA prathamato dRSTo, ghaTo'yamiti budhyate / taddarzanaM tadvizeSa- bodho jJAnaM bhavettataH // 50 // upacAranayenedaM, darzanaM parikIrtitam / vizuddhanayatastaccAnAkArajJAnalakSaNam // 51 // idaM sAkArabodhAtmAgavazyamabhyupeyate / anyathedaM kiJciditi, syAtkuto'vyaktabodhanam ? // 52 // anena 25 27 in Education a al For Private & Personel Use Only lugainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ Jain Educa ca vinApi syAdbodhaH sAkAra evaM cet / tadaikasamayenaiva syAdU ghaTAdivizeSacit // 53 // tathoktaM tattvArthavRttau - "aupacArikanayazca jJAnaprakArameva darzanamicchati, zuddhanayaH punaranAkArameva saMgirate darzanaM, AkAravaca vijJAnaM, AkArazca vizeSanirdezo bhAvasya paryAyataH proktaH, sa ca darzanasamanantarameva saMpadyate, antarmuhUrttakAla - bhAvitvAt, AkAraparijJAnAca prAgAlocanamavazyamabhyupeyam, anyathA prathamata eva pazyataH kimapIdamiti kuto'vyaktabodhanaM syAt ?, yadi cAlocanamantareNAkAra parijJAnotpAda evaM puMsaH syAt tathA satyekasamayamAtreNa stambhakumbhAdIn vizeSAn gRhNIyAt " iti // sAmAnyenAvabodho yazcakSuSA jAyate'GginAm / tacakSurdarzanaM prAhustatsyAdAcaturindriyAt // 54 // yaH sAmAnyAvabodhaH syAccakSurvarjAparendriyaiH / acakSurdarzanaM tatsyAt, sarveSAmapi dehinAm // 55 // tathoktaM tattvArthavRttau "cakSurdarzanamityAdi, cakSuSA darzanam - upalabdhissAmAnyArthagrahaNaM, skandhAvAropayoga vattadaharjAtabAladAra kanayanopalabdhivadvA vyutpannasyApi, acakSurddarzanaM-zeSendriyaiH zrotrA - dibhiH sAmAnyArthagrahaNa" miti // yenAvadherupayoge, sAmAnyamavabudhyate / avadhijJAninAmeva, tatsyAdavadhi| darzanam // 56 // yathaivamavadhijJAne, bhavatyavadhidarzanam / evaM vibhaGge'pyavadhidarzanaM kathitaM zrute // 57 // ayaM bhAvaH- samyagahagavadhijJAne, sAmAnyAvagamAtmakam / yathaitatsyAttathA midhyAdRgvibhaGge'pi tadbhavet // 58 // nAmnA ca kathitaM prAjJaistadapyavadhidarzanam / anAkAratvAvizeSAdvi bhaGga darzanaM na tat // 59 // ayaM sUtrAbhiprAyaH // AhuH kArmagrandhikAstu, yadyapi staH pRthak pRthak / sAkAretarabhedena vibhaGgAvadhidarzane // 60 // tathApi mational 10 14 Page #148 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 62 // | mithyArUpatvAnna samyagvastunizcayaH / vibhaGgAnApanAkAratvenAsyAvadhidarzanAt // 11 // tato'mena darzanema, pRtha-darzanavarUgvivakSitena kim / tatkArmagrandhikai sya, pRthagetadvivakSitam // 62 // tathoktaM-"sutte avibhaMgassa ya parUviyaM ohidasaNaM bhuso|kiis puNo paDisiddha, kammapagaDIpagaraNami 1 // 63 // " ityAdhika vizeSaNavatyAH prajJApa-pakSA nASTAdazapadavRttitazcAvaseyaM, tattvArthavRttikRtApivibhaGgajJAne'vadhidarzanaM nAGgIkRtaM,tathA ca tamandha:-"avadhi-18 gAvaraNakSayopazamAdvizeSagrahaNavimukho'vadhidarzanamityucyate, niyamatastu tatsamyagdRSTikhAmika"miti / sarvara bhuutbhvdbhaavivstusaamaanybhaavtH| budhyate kevalajJAnAdanu kevaladarzanAt // 64 // Adau darzanamanyeSAM, jJAna tadanu jAyate / kevalajJAninAmAdI, jJAnaM tadanu darzanam // 65 // ata eva 'sabannUNaM sabadarisINa'miti pyte| prajJaptAH sarvataH stokA, jantavo'vadhidarzanAH / asaMkhyaguNitAstebhyazcakSurdarzamino matAH // 66 // anantagumitAstebhyo, matAH kevldrshnaaH| ackssurdrshnaastebhyo'pynntgunnitaadhikaaH|| 67 // kAlazcakSurdarzanasya, jaghanyo'ntarmuhartakam / sAtirekaM payorAzisahasraM paramaH punH||68|| acakSurdarzanasyAsAcabhavyApekSayA bhavet / bhanAyanto'nAdisAnto, bhavyAnAM siddhiyAyinAm // 69 // jaghanyenaikasamayaH, syAtkAlo'vadhidarzane / utkrssto|| dviH SaTpaSTiAdhayaH sAdhikA mtaaH||7|| jyeSTho nanvavadhijJAmakAla: SaTpaSTivArdhayaHavadherdarzane tarhi, pathokto ghaTate katham ? // 71 // atrocyate-avadhau ca vibhaGge caavdhidrshnmaasthitm|ttodvaabhyaaNshbhaagaayuktH so'vadhidarzane // 72 // atra bahu vaktavyaM tattu prajJApanASTAdazapadavRttito'kseyaMkAlaH sAdinantazca bhvelkevldrshne| eSu 25 62 // Jain Education a l arjainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ kasyApyanAdivaM, nAcakSudarzanaM vinA // 73 // iti darzanaM 27 // catuSTayI darzanAnAM, ghajJAnI jJAnapaJcakam / / amI dvAdaza nirdiSTA, upayogA bhushrutaiH|| 74 // jJAnapaJcakamajJAnatrayaM sAkArakA amii| uktAH zeSAstvanAkArAzcaturdarzanalakSaNAH // 75 // ityupayogAH 28 / __ AhArakAH syuzchamasthAH, sarve cakragati vinA / tricatu:samayAntA syAttatrAnAhAritApi ca // 76 // gatirdvidhA hi jantUnAM, prasthitAnAM paraM bhavam / saralA kuTilA cApi, takasamayA''dimA // 77 // utpatti-1 dezo yatra syaatsmshrennivyvsthitH| tatraikasamayenaica, RjugatyA'sumAn vrajet // 78 // parajanmAyurAhAlI, kSaNe'sminneva so'nute / tulyametahajugatI, nishcyvyvhaaryoH||79|| dvitIyasamaye'nRjyA, vyavahArajayA-18 zrayAt / udeti parajanmAyuridaM tAtparyamatra ca // 8 // prAgbhavAntyakSaNo vkrprinnaamaabhimukhytH| kaizcidvakrAdisamayo, gaNyate vyvhaartH|| 81 // tatazca-bhavAntarAyasamaye, gatestvasmin dvitIyake / samaye parajanmAyurudeti khalu tanmale // 82 // yadAhu:-"ujjugaipaDhamasamae parabhaviyaM AuaMtahA''hAro / vakAi bIasamae parabhaviAuM udayameha // 83 // " nizcayanayAzrayAcca-saMmukho'GgI gataryadyapyantyakSa tathApi hi / satvAtpAgbhavasaMbandhisaMghAtaparizATayoH // 84 // samayaH prAgbhavasyaiSa, saMbhavenna punargateH / prAcyAGgasarvazATo'yabhavAdyakSaNa eva yat // 85 // 'parabhavapaDhame sADotti AgamavacanAt // udeti samaye'traiva, gatiH saha tadAyuSA / tato'nyajanmAyurvakragatAvapyAdimakSaNe // 86 // tribhirvizeSakaM / tatra saMghAtaparizATasvarUpaM caivamA alihinelibrary.org Page #150 -------------------------------------------------------------------------- ________________ loka dravya. 3 sge| 29 AhAre Rjuvaka gatI // 63 // game-saMghAtaH parizATazca, tau dvau samuditAviti / audArikAdidehAnAM, prajJaptaM karaNatrayam // 87 // sarvAtmanA pudgalAnAmAce hi grahaNaM kSaNe / carame sarvathA tyAgo, dvitIyAdiSu cobhayam // 88 // yathA taptatApikAyAM, sasnehAyAmapUpakaH / gRhNAti prathamaM lehaM, sarvAtmanA na tu tyajet // 89 // tatazca kiJcid gRhNAti, snehaM kiJcitpunastyajet / saMghAtabhedarUpatvAtpudgalAnAM khbhaavtH||90|| tathaiva prathamotpanna:, praannbhRtprthmkssnne| sarvAtmanotpattidezasthitAn gRhNAti pudgalAn // 91 // tatazcAbhavaparyantaM, dvitIyAdikSaNeSu tu / gRhaMstyajaMzca tAn kuryAt, saMghAtaparizATanam // 92 // tata Ayu samAptau ca, bhAvyAyumprathamakSaNe / syAcchATa eva prAgdehapudgalAnAM na tu grahaH // 93 // audArikavaikriyAhArakeSu syustrayo'pyamI / saMghAtaparizATaH syAttaijase kArmaNe sadA // 94 // anAditvAdbhavennaiva, saMghAtaH kevalo'nayoH / kevalaH parizATazca, saMbhavenmuktiyAyinAm // 15 // atra ca bhUyAn vistaro'sti sa cAvazyakavRttyAdibhyo'vaseyaH / atha prakRtaM-vakrA gatizcaturdhA syAdarekAdizabhiryutA / tatrAdyA dvikSaNaikaikakSaNavRddhyA kramAtparAH // 96 // tathAhi-yado+lokapUrvasyA, adhaH ayati || pazcimAm / ekavakrA dvisamayA, jJeyA vakrA gatistadA // 97 // samaNigatitvena, janturekena yAtyadhaH / dvitIyasamaye tiryagutpattidezamAzrayet // 98 // pUrvadakSiNordhvadezAdadhazcedaparottarAm / vrajettadA dvikuTilA, gatistrisamayAtmikA // 99 // ekenAdhassamazreNyA, tiryaganyena pazcimAm / tiryageva tRtIyena, vAyavyAM dizi yAti sH||10||trsaanaametdntaiv, vakrA syAnnAdhikA punaH / sthAvarANAM catuHpaJcasamayAntApi sA bhavet // 63 // For Private Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ // 1 // tatra catuHsamayA tvevaM-trasanAcyA bahiradholokasya vidizo dizam / yAtyekena dvitIyena, trasanADyantare vizet // 2 // Urdhvata tRtIyena, caturthe samaye punaH / trasanADyA vinirgatya dizyaM svasthAnamAzrayet // 3 // dizo vidizi yAne tu, nADImAdye dvitIyake / UrdhvaM cAdhastRtIye tu bahirvidizi turyake // 4 // yadoktarItyA vidizo, jAyate vidizi kacit / tadA tatsamayAdhikyAt syAtpaJcasamayA gatiH // 5 // uktaM ca- "vidisAu disaM paDhame bIe paisaraha nADimajjhami / uDDuM taie turie u nIi vidisaM tu paMcamae // 6 // " iti bhagavatIvRttau zataka 14 prathamodezake / bhagavatIsaptamazatakaprathamoddezake tu paJcasAmayikIM vigrahagatimAzrityetthamuktaM dRzyate - idaM ca sUtre na darzitaM prAyeNetthamanutpatteriti / vyavahArApekSayA ca bhavedAhArako'sumAn / gatau kilaikavakrAyAM, samayadvitaye'pi hi // 7 // tathAhi samaye pUrve, zarIrameSa utsRjet / tasminpunastaccharIrayogyAH kecana pudgalAH // 8 // lomAhAreNa saMbandhamAyAnti jIvayogataH / audArikA di pudgalAdAnaM cAhAra ucyate // 9 // evamatrAdyasamaye, AhAraH paribhAvitaH / sarvatraiva dvivakrAdAvapyAcakSaNa AhRtiH // 10 // dvitIyasamaye cAsAvutpattidezamApatet / tadA tadbhavayogyANUna yathAsaMbhavamAharet // 11 // dvivA tu trisamayA, madhyastatra nirAhRtiH / AdyantayoH samayayorAhAraH punaruktavat // 12 // evaM ca tricaturvakre, catuHpaJcakSaNAtmake / madhyAstayornirAhArAH, sAhArAvAdimAntimau // 13 // yadAhu:-" igaduticavakkAsuM dugAisamaesa parabhavAhAro / dugavakkAisa samayA iga do tinni u aNAhArA // 14 // " nizcaya Jain Educamational 10 14 Page #152 -------------------------------------------------------------------------- ________________ NotkarSataH samayA AhArakA asaMkhyeyAH // 20 // tatrAyaM dehamutAyAta pudgalAn / audArikAlAnta | pAca yA kudilyaa'thvaa|mlo loka dravya.|| naye tu-bhavasya bhAvinaH pUrve, kSaNe prAgvapuSA saha / asaMbandhAdanAptyA ca, bhAvino'Ggasya nAhatiH // 15 // paJcasamaya3 sage: dvitIyasamaye tu svaM, sthAnaM praapyaahretttH| samayaH syAdanAhAraH, ekabakrAgatAvapi // 16 // anyasyAM dvAva-1 vakrA nAhArI, tRtIyasyAM trayastathA / caturthyAmapi catvAraH, sAhAro'ntyo'khilAsu yat // 17 // tatazca vyava- oja aa|| 64 // hAreNotkarSataH smyaastryH| nizcayena tu catvAro, nirAhArAH prkiirtitaaH||18|| sAmAnyAtsarvataH stokApA AhAranirAhArAH shriirinnH| AhArakA asaMkhyeyaguNAstebhyaH prkiirtitaaH||19|| trividhazca sa AhAraH, ojaAhAra AdimaHlomAhAro dvitIyazca, prakSepAsyastRtIyakaH // 20 // tatrAcaM dehamutsRjya, RjvyA kuTilayA'thavA makhotpattisthAnamApya, prathame samaye'sumAn // 21 // taijasakArmaNayogenAhArayati pugalAn / audArikAdyAlayo gyAn, dvitIyAdikSaNeSvatha // 22 // audArikAdimizreNArabdhatvAdapuSastataH / yAvaccharIraniSpattiramla - hatakAlikI // 23 // yugmaM // yadAhu:-"teeNa kammaraNaM AhAreha aNaMtaraM jIvo / teNa paraM mIseNaM lAva sarIrassa mipphattI // 24 // " sa sarvo'pyojaAhAra, ojI dehaaiipungglaaH| ojo vA taijasaH kAyastahapastana yA kRtH||25|| zarIropaSTambhakAnAM, pugalAnAM smaahRtiH| svagindriyAdisparzana, lomAhAraH sa ucyate 25 // 26 // mukhe kavalanikSepAdasau kaavlikaabhidhH| ekendriyANAM devAnAM, nArakANAM ca na khasI // 27 // // 4 // jIvAH sarve'pyaparyAptA, ojaAhAriNo mtaaH| dehaparyAptiparyAptA, lomAhAsa: samezinaH // 28 // ojasonAbhoga eva, lomastvAbhogajo'pi ca / ekendriyANAM lomo'pi, syAdanAbhoga eva hi // 21 // sathokaM | vatha // 22 // audAyitajasakArmaNayogenAhArayAta Jain Educati o nal For Private & Personal use only Amjainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ saMgrahaNIvRttI--" ekendriyANAmatistokApaTumanodravyalabdhInAmA bhogamAnyAdvastuto'nA bhoganivarttita eva, yadAgamaH - "egeMdiyANAM no Abhoganivattie, aNAbhoganivattie" iti / dvikSaNono bhavaH kSullo, jaghanyA kAyasaMsthitiH / AhAritve gariSThA ca, kAlacakrANyasaMkhyazaH // 30 // ityAhAraH 29 // guNA nAma guNasthAnAnyamUni ca caturddaza / vacmi svarUpameteSAmanvarthavyaktipUrvakam // 31 // tathAhu: - "micche sAsaMNa mIseM avira dete pamate apamante / niyahI aniyahI muhurmudasameM khIrNa sajogiM ajogiM guNA // 32 // " guNA jJAnAdayasteSAM sthAnaM nAma kharUpabhit / zuddhya zuddhiprakarSApakarSotthA'tra prakIrttyate // 33 // tatra mithyA vipayastA, jinapraNItavastuSu / dRSTiryasya pratipattiH, sa mithyAdRSTirucyate // 34 // yattu tasya guNasthAnaM, samyagdhaSTimabibhrataH / mithyAdRSTiguNasthAnaM, taduktaM pUrvasUribhiH // 35 // nanu mithyAdRzAM dRSTerviparyAsAtkuto bhavet ? / jJAnAdiguNasadbhAvo, yad guNasthAnatocyate // 36 // atra brUmaH - bhavedyadyapi mithyAtvavatAmasumatAmiha / pratipattirviparyastA, jinapraNItavastuSu // 37 // tathApi kAcinmanujapazvAdivastugocarA / teSAmapyaviparyastA, pratipattirbhaved dhruvam // 38 // AstAmanye manuSyAcA, nigodadehinAmapi / astyavyaktasparzamAtrapratipattiryathAsthitA // 39 // yathA ghanaghanacchanne'rke'pi syAtkA'pi tatprabhA / anAvRttA na cedrAtridinAbhedaH prasajyate / // 40 // iti prathamaguNasthAnaM / AyamopazamikAkhyaM, samyaktvasyAtra sAdayet / yo'nantAnubandhikaSAyodayaH | sA''yasAdanaH // 41 // utkarSAdAvalISaTkAt, samyaktvamapagacchati / anantAnubandhyudaye, jaghanyAtsamayena Jain Education therational 10 14 jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ loka dravya. 3 sarga: mimANi yat // 42 // pRSodarAditvAllope, yakArasya bhavetpadam / AsAdanamityanantAnubandhyudayavAcakam // 43 // 30 guNatatazca-AsAdanena yukto yaH, sa sAsAdana ucyate / sa cAsau samyagdRSTistad, guNasthAnaM dvitIyakam // 44 // sthAne mitaccaivaM-prAguktasyaupazamikasamyaktvasya jghnytH| zeSe kSaNe SaTsu zeSAsUtkarSAdAvalISvatha // 45 // mahAvibhI-thyASTi|SikotthAnakalpaH kenApi hetunA / kasyApyanantAnubandhikaSAyAbhyudayo bhavet // 46 // athaitasminnanantAnuba-18 sAsAdanandhinAmudaye sti| sAsAdanasamyagdRSTiguNasthAnaM spRzatyasau // 47 // yadivopazamazreNyAH, syAdidaM ptto'ngginH| samyaktvasyaupazamikasyAnte kasyApi pUrvavat // 48 // tata UrdhvaM ca mithyAtvamavazyameva gacchati / patan dvitIyasopAnAdAdyameva hi gacchati // 49 // nAnA sAsvAdanasamyagharaguNasthAnamayadaH / ucyate tatra cAnvartho, matimadbhirayaM smRtH||50|| udbamyamAnasamyaktvAkhAdanena sahAsti yH| sa hi sAsvAdanasamyagaha|STirityabhidhIyate // 51 // yathA hi bhuktaM kssiiraanmudvmnmkssikaadinaa| kizcidAkhAdayatyeva, tasaM vyagramA| nasaH // 52 // tathA'yamapi mithyAtvAbhimukho bhrAntamAnasaH / samyaktvamudvamannAkhAdayetkiJcana tadrasam // 53 // iti dvitIyaM / pUrvoktapuJjatritaye, sa yadyardhavizuddhakaH / samudeti tadA tasyodayena syAccharIriNaH ||54||shrddhaa | 25 jinokttttverdhvishuddhaa'sautdocyte| samyagamithyAdRSTiriti, guNasthAnaM ca tasya tt||55||yugmm / antarmuhUte // 65 // kAlo'sya, tata UvaM sa dehabhRt / avazyaM yAti mithyAtvaM, samyaktvamathavA''pnuyAt // 56 // iti tRtIyaM / sAvadyayogAvirato, yaH syAtsamyaktvavAnapi / guNasthAnamaviratasamyagdRSTyAkhyamasya tat // 57 // pUrvoktamau Jain Educaton Internationa For Private & Personel Use Only Page #155 -------------------------------------------------------------------------- ________________ pazamika, zuddhapuJjodayena vaa| kSAyopazamikAbhikhya, samyaktvaM prAptavAnapi // 58 // samyaktvaM kSAyika vA''ptaH, kSINadarzanasaptakaH / kalayannapi sAvadyaviratiM muktidAyinIm // 59 // naivaaprtyaakhyaannaamkssaayodyvighntH| sa dezato'pi viratiM, kattuM pAlayituM kssmH||60|| iti caturtha / sthUlasAvadhaviramAdyo dezaviratiM zrayet / sa dezaviratastasya, guNasthAnaM taducyate // 61 // sarvasAvadyaviratiM, jAnato'pyasya muktidAm / tadAdRtau pratyAkhyAnAvaraNA yAnti vighnatAm // 32 // iti paJcamaM / saMyatassarvasAvadyayogebhyo virato'pi yH| kaSAyanidrAvikathAdipramAdaiH pramAdyati // 63 // sa pramattaH saMyato'sya, pramattasaMyatAbhidham / guNasthAnaM prAktanebhyaH, syAdvizuddhiprakarSabhRt // 64 // vakSyamANebhyazca tebhyaH, syAdvizuddhyapakarSabhRt / zuddhiprakarSApakarSAvevaM bhAvyau pareSvapi // 65 // iti SaSThaM / yazca nidrAkaSAyAdipramAdarahito yatiH / guNasthAnaM bhavettasyApramattasaMyatAbhidham // 66 // iti sasamaM / sthitighAto rasaghAto, guNazreNistathA parA / guNAnAM saMkramazcaiva, bandho bhavati pnycmH|| 67 // eSAM paJcAnAmapUrva, karaNaM prAgapekSayA / bhavedyasyAsAvapUrvakaraNo nAma kIrtitaH // 68 // garIyasyAH sthiterjJAnAvaraNIyAdikarmaNAm / yo'pavartanayA ghAto, sthitighAtaH sa ucyate // 19 // karmadravyasthakaTukavAdikasya rasasya hi / yo'pavartanayA ghAto, rasaghAtaH sa kiirtyte||70|| etau pUrvaguNasthAneSvalpA-IS veva karoti sH| vizuddhyalpatayA'smiMstu, mahAntau shuddhivRddhitH||71|| yatprAgAzritya dalikaracanAM tAM pAlaghIyasIm / cakAra kAlato drAdhIyasI shuddhypkrsstH||72|| asmiMstvAzritya dalikaracanAM tAM prathIyasIm / samaM / sthitighAtakaraNaM prAgapekSayAta, sthiti 14 Jain Educat ional For Private Personel Use Only Sraw.jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 66 // Jain Education karoti kAlato'lpAM tadapUrvA prAgapekSayA // 73 // tathA badhyamAnazubhaprakR tiSvazubhAtmanAm / tAsAmavadhyamAnAnAM dalikasya pratikSaNe // 74 // asaMkhyaguNavRddhyA yaH kSepaH sa guNasaMkramaH / tamapyapUrvaM kurvIta, so'tra zuddhimakarSataH // 75 // sthitiM drAghIyasIM pUrvaguNasthAneSu baddhavAn / azuddhatvAdiha punastAmapUrvaM vizuddhitaH // 76 // palyAsaMkhyeyabhAgena, hInahInatarAM sRjet / tad guNasthAnamasya syAdapUrvakaraNAbhidham // 77 // aSTabhiH | kulakaM // kSapakazcopazamakazcetyasau bhavati dvidhA / kSapaNopazamArhatvAdevAyaM procyate tathA // 78 // na yadyapi | kSapayati, na copazamayatyayam / tathApyuktastathA rAjyArhaH kumAro yathA nRSaH // 71 // antarmuhUrttamAnAyA, apUrvakaraNasthiteH / Aya evaM kSaNa etadguNasthAnaM prapannakAn // 80 // traikAlikAGgino'pekSya, jaghanyAdInyasaMkhyazaH / sthAnAnyadhyavasAyasyotkRSTAntAni bhavanti hi // 81 // asaMkhyalokAkAzAMzamitAni syuramUni ca / tato'dhikAdhikAni syurdvitIyAdikSaNeSu tu // 82 // Aye kSaNe yajaghanyaM, tato'nantaguNojjvalam / bhaveda:| yakSaNotkRSTaM tato'nantaguNAdhikam // 83 // kSaNe dvitIye jaghanyamevamantyakSaNAvadhi / mithaH SaTsthAna patitAnyekakSaNabhavAni tu // 84 // samakAlaM prapannAnAM, guNasthAnamidaM khalu / bahUnAM bhavyajIvAnAM varttate yatparasparam // 85 // uktarUpAdhyavasAyasthAnavyAvRttilakSaNA / nivRttistannivRttyAkhyamapyetatkIrttyate budhaiH // 86 // ityaSTamaM / tathA-parasparAdhyavasAyasthAnavyAvRttilakSaNA / nivRttiryasya nAstyeSo'nivRttyAkhyo'sumAn bhavet // 87 // tathA kiTIkRtasUkSmasaMparAyavyapekSayA / sthUlo yasyAstyasau sa syAdvAdara saMparAyakaH // 88 // tataH national 30 guNa sthAne 4-56-7guNa. apUrvakara NaM ca 25 // 66 // 28 v.jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ ttiAvantyevAdhyavasAyasthAnAnaH // 92 // anantaguNAbhavati dvidhA / kSapayetoya yasya sUkSmasaMparAyaH saha padadvayasyAsya, vihite karmadhAraye / syaatso'nivRttivaadrsNpraayaabhidhsttH|| 89 // tasyAnivRttiyAdarasaMparAyasya kIrtitam / guNasthAnamanivRttibAdarasaMparAyakam // 9 // antarmuhUrttamAnasya, yAvanto'sya kSaNAH khalu / taavntyevaadhyvsaaysthaanaanyaahurjineshvraaH||91 // asmin yadekasamaye, prAptAnAM bhUyasAmapi / ekamevAdhyavasAyasthAnakaM kIrtitaM jinaiH||92|| anantaguNazuddhaM ca, pratikSaNaM yathottaram / sthAnamadhyavasAyasya, guNasthAne'tra kIrtitam // 93 ||ksspkshcopshmkshcetyso bhavati dvidhA |ksspyedvopshmyedvaa'sau yanmohanIyakam // 94 // iti navamaM 9 / sUkSmaH kIhIkRto lobhakaSAyodayalakSaNaH / saMparAyo yasya sUkSmasaMparAyaH sa ucyate ||95||ksspkcopshmkshceti syAtso'pi hi dvidhA / guNasthAnaM tasya sUkSmasaMparAyAbhidhaM smRtam // 96 // iti dazamaM 10 / yenopazamitA vidyamAnA api kssaaykaaH| nItA vipAkapradezodayAdInAmayogyatAm || // 97 // upazAntakaSAyasya, vItarAgasya tasya yat / chadmasthasya guNasthAnaM, tadAkhyAtaM tadAkhyayA // 98 // asau yupshmshrennyaarmbhe'nntaanubndhinH| kaSAyAn drAgavirato, dezena virato'thavA // 99 // pramatto vA'pramattaH san , zamayitvA tataH param / darzanamohatritayaM, zamayedaya shuddhdhiiH|| 1200 // karmagranthAvacUrI tu ihopazamazreNikRdapramattayatireva, kecidAcAryA aviratadezaviratapramattApramattayatInAmanyatama ityAhuriti dRzyate / zrayantyupazamazreNimAyaM saMhananatrayam / dadhAnA nArdhanArAcAdike saMhananatraye // 1 // tathoktaM| "upazamazreNistu prathamasaMhananatrayeNAruhyate" itikarmastavavRttI / parivRttizatAn kRtvA'sau pramattApramattayoga 829202090809200202929202 cho.pra.12 Join Educ a tion Page #158 -------------------------------------------------------------------------- ________________ loka dravya. gatvA cApUrvakaraNaguNasthAnaM tataH param // 2 // klIbastrIvedI hAsyAdiSaTka puMvedamapyatha / kramAtpratyAkhyAnApra-1 30 guNa3 sarga: tyAkhyAnasaMjvalanAH krudhH||3|| tathaiva trividhaM mAnaM, mAyAM ca trividhAM tthaa| dvitIyatRtIyau lobhau, sthAnakAni viMzatiM prkRtiirimaaH||4|| zamayitvA guNasthAne, navame dazame ttH| zamI saMjvalanaM lobha, zamayatyatidurjayam // 67 // 18||5||upshmshrennisthaapnaa|| ekaMkSaNaM jaghanyenotkarSaNAntarmuhUrttakam / upazAntakaSAyaH syAdRrdva ca niyamAttataH | // 6 // addhAkSayAdbhavAntAdvA, pttyddhaakssyaatpunH| patana pazcAnupUA'sau, yAti yAvatpramattakam // 7 // guNasthAnadvayaM yAti, kazcittato'pyadhastanam / kazcitsAsAdanabhAvaM, prApya mithyaatvmpyho||8|| patitazca bhave nAsmin , siddhayedutkarSato vaset / dezonapudgala parAvarddhi ko'pi sNmRtau||9|| tathoktaM mahAbhASye-"jai uvasaMtakasAo, lahai aNaMtaM puNovi paDivAyaM / na hu me vIsasiyavaM, thovevi kasAyasesaMmi // 1 // " bhavakSayAdyaH patati, Adya eva kSaNe sa tu / sarvANyapi bandhanAdikaraNAni pravarttayet // 10 // baddhAyurAyuHkSayato, mriyate zreNigo yadi / anuttarasureSveSa, niyamena tadodbhavet // 11 // tathoktaM bhASyavRttI-"yadi baddhAyurupazamazreNiM || pratipannaH zreNimadhyagataguNasthAnavI vA upazAntamoho vA bhUtvA kAlaM karoti tadA niyamenAnuttarasureSve votpadyate" iti / guNasthAnasyAsya proktA, sthitireka kSaNaM laghuH / anuttareSu vrajataH, sA jJeyA jIvitakSayAt // 4 // 12 // kuryAdupazamazreNimutkarSAdekajanmani / dvau vArau caturo vArAMzcAGgI saMsAramAvasan // 13 // zreNirekai- // 67 // vaikabhave, bhavetsiddhAntinAM mate / kSapakopazamazreNyoH, karmagranthamate punH||14 // kRtaikopazamazreNiH, kSapaka-18/ 28 For Private & Personel Use Only Page #159 -------------------------------------------------------------------------- ________________ zreNimAzrayet / bhave tatra dviH kRtopazamazreNistu naiva tAm // 16 // iti karmagranthalaghuvRttau / ityekAdazaM 11 | kSINAH kaSAyA yasya syuH, sa syAt kSINakaSAyakaH / vItarAgacchadmasthazca, guNasthAnaM yadasya tat // 16 // kSINakaSA yacchadmasthavItarAgAhvayaM bhavet / guNasthAnaM kevalitvaGgAdhigamagopuram // 17 // tatra ca - zreSThasaMhanano varSASTakAdhikavayA nrH| saddhyAnaH kSapakazreNimapramAdaH prapadyate // 18 // tathoktaM karmagranthalaghuvRttI - " kSapakazreNipratipanno manuSyo varSASTako parivartI aviratAdInAmanyatamo'tyantazuddhapariNAma uttamasaMhananaH, tatra pUrvavidapramattaH zukladhyAnopagato'pi kecana dharmadhyAnopagata ityAhuH / vizeSAvazyaka vRttau ca" pUrvadharo'pramattaH zukladhyAnopagato'pyetAM pratipadyate, zeSAstvaviratAdayo dharmadhyAnopagatA iti nirNayaH / tatkramazcAyaM sa turyAdiguNasthAnacatukAnyatare'ntayet / antarmuhUrttAdyupagat, prAganantAnubandhinaH // 19 // tataH krameNa mithyAtvaM, mizraM samyaktvamantayet / ucyate kRtakaraNaH, kSINe'smin saptake ca saH // 20 // baddhAyuH kSapakazreNyArambhakazcennivarttate / anantAnubandhinAzAnantaraM jIvitakSayAt // 21 // tadA mithyAtvodayena, bhUyo'nantAnubandhinaH / badhnAti mithyAtvarUpatadvIjasyAvinAzataH // 22 // kSINe mithyAtvabIje tu bhUyo'nantAnubandhinAm / na bandho'sti kSiti-ruho, bIje dagdhe hi nAGkaraH || 23 || sureSUtpadyate'vazyaM, baddhAyuH kSINasaptakaH / cettadAnImapatitapariNAmo mriyeta saH ||24|| nipatatpariNAmastu, baddhAyumriyate yadi / gatimanyatamAM yAti, sa vizuddhyanusArataH // 25 // baddhAyuSko'thAkSatAyuH kSapako mriyate na cet / niyamAtsaptake kSINe, vizrAmyati tathA'pyasau // 26 // Jain Educatinational 10 14 ww.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 68 // sakalakSapakazcAtha. vidhAya saptakakSayam / kSayaM nayetvanarakatiryagAyUMSyataH param // 27 // pratyAkhyAnApratyA 30-guNakhyAnAkamantayeda guNe navame / tasminna kSapite kSapayediti SoDaza prakRtIH // 28 // tiryaganarakasthAvarayagalA-sthAnakAni nyudyotamAtapaM caiva / styAnarddhitrayasAdhAraNavikalaikAkSajAtIzca // 29 // atra tiryagayugalaM-tiryaggatitiryagAnupUrvIrUpaM, narakayugalaM-narakagatinarakAnupUrvIrUpaM, sthAvarayugalaM-sthAvarasUkSmAkhyamiti jJeyaM / ardhadagdhendhano vahnidehetprApyandhanAntaram / kSapako'pi tathA'trAntaH, kSapayetprakRtIH parAH // 30 // kaSAyASTakazeSaM ca, kSapayitvA'ntayet kramAt / klISastrIvedahAsyAdiSaTkapUruSavedakAn // 31 // eSa sUtrAdezaH, anye punarAhu:SoDaza karmANyeva pUrva kSapayitumArabhate, kevalamapAntarAle'STau kaSAyAn kSapayati, pazcAtSoDaza karmANIti karmagranthavRttau / kramaH puMsyArambhake'yaM, strI tu kSapayati kramAt / klIvapuMvedahAsyAdiSaTka strIvedameva ca // 32 // klIvastvArambhako nUnaM, strIvedaM prathama kSipet / puMvedaM hAsyaSaTkaM ca, napuMvedaM tataH kramAt // 33 // tataH saMjvalanakrodhamAnamAyAzca so'ntayet / tataH saMjvalanaM lobha, kSapayedazame guNe // 34 // lobhe ca mUlataH kSINe, nistIrNo mohasAgaram / vizrAmyati sa tatrAntarmuhUrta kSapako muniH|| 35 // tathoktaM bhASye-"khINe khavaganiyaMTho vIsamae mohasAgaraM tari / aMtomuhuttamudahi, tari thAhe jahA puriso||36||" gato'tha dvAdaze kSINakaSAyAkhye guNe'sumAn / nidrAM ca pracalAM cAsyAntayedantyAdimakSaNe // 37 // paJca jJAnA-18 varaNAni, catasro darzanAvRtIH / paJca vighnAMzca kSaNe'ntye, kSapayitvA jino bhavet // 38 // evaM ca-aSTacatvAri 28 jaTiTaTaTaTaTaTaTacaceaeroese For Private Personel Use Only inelibrary.org Page #161 -------------------------------------------------------------------------- ________________ zadAcaM, zataM prakRtayo'tra yaaH| sattAyAmabhavaMstAsu, SaTcatvAriMzataH kSayAt // 39 // vyAcaM zataM prakRtayo'vaziSTA dazame guNe / kSINamohadvicaramakSaNAvadhyekayuk zatam // 40 // sattAyAM navanavatiH, kSINamohAntimakSaNe / caturdazakSayAdatra, pazcAzItiH sayogini // 41 // tato'yogidvicaramakSaNe dvaaspttikssyH| ayoginaH kSaNe'ntye ca, shesstryodshkssyH||42|| atra bhASyaM-"AvaraNakkhayasamae, nicchaiyanayassa kevluppttii| tatto'NaMtarasamae, vavahAro kevalaM bhnni||43||"ksspkshrennisthaapnaa| yogonAmAtmano viiry,ttsyaallbdhivishesstH| vIryAntarAyakSapaNakSayopazamasaMbhavAt ||44||yogo dvidhA sakaraNo'karaNazceti kiirtitH| tatra kevalinojJeyadRzyeSvakhilavastuSu // 45 // upayuJAnasya kila, kevale jJAnadarzane |yo'saavprtigho vIryavizeSo'karaNaH sa tu||46|| yugmam / ayaM ca nAnAdhikRto, yogaH sakaraNastu yH|mnovaakaaykrnnhetuko'dhikRto'tr sH||47|| kevalyupetastaiogaiH, sayogI kevalI bhavet / sayogikevalyAkhyaM syAda, guNasthAnaM ca tasya yat // 48 // manovAkAyajAzcaivaM, yogAH kevalino'pi hi / bhavanti kAyikastatra, gamanAgamanAdiSu // 49 // vAciko yatamAnAnAM, jinAnAM dezanAdiSu / bhavatyevaM manoyogo'pyeSAM vizvopakAriNAm // 50 // manaHparyAyavadbhirvA, devairvA-1 'nuttraadibhiH| pRSTasya manasA'rthasya, kurvatAM manasottaram // 51 // dvicatvAriMzataH krmprkRtiinaamihodyH| jinendrasyAparasyaikacatvAriMzata eva ca // 52 // audArikAGgopAGgeca, zubhAnyakhagatidvayam / asthiraM cAzubhaM ceti, pratyekaM ca sthiraM zubham // 53 // saMsthAnaSaTkamagurulaghUpaghAtameva ca / parAghAtocchAsavarNagandhasparzarasA iti 920209200002028armoOT2O90 Jain Educat i onal ainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 69 // Jain Educatio // 54 // nirmANAdyasaMhanane, dehe taijasakArmaNe / asAtasAtAnyatarat tathA sukhaduHkhare // 55 // etAsAM triMzataH karmaprakRtInAM trayodaze / guNasthAne vyavaccheda, udayApekSayA bhavet // 56 // bhASApudgalasaMghAtavipA | kitvAdayogini / nodayo duHkharanAmasukharanAmakarmaNoH // 57 // zarIrapudgaladalavipAkitvAdayogini / zeSA na syuH kAyayogAbhAvAtprakRtayastvimAH // 58 // tatazca yazaH subhagamAdeyaM, paryAptaM trasabAdare / paJcAkSajAtimanujAyurgatyau (tI) jinanAm ca // 59 // uccairgotraM tathA sAtAsAtAnyataradeva ca / antyakSaNAvadhyudayA, dvAdazaitA ayoginaH // 60 // nAsti yogo'syetyayogI, tAdRzo yazca kevalI / guNasthAnaM bhavettasyAyo gikevalinAmakam // 61 // taccaivaM - antarmuhUrttazeSAyuH, sayogI kevalI kila / leiyAtItaM pratipitsurdhyAnaM yogAn ruNaddhi saH // 62 // tatra pUrva bAdareNa, kAyayogena bAdarau / ruNaddhi vAgmanoyogI, kAyayogaM tatazca tam // 63 // sUkSmakriyaM cAnivRttizukladhyAnaM vibhAvayan / rundhyAtsUkSmAGgayogena, sUkSmau mAnasavAcikau // 64 // ruddhyatho kAyayogaM, svAtmanaiva ca sUkSmakam / sa syAttadA tribhAgonadehavyApipradezakaH // 65 // zukladhyAnaM samucchinnakri| yamapratipAti ca / dhyAyan paJcahastravarNoccAramAnaM sa kAlataH // 66 // zailezIkaraNaM yAti, tacca prApto bhavatyasau / yogavyApArarahito'yogI siddhyatyasau tataH // 67 // gatyAnupUyoM devasya zubhAnyakhagatidvayam / dvau gandhAvaSTa ca sparzA, rasavarNAGgapaJcakam // 68 // tathA paJca baMdhanAni paJca saMghAtanAnyapi / nirmANaM SaT saMhananAnyasthiraM vA zubhaM tathA // 69 // durbhagaM ca duHkharaM cAnAdeyamayazo'pi ca / saMsthAnaSaTkamagu 30 guNasthAnakAni 20 25 // 69 // 28 ainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ rulaghUpaghAtameva ca // 7 // parAghAtamathocchAsamaparyAptAbhidhaM tathA / asAtasAtayoreka, pratyekaM ca sthirN| zubham // 71 // upAGgatritayaM nIcairgotraM sukharameva ca / ayogyupAntyasamaye, iti dvAsasateH kSayaH & // 72 // manujasya gatizcAyuzcAnupUrvIti ca trayam / trasavAdaraparyAptayazAMsIti catuSTayam // 73 // uccairgo tramathAdeyaM, subhagaM jinanAma ca / asAtasAtayoreka, jAtiH paJcendriyasya ca // 74 // trayodazaitAH prakRtIH, kSapayitvA'ntime kSaNe / ayogikevalI siddhayennirmUlagatakalmaSaH // 75 // matAntare'trAnupUrvI kSipatyupAntimakSaNe / tatastrisaptatiM tatra, dvAdazAntye kSaNe kSipet // 76 // caturdazaM 14 // AdyaM dvitIyaM turya ca, guNasthAnAnyamUni vai |gcchntmnugcchnti, paraloke zarIriNam // 77 // mizradezaviratyAdInyekAdaza parANi ca / sarvathA'tra parityajya, jIvA yAnti paraM bhavam // 78 // tatra mizre sthitaH prANI, mRtiM naivAdhigacchati / syurde-18 zaviratAdIni, yAvajjIvAvadhIni ca // 79 // yattRtIyaM guNasthAnaM, dvAdazaM ca trayodazam / vinA'nyeSvekAdazasu, guNeSu mriyate'sumAn // 8 // stokA ekAdazaguNasthitA utkarSato'pi yat / catupaJcAzadevAmI, yuga-18 patsaMbhavanti hi // 81 // tebhyaH saMkhyaguNAHkSINamohAste hyaSTayuka zatam / yugapatsyuraSTamAditriguNasthAsta-1 to'dhikaaH|| 82 // mithastulyAzca yaccheNidvayasthA api saMgatAH / syu SaSTyuttarazataM, pratyekaM triSu teSu te // 83 // yogyapramattapramattAstebhyaH saMkhyaguNAH kramAt / yatte mitAH kottikottishtkottishsrkaiH||84|| paJcamasthA dvitIyasthA, mizrAzcAviratAHkramAt / pratyekaM syurasaMkhyeyaguNAstebhyastvayoginaH // 85 // syurananta Jain Educa t ional For Private & Personel Use Only X w.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH 30 guNasthAnakAni // 70 // guNA mithyAzastebhyo'pyanantakAH / idamalpabahutvaM syAt,sarvatrotkarSasaMbhave // 86 // viparyayo'pyanyathA syAta, stokAH syurjAtucidyathA / utkRSTazAntamohebhyo, jghnyaaHkssiinnmohkaaH||87|| evaM sAsvAdanAdiSvapi bhaavyN|| mithyAtvaM kAlato'nAdi, sAntaM syAtsAdisAntakam / anAdyanantaM ca na tatsAdhanantaM tu saMbhavet // 88 // syAdAcaM tatra bhavyAnAmanAptapUrvasadRzAm / dvitIyaM prApya samyaktvaM, punarmithyAtvamIyuSAm // 89 // syAttRtIyamabhavyAnAM, sadA mithyAtvavartinAm / AnaMtyAsaMbhavAtsAdesturya yuktamasaMbhavi // 90 // sAsAdanaM coktameva, SaDAvalimitaM purA / turya mitaM samadhikatrayastriMzatpayodhibhiH // 91 // sarvArthasiddhadevatve, trayastriMzatpayonidhIn / dhRtvA'viratasamyaktvaM, tato'trApyAgato'sakau // 92 // yAvadadyApi viratiM, nApnoti tAvadeSa yat / turyameva guNasthAnamurarIkRtya vartate // 93 // kizcinyUnanavAndonapUrvakoTimite mate / trayodazaM paJcamaM ca, guNasthAne ubhe api // 94 // antimaM GaJaNanamatyevaMrUpaiH kilaakssraiH| avilambAtvaratayocAritaiH pramitaM bhavet // 95 // AntarmuhUrtikAni syuH, zeSANyaSTApyamUni ca / kecidUcunyUnapUrvakoTike SaSThasaptame // 96 // tathoktaM bhagavatIsUtre-"pamattasaMjayassa NaM pamattasaMjame vaTTamANassa savAviNaM pamattaddhA kAlao kevaciraM hoi ?, maMDiA ! eNaM jIvaM paDuca jaha0 egaM samayaM ukkosaM desUNA puvakoDI, NANAjIve paDucca sabaddhA, asya vRttiH-jaha. ekaM samayaMtikathaM ?, ucyate, pramattasaMyatapratipattisamayasamana. ntarameva maraNAt, 'desUNA puvakoDi'tti, phila pratyekamantarmuhUrtapramANe va pramattApramattaguNasthAne, te ca paryA. RO lain Educatio n al For Private & Personel Use Only Orainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ yeNa jAyamAne dezonapUrvakoTiM yAvadutkarSeNa bhavataH, mahAMti cApramattApekSayA pramattAntamuhartAni kalpyante, evaM cAntarmuhUrtapramANAnAM pramattAddhAnAM sarvAsAM milane dezonapUrvakoTIkAlamAnaM bhavati, anye tvAhu:-aSTavavarSAnAM pUrvakoTiM yAvadutkarSataH pramattatA syAt, evamapramattasUtramapi / navaraM, 'jaha aMtomuhuttaM'ti, kilApramattA ddhAyAM vartamAnasyAntamuhartamadhye mRtyunaM bhavatIti, cUrNikAramataM tu pramattasaMyatavarja: sarvo'pi sarvavirato'pramatta ucyate, pramAdAbhAvAt , sa copazamazreNiM pratipadyamAno muhartAbhyantare kAlaM kurvan jaghanyakAlo labhyate iti, dezonapUrvakoTI tu kevalinamAzrityeti // yanirdiSTaM jinAdhIzairekajIvavyapekSayA / tyaktvA puna: prAptirU. pamathaiSAmucyate'ntaram // 96 // jaghanyaM sAsAdanasya, palyAsaMkhyAMzasaMmitam / zeSeSu ca dazAnAM syAdantarmuharttamantaram // 97 // mithyAtvasya tadutkRSTaM, dviSaTSaSTiH payodhayaH / sAdhikAH kathitAstatra, zrUyatAM bhAvanA tviyam // 98 // anubhUya sthiti kazcit , samyaktvasya garIyasIm / mizraM tato'ntarmuhUtrtamanubhUya tataH punaH // 99 / / SaTSaSTyambhonidhimitAM, samyaktvasya gurusthitim / samApya ko'pi mithyAtvaM, jAtu yAti tadA hi tat // 1300 // dezonapudgalaparAvarddhipramitaM matam / dvitIyAdInAM dazAnAM, guNAnAM jyeSThamantaram // 1 // kSapakasyAntaraM jAtu, na syAtriSvaSTamAdiSu / sakRtprApteH kSINamohAditraye'pyantaraM na hi // 2 // iti gunnaaH30|| dazapazcAdhikA yogA, sapta syustatra kAyikAH / catvAro mAnasobhUtAstAvanta eva vAcikAH // 3 // audArikastanmizraH syAdvaikriyastena mishritH| AhArakastanmizraH sptmstaijskaarmnnH||4|| paryAptAnAM RtirazcA anubhUyatAM sammamita mAkSI Jain Educa t ional For Private & Personel Use Only ( jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ kAmaNam // 10 // tatazcAtAyAvasthitatvena sarvadA / sarakasaMvandhi, kiM vA'parazarAratadIdArikamizratvavya loka dravya. maudArikAbhidho bhvet| syAttanmizrastu paryAptAparyAptAnAM tathocyate // 5 // kArmaNena vaikriyeNAhArakeNeti ca tridhaa|31 yogA: 3 sage: audArikamizrakAyayogaM yogIzvarA jguH||6|| audaarikaanggnaamaaditaahkrmniyogtH| utpattidezaM prAsana, tirazcA manujena vA // 7 // yadaudArikamArabdhaM, na ca pUrNIkRtaM bhvet| tAvadaudArikamizraH, kArmaNena saha dhruvam // 8 // // 71 // tathA coktaM niyuktikAreNa zastra (AhAra) parijJAdhyayane-"teeNa kammaeNaM, AhAreI aNaMtaraM jiivo| teNa paraM misseNaM, jAva sarIrassa nipphttii||9||" nanu mizratvamubhayaniSThamaudArikaM ythaa| mizraM bhavetkArmaNena, tathA tenApi kArmaNam // 10 // tatazcaudArikamizramevedaM kathamucyate? / asya kArmaNamitvamapi kiM nAbhidhIyate // 11 // 18 atrAhuH-AsaMsAraM kArmaNasyAvasthitatvena sarvadA / sakaleSvapi deheSu, saMbhavedasya mizratA // 12 // tatazca kArmaNamizramityukte, nirNetuM naiva zakyate / kimaudArikasaMbandhi, kiM vA'parazarIrajam // 13 // audArikasya cotpattiM, samAzritya pradhAnatA / kAdAcitkatayA cAsya, pratipattirasaMzayA // 14 // tadaudArikamizratyavyapadezo'sya yauktikaH / na tu kArmaNamizratvavyapadezastathAvidhaH // 15 // yadApyaudArikadehadharo vaikriyalabdhimAn / paJcAkSatirya martyazca, paryAso baadraanilH||16|| vaikriyAGgamArabhate, na ca pUrNIkRtaM bhavet / tadau- 25 dArikamizraH syAdvaikriyeNa saha dhruvam // 17 // evamAhArakArambhakAle tallabdhizAlinaH / sahAhArakadehena, // 1 // mizra audAriko bhavet // 18 // yadyapyatrobhayatrApi, mithastulyaiva mizratA / tathApyArambhakatvenaudArikasya pradhAnatA // 19 // tata audArikeNaiva, vyapadezo dvayorapi / na vaikriyAhArakAbhyAM, vyapadezo jinaiH kRtaH // 20 // 28 Jain Education For Private & Personel Use Only Minelibrary.org Page #167 -------------------------------------------------------------------------- ________________ mataM siddhAntinAmetat, karmagranthavidaH punaH / vaikriyAhArakamizre, eva prAhurime kramAt // 21 // yadArambhe vaikriyasya, parityAge'pi tasya te / vadanti vaikriyaM mizramevamAhArake'pi ca // 22 // vaikriyadehaparyAsyA, paryAsasya zarIriNaH / vaikriyaH kAyayogaH syAttanmizrastu dvidhA bhavet // 23 // yo'paryAptadazAyAM syAnmizro nArakanAkinAm / yogaH samaM kArmaNena, sa sthAdvaikriyamizrakaH // 24 // tathA yadA manuSyo vA, tiryakrapaJcendriyo'thavA / vAyurvA vaikriyaM kRtvA, kRtakAryo'tha tattyajan // 25 // audArikazarIrAntaH,praveSTuM yatate tdaa| yogo vaikriyamizraH syAtsamamaudArikeNa ca // 26 // mizrIbhAvo yadapyatrobhayaniSThastathApyasau / prAdhAnyA dvaikriyeNaiva, khyAto naudArikeNa tu // 27 // prAdhAnyaM tu vaikriyasya, prAjJairnirUpitaM ttH| audArike ta praveza || etasyaiva balena yat // 28 // AhArakAGgaparyAsyA, paryAptAnAM zarIriNAm / AhArakaH kAyayogaH, syAcatuI-18 zapUrviNAm // 29 // AhArakavapuH kRtvA, kRtakAryasya tatpunaH / tyaktvA khAGge pravizataH, syaadaahaarkmishrkH||30|| dvayoH same'pi mizratve, balenAhArakasya yat / audArike'nupravezastenetthaM vyapadizyate // 31 // taijasaM kArmaNaM ceti, dve sadA shcaarinnii| tato vivakSitaHsaiko, yogstaijskaarmnnH||32|| jantUnAM vigrahagatAvayaM kevalinAM pun:| samudghAte samayeSu, syAttRtIyAdiSu triSu // 33 // evaM nirUpitAH sapta, yogAH kAyasamudbhavAH / atha cittavacojAtAMzcaturazcaturo bruve // 34 // satyo mRSA satyamRSA, na satyo na mRSApi ca / manoyogazcaturdhevaM, vAgyogo'pyevameva ca // 35 // tatra ca-santa ityabhidhIyante, padArthA munayo'thavA / teSu sAdhu hitaM 1 Jain Eddi emational For Private & Personel Use Only ww.jainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ loka. dravya. 3 sargaH // 72 // Jain Educatio | satyamasatyaM ca tato'nyathA // 36 // padArthAnAM hitaM tatra, yathAvasthitacintanAt / munInAM ca hitaM yasmAnmokSa| mArgaikasAdhanam // 37 // khato vipratipattau vA, vastu sthApayituM kila / sarvajJoktAnusAreNa, cintanaM satyamucyate // 38 // yathA'sti jIvaH sadasadrUpo vyApya sthitastanum / bhoktA svakarmaNAM satyamityAdi paricintanam // 39 // prazne vipratipattau vA svabhAvAduta vastuSu / vikalpyate jainamatottIrNaM yattadasatyakam // 40 // nAsti | jIvo yathaikAntanityo'nityo mahAnaNuH / akarttA nirguNo'satyamityAdiparicintanam // 41 // kiJcitsatyamasatyaM vA, yatsyAdubhayadharmayuk / syAttatsatyamRSAbhikhyaM, vyavahAranayAzrayAt // 42 // yathA'nyavRkSa mizre Su, bahuSvazokazAkhiSu / azokavanamevedamityAdiparicintanam // 43 // satvAtkatipaya zokatarUNAmaMtra satyatA / anyeSAmapi sadbhAvAdbhavedasatyatApi ca // 44 // bhavedasatyamevedaM nizvayApekSayA punaH / vikalpitasvarU|pasthA sadbhAvAdiha vastunaH // 45 // vinArthapratitiSThAsAM, kharUpamAtra cintanam / uktatallakSaNAyogAnna satyaM na mRSA ca tat // 46 // yathA caitrAyAcanIyA, gaurAneyo ghaTastataH / paryAlocanamityAdi, syAdasatyAmRSAbhidham // 47 // vyavaharApekSayaiva, pRthagetadudIryate / nizcayApekSayA satye'satye vA'ntarbhavedidam // 48 // tathAhi - gauryAcyetyAdisaMkalpaM, dambhena vidadhIta cet / antarbhavettadA'satye, satye punaH svabhAvataH // 49 // sarvametadbhAvanIyaM, vAgyeoge'pyavizeSataH / bhAvitAzcintane bhedA, bhAvyAste'tra tu jalpane // 50 // evaM manovacoyogAH, syuH pratyekaM caturvidhAH / tato yogAH paJcadaza, vyavahAranayAzrayAt // 51 // kimu kazcidvizeSo'sti, ational 31 yogAH sang 25 // 72 // 28 jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ lo. pra. 13 bhASAvAgyo gayornanu / bhASAdhikAro yatproktaH, sUtre vAgyogataH pRthak // 52 // atrocyate - yujyate iti yogaH syAditivyutpattiyogataH / bhASApravarttako jantuyatno vAgyoga ucyate // 53 // bhASAtvenApAditA yA, bhASAI dravyasaMtatiH / sA bhASA syAdato bhedo, bhASAvAgyogayoH sphuTaH // 54 // tathoktamAvazyakabRhadvRttau - "giNhaha ya kAieNaM, nisirai taha vAieNa jogeNaM"ti / atra kazcidAha-tatra kAyikena gRhNAtItyetadyuktaM, tasyAtmavyApArarUpatvAt, nissRjati tu kathaM vAcikena ?, ko'yaM vAgyoga ? iti, kiM vAgeva vyApArApannA AhozcittadvisargahetuH kAyasaMraMbha iti ?, yadi pUrvI vikalpaH sa khalvayuktaH, tasyA yogatvAnupapatteH, tathA ca na vAk kevalA jIvavyApAraH, tasyAH pudgalamAtra pariNAmarUpatvAt, rasAdivat, yogazcAtmanaH zarIravato vyApAra iti, na ca tayA bhASA nissRjyate, kiMtu saiva nissRjyata ityuktaM, atha dvitIyaH pakSaH tataH sa kAyavyApAra eveti kRtvA kAyikenaiva nisRjatItyApannam, aniSTaM caitad, atrocyate, na abhiprAyAparijJAnAdU, iha tanuyogavizeSa eva vAgyogo manoyogazceti, kAyavyApArazUnyasya siddhavat tadbhAvAt tatazcAtmanaH zarIravyApAre sati yena zabdadravyopAdAnaM karoti sa kAyikaH, yena tu kAyasaMraMbheNa tAnyeva muJcati sa vAcika iti, tathA yena manodravyANi manyate sa mAnasa iti, kAyavyApAra evAyaM vyavahArArthaM tridhA vibhakta ityato'doSaH // atha prasaGgo bhASArUpaM vacmi sA'pi hi / caturvidhoktanyAyena, satyAsatyAdibhedataH // 54 // santo jIvAdayo bhAvAH, santo vA munayo'thavA / mUlottaraguNAstebhyo, hitA satyA'bhidhIyate // 55 // ayaM bhAvaH - Jain Education Intational 10 14 www.ainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH // 73 // Jain Education muktimArgArAdhanI yA, sA gIH satyocyate hitA / sA taM satyA'pyasatyaiva, yA'nyeSAmahitAvahA // 56 // asatyA tu bhavedbhASA, muktimArgavirAdhanI / dvikhabhAvA tRtIyA'ntyA, nArAdhanavirAdhanI // 57 // uktaM ca"saccA hiyA sayAmiha saMto muNayo guNA payatthA vA / tadvivarIyA mosA mIsA jA tadubhayasahAvA // 58 // aNahigayA jA tIsuvi saddo ciya kevalo asacamusA" iti, tatra satyA dazavidhA, prajJaptA paramarSibhiH / ebhiH prakArairdazabhirvadanna syAdvirAdhakaH // 59 // tathA''hu: - " jaNavaya 1 sammaya 2 ThavaNA 3 nAme 4 rUve 5 pacasacce 6 a // vavahAra 7 bhAva 8 joge 9 dusame ovammasace 10 a // 1 // " tasmiMstasmin janapade, bacco'rthapratipattikRt / satyaM jAnapadaM picaM, koGkaNAdau yathA payaH // 60 // bhavetsaMmatasatyaM tad, yatsarvajanasaMmatam / yathA'nyeSAM paGkajatve'pyaravindaM hi paGkajam // 61 // tadbhavetsthApanAsatyaM sthApitaM tatpratItikRt / yathaikakaH puro bindudvayayuktaH zataM bhavet // 62 // arhadAdivikalpena, karma lepyAdikaM hi yat / sthApyate tadapi prAjJaiH, sthApanAsatyamIritam // 63 // yadyasya nirmitaM nAma, nAmasatyaM tu tadbhavet / avardhayannapi kulaM, yathA syAtkulavarddhanaH // 64 // tattadveSAdyupAdAnAdrUpasatyaM bhavediha / yathA''ttamuninepathyo, dAmbhiko'pyucyate muniH // 65 // vastvantaraM pratItya syAddIrghatAhakhatAdikam / yadekatra tatpratItyasatyamuktaM jinezvaraiH // 66 // dairdhya yathA''nAmikAyA, adhikRtya kaniSThikAm / tasyA eva ca hakhatvaM, madhyamAmadhikRtya tu // 67 // yathA caitrasya putratvaM, syAttatpiturapekSayA / pitRtvamapi tasyaiva, khaputrasya vyapekSayA // 68 // vivakSayA yallokAnAM tatsatyaM vyava 31 yogadvAre bhASAyAH svarUpam bhedAva 20 25 // 73 // 28 www.Janelibrary.org Page #171 -------------------------------------------------------------------------- ________________ haartH| galatyamatraM zikharI, dahyate'nudarA kanI // 69 // bhUbhRttatsthatRNAdInAmamatrodakayorapi / avibhedaM vivakSitvA, loko brUte tathAvidham // 70 // saMbhogabIjaprabhavodarAbhAve vadanti ca / kanyAmanudarAM satyamityAdi vyvhaartH|| 71 // bhAvo varNAdikastena, satyaM tu bhAvato yathA / naikavarNo'pi nIlasya, prabalatvAcchuko harit // 72 // sthUlaskandheSu sarveSu, sarve vrnnrsaadyH| nizcayAvyavahArastu, prabalena pravartate // 73 // yogo|'nyavastusaMbandho, yogasatyaM tato bhavet / chatrayogAdyathA chatrI, chatrAbhAve'pi karhi cit // 74 // hRdyaM sAdha ya'maupamyaM, tena satyaM tu bhUyasA / kAvyeSu viditaM yadvattaTAko'yaM payodhivat // 75 // mRSAbhASA'pi dazadhA, krodha 1 mAnaviniHsRtA 2 / mAyA 3 lobha 4 prema 5 hAsya 6 bhaya 7 dvessviniHsRtaaH8|| 76 // AkhyAyikAniHsRtA tu, kthaavstyvaadinH9| cauryAdinA'bhyAkhyAto'nya, upaghAtaviniHsRtA 10 // 77 // tathA''hu:|"kohe mANe mAyA lobhe peje taheva dose ya / hAse bhaya akkhAiya uvaghAiyaNissiyA dasamA // 78 // " satyAmRSApi dazadhA, prathamotpannamizritA 1 / vigatamizritA 2 cAnyotpannavigatamizritA 3 // 79 // jIvAjIvamizrite dve 5, syAjjIvAjIvamizritA 6 / pratyekamizritA 7'nantamizritA 8 'ddhAvimizritA 9 // 8 // addhAddhAmizrite 10 tyatra, prathamotpannamizritA / utpannAnAmanizcitya, saMkhyAnaM vadato bhavet // 81 // yathA'tra nagare jAtA, nUnaM dshaadydaarkaaH| mRtAstAn vadato'pvevaM, bhavedvigatamizritA // 82 // evaM cautpannAMzca vipannAMzca, yugapadvadato bhavet / utpannavigatamizrADhayo bhedastRtIyakaH // 83 // zaDazajAnakAdInAM, O930290HOTASO90000002028 Jain Educat i onal Mainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ loka dravya. 3 sargaH 31 yogeSu bhASAbhedAH // 74 // rAzI tAn jIvato bahUn / dRSTvA'lpAMzca mRtAn jIvarAzyuktI jIvamizritA // 84 // tatraiva ca mRtAn bhUrIn , dRSTvA svalpAMzca jiivtH| ajIvarAzirityevaM, vadato'jIvamizritA // 85 // etAvanto'tra jIvanta, etAvanto mRtA iti / tatrAnizcitya vadato, jIvAjIvavimizritA // 86 // anantakAyanikara, dRSTvA pratyekamizritam / anantakAyaM taM sarva, vadato'nantamizritA // 87 // evaM pratyekanikaramanantakAyamizritam / pratyekaM vadataH sarva, bhavetpratyekamizritA // 88 // addhA kAlaH sa ca dinaM, rAtrirvA parigRhyate / yasyAMzamizritA sA'ddhAmizritA jAyate yathA // 89 // kaJcana tvarayan kazcidvadveduttiSTha bho laghu / rAtrirjAteti divase, rAtrau ca ravirudgataH // 90 // addhAddhA tvekadezaH syAdrAtrervA divasasya vA / sA mizritA yayA'ddhAddhAmizritA sA bhavediha // 91 // kazcidyathA''dya pauruSyAM, kaJcana tvarayan vadet / tvarakha jAto madhyAnha, evameva nizAkhapi // 92 // yA tvasatyAmRSAbhikhyA, bhASA sA'pi jinezvaraiH / prajJaptA dvAdazavidhA, vividhaatishyaanvitaiH|| 93 // AmantraNyA1''jJApanI 2 ca, yAcanI 3 pracchanI 4 tathA / prajJApanI 5 pratyAkhyAnI 6, bhASA cecchA'nukUlikA 7 // 44 // anabhigrahItA 8 bhASA'bhigRhItA 9 tathA parA / saMdehakAriNI bhASA 10, vyAkRtA 11 'vyAkRtA 12 tathA // 95 // he devetyAdi tatrAdyA, dvitIyA tvamidaM kuru / tRtIyedaM dadakheti, turyA'jJAtArthanodanam // 96 // paJcamI tu vinItasya, vineyasyopadezanam / yathA hiMsAyA nivRttA, jantavaH syushciraayussH||97 // uktaM ca-"pANivahAo niyattA havaMti dIhAuyA arogA ya / emAI pannattA pannavaNI vIyarAyahi // 98 // " SaSThItu yAcamAnasya, 200020200090020902020120 // 74 // 28 Jain Educatio nal For Private & Personel Use Only NOMjainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ pratiSedhAtmikA bhavet / saptamI pRcchataH kArya, sviiyaanumtidaantH||99 // kArya yathA''rabhamANaH, kazcitkacana pRcchati / sa prAhedaM kuru laghu, mamApyetanmataM sakhe ! // 1400 // upasthiteSu bahuSu, kAryeSu yugapadyadi / kimidAnI karomIti, kazcitkazcana pRcchati // 1 // sa prAha sundaraM yatte, pratibhAti vidhehi tat / bhASA'nabhigRhItAkhyA, sA prajJaptA jinezvaraiH // 2 // abhigRhItA tatraiva, niyatArthAvadhAraNam / yathA'dhunedaM karttavyaM, na karttavyamidaM punH||3|| anekArthavAdinI tu, bhASA saMzayakAriNI / saMzayaH siMdhavasyoktau, yathA lavaNa-18 vaajinoH||4|| vyAkRtA tu bhavedbhASA, prakaTArthAbhidhAyinI / avyAkRtA gabhIrArthA'thavA'vyaktAkSarAzcitA, // 5 // AdyAstisro dazavidhAsturyA dvAdazadhA punH| dvicatvAriMzadityevaM, bhASAbhedA jinaiH smRtaaH||6|| stokAH satyagiraH zeSAstrayo'saGkhyaguNAH kramAt / abhASakAzcaturyo'pi, syuranantaguNAdhikAH // 7 // iti yogA: 31 // ke ke jIvAH kiyantaH syuritidRSTAntapUrvakam / nirUpaNaM yattanmAnamityatra parikItitam // 8 // 32 // parasparaM katipayasajAtIyavyapekSayA / vakSyate yA'lpabahutA, sA'tra jJeyA kanIyasI // 9 // 33 / bhUyAMso dizi kasyAM ke, jIvAH kasyAM ca ke'lpkaaH| evaMrUpA'lpabahutA, vijJeyA digapekSayA // 10 // 34 // prApya pRthvyAditvamaGgI, jaghanyotkarSataH punH| kAlena yAvatA''noti, tadbhAvaM syAttadantaram // 11 // 35 // vivakSitabhavAttulye'tulye |ca yadbhavAntare / gatvA bhUyo'pi tatraiva, ythaasNbhvmaagtiH||12|| jaghanyAdutkarSatazca, vArAnetAbato bhavet / ityAdi yatrocyate'sau, bhavasaMvedha ucyte||13||36| sarvajAtIyajIvAnAM, parasparavyapekSayA / vakSyate yA'lpaba 98288900982985288282009 nayAvatAlapabahatAsAtra zeyomAnamityatraNAdhikAH Jain Educati o na For Private & Personel Use Only Mainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ loka dravya. 4 sarga: // 75 // hutA, mahAlpabahutA'tra saa||14||37|| bhavatu sugamaM dvArarebhiH sadAgamazobhananagaramiva sazrIkaM jIvAstikAya jIve medA: nirUpaNam / vimalamanasAM cetAMsIha pravizya parAM mudaM, dadhatu vividhairathairvyaktIkRtaizca pade pade // 15 // hrinnii| vishvaashcrydkiirtikiirtivijyshriivaackendraatissdraajshriitnyo'tnissttviny:shriitejpaalaatmjH|kaavyN yatkila tatra nizcitajagattattvapradIpopame, sargoM nirgalitArthasArthasubhagaH pUrNastRtIyaH sukham // 16 // // iti zrIlokaprakAze tRtIyaH sargaH samAptaH // granthAgraM 1730 akSarANi 10 // ||athH caturthaH sargaH prArabhyate // dvArANyevaM varNitAni, saptatriMzaditi kramAt / nirdizyante'tha saMsArijIveSvamUni tatra ca // 1 // oghato bhAvyate saMsAriSu dvArakadambakam / Adau tato vizeSeNa, pratyekaM bhAvayiSyate // 2 // dvidhA saMsAriNo jIvA-10 strssthaavrbhedtH| trividhAH syustribhirvedairgtibhedaishcturvidhaaH||3|| ekadvitricatuHpaJcendriyA iti ca pshcdhaa| SoDhA kAyaprakAraiH syurbhavantyevaM ca saptadhA // 4 // ekAkSA bAdarAH sUkSmAH, paJcAkSAH saMzyasaMjJinaH / catvA-16 ro'mI vikalAkSastribhiH saha smnvitaaH||5|| caturdhakendriyAH sUkSmAnyaparyApsAnyabhedataH / paJcAkSA vika-18 lAkSAca, bhvntiityevmssttdhaa||6||annddjaadibhedto'ssttau, sAstatrANDajAH kila / pakSisAcA rasotthA, madya- 75 // kiittaayo'ngginH||7|| jarAyujA nRgavAdyA, yUkAdyAH khedajA matAH / saMmUchejA jalUkAdyAH, potajAH 25 27 Jain Education HAM For Private Personel Use Only writinelibrary.org Page #175 -------------------------------------------------------------------------- ________________ kunyjraadyH||8|| udbhedajAH khaJjanAdyAH, devAdyAzcaupapAtikAH / sthAvareNaikena yuktA, navadhetyaGgino matAHR 18| // 9 // athavA-navadhA sthAvarAH paJca, paJcAkSavikalairyutAH / dazadhA vikalai mAyaiH, pazcAkSaiH saMzyasaMjJibhiH // 10 // sthAvarairvikalaiH paJcendriyaizca vedatastribhiH / ekAdaza dvAdaza syuH, kAyaiH pryaapskaapraiH|| 11 // paryAsAparyAptakaizca, sthAvaraistrividhaistrasaiH / vedabhedAdbhavantyevaM, trayodazavidhAH kila // 12 // prAguktAH saptadhA| paryAptakAparyAptabhedataH / caturdazavidhA jIvAH, syuH paJcadazadhApyamI // 13 // paJcAkSA naratiyazcastrividhA veda-1 bhedataH / devA dvidhA nArakAzcetyevaM paJcendriyA nava // 14 // dvividhA bAdaraikAkSAH, pryaaptaaprbhedtH| sUkSmaikAkSA vikalAkSAH, syuH pnycdshsNyutaaH||15|| tiryazcaH paJcadhaikAkSAdikAH pnycaaksssiimkaaH|ndevnaarkaacaassttaapyte pryaaskaapraaH||16|| iti SoDaza bhedaaH|| prAguktA navadhA paJcendriyAzca pazcadhaikakhAH / trividhA vikalA evaM, syuH sptdshdhaa'ngginH||17|| prAguktA navadhA jIvAH, pryaaptaaprbhedtH| bhavantyaSTAdazavidhA, jIvA evaM vivakSitAH // 18 // pazcAkSA navadhA prAgvaddazadhA ca pare'ginaH / paryAptAnyAH sthUlasUkSmaikAkSAH sviklendriyaaH||19|| ekonaviMzatividhA, bhavantyevaM zarIriNaH / prAguktA dazadhA paryApsAnye viMzatidheti ca // 20 // sthAvarA viMzatiH suukssmaanypryaapsaanybhedtH| trasena ca samAyuktA, ekviNshtidhaa'ginH||21|| pUrvoditAH prakArA ye, ekAdaza zarIriNAm / dvAviMzatividhAH paryApsAnyabhedAd dvidhaakRtaaH||22|| evaM vivakSAvazato, jIvA bhvntynekdhaa| jIvAnAmoghataH sthAnaM, lokaH sarvo'pyudIritaH // 23 // dvArANi paryAptyAdIni, sarvANyapyavizeSataH / / Jain Educa ional For Private Personel Use Only Nurjainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ loka dravya. 4 sage: // 76 // sUkSmathyAdikharUpam saMbhavantyoghato jIve, vijJeyAni yathA''gamam // 24 // iti sAmAnyataH saMsArijIvanirUpaNam // saMsAriNo dvidhoktAH prAka, bssthaavrbhedtH| sthAvarAstatra pRthvyNbutejovaayumhiiruhH|| 25 // paJcAmI sthAvarAH sthAvarAkhyakarmodayAtkila / hutAzamarutau tatra, jinairuktau gatitrasau // 26 // iti jIvAbhigamAbhiprAyeNa, AcArAGganiyuktivRttyabhiprAyeNa tu 'duvihe'tyAdi, asA eva jIvAstrasajIvAH, labdhitrasAH gatitrasAzca, labdhyA tejovAyU sau iti, anye ca nArakAdayo gatitrasA iti tAtparya // vanaspatizca pratyekaH, sAdhAraNa iti dvidhA / sarve'mI bAdarAH sUkSmA, vinA pratyekabhUruham // 27 // ekAdazaikendriyAH syurevaM prtyeksNyutaaH| aparyAptAzca paryAptA, evaM dvAviMzatiH kRtAH // 28 // tatra kSamAmbho'gnipavanAH, sAdhAraNa-18 vanaspatiH / ete'paryAptaparyAptA, dazaivaM sUkSmadehinaH // 29 // sUkSmanAmakarmayogAdye prAptAH sUkSmatAmiha / carmacakSuragamyAste, sUkSmAH pRthvyAdayaH smRtaaH|| 30 // sUkSmAH sAdhAraNavanaspatayo ye'tra zaMsitAH / te |ca sUkSmanigodA ityucyante zrutakovidaiH // 31 // anantAnAmasumatAmekasUkSmanigodinAm / sAdhAraNaM |zarIraM yat, sa nigoda iti smRtH|| 32 // taccaikaM sarvatadvAsisaMbaMdhi stibukAkRti / audArikaM syAtpratyekaM, tveSAM taijasakArmaNe // 33 // te sahocchAsaniHzvAsAH, samaM cAhArakAriNaH / anantA atisUkSme'Gge, sahante hanta yAtanAm // 34 // tathoktaM-"jaM narae neraiyA dukkhaM pAvaMti goamA ! tikkhaM / taM puNa nigoajIvA aNantaguNiyaM viyANAhi // 35 // " sUkSmA anantajIvAtmakA nigodA bhavanti bhuvane'smin / pRthvyAdisarva // 76 // 28 Jain Education al For Private & Personel Use Only ainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ tatra saMpUrNagolakaH / minAkAvaraNena yH|| 40 // kutrApi, saMsthitA vA anyo'nyAnupraveza nagA anye'pi tatrAsaMkhyeyAsta jIvapradezakaiH / vivakSaNIyamuTAnitaH // 45 // vivakSita jIvAsaMkhyeyakasaMmitA asNkhyeyaaH|| 36 // gItiH // bhagavatIvRttau // ebhiH sUkSmanigodaizca, nicito'styakhilo'pi hi / loko'nyjncuurnnpuurnnsmudgvtsmnttH||37|| jIvAbhigamavRttau / asaMkhyeyairnigodaizca, syAdekaH |kila golkH|golkaaste'pysNkhyeyaa,bhvnti bhuvntrye||38||golkprruupnnaa caivaM-SadizaM yatra lokaH syAttatra saMpUrNagolakaH / niSpadyate tanmadhye ca, syAdutkRSTapadaM khalu // 39 // bhittyAsannApavarakakoNAntimapradezakam / dezo'nukuryAtridizamalokAvaraNena yH||40|| tatra khaNDasya golasya, niSpattiH sakalasya na / syAjaghanyapadaM tasmin , spssttmlpainigodkaiH||41|| lokAntaryatra kutrApi, saMsthitaH syaannigodkH| eko'nggulaasNkhybhaagmitkssetraavgaahnH||42|| anye'pi tatrAsaMkhyeyAstAvanmAtrAvagAhanAH / anyo'nyAnupravezena, sthitAssanti nigodkaaH|| 43 // tatrAnyApekSayA prAjyaiH, spaSTaM jiivprdeshkaiH| vivakSaNIyamutkRSTapadamekapradezakam // 44 // tasyAmeva nigodAvagAhanAyAM samantataH / anye nigodAstiSThanti, prdeshvRddhihaanitH||45|| vivakSitanigodasya, muktvA kAMzcitpradezakAn / Akramya cAparAnetairavasthitairnigodakaiH // 46 // vivakSitamamuzcadbhistadutkRSTapadaM kila / eko niSpAdyate golo, hysNkhyeynigodkH||47|| tathoktaM-"ukkosapayamamottuM nigoaogAhaNAe~ stvtto| niphAijai golo paesaparivuDihANIhiM // 48 // " atha golakamAzrityaitameva proktalakSa-18 Nam / anyo niSpadyate golo, muktvotkRSTapadaM hi tat // 49 // niruktgolkotkRssttpdaasprshinigodke| pari1vanaspaterupAdAnamApaH, tAzca stibukasaMsthAnA iti nigodA api tathA, yadvA SaTsvapi dikSu madhyabindoH samAvagAhAt golakaniSpattiH 2920220002025220002020202020 in Educu For Private Personel Use Only S ainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ loka. dravya. 4 sargaH // 77 // | kalpyotkRSTapadamanyagolakakalpanAt // 50 // ityekaikanigodAvagAhanApramite kila / kSetre bhavati niSpattirekakagolakasya vai // 51 // vivakSitanigodAvagAhanAyAstu ye'dhikAH / nigodAMzAstatpradezahA nisthityA vyavasthitAH // 52 // vivakSaNIyAste golakAntarAnupraviSTakAH / evaM gurUpadezena, jJeyA golakapaddhatiH // 53 // uktaM hi - "tattociya golAo ukkosapayaM muhattu jo aNNo / hoi nigoo tammivi anno niSphajjaha golo // 54 // evaM nigoyamitte khette golassa hoi niSpattI / evaM niSphajjate loge golA asaM khijjA // 55 // " sthApanA, | ityAdyarthato bhagavatIzataka 11 uddezake 10 // " nigodA nicitAzcaite'nantAnantAGgibhistathA / nirgacchadbhiryathA nityaM, na ko'pi sa hIyate // 56 // yadvyAvahArikAGgibhyo, yAvanto yAnti nirvRtim / niryAnti tAvanto'nAdinigodebhyaH zarIriNaH // 57 // tathoktaM- "sijjhati jantiyA kira iha saMvavahArarAsimajjhAo / iMti aNAivaNassaimajjhAo tattiA taMmi // 58 // " ityAdi prajJApanAvRttau // anantenApi kAlena, yAvantaH syuH zivaM gatAH / sarve'pyekanigodaikAnantabhAgamitA hi te / / 59 / / kAlena bhAvinA'pyevamanantA muktigAminaH / cintyante taiH samuditAstathApi nAdhikAstataH // 60 // evaM ca na tAdRg bhavitA kAlaH, siddhAH sopacayA api / yatrAdhikA bhavantyekanigodAnantabhAgataH // 61 // tathA''huH - "jaiyA ya hoi pucchA jiNANa maggaMmi uttaraM taiyA / ikkassa nigoassa ya anaMtabhAgo u siddhigao // 62 // " nigode'pi dvidhA jIvAstatraike vyAvahArikAH / vyavahArAdatItatvAtpare cAvyavahArikAH // 63 // sUkSmAnnigodato'nAdernirgatA ekazo'pi ye / vyavahAryavyahAriNaH 20 25 // 77 // 27 Page #179 -------------------------------------------------------------------------- ________________ pRthvyAdivyavahAraMca, prAptAste vyaavhaarikaaH||64|| sUkSmAnAdinigodeSu, yAnti yadyapi te punH| te prAptavyavahAratvAttathApi vyhaarinnH||65|| kadApi ye na niryAtA, bahiH suukssmnigodtH| avyAvahArikAste syurdarIjAtamRtA iva // 66 // taduktaM vizeSaNavatyAM-"asthi aNaMtA jIvA jehiM na patto tsaaiprinnaamo| tevi aNaMtANatA nigoavAsaM aNuhavaMti // 67 // " iti sUkSmANAM bhedaaH1|| ebhirloko'khilo vyApta:, kajaleneva kumpikA / kApi pradezo nAstyebhirvihInaH pudgalairiva // 68 // iti sthAnam 2 / AdyAzcatasrastisraH syureSAM paryAptayaH kramAt / paryAptAnyeSAmathAyuH,zvAsaH kAyabalaM tathA // 69 // tvagindriyaM cetyamISAM, prANAzcatvAra iiritaaH|3-4|sNkhyaa yonikulAnAM tu pRthageSAM na lakSyate // 7 // tatazca-saMkhyA yonikulAnAM yA, bAdarANAM pravakSyate / eteSAmapi saivAmI, sarve sNvRtyonyH||71|| iti paryAsyAdidvAracatuSTayam 5-6 / antarmuhUrtamutkRSTA, bhavatyeSAM bhvsthitiH| jaghanyA kSullakabhavarUpamantarmuhUrttakam // 72 // tathoktam-"dasasahasasamA suranArayANa sesANa khuDabhavoM" iti bhavasthitiH / sUkSmanigodajIvAnAM, tridhA kAyasthitirbhavet / anAdyantA'nA|disAntA, sAcantA cetibhedataH // 74 // sUkSmAnnigodato'nAdernirgatA na kadApi ye / naivApi nirgamiSyanti, teSAmAdyA sthitirbhavet // 75 // anantapudgalaparAvarttamAnA bhavediyam / santi caivaMvidhA jIvA, yeSAmeSA sthitirbhavet // 76 // yaduktaM-"sAmaggiabhAvAo vvhaariyraasiappvesaao| bhavAvi te aNaMtA je siddhisuhaM na pAvaMti // 77 // " nigodAtsUkSmato ye ca, nirgatA na kadAcana / niryAsyanti puna JainE . . For Private Personal Use Only W ejainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ focreer lokadadhya.zarjAtu, sthitisteSAM dvitIyikA // 78 // anantapudgalaparAvartamAnA vasAvapi / gatasya kAlasyAnantyAske- nigodAnA 4 sargaH SAMcidbhAvino'pi ca // 79 // anAdisthitikA na syuryadyanantA nigodinH| tadA vakSyamANavanaspati- 5 sthitiH kAyasthitikSaye // 8 // kRte kAyaparAvarte, nikhilairvanakAyikaiH / vanaspatInAM nirlepo'nabhISTo'pi prasajyate // 81 // anArataM kiMca mukti, gcchdbhirbhvydehibhiH| acirAdeva jagati, bhavyAbhAva: prasajyate // 82 // muktimArgavyavacchedo'pyetaca neSyate budhaiH / santIti pratipattavyaM, tato'nAdinigodinaH // 83 // ityAdyadhikaM prajJApanASTAdazapadavRttito'vaseyaM // punaH prAsA nigodaM ye'nubhUya vyvhaaritaam|kaaysthiti syAtsAdya ntA, teSAMtAM vacmi maantH||84|| utsapiNyavasarpiNyA, saMkhyAtItAH prkiirtitaaH|kaaltH kSetratazcAsyA, sAsthitermAnamatha bruve // 85 // lokAkAzamitAsaMkhyakhakhaNDAnAM pradezakAH / ekaikasyApahAreNa, hriyamANAH kSaNe kSaNe // 86 // yAvadbhiH kAlacakraH syunirlepA mUlato'pi hi| tAvanti tAni syAtkAyasthinireSAM tRtIyikA // 87 // kAlacakrANyasaMkhyAni, bhavantyetAni saMkhyayA / kAlato hi sUkSmataraM, kSetramAhurjinezvarAH 88 // yato'GgulamitAkAzazreNyA adhrapradezakAH / gaNyamAnAH samAnAH syurasaMkhyotsapiNIkSaNaiH // 89 // | 1 sarveSAM mUlasthAnaM nigodo, jaghanyatamacaitanyazaktestatraiva sattvAt , na ca taccetanAto'lpA cetanA'nyatra kutrApi, avasAnaM cAnyamatra, 78 // utkRSTo'ntaH siddhatve, sa ca prayatnAtirekasAdhyaH, nigodIyajaghanyatA tu svabhAvasiddhA, kiMca-nAnyat sthAnamanantAnAmasumatAM saMsAre, tatopyanAdinigodasattA / eescoveeTaSTAsTara Jain Educati onal MO jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ yadAhu:-"suhumo ya hoi kAlo tatto suhamayaraM havai khittaM / aGgulaseDhImitte osappiNio asaMkhijA // 9 // " sUkSmakSmAmbho'gnimarutAM, kAlataH kSetrato'pi ca / syAtkAyasthitireSaiva, sUkSmatve'pi tathaughataH // 91 // ekendriyatvatiryaktvAsaMjJitveSu prasaGgataH / vanaspatitve klIbatve, kAyasthitimatha bruve // 92 // Ava|lyasaMkhyabhAgasya, yAvantaH samayAH khalu / syuH pudgalaparAvarttAstAvantaH kaaysNsthitiH||93 // sarveSAmiyamu-11 tkRSTA, kAyasthitirudAhRtA / jaghanyA tu bhvedntmuhrtmvishesstH||94|| iti kAyasthitiH 8 // taijasaM kArmaNaM caudArikaM ceti vaputrayam / pRthvyAdisUkSmajIvAnAM, prajJaptaM prmesstthibhiH||95|| nigodAnAM tvanantAnAmekamaudArikaM vpuH| sarvasAdhAraNaM he cApare pratyekamIrite // 96 // iti dehAH 9 // ekendriyANAM saMsthAnaM, sarveSAM huNDamIritam / tatrApyeSa vizeSastu, dRSTo dRssttjgtryaiH||97|| masUracandrasaMsthAnA, sUkSmA kSoNI dvidhApi hira sUkSmAH stibukasaMsthAnA, ApaH pApaharaiH smRtaaH||98|| sUcIkalApasaMsthAnaM, tejo vaayurvjaakRtiH| sUkSmo nigodo'niyatasaMsthAnaH prikiirtitH|| 99 // iti jiivaabhigemaabhipraayH|| saMgrahaNIvRttau ca nigodaudArika 1 yadyapyatIndriyArthavedijJAnavedyAni sUkSmabAdarAGginAM pratyekAnAM saMsthAnAni tathApi caturasrAdisarvasaMsthAnAnAM pRthvyAM sattAdarzanAt sukhAvagamyatA / 2 anekAnAmapyapkAyAnAM bindusaMsthAnopalabdheH.3 bAdaratejasaH pratyakSeNa sUkSmAnatvaM dRzyate, tathA'nyasyApi. 4 ata evaM vAlukAsvAkAro vAyujanyaH, UrzvabhAgAdhobhAge'pi vAyorAgamazca. 5 vyavahAryAbhAvAnnaikatamat saMsthAnaM, saMpaNyAdI jalasaMsthAnamanuzritya tnmuultvaainspteH| 202090800202010029202 ko. pra.14 Jain Education a l Page #182 -------------------------------------------------------------------------- ________________ ece: loka dravya. 4 sarga: // 79 // Seeeeeeeeeeeeeese dehaM stibukAkAramuktamiti jJeyaM // iti saMsthAnaM 10 // aGgalAsaMkhyAMzamAnaM, sUkSmaikendriyadehinAm / sAmAnyataHsUkSmeSu, zarIraM sthAdvizeSatastu vakSyate // 10 // itidehamAnaM 11 // kaSAyANAM vedanAyA, mRtyozceti jinaistryH| nirUpi-II dehamAnAdi tAH samudghAtAH, sUkSmaikAkSazarIriNAm // 10 // itismudghaataa:12|| ekendriyeSu sarveSu, vikalendriyakeSu c|| saMkhyeyAyurgabhejeSu, tiryakpaJcendriyeSvapi // 102 // tAdRzeSveva mayeSu, teSu saMmUchimeSu ca / ete vipadyotpadyante, sUkSmA dazavidhA api // 3 // tejo'nilau tu navaraM, notpadyate khabhAvataH / manuSyeSviti gacchanti, te pUrvo-| | 15 teSu tAn vinA // 4 // itigatiH 13 // utpadyante ca pUrvoktAH, sUkSmaikAkSeSu te'khilAH / khakhakarmAnubhAvena, garichena vshiikRtaaH||5|| nArakA nirjarAstiryaganarAzcAsaMkhyajIvinaH / naiSAM sUkSmeSu gamanaM, na cApyAgamanaM ttH| // 6 // gatiSvevaM catasRSu, saMkSepAtte vivkssitaaH| dvigatayo vyAgatayo, bhavanti sUkSmadehinaH // 7 // tejo|'nilo tu nRbhave, notpadyate khbhaavtH| tatasta ekagatayaH, proktA vyAgatayo'pi ca // 8 // sUkSmeSu pRthvIsalilatejo'nileSu jntvH| utpadyante cyavante ca, asaMkhyeyA nirantaram // 9 // vanaspatI vanantAnAmutpattivilayo sadA / svasthAnataH parasthAnAtvasaMkhyAnAM gamAgamau // 10 // ekasyApi nigodasyAsaMkhyAMzo'nantajIvakaH / jAyate mriyate zazvat, kiM punaH srvmiilne?||11|| tathAhi-vivakSitanigodasya, vivakSitakSaNaM ythaa| asaMkhyeyatamo bhAga, eka udvartate dhruvam // 12 // utpadyate'nyastathaiva, dvitIyasamaye'pi hi / eka uddhatate'saMkhyabhAga utpdyte'prH|| 13 // udvartanopapAtAvityevaM syAtAM pratikSaNam / yathaikasya nigodasyAsaM-|| 9300292989222 | 24 Alhinelibrary.org Page #183 -------------------------------------------------------------------------- ________________ Jain Educa khyabhAgasya sarvadA // 14 // tathaivAnyanigodAnAmapi trailokyavarttinAm / udvarttanopapAtau sto saMkhyAMzasya pRthaka pRthak // 15 // udvarttanopapAtAbhyAM bhavadbhyAmityanukSaNam / parAvarttante nigodA, antarmuhUrttamAtrataH // 16 // jAyamAnaimriyamANairantarmuhUrttajIvibhiH / nigodibhirnavanavaiH syuH zUnyAstu manAgU na te // 17 // tathoktaM - " ego asaMkhabhAgo vahaha uhahaNovavAyaMmi / eganigoe nicaM evaM sesesuvi sa eva // 1 // aMtomuhatamittA TiI nigoANa jaM vinidhitttthaa| pallahaMti nigoA tamhA aMtomuhutteNaM // 18 // eSAmutpattimaraNe, virahastu na vidyate / yajjAyante mriyante cAsaMkhyAnantA (vyante'saMkhyAMzo'nantA) nirantaram // 19 // ityAgatiH 14 || anantarAptiH samaye, siddhirbAdaravad budhaiH / jJeyaiSAM prAcyazAstreSu, vibhAgenAvivakSaNAt // 20 // iti dvAradvayaM 15-16 // kRSNA nIlA ca kApotI, lezyAtrayamidaM bhavet / sarveSAM sUkSmajIvAnAmityuktaM sUkSmadarzibhiH // 21 // itilezyAH 17 // nirvyAghAtaM pratItyaiSAmAhAraH SaD digudbhavaH / bhavedvyAghAtamAzritya, tricatuSpaJca digbhavaH // 22 // ityAhAradik 18 // na saMhananameteSAM saMbhavatyasthyabhAvataH / matAntareNa caiteSAM, sevArtta tadurIkRtam // 23 // iti saMhananAni 19 // sarve kaSAyAH saMjJAstu, syuzca tasro'thavA daza / idriyaM caikamAkhyAtameteSAM sparzanendriyam ||24|| iti dvAratrayaM 20-21-22 // bhUtabhAvibhavadbhAvasvabhAvAlocanAtmikA / saMjJA naikendriyANAM syAttadete'saMjJinaH smRtAH // 25 // iti saMjJitA 23|| amI jinezvaraiH klIvavedA eva prakIrttitAH / vedastvavyaktarUpaH syAdeSAM saMjJAkaSAyavat | // 26 // iti vedaH 24 || saMkliSTapariNAmatvAtsavai kendriyadehinAm / mithyAdRSTaya evAmI, nirdiSTAH parameSThibhiH mational 10 14 Page #184 -------------------------------------------------------------------------- ________________ ISI // 27 // iti dRSTiH 25 // matyajJAnazrutAjAne, sUkSmaikendriyadehinAm / te apyantyatamalpiSTe, zeSajIvavyape-JI sUkSmeSu 4 sargaH kSayA // 28 // iti jJAnaM 26 // caturyu darzaneSveSAmacakSudarzanaM bhavet / upayogAstrayo'jJAnadvayamekaM ca darzanama darzanAdi KRI|29 // nirAkAropayogAH syuracakSurdarzanAzrayAt / dUdhajJAnatastu sAkAropayogAH suukssmdehinH||30|| itidvAradvayaM 27-28||aahaarkaaH sadApyete,syurvigrahagati vinaa| tasyAM tvanAhArakA apyete tricturaankssnnaan||31||essaamutpnmaatraannaamojaahaar IritaH / lomAhArastato dvedhApyanAbhogaja eva ca // 32 // sacittaH syAdacittaH syAdubhayAtmApi karhi cit / AhAre cAntaraM nAsti, sadAhArArthino hyamI // 33 // tathoktaM prajJApanAyAM-"puDhavIkAiyassa NaM bhaMte ! kevaikAlassa AhAraTTe samuppajai ?, go! aNusamayaM avirahie, evaM jAva vaNassaikAiyA"ili, ityAhArakatvaM 29 / Ayameva guNasthAnamekaM sUkSmazarIriNAm / anAbhogikamithyAtvavatAmeSAM nirUpitam // 34 // iti gunnaaH30|| dazAnAmapi sUkSmANAM, trayo yogAH prkiirtitaaH| audArikastanmizrazca, kArmaNazcApi vigrahe // 35 // iti yogaaH31|| asaMkhyeyalokamAnanabhaHkhaNDapradezakaiH / tulyAH sUkSmAgnipRthvyambumarutaH kiMtu tatra c|| 36 // lokAkAzamitAH khaNDA, asaMkhyeyA api kramAt / anyAdiSu bhUribhUritarabhUritamA mtaaH||37|| "lA 25 paryAptAparyAptasUkSmavAdarAnantakAyikAH / catvAro'pi syuranantalokAkAzAMzasaMmitAH // 38 // ayaM bhAva: // 8 // lokAkAzapradezeSu, nigodasatkajantuSu / pratyekaM sthApyamAneSu, puuryte'saavnntshH||39|| tatrApi-yAdarasAdhAraNebhyaH, paryAptebhyo bhavanti hi / aparyAptA bAdarA ye, te'sNkhyepgunnaadhikaaH||40|| bAdAparyAptakebhyaH, 20/2020202808993e202020 2 Jain Education memo For Private Personel Use Only Page #185 -------------------------------------------------------------------------- ________________ sUkSmAparyAptakA ime / asaMkhyeyaguNAstebhyaH, sUkSmaparyAptakAstathA (asaMkhyanAH sUkSmaparyAptakAH saMkhyaguNAstataH) // 41 // iti mAnaM 32 // sUkSmAstejaskAyikAH syuH, sarvastokAstataH kramAt / sUkSmakSamAmbumaruto, vizeSAbhyadhikAH smRtaaH||42|| asaMkhyeyalokamAnanabhaHkhaNDapradezakaH / tulyAH sarve'pyamI kiMtu, ythottraadhikaadhikaaH||43 // asaMkhyeyaguNAH sUkSmavAyubhyaH syurnigodkaaH| asaMkhyeyapramANatvAdeteSAM pratigolakam // 44 // tebhyo'nantaguNAH sUkSmAH, syurvnsptikaayikaaH| tebhyaH sAmAnyataH sUkSmA, vizeSAbhyadhikAH smRtAH // 45 // svasvajAtiSvaparyAptakebhyo'saMkhyaguNA matAH / paryAptakA yadete'nyApekSayAdhikajIvinaH // 46 // utpadyante tathaikaikAparyAptakasya nishryaa| paryAptakA asaMkhyeyAstato'mI bahavo mtaaH||47|| tathoktamAcArAGgavRttau"sUkSmA api paryAptakAparyAptakabhedena dvidhA eva, kiMtvaparyAptakanizrayA paryAptakAH samutpadyante, yatra caiko'paryAptakastatra niyamAdasaMkhyayAH paryAptAH syu"rityuktamitijJeyaM / ata evaikendriyAH syuH, sAmAnyato vivkssitaaH| paryAptA eva bhuuyaaNso,jiivaaapyoghtstthaa||48|| iti laghvyalpabahutA 33 // dizAmapekSayA'tyalpabahutaiSAM na saMbhavet / amI prAyaH sarvalokApannAH sarvatra ytsmaaH||49|| tathoktaM prajJApanAvRttau-"idaM hyalpabahutvaM bAda-18 rAnadhikRtya draSTavyaM, na sUkSmAn , sUkSmANAM sarvalokApannAnAM prAyaH sarvatra samatvAt" iti digapekSayA'lpabahutA, 34 / oghataH sUkSmajIvAnAmantaraM yadi cintyate / antarmuhUttai sUkSmatve, jaghanyaM kathitaM jinaiH||50|| yadu-| tpadya bAdareSu, sUkSmaH saMtyajya sUkSmatAm / sthitvA tatrAntarmuhUrta, punaH sUkSmatvamApnuyAt // 51 // utkarSataH kAlaca- 14 Jain Education Harbona For Private & Personel Use Only (O hinelibrary.org Page #186 -------------------------------------------------------------------------- ________________ loka. dravya. 4 sargaH // 81 // kANyasaMkhyeyAni tAni ca / niSpAdyAnyaGgulA saMkhyAMzasthakhAMzamitaiH kSaNaiH // 52 // ayaM bhAvaH - ekasminnaGgulAsaMkhyabhAge ye'bhrapradezakAH / yAvanti kAlacakrANi, hRtaistaiH syuH pratikSaNam // 53 // utkarSato bAdaratve, tAvatI | varNitA sthitiH / tAM samApya punaH saukSmyaprAptau yuktamado'ntaram // 54 // sUkSmakSmAmbho'gnimarutAmiha pratyekamantaram / laghu syAdantarmuhUrttamanantAddhAmitaM guru // 65 // tacca sUkSmakSmAdijantoH, sUkSmasthUlavanaspatI / gatvA sthitvA'nantakAlaM, sUkSmakSmAditvamIyuSaH // 56 // vanaspatezca sUkSmasyAntaramutkarSato bhavet / kAlaca RANyasaMkhyeyalokamAnAni pUrvavat // 57 // tacca sUkSmakSmAditayotpaya sUkSmavanaspateH / sthitvoktakAlaM punarapyutpannasya vanaspatI // 58 // na saMbhavati caiteSAmanantakAlamantaram / vinA vanaspatIn kutrApyanantasthityabhAvataH // 59 // jaghanyamantaraM tveSAmantarmuhUrttamIritam / kSmAdiSvantarmuhUrtta tat sthitvotpattau bhavediha // 60 // ityantaraM 35 // prAyo bhavasaMvedho mahAlpabahutA tvanekajIvAnAm / vaktavye ityubhayaM vakSye jIvaprakaraNAnte // 61 // varNitAH kimapi sUkSmadehinaH, sUkSmadarzivacanAnusArataH / yattu neha kathitaM vizeSatastadbahuzrutagirA'vasIyatAm // 62 // vizvAzcaryadakIrttikIrttivijayazrIvA ca kendrAntiSadrAjazrItanayo'taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajaga ttattvapradIpopame, sargoM nirgalitArthasArtha subhagaH pUrNacaturthaH sukham // // iti zrIlokaprakAze caturthaH sargaH samAptaH granthAgraM 184 a0 16 // Jain Education national sUkSmeSu alpa bahutvAdi 20 25 // 81 // 27 jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ // paJcamaH sargaH prArabhyate // varNyante'tha kramaprAptA, baadraikendriyaangginH| te ca SoDhA pRthivyambutejo'nilAstathA drumaaH||1|| pratyekAH sAdhAraNAzca, SaDapyate dvidhA mtaaH| paryAptAparyAptabhedAdevaM dvAdaza baadraaH||2|| bAdarAkhyanAmakarmodayA ye sthUlatAM gatAH / carmacakSudRzyamAnA, bAdarAste prakIrtitAH // 3 // tatra ca-aparyAptAstvavispaSTavarNAdyA alpajIvanAt / paryAptAnAM ca varNAdibhedairbhedAH shsrshH||4|| bAdarA pRthivI dvedhA, mRdurekA kharA'parA / bhedAH sapta mRdastatra, vrnnbhedvishessjaaH||5|| kRSNA nIlA'ruNA pItA, zukleti pazca mRdbhidaH / SaSThI dezavizeSotthA, mRtsnA pANDuriti zrutA // 6 // nadyAdipUrApagame, deze tatrAtipicchile / mRdulakSaNA paGkarUpA, saptamI panakAbhidhA // 7 // ityarthataH prajJApanAvRttI / / uttarAdhyayanavRttau tu-"pAMDu'tti pANDa:-pANDurA, ISacchuklatvavatItyarthaH, iti varNabhedena SaDvidhatvamuktaM, iha ca pANDuragrahaNaM kRSNAdibhedAnAmapi svasthAne bhedAnta|rasaMbhavasUcakaM, panako'tyantasUkSmarajorUpaH sa eva mRttikA panakamRttikA, panakasya ca nabhasi vivartamAnasya loke pRthvIvena rUDhatvAdbhedenopAdAna"mityAdhuktaM / catvAriMzatkharAyAzca, bhedAH prajJApitAH kssiteH| aSTAdaza maNIbhedAstathA dvAviMzatiH pare // 8 // gomedyakAGkasphaTikalohitAkSA harinmaNiH / SaSTho masAragallaH syAtsasamo bhujamocakaH // 9 // indranIlazcandanazca, gairiko hNsgrbhkH| saugandhikazca pulakastatazcandraprabhAbhidhaH // 10 // vaiDUrya jalakAntazca, rucakArkopalAviti / kharakSmAyA eva bhedAnanyAn dvAviMzatiM bruve // 11 // bhUna Jain Educa t ional For Private & Personel Use Only jainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ TA loka. dravya.dItaTabhittyAdeH, zarkaropalakarkarAH / sikatAH sUkSmakaNikAH, upalA laghavo'zmakAH // 12 // zilA mahAntI bAdara5 sargaH kSArA bhUrUSo lavaNamabdhijam / suvarNarUpyatAmrAyana pusIsakadhAtavaH // 13 // vajaM ca haritAlazca, hiGgalazca | vyAdimanaHzilA / pravAlaM pAradazcApi, sauvIrAbhidhamaJjanam // 14 // paTalaM punarabhrANAM, tathA tanmizravAlukA bhedAH // 82 // anye'pyevaMvidhA grAhyA, jeyAvaNNetivAkyataH // 15 // ityarthataH prajJApanAvRttau // iti pRthviikaaybhedaaH|| jala-18 bhedA jalaM zuddhaM, zItamuSNaM khabhAvataH / kSAramISadatikSAramamlamISattathAdhikam // 16 // himAvazyAyakarakA, dhUmarI kSmAntarikSajam / zmAmudbhidya tRNAgrasthaM, nAmnA haratanUdakam // 17 // ghRtekSuvAruNIdugdhodakaM tattadrasA-12 Gkitam / ghanodadhyAdayazcAsya, bhedA ye'nye'pi tAdRzAH // 18 // ityapkAyabhedAH // zuddhAgnirazanivAlA, sphulinggaanggaarvidyutH| alAtolkA murmurAkhyA, nirghaatknnkaabhidhaaH||19|| kASThasaMgharSasaMbhUtaH, sUryakAntAdisaMbhavaH / vahnibhedA amI grAhyA, ye cAnye'pi tathAvidhAH // 20 // itygnibhedaaH||praacyodiicyprtiiciindaakssinnaatyaa vidigbhvaaH| UodhAsaMbhavA vAtA, ubhrAmotkalikAnilAH // 21 // guMjA jhaMjhAkhyaH saMvattoM, vAto maNDalikAbhidhaH / ghanavAtastanuvAtastatroddhAmo'navasthitaH // 22 // laharya iva pAthodhervAtasyotkalikAstu yAH / reNukAsu sphuTavyaMgyAstadvAnutkalikAnilaH // 23 // guJjan sazabdaM yo vAti, sa guJjAvAta | // 82 // ucyate / jhaMjhAnilo vRSTiyuktaH, syAdvA yo'tyntnisstthurH|| 24 // AvartakastRNAdInAM, vAyuH sNvrtkaabhidhH| maMDalAkRtirAmUlAt, maMDalIvAta ucyate // 25 // ghano ghanaparINAmo, dharAdyAdhAra iiritH| virala: KI 28 Jain Education a l For Private sPersonal use,only N ainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ pariNAmena, tanuvAtastato'pyadhaH // 26 // mandaM mandaM ca yo vAti, zItaH sprshsukhaavhH| sa ucyate zuddhavAta, ityAdyAH syurmarudbhidaH // 27 // iti vaayukaaybhedaaH|| kramaprAptA nirUpyante, bhedA atha vnspteH| sAdhAraNasya pratyekavapuSazca yathAkramam // 28 // sthAvarANAM sAtmakatvamanaGgIkurvataH prti| AdI vanaspatidvArA, spaSTaM| tadupapAdyate // 29 // pRthavyAdInAM sAtmakatve, yuktiyukte'pi yuktayaH / vanaspateH sAtmakatve, gamyAH sthUladRzAmapi // 30 // digmAtreNAtra tA eva, daryante vyaktipUrvakam / tatastadanusAreNa, jJeyA'nyeSvapi cetanA // 31 // mUle sikteSu vRkSeSu, phalAdiSu rasaH sphuttH| sa cocchAsamantareNa, kathamUrkha prasarpati ? // 32 // rasaprasarpaNaM spaSTaM, satyucchAse'smadAdiSu / tadabhAve tadabhAvo, dRSTazca mRtakAdiSu // 33 // anvayavyatire-1|| kAbhyAM, tato rasaprasarpaNam / ucchrAsamAkSipati yat, vyApyaM na vyApakaM vinA // 34 // ucchAsazcAtmano| dharmo, nirvivAdamidaM khalu / dharmazca dharmiNaM brUte, svAvinAbhAvataH sphuTam // 35 // kizca-dRzyate dohadotpattirdUNAmapi nRNAmiva / yattatprApya phalantyete, hRSTAH zuSyanti cAnyathA // 36 // dohadazcAtmano dharmaH, kathaM nAtmAnamAkSipet / icchArUpo dohado hi, necchAvantaM vinA bhavet // 37 // saMjJA niyatasaMkocavikAzapramukhA api / saMjJinaM kathamAtmAnaM, na jJApayanti yuktibhiH // 38 // yadvA tAratamyamevaM, dvameSvapi nareSviva / 1 pariNAmAntarasadbhAve satItivizeSyaM, tena na jalAkarSakavanAdinA vyabhicAraH 2 vidyucchatyostu saMyogaH na tu dohadaH | 3 vicitrakarmavedakA vanaspatayaH jIvavattve sati vicitrAkAradhAritvAt vAmanetaranarAdivat Jain Educational For Private Personel Use Only INrainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ loka dravya 5sargaH // 83 // ke'pyeraNDAdivannIcAH, ke'pyAmrAdivaduttamAH // 39 // utkaTAH kaNTakaiH kecit, kecidatyantakomalAH / vanaspate kuTilAH ke'pi saralAH, kunA dIrghAzca kecana // 40 // hRdyavarNagandharasasparzAH kecittato'nyathA / saviSAzA sajIvatvaM nirviSAH kepi, saphalAH niSphalAH pare ||41||jaataaH kecidavakare, sUdyAnAdau ca kecana / keciccirAyuSaH zastrAyaiH kecitkssiprmRtyvH||42|| vinA karmANi nAnAtvamidaM yuktisahaM katham / vinA kAraNanAnAtvaM, kArye taddhi na saMbhavet // 43 // karmANi ca kAryatayA''tmAnaM kArameva hi / AkSipantyavinAbhUtAH, kulAlaM kalazA iva // 44 // vanaspateH sAtmakatvaM, sphuTameva pratIyate / janyAdidharmopetatvAnmanuSyAdizarIravat ||45||anumaanN puraskRtya, sAdhayatyAgamo'pi ca / vanaspateH sacaitanyamAcArAne yathoditam // 46 // "imaMpi jAidhammayaM eyaMpi jAidhammayaM, imaMpi buDDidhammayaM eyaMpi vuDDidhammayaM, imaMpi cittamaMtayaM eyaMpi cittamaMtayaM, imaMpi chinnaM milAyaha eyaMpi chinnaM milAyai, imaMpi AhAragaM eyapi AhAragaM, imaMpi aNiccayaM eyaMpi aNicayaM, imaMpi asAsayaM eyapi asAsayaM, imaMpi caovacaiyaM eyapi caovacaiyaM imaMpi vipariNAmadhammayaM eyaMpi vipariNAmadhammaya". mityAdi, atraikaM idaMzabdavAcyaM manuSyazarIraM dvitIyaM caitacchandavAcyaM vanaspatizarIramityanayoISTAntadAI-| ntikayojanA / vanaspateH sacaitanyamevaM siddhaM narAGgavat / tato'sya yonijAtatvamapi siddhaM taducyate // 47 // tathAhi-bIjasya dvividhA'vasthA, yonyavasthA tathA'parA / tanmadhye yonyavasthA yA, sA caivaM paribhAvyate // 48 // | 25 jantUtpattikSaNe pUrvajantunA syAdyadujjhitam / asyaktayonyavasthaM ca, tadbIjaM yonibhUtakam // 49 // tatra ca-1|| Pao2029990000000000 hA 20 26 Jain Education n ational For Private & Personel Use Only C hinelibrary.org Page #191 -------------------------------------------------------------------------- ________________ kietsekseeketstoticestoerce jantujjhitaM nizcayenAdhunA jJAtuM na zakyate / tato'natizayI bIjaM, sacetanamutetarat // 50 // yonimaMta vyavaharedyAvaddhvastayonikam / dhvastayonitvajIvatvAdayonIbhUtameva hi // 51 // yannaSTe'pi sajIvatve, yonisvaM jAtucidbhavet / paribhraSTe tu yonitve, sajIvatvaM na saMbhavet // 52 // evaM ca-utpattisthAnakaM jantoryadavidhvastazaktikam / sA yonistatra zaktistu, jntuutpaadnyogytaa||53|| tathoktaM prajJApanAvRttau-"atha yoniriti kimabhidhIyate ?, ucyate, jantorutpattisthAnamavidhvastazaktikaM, tatrasthajIvapariNAmanazaktisaMpannamiti bhAvaH" ata eva zrute'pi-yavA yavayavAzcApi, godhUmavrIhizAlayaH / dhAnyAnAM zrIjinaireSAmuktA yonistri| vArSikI // 54 // kalAdamASacapalatilamudgamasUrakAH / tulasthatuvarIvRttacaNakA vallakAstathA / prajJasA yonire-18| teSAM, zrIjinaiH paJcavArSikI / ssttpdii||55|| lhaatsiishnnkngghkorduusskkodrvaaH| bIjAni mUlakAnAM sarSapAvaraharAlakAH / prajJaptA yonireteSAmAgame saptavArSikI // SaTpadI // 56 // iyamatra bhAvanA-koSThakAdiSu nikSipyateSAM pidhAnazAlinAm / lipsAnAM mudritAnAM cotkRSTaSA yonisaMsthitiH // 57 // tadanu kSIyate yoniraGkarotpattikAraNam / bhavedvIjamabIjaM tannoptamaGkuritaM bhavet // 58 // antarmuhattaM sarveSAmeSAM yonirjaghanyatAyatkeSAMcidacittatvaM, jaayte'ntrmuhuurttH||59|| paraMtatsarvavidvedyaM,vyavahArapathetuna / vyavahArAtu pUrvoktaH, kAlamAnairacittatA // 60 // idamarthataH paJcamAGge pravacanasAroddhAre ca // tatazca-bIje yonibhUte vyutkrAmati saiva janturaparo vA / mUlasya yazca karttA sa eva tatprathamapatrasya // 61 // AryA / iyamatra bhAvanA-bIjasya nirvata SainEducatihan For Private Personal use only du.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ loka. dravya. 5 sargaH // 84 // kena, jIvena khAyuSaH kSayAt / yad bIjaM syAtparityaktamatha bIjasya tasya ca // 62 // ambukA lakSmAdirUpasAmagrIsaMbhave sati / sa eva jAtu bIjAGgI, baddhatAdRzakarmakaH // 63 // utpadyate tatra bIje'nyo vA bhUkAyikAdikaH / nibaddhamUlAdinAmagotrakarmAtra jAyate // 64 // sa eva nirvarttayati, mUlaM patraM tathA''dimam / mUlaprathamapatre ca tata evaikakartRke // 65 // yadAgamaH - "jo'viya mUle jIvo soviya patte paDhamayAe "tti, atrAha paraH - nanvevamAdimadale, mUlajIvakRte sati / udgacchatkizale'nantakAyikatvaM virudhyate // 66 // yadAgamaH" savo'vi kisalao khalu uggamamANo anaMtao bhaNio"tti, atrocyate-bIje mUlatayotpadya, bIjajI - vo'thavAparaH / karotyutsUnatAvasthAM tato'nantarabhAvinIm // 67 // dhruvaM kizalayAvasthAM sRjantyanantajantavaH / tataJca teSu jIveSu, vinaSTeSu sthitikSayAt // 68 // sa eva mUlajIvastAM, tanumanantadehinAm / samApyAyakhAMgatayA, tAvadvarddhayate kila // 69 // yAvatprathamapatraM syAttatazca na virudhyate / kiza le'nanta kAyitvamekakartRkatApi ca // 70 // caturbhiH kalApakaM / anye tu vyAcakSate - iha bIjasamutsUnAvasthaiva pratipAdyate / prathamapatrazabdena, tasyAH prathamamudbhavAt // 71 // tatazca mUlaM bIjasamutsUnAvasthA cetyekakartRke / anena caivaM niyamo, labhyate sUtra - sUcitaH // 72 // ekajIvakRte eva, mUlaM cotsUnatAdazA / nAvazyaM mUlajIvotthaM, zeSaM kizalayAdikam // 73 // tatazcobhayamapyaviruddhaM - jo'viya mUle jIvo so'viya patte paDhamayAetti // savo'vi kisalao khalu uggamamANo anaMtao bhaNio // 74 // iti ca etaccArthataH prajJApanAvRttau, AcArAGgavRttAvapi tathaiva Jain Educatinational mUlaprathamapatraka kartR katA 25 // 84 // 28 jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ yadaktaM-"yazca mUlatayA jIva: pariNamate sa eva prathamapatratayApI"ti, ekajIvakartRke mUlaprathamapatre // itiyAvat, prathamapatrakaM ca yAsau bIjasya samutsUnAvasthA bhUjalakAlApekSA saivocyate iti niyamapra darzanametat, zeSaM tu kizalayAdi sakalaM na mUlajIvapariNAmAvirbhAvitamevetyavagaMtavyam / udgacchan prathamAGkaraH, sarvaH sAdhAraNo bhavet / vardhamAno yathAyogaM, syAtpratyeko'thavA'paraH // 74 // tatra sAdhAraNalakSaNaM sAmAnyata evaM-zarIroccAsaniHzvAsAhArAH sAdhAraNAH khalu / yeSAmanantajIvAnAM, te syuH sAdhAraNAGginaH // 79 // vizeSatastallakSaNaM caivaM-mUlAdidazakasyeha, yasya bhaGgaH samo bhavet / anantajIvaM tadu jJeyaM, mUlAdidazake khalu // 76 // vanaspatisaptatau samabhaGgalakSaNamevamuktaM-"khaDiAicunnaniphAiyAi vattIi jAriso bhaGgo / savattha samasarUvo keAratarIi tullo vA // 1 // ittha puNa viseso'yaM sama-18 bhaGgA huMti je sayA kAlaM / te ciya aNaMtakAyA na uNo je komalatteNaM // 2 // " mUlAdidazakaM vevaM-mUle | kaMde khaMdhe tayA ya sAle pavAla patte ya / pupphe phala bIeviya patteyaM jIvaThANAI // 77 // mUlAderyasya bhagnasya, madhye hIro na dRzyate / anantajIvaM tad jJeyaM, yadanyadapi tAdRzam // 78 // hIro nAma viSamaH cheda uddanturo vA / yatra skandhakandamUlazAkhAsu khalu vIkSyate / tvacA sthUlatarA kASThAt, sA tvacA'nantajIvikA // 79 // yeSAM mUlakandapatraphalapuSpatvacAM bhavet / cakrAkAraH samazchedo, bhaGge'nantAtmakaM hi tat // 8 // granthiH parvAtmikA bhaGgasthAnaM saamaanyto'thvaa| rajasA''cchuritaM yasya, bhaGge'nantAtmakaM hi tat // 81 // kedArazuSka vAiyAi vattI jAritAlA te ciya aNaMtakAyAlabAeviya patteyaM jIvaThANAhArI nAma viSamaH cheda jaEMIRI 10 vIkSyate tvadapi tAdRzam ThANAI // 77 // malAzakaM tvevaM mUlA 14 Join Education 12 Linelibrary.org Page #194 -------------------------------------------------------------------------- ________________ loka.dravya. 5sarga: tyaikamedAra // 85 // tarikApuTavadbhidyate ca yat / prAguktalakSaNAbhAve'pyanantakAyikaM hi tat // 82 // yadAgamaH-"cakAgaM bhannamANassa, gaMThI cuNNaghaNo bhave / puDhavIsarisabheeNa, aNantajIvaM viyANAhi // 83 // " sakSIraM vApi niHkSIraM, patraM gUDhaziraM ca yat / alakSyamANapatrArdhavyasandhi ca yadbhavet // 84 // anantajIvaM tatsarva, jJeyamityAdilakSaNaiH / bahuzrutebhyo jJeyAni, lakSaNAnyaparANyapi // 85 // ayogolo yathA''dhmAto, jaatstptsuvrnnruk| sarvo'pyagnipariNato, nigodo'pi tthaa'nggibhiH||86|| tatrApi bAdarAnantakAyikAH syuranekadhA / mUlakazRMgaverAdyAH, pratyakSA janacakSuSAm // 87 // tathAhi-savA u kaMdajAI sUraNakaMdo ya vajakaMdo ya / allaha liddA ya tahA allaM taha allkcuuro||88|| sattAvarI virAlI ku~Ari taha thoharI galoI a| lasaNaM vaMsakarillA gajara taha lUNao loDho // 89 // girikanni kisalapattA khariMsuA thega allamotthA ya / taha lUNarukkhachallI khillahaDo amayavallI ya // 90 // mUlA taha bhUmiruhA viruhA taha Takkavatthulo pddhmo| sUaravallo atahA pallaMko komalaMbiliyA // 91 // AlU taha piMDAlU havaMti ee aNantanAmahiM / annamaNantaM neyaM lakkhaNajuttIi smyaao||92|| anye'pi snuhIprabhRtayo'nantakAyikAH 'avae paNae' ityAdiprajJApanoktavAkyapravandhato jnyeyaaH|| iti saadhaarnnvnsptibhedaaH|| pratyekalakSaNaM caivaM-yatra mUlAdidazake pratyaGgaM jantavaH pRthak / pratyekanAmakarmAkhyAstatpratyekamihocyate // 93 // tathA cAhurjIvavicAre-"egasarIre ego jIvo jesiM tu te u patteyA / phalaphullachallikaTThA mUlaga pattANi bIANi // 94 // " kizca-mUlAderyasya bhagnasya, madhye hIraH pradRzyate / pratyekajIvaM tadvi ya tahA AlaM taha AlA girikanni kisalapattA laTakavatthulo pdmo| sUaravallAjuttIi samayAo // Jain Educational For Private 3 Personal Use Only hinelibrary.org Page #195 -------------------------------------------------------------------------- ________________ nyAcadanyadapi tAdRzam // 95 // yatra mUlaskandhakandazAkhAsu dRzyate sphuTam / tvacA tanIyasI kASThAt, sA tvak pratyekajIvikA // 96 // tasya dvAdaza bhedAH syuH, pratyekasya vanaspateH / yathAprasiddhi tAn kAMzcidarzayAmi samAsataH // 97 // vRkSA gucchA gulmA latAzca vayazca parvagAzcaiva / tRNavalayaharItakauSadhijalaruhakuhaNAzca vijnyeyaaH||98|| AryA // vRkSAstatra dvibhedAH syuH, phlodydviijbhedtH| ekabIjaphalAH kecid, bhUribIjaphalAH pare // 99 // aMkoThajambUnimbAmrAH, priyAlasAlapIlavaH / sllkiishailubkulbhillaatkbibhiitkaaH||10|| harItakIputrajIvAH, karajAriSTarkizukAH / azokanAgapunnAgapramukhA ekabIjakAH // 1 // kapitthatindukaplakSadhavanyagrodhadADimAH / kadamyakuTajA lodhraH, phnnsshcndnaarjunaaH||2|| kAkodumbarikA maatulinggstilksNjnykH| saptaparNadadhiparNapramukhA bhubiijkaaH||3|| pratyekameSAM vRkSANAM, pratyekAsaMkhyajIvakAH / mUlakandaskandhazAkhAtvakpravAlA udIritAH // 4 // puSpANyanekajIvAni, ekaiko'GgI dale dale / pratyekamekajIvAni, bIjAni ca phalAni ca // 5 // ekaH pUrNataruskaMdhavyApI bhavati cetnH| mUlAdayo dazApyasya, bhavantyavayavAH kila // 6 // tathoktaM sUtrakRtAGgavRttau zrutaskandha02 adhyA03-"AhAvara"mityAdyAlApakasyArthaHathAparametadAkhyAtaM, yadAkhyAtaM taddarzayati-iha-asmin jagatyeke na tu sarve, tathAkarmodayavartino vRkSayonikAH sattvA bhavanti, tadavayavAzritAzcApare vanaspatirUpA eva prANino bhavati, tathAhi-yo Teko vanaspatijIvaH sarvavRkSAvayavavyApI bhavati, tasya cApare tadadvayaveSu mUlakandaskandhatvakzAkhApravAlapuSpapatraphalabIjabhUteSu dazasu Checcceleteletoeineecretstreeeeee kajIvAnilakandaskandhazAkhAtvabhavAlAmUkhA bahubIjakAH // myndnaarjunaaH||2|| kAko / tathoktaM sUtrakA ekaH pUrNataruNyanekajIvAni, pada Jain Educat i onal For Private & Personel Use Only Surjainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ loka. dravya. 5 sargaH // 86 // sthAneSu jIvAH samutpadyante, te ca tatrotpadyamAnA vRkSayonikA vRkSavyutkramAzcotpadyante" mUlaM syAdbhUmisaMbaddhaM, tatra kandaH samAzritaH / tatra skandha iti mitho, bIjAntAH syuryutAH same // 7 // ataH pRthvIgatarasamAharanti same'| pyamI / yAvatphalAni puSpasthaM, bIjAni phalasaMgatam // 8 // zrAvaNAdicaturmAsyAM prAvRDvarSAsu bhUruhaH / sarvato bahulAhArA, apAM bAhulyataH smRtaaH||9|| tataH zaradi hemante, kramAdalpAlpa bhojinaH / yAvadvasante'lpAhArA, grISme'tyantamitAzanAH // 10 // yattu grISme'pi drumAH syurdalapuSpaphalAdbhutAH / taduSNayonijIvAnAmutpAdAttatra bhUyasAm // 11 // iti bhaga0 zata0 7 0 3 // nanu ca - mUlAdayo dazApyevaM, yadi pratyekadehibhiH / jAtA anekaistattasminneka mUlAdidhIH katham ? // 12 // atrocyate-zleSaNadravyasaMmizrairghaTitAnekasarSapaiH / bhUrisarSaparUpA'pi, | varttirekaiva bhAsate // 13 // yathA te sarSapAH sarve, khakhamAnAH pRthaka pRthak / vartterbuddhiM sRjanto'pi sthitAH khasvAvagAhanAH // 14 // tathA pratyekajIvAste, pRthaka svasvavapurbhUtaH / sRjatyekatra militA, ekamUlAdivAsanAm // 15 // yugmam / iha yad dveSarAgAbhyAM saMcitaM pUrvajanmani / heturekatra saMbandhe, tatkarma zleSaNopamam // 16 // kRtaivaMvidhakarmANo, jIvAste sarSapopamAH / mUlAdi varttisthAnIyamitidRSTAntayojanA // 17 // tilazaSkulikA piSTamayI tilavimizritA / anekatilajAtApi, yathaikA pratibhAsate // 18 // ihApi dRSTAntayojanA prAgvat // atha gucchAdayaH - vRntAkI badarI nIlI, tulasIkaramarddikAH / yAvAsAghADanirguDya, ityAdyA gucchajAtayaH // 19 // mallikAkundakoriNTayUthikAnavamallikAH / mudgaraH kaNavIrazca, jAtyAdyA gulmajAtayaH // 20 // azo Jain Educational vRkSagucchA. dibhedAH 20 25 // 86 // 28 Page #197 -------------------------------------------------------------------------- ________________ Jain Educat kacampakalatA, nAgapadmalatA api / atimuktakavAsantIpramukhAH syurlatA imAH // 21 // ekaiva zAkhA yatskandhe, mahatyUrddha vinirgatA / naivAnyAstAdRzaH sa syAllatAkhyazvampakAdikaH // 22 // kUSmANDI trapuSI tumbI, kAliGgI cirbhaTI tathA / gostanI kAravellI ca, vallayaH karkoTakAdikAH // 23 // ikSuvaMzo vIraNAni, ikkaDa: zara ityapi / vetro naDazca kAzazca parvagA evamAdayaH // 24 // dUrvAdarbhArjunairaNDAH kuruvindakarohiSAH / sukalyAsyaM kSIrabisamityAdyAstRNajAtayaH // 25 // pUgakharjUrasaralA, nAlikeryazca ketakAH / tamAlanAlakandalya, ityAdyA valayAbhidhAH // 26 // AryakadamanakamarubakamaNDUkI sarSapAbhidhau zAkau / api taNDulIyavAstukamityAdyA haritakA jJeyAH // 27 // AryA // auSadhyaH phalapAkAntAstAH sphuTA dhAnyajAtayaH / caturviMzatiruktAni, tAni prAdhAnyataH kila // 28 // tathAhi - "dhannAiM cauvIsaM java gohuma sAli vIhi sahikA / kodava aNuyA kaMgU rAlayatilamuggamAsA ya // 29 // ayasi harimaMdha tiuDaga niSphAva silaMdha rAyamAsA ya / ukkhU masUra tubarI kulattha taha ghannaya kalAyA // 30 // " iti / ruhanti jalamadhye ye, te syurjalaruhA ime / kadamyazaivalakazerukAH padmabhido matAH // 32 // kuhaNA api boddhavyA, nAmAntara tirohitAH / sphuTA dezavizeSeSu, catuthapAMgadarzitAH // 33 // tadyathA - " se kiM taM kuhaNA 1, kuhaNA aNegavihA paNNattA, taM0-Ae kAe kuhaNe kuNNake devahaliyA sappAe sajjAe sattAe vaMsINahiyA kurue, je yAvaNNe tahapagArA settaM kuhaNA" ityAdi / gucchAdInAM ca mUlAyA, api SaT saMkhyajIvakAH / sUtre hi vRkSamUlAderevoktA'saMkhyajIvatA // 34 // tathoktaM ational 5 10 14 Page #198 -------------------------------------------------------------------------- ________________ loka dravya. vanaspatisaptatau-"rukkhANamasaMkhajiA mUlA kaMdA tayA ya khaMdhA ya / sAlA tahA pavAlA puDho puDho hu~ti nAyabA auSadhikuha5 sarga: // 35 // gucchAINaM puNa saMkhajIvayA najae imaM pAyaM / rukkhANaM ciya jamasaMkhajIvabhAvo sue bhaNiogA : saMkhya jIvatvAdi // 87 // // 36 // " anAyaM vizeSa:-tAlazca nAlikerI ca, saralazca vnsptiH| ekajIvaskandha eSAM, patrapuSpAdi sarvayat // 37 // tathA-paJcamAGge tridhA vRkSAH, prajJaptA gaNadhAribhiH / anantAsaMkhyasaMkhyAtajIvakAste kramAdime || // 38 // tatrAdyAH zRGgaberAdyAH, kapitthAmrAdikAH pare / saMkhyAtajIvakA ye ca, jJeyA gAthAdayena te // 39 // 4 taccedaM-"tAle tamAle takali tetali sAle ya sAlakallANe / sarale jAvai keyai kaMdali taha cammarukkhe ya| // 40 // cuarukkha hiMgurukkhe lavaMgurukkhe ya hoi bodhe / pUyaphalI khajarI bodhavA nAlierIya // 41 // " tathA prajJApanAvRttAvapi-"tAlasaralanAlikerIgrahaNaM upalakSaNaM, tenAnyeSAmapi yathA''gamaM ekajIvAdhiSThitatvaM skandhasya pratipattavya"miti / zRGgATakasya gucchaH syAdanekajIvakaH kila / patrANyekaikajIvAni, dvau dvau jIvo phalaM prati // 42 // puSpANAM tvayaM vizeSaH-jalasthalodbhUtatayA, dvidhA sumanasaH smRtaaH| nAlabaddhA vRntabaddhAH, pratyekaM dvividhAstu taaH||43|| yAH kAzcinnAlikAbaddhAstAH syuH saMkhyeyajIvakAH / anantajIvakA jJeyAH, snuhI-12 prabhRtijAH punaH // 44 // kiMca-padmotpalanalinAnAM saugandhikasubhagakokanadakAnAm / aravindAnAM ca tthaa||||87 // zatapatrasahasrapatrANAm ||45||aaryaa|| vRntaM bAhyadalAni ca sakesarANi syurekajIvasya / pRthagekaikajIvAnyantaIla-10 kesarANi bIjAni // 46 // giitiH||prvgaannaaN tRNAnAM ca ayaM vizeSa:-ikkaDIkSunalAdInAM, sarvavaMzabhidA 92920299999999000000 For Private Personal use only Marw.jainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ tthaa| bhavantyekasya jIvasya, prvaakssiprimottkaaH||47|| tatrAkSi procyate granthiH, pratItaM parva srvtH| cakrAkAra parvapariveSTanaM parimoTakaH // 48 // patrANi pratyekameSAmekajIvAzritAni vai / puSpANyanekajIvAni, proktAni 8 prmrssibhiH||49|| phaleSu caiSAmayaM vizeSaH-puSpaphalaM kAliGgaM tumbaM cirbhaTamatha trapuSasaMjJam / ghoSAtakaM | paTolaM tindUkaM caiva tendUSam // 50 // AryA // eteSAM ca-vRntagarbhakaTAhAnAmeko jIvaH samarthakaH / pRthagjIvAni patrANi, bIjAni kesarANyapi // 51 // etaca sarvamarthataH kacitpAThatazca prAyaH prajJApanAgatameva, zrIhemacandrasUribhizcAbhidhAnaciMtAmaNAvityuktaM-"kuraNTAdyA agravIjA, muuljaastuutplaadyH| parvayonaya ikSvAdyAH, skandhajAH sllkiimukhaaH||52|| zAlyAdayo bIjarUhAH saMmUrchajAstRNAdayaH / syurvanaspatikAyasya, SaDetA muuljaatyH||53||" imarthataH prathamAGge'pi dazavaikAlike'pi, tathA jIvAbhigame tu-catasro mukhya-18 vayaH syustAvacchatAzca tadbhidaH / khyAtA mukhyalatA aSTau, tAvacchatAzca tdbhidH||54|| nAmagrAhaM tu tA noktAH, prAktanairapi paNDitaiH / tato na tatra doSo nastatpadavyanusAriNAm // 55 // trayo haritakAyAH syurjalasthalobhayodbhavAH / bhedAH zatAni tAvanti, tdvaantrbhedjaaH||56|| sahasraM vRntabaddhAni, vRntAkAdiphalAnyatha / sahasraM nAlabaddhAni, hariteSveva tAnyapi // 57 // kiMca-mUlatvakASThaniryAsapatrapuSpaphalAnyapi / gandhA bhedAH saptAmI, jinairuktA vanaspatI // 58 // mUlamauzIravAlAditvaprasiddhA tajAdikA / kASThaM ca kaaktu||nnddaadi, niryAso ghanasAravat // 59 // patraM tamAlapatrAdi, priyaDUgvAdisumAnyapi / kakolailAlavaGgAdi, phale havAH / bhedAH zatAni tAvAta, pi||7|| kiMca-mUlatvakASThAnAjAdikA / kASThaM ca kAkatu- 14 Jain Educa t ional ANw.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ loka. dravya. 15 sargaH 11 66 11 Jain Education jAtiphalAdyapi // 60 // mUlAdayaste saptApi, nAnAvarNA bhavantyataH / guNitAH paJcabhirvarNaiH, paJcatriMzadbhavanti hi // 61 // durgandhAbhAvataH zreSThagandhenaikena tADitAH / te paJcatriMzadeva syurekena guNitaM hi tat // 62 // nAnArasAzca te sarve, tataH paJcarasAhatAH / saMjAtaH zatamekaM te, paJcasaptatisaMyutam // 63 // sparzAstu yadyapyaSTApi, saMbhavantyeva vastutaH / tathApyeSAM prazastatvAdgRhyante te'pi tAdRzAH // 64 // talaghUSNamRdusnigdhaiH, sprsherte| caturguNAH / zatAni sapta jAtAni gandhAGgAnAM dizA'nayA // 65 // uktaM ca jIvAbhigamavRttau - "mUlatayakaTThanijjAsapattapupphaphalamAi gandhaMgA / vaNNAduttarabheyA gandhaMga sayA muNeyavA / / 66 / / " sUtrAlApazca - "kati NaM bhaMte ! gaMdhaMgA pa0 1, go0 1 satta gaMdhaMgA satta gaMdhaMgasayA pa0" ityAdi / evaM vahnayAdisUtrAlApA api vAcyAH / lokaizca zUnya saptAMkahastAzvasUryaiduvasubahrayaH / etatsaMkhyAGkanirdiSTo vanabhAraH prakIrttitaH | ( 381172970 ) // 67 // pAThAntare ca- rAmo vasavazcandraH sUryo bhUmistathaiva ca / muniH zUnyaM samAdiSTaM, bhArasaMkhyA nigadyate ( 3811170 ) // 68 // ekaikajAterekaikapatrapracayato bhavet / proktasaMkhyairmaNairbhAraste tvaSTAdaza bhUruhAm // 69 // tathA catvAro'puSpakA bhArA, aSTau ca phalapuSpitAH / syurvallInAM ca SaD bhArAH, zeSanAgena bhASitam // 70 // ityAdyucyate / iti bAdarANAM bhedAH // prasiddhAH sapta yAH pRthvyaH, vasumatya|STamI punaH / ISatprAgbhArAbhidhA syAttAsu svasthAnato'STasu // 71 // adholoke ca pAtAlakalazAvalibhittiSu / bhavaneSvasurAdInAM nArakAvasatheSu ca // 72 // Urddha loke vimAneSu vimAnaprastaTeSu ca / tiryagloke ca kUTA mUlaskandhAdimedAH bhAramAnaM ca 20 25 11 66 11 28 Jainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ driprAgbhAravijayAdiSu / / 73 // vakSaskAravarSazailajagatIvedikAdiSu / dvAradvIpasamudreSu, pRthivIkAyikodbhavaH // 74 // caturbhiH kalApakaM // iti pRthvIkAyasthAnAni // khasthAnato'mbukAyAnAM, sthAnAnyuktAni suuribhiH| ghanodadhivalayeSu, ghanodadhiSu saptasu // 75 // adhaH pAtAlakumbheSu, bhavaneSvAsureSu ca / Urddhaloke vimAneSu, khargapuSkaraNISu ca // 76 // tiryagloke ca kUpeSu, nadInadasarassu ca / nijharojjharavApISu, gartAkedArapaMktiSu // 77 // jalAzayeSu sarveSu, zAzvatAzAzvateSu c| dvIpeSu ca samudreSu, bAdarApkAyasaMbhavaH // 78 // caturbhiH kalApakaM // ityapkAyasthAnAni // svasthAnato'gnikAyAnAM, sthAnamAhurjinezvarAHnarakSetraM dvipaathodhisaardhdviipdyaatmkm||79|| tatrApi-kAle yugalinAma (nAMnA) niH, kAle ca bilavAsinAm / videheSveva sarvAsu (sva) karmabhUSu tato'nyadA // 80 // kiMca-Uddhodholokayo yaM, tiryagloke'pyaso bhavet / sadA videhe bharatairavateSu / / ||ca kahiMcit // 81 // pAkadAhAdisaMtApaM, tanute narakeSu yaH / sa nAgniH kiMtu tattulyAste vikunti pudgalAn // 82 // yA coSNavedanA teSu, zrUyate'tyantadAruNA / pRthivyAdipudgalAnAM, pariNAmaH sa taadRshH||83 // tathoktaM-"nanu saptasvapi pRthvISu tejaskAyikavarjapRthvIkAyikAdisparzo nArakANAM yuktaH,teSAM tAsu vidyamAnatvAt, tejaskAyasparzastu kathaM 1, bAdaratejasAM samayakSetra eva sadbhAvAt, sUkSmatejasAM punastatra sadbhAve'pi sparzanendriyAviSayatvAditi, atrocyate, iha tejaskAyikasyeva paramAdhArmikanirmitajvalanasahazavastunaH sparza-1 stejaskAyikasparza iti vyAkhyeyaM, na tu sAkSAttejaskAyikasyaiva, athavA bhavAntarAnubhUtatejaskAyikaparyA Jain Educa t ional For Private & Personel Use Only IYw.jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ nAni yapRthivIkAyikasparzApekSayA vyAkhyeyaM" iti bhaga0 zataka 13 uddeza 4 vRttau // svargAdau dhUpaghavyAdi, zrUyate 18 pRthvIkA5 sargaH1 yatkilAgame / tattulyAH pudgalAste'pi, kRtrimaakRtrimaatmkaaH|| 84 // etacArthataH prAyastRtIyaturyopAGgayo-yAdisthA reva, granthAntare'pi-"paMciMdiya egidiya uDDe ya ahe ya tiriyaloe ya / vigaliMdiyajIvA puNa tiriyaloe muNeyavA // 89 // 10 // 85 // puDhavI Au vaNassai bArasakappesu sattapuDhavIsu / puDhavI jA siddhisilA teU narakhittatiriloe 4 // 86 // suraloavAvimajjhe macchAI natthi jalayarA jIvA / gevijje nahu vAvI vAviabhAve jalaM natthi 8 // 87 // " ityagnikAyasthAnaM // ghanAnilavalayeSu, ghanAnileSu saptasu / tanuvAtavalayeSu, tanuvAteSu saptasu an88 // adholoke ca pAtAlakumbheSu bhavaneSu ca / chidreSu niSkuTeSvevaM, svasthAnaM vAyukAyinAm // 89 // Urddhaloke ca kalpeSu, vimAneSu tadAliSu / vimAnaprastaTacchidraniSkuTeSu tadudbhavaH // 9 // tiryagloke dikSu vidizvadhazcorddha ca tjjniH| jagatyAdigavAkSeSu, lokaniSkuTakeSu ca // 91 // iti vAyukAyasthAnaM // pratyekaH sAdhAraNazca, dvividho'pi vnsptiH| prAyo'pkAyasamaH sthAnarjalAbhAve hyasau kutH1||92|| iti vanaspatisthAnaM // upapAtasamudghAtanijasthAnairbhavanti hi / lokAsaMkhyAtame bhAge, paryAptA bAdarA ime // 93 // tatra vAyostvayaM vizeSaH paJcasaMgrahasUtravRttI-'bAyarapavaNA asaMkhesutti lokasya yatkimapi zuSiraMtatra sarvatra paryAptabAdaravAyavaH prasarpanti, yatpunaratinibiDanicitatayA zuSirahInaM kanakagirimadhyAdi tatra na, taca lokasyA- // 89 // saMkhyeyabhAgamAtraM, tata ekamasaMkhyeyabhAgaM muktvA zeSeSu sarveSvapyasaMkhyeyeSu bhAgeSu vAyavo vartante" iti / | 25 28 Jain Educat i onal For Private Personal Use Only Mainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ paryAsabAdaravanaspataya upapAtasamudghAtAbhyAM sarvalokavyApinaH svasthAnato lokAsaMkhyeyabhAge iti prajJApanAvRttau // aparyAptAstu sarve svasthAnaiH paryAptasannibhAH / upapAtasamudghAtaistvazeSalokavarttinaH // 94 // navaraM vahnikAyastva paryApta stiryaglokasya taTTake / upapAtena nirdiSTo dvayorlokakapATayoH / / 95 / / taccaivaM - AlokAntaM dIrghe sArdhadIpAmbudhidvaya vizAle / adhaUrddhalokAntaspRzI kapATe ubhe kalpye // 963 // AryA / tayoH kapAdayostiryagaloke'ntyAmbhodhisImani / yojanASTAdazazatabAhalye sarvato'pi hi // 97 // aparyAptavAdarAne, sthAnaM syAdupapAtataH / tiryaglokaM kapATasthameva ke'pyatra manvate // 98 // tridhA'vAdaraparyAptAstejaskAyikadehinaH / syurekabhavikA baddhAyuSazcAbhyuditAyuSaH // 99 // tatra ye'nantarabhave, utpatsyante'gnikAyiSu / aparyAptavAdareSu, ta ekabhavikAH smRtAH // 200 // ye tu pUrvabhavasatkatRtIyAMzAdiSu dhruvam / baddhasthUlAparyAsAdhyAyuSkA baddhAyupaJca te // 1 // ye tu pUrvabhavaM tyaktvA, sAkSAdanubhavanti vai / sthUlAparyAptavathAyuste bhavantyuditAyuSaH // 2 // tatraikabhavikA baddhAyuSaJca dravyataH kila / sthUlA paryAptAnyAyuSaH syurbhAvatastUditAyuSaH // 3 // atra ca - dravyato bAdarAparyAptAgnibhirna prayojanam / sthUlAparyAptAgnayo ye, bhAvatastaiH prayojanam // 4 // tatazca yadyapyuktakapATAbhyAM tiryaglokAcca ye bahiH / uditabAdarAparyAsAnyAyuSkA bhavanti hi // 5 // te'pyucyante tathAtvena, RjusUtranayAzrayAt / tathApi vyavahArasya, nayasyAzrayaNAdiha // 6 // ye svasthAna samazreNikapATadvayasaMsthitAH / svasthAnAnugate ye ca, tiryagloke praviSTakAH // 7 // ta eva vyapadizyante'paryAptavAdAnayaH / zeSAH Jain Educatiomational Page #204 -------------------------------------------------------------------------- ________________ loka dravya. 5sarga: // 9 // kapATAntarAlasthitA naiva tathoditAH // 8 // ye nAdyApyAgatAstiryagaloke'thavA kpaattyo| te prAktanabha-paryAptAparyAvAvasthA. eva gaNyA mniissibhiH||9|| uktaM ca prajJApanAvRttI-"paNayAlalakakhapihalA dunni kavADA ya sAnisthAnam chahisiM pttttaa|logNte tesiMto je teUte u ghippaMti // 10 // " tata uktaM-"uvavAeNaM dosu kavADesu tiriyaloataTTe ya" / sthApanA // pRthvyAdiSu caturvekaparyAptanizrayA matAH / asaMkhyeyA aparyAptA, jIvA vanaspateH punaH // 11 // paryAptasyaikaikasyAparyAptA nizrayA smRtAH / asaMkhyeyAzca saMkhyeyA, anantA api kutracit // 12 // tatra ca-saMkhyAsaMkhyAstu paryApsapratyekatarunizrayA / anantA eva pryaapssaadhaarnnvnaashritaaH||13|| iti bAdarANAM sthAnAni // paryAptayastricaturA, apryaaptaanybhedtH| prANAzcatvAro'GgabalazvAsAyUMSi tvagindriyam // 14 // iti pryaapsiH|| pRthvyambuvahimarutAM, pratyekaM prikiirtitaaH| yonilakSAH sapta sapta, saptasaptisamaprabhaH // 15 // yonInAM daza lakSANi, syuH pratyekamahIruhAm / sAdhAraNatarUNAM ca, yonilakSAzcaturdaza // 16 // iti yoniH||dvaadsh sapta trINi ca sasASTAviMzatizca lakSANi |kulkottiinaaN pRthvIjalAgnyanilabhUruhAM krmtH||17||aaryaa| evaM ca saptapaJcAzallakSANi kulkottyH| ekendriyANAM jIvAnAM, sNgrhnnynusaartH||18||aacaaraanggvRttau tu-"kulakoDisayasahassA battIsa nava ya pnnviisaa| egindiyabitiindiyacaurindiyahariyakAyANaM // 19 // addhatterasa bArasa dasa dasa nava ceva koddilkkhaaii| jalayarapakkhicauppayaurabhuaparisappajIvANaM // 20 // paNavIsaM chabIsaM ca sayasahassAI nArayasurANaM / bArasa ya sayasahassA kulakoDINaM maNussANaM // 21 // " evaM bIndriyAdiSva- 28 25 VI Jain Educatio n al For Private & Personel Use Only JOrainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ Sacc000000000202000 pi saMgrahaNyabhiprAyeNa vakSyamANAsu kulakoTisaMkhyAsu matAntaraM ata evAbhyUhyaM // tathA-lakSANi kulakoTInAM, SoDazoktAni taattvikaiH| kevalaM puSpajAtInAM, tRtiiyopaanggdeshibhiH||22|| tAni caivaM-catasro lakSakovyo'mbhoruhANAM jaatibhedtH| koriNTakAdijAtInAM, catasraH sthalajanmanAm // 23 // catasro gulmajAtInAM, jAtyAdInAM vizeSataH / madhUkAdimahAvRkSajAnAM ttsNkhykottyH|| 24 // iti kulAni // mizrA sacittA'cittA ca, yonireSAM bhavetridhA / uSNA zItoSNA zItA'gnIn , vinA te dhuSNayonayaH // 25 // paJcA pyete vinirdiSTA, jinaiH sNvRtyonyH| utpattisthAnameteSAM, spaSTaM yannopalabhyate // 26 // iti yonisaMvRtazatvAdi // dvAviMzatiH sahasrANi, varSANAmoghato bhavet / pRthvIkAyasthitiyeSThA, vizeSastatra daryate // 27 // ekaM varSasahasraM syAt, sthitijyeSThA mRdukSiteH / dvAdazAbdasahasrANi, kumAramRttikAsthitiH // 28 // caturdaza sahasrANi, sikatAyAstu jIvitam / manaHzilAyAzcotkRSTaM, ssoddshaabdshsrkaaH|| 29 // aSTAdaza saha-18 srANi, zarkarANAM gurusthitiH| dvAviMzatiH sahasrANi, syaatsaa'imaadikhrkssiteH||30|| sapta varSesahasrANi, jyeSThA syAdambhasAM sthitiH| trayo varSasahasrAzca, marutAM paramA sthitiH // 31 // ahorAtrAstrayo'gnInAM, dsh| vrssshsrkaaH| pratyekabhUruhAmanyeSAM tu sA'ntarmuhUrttakam // 32 // Unite'ntarmuhUrte ca, khakhotkRSTasthiteH khlu| paJcAnAmapyamISAM syAjyeSThA pryaapttaasthitiH|| 33 // antarmuharta sarveSAM, yto'pryaapttaasthitiH| antamu. ileM kSise'smin , sthitayastAH syuroghtH|| 34 // paJcAnAmapyathaiteSAM, jaghanyato bhvsthitiH| antarmuhUtta- 14 0202029202920292992032002010 Ora ko.pra.16 Jain Education Intational wilm.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ kulayoni bhavakAyasthitayaH lAka dravya.0 mAnava, dRSTA dRssttjgtryH||35|| aparyAptAnAM paJcAnAmapyeSAM syaadbhvsthitiH| antarmuhartapramitA, jaghanyA .5 sarga: paramA'pi ca // 36 // iti bhvsthitiH|| sthUlakSmAdInAM catuNI, sthUladvaidhavanasya ca / saptatiH koTikovyo 'mbhodhInAM kAyasthitiH pRthak // 37 // oghato bAdaratve sA, bAdare ca vanaspatI / utsarpiNyavasapiNyo, // 91 // yAvatyastA bravImyatha // 38 // anggulaasNkhyaaNshmaannbhHsthaabhrprdeshkaiH| pratikSaNaM hRtAH syustAvatIstA vicintaya // 39 // nigode tvoghataH sUkSmavAdaratvAvivakSayA / dvau pudgalaparAvattauM, sArkI kAyasthitirbhavet // 40 // paryAptatve kSamAdInAM, pratyekaM kAyasaMsthitiH / saMkhyeyAbdasahasrAtmA, vahaH saMkhyadinAtmikA // 41 // vizeSazcAtra-paryAptale bAdarAyAH, kSiteH kAyasthitirbhavet / vatsarANAM lakSamekaM, ssttspttishsryuk||42|| tathAhi-bhavedaSTa bhavAn yAvat, jyesstthaayuHkssitikaayikH| jyeSThAyuSkakSititvenotpadyamAnaH punaH punH||43|| yaduktaM bhagavatyAM-"bhavAdeseNaM jahaNNaNaM do bhavaggahaNAI, ukkoseNaM aTTha bhavaggahaNAI," iti / sthitirutka tazcaikabhave proktA kSamA'GginAm / dvAviMzatisahasrAbdalakSaNA prmrssibhiH||44|| aSTabhirguNane cAsyA, | bhavatyeva yathoditam / SaTsaptativarSasahasrAdhikaM varSalakSakam // 45 // SaTpaJcAzadvarSasahasrANyeva jalakAyinAm / syuzcatuvizatI rAnindivAni vahikAyinAm // 46 // syuzcaturvizativarSasahasrANyanilAMginAm / azItizca sahasrANi, varSANAM vanakAyinAm // 47 // eSu sarveSu paramA, labdhyaparyAptatAsthitiH / antarmuhUrtapramitA, | vacmi tatrApi bhAvanAm // 48 // kSamAdyanyataratvenotpadya yadyalpajIvitaH / asakRtko'pyaparyApta eva, yAti 26/20090878002 // 91 // ndra Jain Education For Private & Personel Use Only Jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ bhavAntaram // 49 // bhavAMzca tAdRzAn kAMzcit , kuryAdantarmuhUrttakAn / tailadhvantarmuhUttaizca, syAd gurvantarmuhUrtakam // 50 // antarmuhUrttamAnAca, sarvA etA jghnytH| prarUpitAH zrute kAyasthitayaH purussottmaiH||51|| iti kaaysthitiH|| sthApanA // audArikaM sataijasakAmaNametadvapustrayaM hyeSAm / marutAM ca vaikriyAdyaM catuSTayaM saMbhaveddhapuSAm // 52 // AryA / iti dehaaH||msuurcndrsNsthaanN, bAdarANAM bhuvAM vpuH| jalAnAM stibukAkAraM, sUcyoghAkRti tejasAm // 53 // marutAM tad dhvajAkAraM, daidhAnAmapi bhUruhAm / syuH zarIrANyaniyatasaMsthAnAnIti tadvidaH // 54 // iti saMsthAnaM / asaMkhyeyo'GgalasyAMzaH, kSamAdInAM dehsNmitiH|jghnyaadutkrsstshc, sa eva hi mahAn bhavet // 55 // jaghanyAdutkarSatazca, vAyoryaTaikriyaM vapuH / syAttadapyamulAsaMkhyabhAgamAtrAvagAhanam / / 56 // aGgalAsaMkhyAMzamAnaM, prtyekdrorjghnytH| utkarSato yojanAnAM, sahasraM sAdhikaM vpuH|| 57 // utsedhAGgulaniSpannasahasrayojanonmite / jalAzaye yathoktAGgAH, syurlatAkamalAdayaH // 58 // pramANAGgulamAneSu, yAni vArdhihRdAdiSu / bhaumAnyevAjAni tAni, virodhaH syAnmiyo'nyathA // 59 // tadyathA-udvedhaH ka samudrANAM, pramANAGgulajo mahAn ? / ka laghUnyajanAlAni, mitAnyotsedhikAGgulaiH // 60 // kiMca-zAlyAdidhAnyajAtInAM, syAnmUlAdiSu saptasu / dhanuHpRthaktvapramitA, garIyasyavagAhanA // 61 // utkRSTaiSAM bIjapuSpaphaleSu tvagavagAhanA / pRthaktvamaGgulAnAM yat, proktaM puurvmhrssibhiH||62|| "mUle kaMde khaMdhe tayA ya sAle pavAla patte ya / sattasuvi dhaNupuhutaM, aGgulamo pupphaphalabIe // 63 // " iti bhagavatyekaviMzazanavRttau, tatsUtre'pi 720020201002802020-2020009 Jain Educa t ional For Private & Personel Use Only Page #208 -------------------------------------------------------------------------- ________________ lapa sargaH ||nnyo'mii sarve'ndoti uddesA // 3 bahudhIyagA kazaleSu ca pRthaktvakA ) / skandhazAkhAna mUlAdipaJcakatyAlA nava varSANi loka dravya.lA"sAli kala ayasi vaMse ukkhe dabbhe a anbha tulasI ya / advaite dasavaggA asIti puNa hoMti uddesaa|| dehsNsthaan||64||" ekaikasmin varga mUlAdayo daza dazoddezakA ityarthaH, // sarve'mI zAlivajyeSThAmihApekSyAvagAhanAm / / dehamAnAni zAlyAdayo'mI sarve'bdapRthaktvaparamAyuSaH // 65 // kiMca-"tAlegaTThiya bahuvIyagA ya gucchA ya gumma ballI yAra // 92 // chaddasavaggA ee sarTi puNa hoMti uddesA ||66||"taalaadiinaaN jyeSThAvagAhanA bhUlakandakizaleSu / cApapRthaktvaM patre|'pyevaM kusume tu karapRthaktvaM sA // 67 // (giitiH)| skandhazAkhAtvacAsu syAt, gavyUtAnAM pRthaktvakam / / aGgulAnAM pRthaktvaM ca, sA bhavetphalabIjayoH // 68 // tAlAdInAM ca mUlAdipaJcakasya sthitiguruH / daza varSasahasrANi, laghvI cAntarmuhUrtikI // 69 // pravAlAdipaJcakasya, tveSAmutkarSataH sthitiH| nava varSANi ladhvI tu, prAgvadAntamuhartikI // 7 // tAlAdayazca 'tAle tamAle' ityAdigAthAyugmato jnyeyaaH| ekAsthikabahubIjakavRkSANAmAsadADimAdInAm / mUlAderdazakasyAvagAhanA tAlavatsthitizcApi // 71 // (gItiH) | gucchAnAM gulmAnAM sthitirutkRSTAvagAhanA cApi / zAlyAdivadavaseyA vallInAM sthitirapi tathaiva // 72 // 8 vallInAM ca phalasyAvagAhanA syAtpRthaktvamiha dhanuSAm / zeSeSu navasu mUlAdiSu tAlaprabhRtivad jJeyA // 73 // 25 (aarye)|| evaM ca-aGgulAsaMkhyAMzamAnamekAkSANAM jghnytH| utkarSato'GgamadhikaM, yojanAnAM sahasrakam // 7 // // 92 // tatrApi-dehaH sUkSmanigodAnAmaGgalAsaMkhyabhAgakaH / sUkSmAnilAmyambubhuvAmasaMkhyeyaguNaH kramAt // 7 // vAravAdInAM bAdarANAM, tato'saMkhyaguNaH kramAt / bAdarANAM nigodAnAmasaMkhyayaguNastataH // 76 // khakha pi-dehaH aGgalAsaMkhyAdhyaktvamiha - Jain Educati onal For Private Personal use only Maljainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ sthAne tu sarveSAmaGgulAsaMkhyabhAgatA / aGgulAsaMkhyabhAgasya, vaicitryAdupapadyate // 77 // paryAptAnAM bAdarANAM, marutAM yattu vaikriyam / jaghanyAdutkarSatazca, tadapyetAvadeva hi // 78 // vizeSatazca-nigodapavanAmyambubhuvaH paJcApyamI dvidhA / sUkSmAzca bAdarAste'pi, paryAptAnyAbhidhA dvidhA // 79 // evaM viMzatirapyete, jghnyotkRttbhuughnaaH| jAtAzcatvAriMzadevamatha prtyekbhuuruhH|| 8 // pryaaptaapryaapthiinotkRssttbhuudhnbhedtH| catudhaivaM catu-18 zcatvAriMzadekendriyAGginaH // 81 // athAvagAhanAkheSAM, tAratamyamitIritam / paJcamAGgaikonaviMzazatoddeze tRtIyake // 82 // aparyApta nigodasya, syaatsuukssmsyaabgaahnaa| sarvastokA tato'STAnAmasaMkhyeyaguNAH kramAt 83 // aparyAptAnilAmyambubhuvAM sUkSmagarIyasAm / tato'paryAptayoH sthUlAnantapratyekabhUruhoH // 84 // asaMkhyeyaguNe tulye, mitho'vagAhane laghU / tataH sUkSmanigodasya, paryAptasyAvagAhanA // 85 // asaMkhyeyaguNA laghvI, kramAttato'dhikAdhike / aparyAptaparyAptasyotkRSTa tasyAvagAhane // 86 // tataH sUkSmavAyuvayambhobhuvAM syuryathAkramam / paryAptAnAM jaghanyA'paryApsAnAM ca garIyasI // 87 // paryAptAnAM tathotkRSTA, krameNAsaMkhyasaMguNA / vizeSAbhyadhikA caiva, vizeSAbhyadhikA punH||88|| evaM sthUlAnilAmyambhaHpRthvInigodinAmapi / pratyekaM tritayI bhAvyA'vagAhanAbhidA kramAt // 89 // ityekacatvAriMzatsyuH, kilAvagAhanAbhidaH / paryAptasthUlanigodajyeSThAvagAhanAvadhi // 90 // paryApta pratyekatarolavyasaMkhyaguNA ttH| tasyAparyAptasya gurvI, syAdasaGkhyaguNA tataH // 91 // tato'saMkhyaguNA tasya, paryAptasyAvagAhanA / sAtirekaM yojanAnAM, sahasraM sA yato 200202012900000202000mmraan punaH // 8 // tvAriMzatsyuH, kilAyAparyAptasya guvI, yato Jain Education a l For Private Personel Use Only & ainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ loka. dravya. 5 sargaH // 93 // bhavet // 92 // yattu zrIjinavallabhasUribhiH khakRtadehAspabahutvoddhAre aparyAptapratyeka tarutkRSTAvagAhanAtaH paryAsatarutkRSTAvagAhanA vizeSAbhyadhikoktA, taJcityaM aGgulAsaMkhyeyabhAgamAnA paryApta pratyekatarutkRSTAvagAhanAtaH sAtirekayojana sahasramAnAyAH paryAptapratyekatarutkRSTAyamAnAyA vizeSAdhikatvasyAsaMgatatvAt, bhagavatI sUtreNa saha virodhAca, tathA ca tadgranthaH -- " patteasarIrabAdaravaNassa ikAiyassa pajjattagassa jahaNNiA ogAhaNA asaMkhejjaguNA, tassa ceva apajjattagassa ukkosiA ogAhaNA asaMkhijaguNA, tassa ceva pajjantagassa ukkosiyA ogAhaNA asaMkhijjaguNA" iti bhagavatIzataka 19 tRtIyodazake, bhAvArthastu yantrakAd jJeyaH / atra jIvabhedAzcatuzcatvAriMzat, avagAhanAbhedAzca tricatvAriMzadeva, aparyAptabAdara nigodajaghanyAvagAhanAyA aparyAptapratyeka vanaspatijaghanyAvagAhanAyAzca mithastulyatvAt, ata eva koSThakAzcatuzcatvAriMzat aGkAstricatvAriMzadeva, paJcamaikacatvAriMzayoH koSThayodazakasyaiva sadbhAvAditi dhyeyaM, ityaGgamAnam / eSAM trayaH samudghAtA, AdyAH syurvedanAdayaH / kSmAdInAM te'nilAnAM tu catvAraH syuH savaikriyAH // 92 // iti samudghAtaH // bAdarakSitinIrANi, pratyekAnyadrumA api / mRtyotpadyante'khileSu, tiryakSye kendriyAdiSu // 93 // paJcAkSeSvapi tiryakSu, garbhasaMmUrcchajanmasu / nareSvapi dvibhedeSu, saMkhyeyAyuSkazAliSu // 94 // yugmam / gacchato vahnivAyU tu sarveSveSu narAnvinA / tataH pUrve digatayo'm tvekagatiko smRtau // 95 // iti gatiH / ekadvitricaturakSAH, paJcAkSAH saMkhyajIvinaH / tiryaJco manujAzcaiva garbhasaMmUrcchanodbhavAH // 96 // aparyAptAJca ekendriyA * vagAhanA bhedAH samudvAtAdi 20 25 // 93 // 28 jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ paryAptAH, sarve'pyete surAstathA / bhavanavyantarajyotiSkAdyakalpadvayodbhavAH // 97 // mRtvA pratyekaviTapivAdarakSitivAriSu / AyAnti teSu devAstu, paryApteSvapareSu na // 98 // aparyApteSu viSveSu, nigodAmyanileSu c| utpadyante ca pUrvoktAH, prANino nirjarAn vinA // 99 // nirjarotpattiyogyAnAmuktaH pratyekabhUruhAm / vizeSaH paJcamAGgasyaikarvizAdizatadvaye // 30 // zAlyAdidhAnyajAtInAM, puSpe bIje phaleSu ca / deva utpadyate'nyeSu, na mUlAdiSu saptasu // 1 // koraNTakAdigulmAnAM, devaH puSpAdiSu triSu / utpadyate na mUlAdisaptake kila zAlivat // 2 // ikSuvATikamukhyAnAM, mUlAdinavake suraH / utpadyate naiva kiMtu, skandhe utpadyate param // 3 // ikSuvATikAdayastvamI pazcamAGge prAyo rUDhigamyAH parvakavizeSAH "aha bhaMte ! ukakhuvADiya vIraNa ikkaDa bhAmAsa saMvatta sattavanna timira sesaya coraga talANa eesiNaM je jIvA mUlattAe vakkamati evaM jaheva vaMsavagge taheva etthAvi mUlAdIyA dasa uddesagA, navaraM khaMdhuddesae devo uvavajae cattAri lesAo" tAlaprabhRtivRkSANAM, tathaikAsthikabhUruhAm / tathaiva bahubIjAnAM, vallInAmapyanekadhA // 43 // utpadyate pravAlAdiSveva paJcasu nirjrH| na mUlAdipaJcake'tha, noktshessvnsptii||5|| tathoktam-"patta pavAle pupphe phale ya bIe ya hoi uvvaao| rukhesu suragaNANaM pstthrsvnnnngNdhesu||1||" iti bhagavatIdvAviMzazatavRttau / ekasAmayikI saMkhyotpattau ca maraNe'pi ca / vijJeyA sUkSmavannAsti, virahotrApi sUkSmavat // 6 // ityaagtiH|| vipadyAnantarabhave, tiryakpazcAkSatAM gtaaH| samyaktvaM dezaviratiM, labhante bhuudkdrumaaH||7|| vipadyAnantarabhave, prApya meroercereoccccERESELekseeeeeeseses Jain Educati o nal For Private Personel Use Only wjainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ gatyAgatisiddhilezyAdi loka. dravyagarbhajamayaMtAm / samyaktvaM viratiM mokSamapyApnuvanti kecana // 8 // vipadyAnantarabhave, na lbhnte'gnivaayvH|| samyaktvamapi dusskrmtimiraavRtlocnaaH||9|| ityanantarAptiH / pRthvyambukAyikA muktiM, yaantynntrj||94|| nmani / catvAra ekasamaye, SaD vanaspatikAyikAH // 10 // iti samaye siddhiH| pRthvyambupratyekataruSvAcaM leNyAcatuSTayam / AdyaM lezyAtrayaM sAdhAraNadrumAgnivAyuSu // 11 // caturthalezyAsaMbhavastvevaM-tejolezyAvatA yeSu, nAkinAM gtisNbhvH| AdyamantamuhUttaM syAttejolezyA'pi teSu vai // 12 // iti lezyA / eSAM sthUlakSamA. dInAmAhAraH ssdddigudbhvH| sthUlAnilasya tricatuHpaJcadikasaMbhavo'pyasau // 13 // ityAhAradika / ekonaviM. zatitamAdInyekAdaza sUkSmavat / dvArANi sthUlapRthvyAdijIvAnAM jguriishvrH|| 14 // AdyaM guNasthAnameSu, zAmataM siddhAntinAM mate / karmagranthimate tvAdyaM, tavayaM bhUjaladruSu // 15 // syustathA sthUlamarutAM, yogAH paJca yato'dhiko / eSAM vaikriyatanmizrI, trayo'nyeSAM ca pUrvavat // 16 // evaM dArANi / aGgulAsaMkhyAMzamAnA, yAvaMtoM'zA bhavanti hi / ekasmin pratare sUcIrUpA loke ghanIkRte // 17 // tAvantaH paryAsA nigodapratyekatarudharAzcApaH / syuH kishcinyuunaavlighnsmymitaastvnljiivaaH||18|| (AryA-yugmam ) atra ca-yadyapi pUrvArdhoktAzcatvArastulyamAnakAH proktaaH| tadapi yathottaramadhikAH pratyetavyA asNkhygunnaaH||19|| (AryA) ukto'GgulAsaMkhyabhAgo, yaH sUcIkhaNDakalpane / tasyAsaMkhyeyabhedatvAt, ghaTate sarvamapyadaH // 20 // ghanIkRtasya lokasyAsaMkhyeyabhAgavartiSu / asaMkhyapratareSu syuryaavnto'dhrprdeshkaaH|| 21 // tAvanto bAdarAH paryApsakAH Jain Education Restora For Private & Personel Use Only Prainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ IS syurvAyukAyikAH / idaM prajJApanAvRttAvAdyAGgavivRttau vidaM // 22 // susaMvartitalokaikapratarAsaMkhyabhAgakaiH / / pradezaiH pramitAH sthUlAparyAptakSmAmbuvAyavaH // 23 // kssetrplyopmaasNkhybhaagprdeshsNmitaaH| paryAptA bAdarahavirbhujaH proktAH purAtanaH // 24 // sNvrtitctursriikRtlokshrennysNkhybhaaggtH| viyadaMzaiH paryAptAstulyAH pratyekatarujIvAH // 25 // saMvartitacaturasrIkRtasya lokasya yaH pratara ekH| tadasaMkhyabhAgakhAMzapramitAH paryAsavAdaranigodAH // 26 // (aarye)| ataHparaM tu granthadaye'pi tulyameva // bAdarAH sthAvarAH sarve'pyete paryAptakAH punaH / syuH pratyekamasaMkhyeyalokAbhrAMzamitAH khalu // 27 // lokamAnAbhrakhaNDAnAmanantAnAM prdeshkaiH| tulyAH sthUlAnantakAyajIvAH proktA jinezvaraiH // 28 // iti mAnaM // paryAptAH bAdarAH sarvastokAH paavkkaayikaaH| asaMkhyeyaguNAstebhyaH, prtyekdhrnniiruhH||29|| asaMkhyeyaguNAstebhyaH, syuryaadrnigodkaaH| tebhyo bhUkAyikAstebhyazcApastebhyazca vAyavaH // 30 // tebhyo'nantaguNAH sthUlAH, syurvanaspatikAyikAH / sAmAnyato bAdarAzcAdhikAH pryaaptkaasttH|| 31 // khakhajAtIyaparyAptakebhyo'saMkhyaguNAdhikAH / aparyAptAH khajAtIyadehinaH parikIrtitAH // 32 // yadvAdarasya paryAptakasyaikaikasya nizrayA / asaMkhyayA aparyAptAstajjAtIyA bhavanti hi // 33 // tathoktaM prajJApanAyAM-"pajattaganissAe apajjatagA vakamaMti, jattha ego tattha niyamA asaMkhejA" ityalpabahutvaM // sarvastokA dakSiNasyAM, bhUkAyA digapekSayA / udaka prAk ca tataH pratyak, krmaavishessto'dhikaaH|| 34 // upapattizcAtra-yasyAM dizi ghanaM tasyAM, bahavaH kssitikaayikaaH| yasyAM ca zuSiraM 220002020009290 TO Jain Education For Private Personel Use Only hinelibrary.org Page #214 -------------------------------------------------------------------------- ________________ lAka dravya. TUR tasyAM, stokA eva bhavantyamI // 35 // dakSiNasyAM ca narakanivAsA bhavanAni ca / bhUyAMsi bhavanezAnAM, pRthavyAdIprAcurya zuSirasya tat / / 36 // alpA udIcyAM narakA, bhavanAnIti tatra te / ghanAprAcuryato'nalpAH, syuryA- naamlpb||95|| myadigapekSayA // 37 // prAcyAM ravizazidvIpasadbhAvAd ghnbhuuritH| uttarApekSayA tatra, bahavaH kSitikAyikAH hutvam 18 // 38 // prAkpratIcyo ravizazidvIpasAmye'pi gautamaH / dvIpo'dhikaH pratIcyAM syAttataste'trAdhikAH smRtAH 8! // 39 // nanu pratIcyAmadhiko, dvIpo yathA'sti gautmH| tathA'tra santyadhogrAmAH, shsryojnonnddtaaH||40|| tatkhAtapUritanyAyAt, ghanasya zuSirasya ca / sAmyAtpRthvIkAyikAnAM, pratyakpracuratA katham ? // 41 // anocyate-yathA pratyagadhogrAmAstathA prAcyAmapi dhruvam / gAdisaMbhavo'styeva, kiMca dvIpo'pi gautmH||42|| vakSyamANocchyAyAmavyAsaH prakSipyate dhiyaa| yadyadhogrAmazuSire, tadapyeSo'tiricyate // 43 // evaM ca dhanabAhulyAt , pratIcyAM prAgapekSayA / pRthvIkAyikabAhulyaM, yuktameva yathoditam // 44 // bhavantyapkAyikAH |stokAH, pazcimAyAM tataH kramAt / prAcyAM yAmyAmudIcyAM ca, vishessennaadhikaadhikaaH||45|| upapattizcAtrapratIcyAM gautamadvIpasthAne vArAmabhAvataH / sarvastokA jinaruktA, yuktamevAmbukAyikAH // 46 // pUrvasyA 25 gautamadvIpAbhAvAdvizeSato'dhikAH / dakSiNasyAM cndrsuurydviipaabhaavaattto'dhikaaH||47|| udIcyAM maans-II|| 95 // sara sadbhAvAtsarvato'dhikAH / asti hyasyAM tadasaGkhyayojanAyatavistRtam // 48 // yAmyudIcyorvahikAyAH, 28 stokAH prAyo mithaH smaaH| agyArambhakabAhulyAt, prAcyAM sngkhygunnaadhikaaH||49|| tataH pratIcyAmadhikA, lain Education international For Private & Personel Use Only Page #215 -------------------------------------------------------------------------- ________________ vayAdyArambhakAriNAm / grAmeSvadholaukikeSu, bAhulyAddharaNIspRzAm // 50 // pUrvasyAM marutaH stokAstato'dhikAdhikA matAH / pratIcyAmuttarasyAM ca dakSiNasyAM yathAkramam // 51 // yasyAM syAcchuSiraM bhUri, tasyAM syurbhUrayo'nilAH / ghanaprAcurye ca te'lpAstaca prAgeva bhAvitam // 52 // syuryadapi khAtapUritayuktyA pratyagdha| rAdhikA tadapi / pratyagadhogrAmabhuvAM nimnatvAdvAstavI zuSirabahutA // 53 // ( gItiH ) / vanAnAmalpabahuttA, | bhAvyA'SkAyikavadbudhaiH / taruNAM hyalpabahutA, jalAlpabahutAnugA // 54 // sAmAnyato'pi jIvAnAmalpatA bahutApi ca / vanAlpabahutApekSA, hyanantA et eva yat / / 55 / / iti digapekSayA'lpabahutA / kAryasthitiryA sUkSmANAM prAguktA tanmitaM matam / sAmAnyato bAdarANAM, bAdUratve kilAntaram // 56 // sthUlakSmAmbho'gnipavanapratyekadruSu cAntaram / anantakAlo jyeSThaM syAlaghu cAntarmuhUrttakam // 57 // kAlaM nigodeSu yatte'nantaM cAntarmuhUrttakam / sthitvA sthUlakSmAdibhAvaM punaH kecidavAnuyuH // 58 // bAdarasya nigodasyAntaramutkarSato bhavet / kAlo'saGkhyaH pRthivyAdikAyasthitimitazca saH // 59 // sAmAnyataH sthUlavanakAyatve'pyetadantaram / jaghanyatastu sarveSAmantarmuhUrttameva tat // 60 // svarUpamekendriyadehinAM mayA, dhiyA'lpayA kiJcididaM samuddhRtam / zrutAdagAdhAdiva dugdhavAridherjalaM svacazvA zizunA patatriNA // 61 // (vaMzasthaM) vizvAzcaryadakIrttikIrttivijayazrI vAcakendrAntiSadrAjazrItanayo'taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagantavapradIpopame, sargoM nirgalitArthasArthasubhagaH pUrNaH sukhaM pazcamaH // 62 // iti paJcamaH sargaH samAptaH // Jain Educationational 10 14 jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ loka. dravya. 6 sageH // 96 // Jain Education // atha SaSThaH sargaH prArabhyate // vikalAnyasamagrANi, syuryeSAmindriyANi vai / vikalendriyasaMjJAste, syurdvitricaturindriyAH // 1 // tatra prathamaM bhedAH - antarjAH kRmayo dedhA, kukSipAyusamudbhavAH / viSThAdyamedhajAH kITAH, kASThakITA ghuNAbhidhAH | // 2 // ( gaNDolA alasA vaMzImukhA mAtRvahA api / jalaukasaH pUtarakA, meharA jAtakA api // ) nAnAzaGkhAH zaGkhanakAH, kapardazukticandanAH / ityAyA dvIndriyAH paryAptAparyAsatayA dvidhA // 3 // iti dvIndriya| bhedAH // pipIlikA bahuvidhA, ghRtelyazcopadehikAH / likSA markoTakA thUkA, gardabhA matkuNAdayaH // 4 // indragopAlikA sAvA, gulmI gomaya kITakAH / caurakITAH dhAnyakITAH, paJcavarNAzca kunthavaH // 5 // tRNakASThaphalAhArAH, patravRtAzanA api / ityAdyA strIndriyAH paryAptAparyAptatayA dvidhA // 6 // iti trIndriyabhedAH // vRzcikA UrNanAbhAzca, bhramaryo bhramarA api / kaMsAryo mazakAstiDDA, makSikA madhumakSikAH // 7 // pataGgA jhillikA daMzAH, khadyotA DhiGkaNA api / raktapItaharikRSNa citrapakSAzca kITakAH ||8|| nandyAvarttAzca kapila DolAyAzcaturi ndriyAH / bhavanti te'pi dvividhAH, paryAptAnyatayA'khilAH // 9 // iti caturindriyAH // UrddhAdholokayorekadezabhAge bhavanti te / tiryagloke nadIkUpataTAkadIrghikAdiSu // 10 // dvIpAmbhodhiSu sarveSu, tathA nIrAzrayeSu c| SoDhApi vikalAkSANAM sthAnAnyuktAni tAttvikaiH // 11 // upapAtAtsamudghAtAnnijasthAnAdapi sphuTam / asaMkhyeyatame bhAge, te lokasya prakIrttitAH // 12 // AhArAGgedriyocchvAsabhApAkhyA eSu paJca ca / paryApta tional ekendriyabhedAnAM antaram 20 25 // 96 // 28 lainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ lo. pra. 17 Jain Educatio yastathA prANAH, SaT saptASTau yathAkramam // 13 // catvAraH sthAvaroktAste, jihvAvAgbalavRddhitaH / SaD dvIndri yeSvathaike kendriyavRddhistato dvayoH // 14 // iti paryAptayaH prANAzca // lakSadvayaM ca yonInAmeSu pratyekamiSyate / lakSANi kulakoTInAM, saptASTa nava ca kramAt // 15 // iti yonikulasaMkhyA // vivRtA yonireteSAM trividhA sA prakIrttitA / sacittA'cittamizrAkhyA, bhAvanA tatra darzyate // 16 // jIvadgavAdidehotthakRmyAdInAM sacittakA / acittakASThAdyutpannaghUNAdInAmacittakA // 17 // sacittAcittakASThAdisaMjAtAnAM tu mizrakA / uSNA zItA ca zItoSNetyapi sA trividhA matA // 18 // iti yonivarUpaM / dvyakSANAM dvAdazAbdAni bhavejyeSThA bhavasthitiH / yakSANAM punarekonapaJcAzadeva vAsarAH // 19 // paNmAsAcaturakSANAM jaghanyA'ntarmuharttakam / sA'ntarmuhUtanA tveSAM svAtparyAptatayA sthitiH // 20 // iti bhavasthitiH // oghato vikalAkSeSu, kAyasthitirurIkRtA / saGkhyeyAndasahasrANi pratyekaM ca tathA triSu // 21 // paryAptatve tu navaraM dvyakSakAya sthitirmatA / soyAnyeva varSANi zrUyatAM tatra bhAvanA // 22 // bhavasthitidvandriyANAmutkRSTA dvAdazAbdikI / tAdRga nirantarakiyadbhavAdAnAdasau bhavet // 23 // evamagre'pi -- saGkhyeyadinarUpA ca paryAptatrIndriyAGginAm / paryAptacaturakSANAM saGkhyeyamAsarUpikA // 24 // iti kAryasthitiH // kArmaNaM taijasaM caudArikametattanutrayam / iti dehAH // kevalaM huNDasaMsthAnameteSAM parikIrtitam // 25 // iti saMsthAnaM // yojanAni dvAdazeSAM, trigavyUtyekayojanam / kramAjyeSThA tanurladhdhyaGgulAsayalavonmitA // 26 // Ahuzca - " bArasajoaNa saMkho ational 10 14 w.jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ loka dravya. 6 sargaH // 97 // 11 // utpadyante vipadyanta catacyavanayorviraho dvIndriyAdiSu / anya ca / eSAM gamAgamau tikosa gummI ya joaNaM bhamaro" iti / ityaGgamAnaM / vedanotthaH kaSAyottho, mAraNAntika ityapi / vikale-II vikaleSu ndriyajIvAnAM, samudghAtA amI trayaH // 27 // iti smudghaataaH|| pRthvyAdyAH sthAvarAH paJca, dvIndriyA-vAsA dvArANi dyAstrayaH punaH / saGkhyeyajIvinaH paJcendriyatiryagnarA api // 28 // sthAnakeSu dazakheSu, gacchanti viklendriyaaH| dazabhya evaitebhyazcotpadyante viklendriyaaH||29|| na devanArakAsayajIvitiryagnareSu ca / eSAM gamAgamau tasmAda, dvigatA vyAgatA iti // 30 // upapAtacyavanayoviraho dvIndriyAdiSu / antamuhartamutkRSTo, jaghanyaH smyaavdhiH||31|| utpadyante vipadyante, caikena samayena te| eko dvau vA trayaH satyA, asaGkhyA viklendriyaaH|| 32 // iti gatAgatI // labdhvA nRtvAdisAmagrI, kecidAsAdayantyamI / yAvaddIkSA bhave gamye, na tu mokSaM svbhaavtH|| 33 // ityanantarAptiH // ekasminsamaye siddhirvikalAnAM na saMbhavet / grAmo nAsti kutH| sImA?, mokSo nAstIti sA kutaH 1 // 34 // ityekasamayasiddhiH // kRSNA nIlA ca kApotItyeSAM lezyAtrayaM 9 smRtam / iti lezyA // trasanADyantare satvAdAhAraH SaDdigudbhavaH // 35 // ityAhAradika / eSAM saMhananaM caika, sevA parikIrtitam / iti saMhananaM // mAnamAyAkrodhalobhAH, kaSAyA eSu vrnnitaaH|| 36 // AhArapramukhAH saMjJAzcatasra eSu drshitaaH| iti sNjnyaaH|| yakSANAM sparzanaM jihvetyAkhyAtamindriyadvayam // 37 // tat yakSacaturakSANAM, kramAd ghANekSaNAdhikam / itIndriyaM // asattvAdvyaktasaMjJAnAM, te nirdiSTA asaMjJinaH // 38 // // 97 // yadvA-na dIrghakAlikI nApi, dRssttivaadopdeshikii| syAddhetuvAdikI hyeSAM, na tayA saMjJitA punaH // 39 // Jan Education Intemanona For Private Personel Use Only Page #219 -------------------------------------------------------------------------- ________________ jinaH naH // 45 // nizcayAtu dvisa paryAptabhAvAntamuhUrtamutta dvitIyamapi jANavAra evamA pRthak // 12 // dvati majitA // kevalaM klIvavedAzca / iti vedH|| mithyAdRSTaya eva te / samyagdRzo hyalpakAlaM, vidyujyotinidarzanAt // 40 // sAsvAdanAkhyasamyaktve, kizcitzeSe mRtiM gtaaH| vikalAkSeSu jAyante, ye kecittadapekSayA // 41 // aparyAptadazAyAM syuH, samyagdRzo'pi kecana / paryAptatve tu sarve'pi, mithyAdRSTaya eva te // 42 // yagmaM // iti dRssttiH|| matizrutAbhidhaM jJAnadvayaM samyagdRzAM bhavet / matyajJAnazrutAjJAne, teSAM mithyAtvinA punH||43|| iti jJAnaM // acakSudarzanopetA, dvizyakSAzcaturindriyAH / sacakSurdarzanAcakSuddarzanAH kathitA jinH||44|| iti darzanaM // syuH sAkAropayogAste, jJAnAjJAnavyapekSayA / nirAkAropayogAste, darzanApekSayA punH||45|| ityupyogaaH|| dvivakrastrikSaNAntazca, saMbhavatyeSu vigrahaH / tatastatraikasamayaM, vyavahArAda-|| nAhRtiH // 46 // nizcayAttu dvisamayA, syAdanAhAritA kila / vigrahe vikalAkSANAmAhArakatvamanyadA // 47 // ete prAgojaAhArAstataH paryAptabhAvataH / lomAhArAH kAvalikAhArA api bhavantyamI // 48 // sacittAcittamizrAkhya, eSAmAhAra iSyate / antarmuhUrtamutkRSTamAhArasyAntaraM matam // 49 // ityaahaarH|| paryAptAnAM guNasthAnameteSAmuktamAdimam / aparyApsAnAM tadAdyaM, dvitIyamapi jAtucit // 50 // iti gunnaaH|| audArika: kAyayogastanmizraH kArmaNastathA / vAgasatyAmRSA ceti, yogAzcatvAra evamI // 51 // iti yogaaH|| ekasminpratare sUcyo'GgulasaGkhyAMzakA yati / tAvanto dvitricaturindriyAH paryAptakAH pRthak // 52 // 18 ekasminpratare sUcyo'GgulAsaGkhyAMzakA yati / aparyApsA dvitricaturakSAstAvanta iiritaaH||53|| uktaM ca SO900AGAOROSSO900 yayogastamizramAdimam / aparyAsAntamuhartamutkRSTamAhAlakAhArA apiAhArakatvamanyadA Jain Educa t ional For Private & Personel Use Only SOnew.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ loka. dravya. 6 sargaH // 98 // Jain Educat paJcendriya "pajattApajattA bitica asanniNo avaharati / aGgulasaGkhAsaGghappaesabhaiyaM puDho payaraM // 54 // " iti mAnaM // sarvastokAzcaturakSAH, paryAptAH parikIrttitAH / paryAptadvIndriyAstebhyo'dhikAstebhyastrikhAstathA // 55 // asa-bhedAdi yeyaguNAstebhyo'paryAptacaturindriyAH / tridvIndriyA aparyAptAstato'dhikAdhikAH kramAt // 56 // ityalpabahutvaM / | ime pratIcyAmayalpAH, prAcyAM vizeSato'dhikAH / dakSiNasyAmuttarasyAmebhyo'dhikAdhikAH kramAt // 57 // alpatAM bahutAM cAnusarantyete'mbukAyinAm / prAyo jalAzayeSveSAM bhUmnotpattiH pratIyate // 58 // dvyakSAH pUtarazaGkhAdyAH, syuH prAyo bahavo jale / zevAlAdau ca kunthvAyA, bhRGgAdyAzcAmbujAdiSu // 59 // iti diga pekSayA'lpabahutvaM // alpamantarmuhUrttaM syAt, kAlo'nanto'ntaraM mahat / vanaspatyAdiSu sthitvA, punarvikalatAjuSAm // 60 // ityantaraM // 1 tiryaJco manujA devA, nArakAceti tAttvikaiH / smRtAH paJcendriyA jIvAzcaturddhA gaNadhAribhiH // 61 // tridhA paJcAkSatiryaJco, jalasthalakhacAriNaH / anekadhA bhavanyete, pratibhedavivakSayA // 62 // dRSTA jalacarAstatra, paJcadhA tIrthapArthivaiH / matsyAzca kacchapA grAhA, makarA zizumArakAH // 63 // tatrAnekavidhA matsyAH, zlakSNAstimitimiGgilAH / nAstaNDulamatsyAzca, rohitAH kaNikAbhidhAH // 64 // pIThapAThInazakulAH, sahasraM daMSTrasaMjJakAH / nalamInA ulUpI ca, proSThI ca madgurA api // 65 // caTAcaTakarAcApi, patAkAtipatAkikAH / sarve te matsyajAtIyA, ye cAnye'pi tathAvidhAH // 66 // kacchapA dvividhA asthikacchapA mAMsaka ational 20 25 d// // 98 // 28 w.jainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ Jain Education cchapAH / jJeyA saMjJAbhiretAbhigrahAH paJcavidhAH punaH // 67 // dilI veDhalA suddhalA pulagA sIsAgArA iti / dvividhA makarAH zoNDA, maTTA iti vibhedataH / ekAkArAH zizumArAH, sarve'mI jalacAriNaH // 68 // iti jalacarAH // catuSpadAH parisarpA, iti sthalacarA dvidhA / catuSpadAzcaturbhedAstatra proktA vizAradaiH // 69 // kecidekakhurAH kecid, dvikhurA apare punaH / gaNDIpadAca sanakhapadA anye prakIrttitAH // 70 // abhinnAH syuH khurA yeSAM te syurekakhurAbhidhAH / gardabhAzvAdayaste tu, romanthaM racayanti na // 71 // bhinnA yeSAM khurAste syukhurA bahujAtayaH / mahiSA gavayA uSTrA, varAhacchagalaiDakAH // 72 // ruravaH zarabhAzcApi camarA rohiSA mRgAH / gokarNAdyA amI sarve, romanthaM racayanti vai // 73 // syAtpadmakarNikA gaNDI, tadvadyeSAM padAzca te / hastigaNDakakhaGgAdyA, gaNDIpadAH prakIrttitAH // 74 // ityuttarAdhyayanavRttau // prajJApanAvRttau tu - " gaNDI suvarNakArAdhikaraNasthAna" miti // yeSAM padA nakhedadhaiH, saMyutAH syuH zunAmiva / tIrthaGkaraiste sanakhapadA iti nirUpitAH // 75 // siMhA vyAghrA dvIpinazca, tarakSA RkSakA api / zRgAlAH zazakAzcitrAH, zvAnazcAnye tathAvidhAH // 76 // iti catuSpadAH // bhujoraH parisarpatvAt, parisarpA api dvidhA / tatroraH parisarpAzca, caturdhA darzitA jinaiH // 77 // ahayo'jagarA AsAlikA mahoragA iti / ahayo dvividhA davakarA mukulinastathA // 78 // darvIkarAH phaNabhRto, yA dehAvayavAkRtiH / phaNAbhAvocitA sA sthAna, mukulaM tadyutAH pare // 79 // darvI karA bahuvidhA, dRSTA dRSTajagatrayaiH / AzIviSA dRSTiviSA, ugra bhogaviSA api // 80 // lAlAviSA tional 14 ainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ loka dravya. 6 sarga: bhedAdi // 99 // stvagviSAzca, zvAsocchvAsaviSA api / kRSNasarpAH khedasaH, kAkodarAyo'pi ca // 81 // tatra ca-AzI- paJcendriyadaMSTrA viSaM tasyAM, yeSAmAzIviSA hi te / jambUdvIpamitaM dehaM, visssaatkssumiishvraaH|| 82 // zakteviSaya evAyaM, bhUtaM bhavati bhAvi no / tAdRkzarIrAsaMpattyA, pazcamAGge'rthato hyadaH // 83 // ghoNasAdyA mukulina, ityevamahayo dvidhA / ekAkArA ajagarA, AsAlikAnatha bruve // 84 // antarmanuSyakSetrasya, kevalaM karmabhUmiSu / kAle punaryugalinAM, videheSveva pnycsu||85|| cayardhacakrirAmANAM, mahAnRpamahIbhRtAm / skandhAvAranivezAnAM, vinAze samupasthite // 86 // evaM ca-nagaragrAmanigamakheTAdInAmupasthite / vinAze tadadhaH sNmuurcchntyaasaaliksNjnykaaH|| 87 // aGgulAsayabhAgAgA, prathamotpannakA amI / vardhamAnazarIrAzcotkarSAda dvaadshyojnaaH||88|| bAhalyapRthulatvAbhyAM, jJeyAstadanusArataH / ajJAnino'saMjJinazca, te mithyAdRSTayo mtaaH|| 89 // utpannA eva te nshyntyntrmuhrtjiivitaaH| naSTeSu teSu tatsthAne, garttA patati tAvatI // 9 // bhayaGkarA'tha sA gA, rAkSasIva bubhukSitAH / kSipraM asati tatsarva, skandhAvArapurAdikam // 91 // uktaM jIvasamAse tu, syurete dvIndriyA iti / zarIrotkarSasAdhAdveda tattvaM tu kevalI // 92 // mahoragA bahuvidhAH, 25 kecidngguldehkaaH| tatpRthaktvAGgakAH kecidvitastitanavaH pare // 93 // evaM ranikukSicAryojanaistacchatairapi // 99 // pRthaktvavRddhyA yAvatte, sahasrayojanAGgakAH // 94 // sthale jale'pi vicarantyete sthalodbhavA api / narakSetre na santyete, baahydviipsmudrgaaH||15|| ityura prisH|| vakSye bhujaparisAste tvanekavidhAH smRtaaH| nakulAH Sekskskseeeeeeeeeeeeeeeeeeee Jain Education G oa For Private & Personel Use Only Page #223 -------------------------------------------------------------------------- ________________ Jain Educat saradA godhA, brAhmaNI gRhagolikA // 93 // chucchundarI mUSakAca, hAlinI jAhakAdayaH / evaM sthalacarA uktA, ucyante khacarA atha // 97 // te caturdhA lomacarmasamudgavitatacchadAH / tatra haMsAH kalahaMsAH, kapota ke kivAyasAH // 98 // DhaGkAH kaGkAzcakravAkAzca kora krauJcasArasAH / kapiJjalA: kurkuTAzca, shuktittirlaavkaaH||99|| hArItAH kokilAzcASA, bakacAtakakhaJjanAH / zakunizcaTakA gRddhAH, sugRhazyenasArikAH // 100 // zatapatrabharadvAjA:, kumbhakArAzca TiTTibhAH / durgakauzikadAtyUhapramukhA lomapakSiNaH // 1 // valgulI carmacaTikA, ATirbhAruNDapakSiNaH / samudravAyasA jIvajIvAdyAzcarmapakSiNaH // 2 // samudvatsaMghaTitau, yeSAmuDuyane'pi hi / pakSau syAtAM te samudrapakSiNaH parikIrttitAH // 3 // avasthAne'pi yatpakSau, tatau te vitatacchadAH / imau staH pakSiNAM bhedau dvau bAhyadvIpavArdhiSu // 4 // saMmUcchimA garbhajAzcetyamI syurdvividhAH same / vinA ye garbhasAmagrI, jAtAH saMmUcchimAzca te // 5 // tathA garbhAdisAmagryA, ye jAtAste hi garbhajAH / AsAlikAnvinA saMmUcchimA eva hi te dhruvam // 6 // yattu sUtrakRtAGge AhAraparijJAdhyayane AsAlikA garbhajatayoktAste tatsadRzanAmAno vijAtIyA eva saMbhAvyante, anyathA prajJApanAdibhiH saha virodhApatteH // aparyAptAzca paryAptAH, pratyekaM dvividhA ime / evaM paJcAkSatiryaJcaH sarve'pi syuzcaturvidhAH // 7 // iti bhedAH // vikalAkSavaduktAni, sthAnAnyeSAM jinezvaraiH / tattatsthAnavizeSastu, svayaM bhAvyo vivekibhiH // 8 // iti sthAnAni // paJca paryAptayo'mISAM, paryAptiM mAnasIM vinA / saMmUrchimAnAmanyeSAM punaretA bhavanti SaT // 9 // asaMjJino'manaskA emational 14 Page #224 -------------------------------------------------------------------------- ________________ loka. dravya. 6 sargaH // 100 // Jain Educatio yatpravarttante'zanAdiSu / AhArasaMjJA sA jJeyA, paryAptirna tu mAnasI // 110 // athavA'lpaM manodravyaM, varttatesaMjJinAmapi / pravarttante nivarttante, te'pISTAniSTayostataH // 11 // mUcchimAnAM prANAH syurnavAnyeSAM ca te daza / iti paryAptayaH prANAzca // lakSAzcatasro yonInAmeSAM sAmAnyataH smRtAH // 12 // iti yonisaMkhyA // evaM saMmUrcichamagarbhodbhava bhedAvivakSayA / lakSANi kulakoTInA meSAmityAhurIzvarAH // 13 // adhyardhAni dvAdazaiva, bhavanti jalacAriNAm / khacarANAM dvAdazAtha, catuSpadAGginAM daza // 14 // dazaivoragajIvAnAM bhujagAnAM naveti ca / eSAM sArdhA tripaJcAzallakSANi kulakoTayaH // 15 // iti kulasaMkhyA // vivRtA yonireteSAM saMmUcchimazarIriNAm / garbhajAnAM bhavatyeSAM yonirvivRtasaMvRtA // 16 // saMmUcchimAnAM traidheyaM, sacittAcittami zrakA | garbhajAnAM tu mizraiva, yadeSAM garbhasaMbhave // 17 // jIvAtmasAtkRtatvena, sacitte zukrazoNite / tatropayujyamAnAH syuracittAH pudgalAH pare // 18 // saMmUcchimAnAM trividhA, zItoSNamizrabhedataH / garbhajAnAM tirazcAM tu bhavenmitraiva kevalam // 19 // iti yonisaMvRtatvAdi || pUrvakoTimitotkRSTA, sthitiH syAjjalacAriNAm / catuSpadAnAM caturazItivarSasahasrakAH // 20 // vatsarANAM tripaJcAzat, sahasrANyuragAGginAm / bhujagAnAM dvicatvAriMzatsahasrAH sthitirmatA // 21 // khacarANAM sahasrANi, dvAsaptatiH sthitirguruH / saMmUcchimAnAM sarveSAmityutkRSTA sthitirbhavet // 22 // garbhajAnAM pUrvakoTirutkRSTA jalacAriNAm / catuSpadAnAmutkRSTA, sthitiH palyopamatrayam // 23 // bhujoraH parisarpANAM pUrvakoTiH sthitirguruH / khacarANAM ca palyasyA tional sthAnaparyA tyAdi sing 25 11800 11 28 jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ saGkhyeyAMzo guruH sthitiH // 24 // garbhajAnAM tirazcAM syAdoghenotkarSataH sthitiH / palyatrayaM sameSAmapyavarAantarmuhUrttakam // 25 // iti bhavasthitiH // saMmUrcchimAnAM paMcAkSatirazcAM kAyasaMsthitiH / saptakaM pUrvakoTInAM, tadevaM paribhAvyate // 26 // mRtvA mRtvA'sakRtsaMmUcchimastiryaga bhavedyadi / tadA sapta bhavAn yAvat, pUrvakoTImitasthitIn // 27 // yadyaSTame bhave'pyeSa tiryagbhavamavApnuyAt / tadA'saGkhyAyuSka tiryagagarbhajaH syAttataH suraH // 28 // koTayaH sapta pUrvANAM, palyopamatrayAnvitAH / kAyasthitirgarbhajAnAM, tirazcAM tatra bhAvanA // 29 // saGkhyAyurgarbhajeSu, tiryakSUtpadyate'sumAn / utkarSeNa sapta vArAn pUrvaikakoTijIviSu // 30 // aSTamyAM yadi velAyAM, tiryagbhavamavApnuyAt / asaGkhyAyustadA syAttatsthitiH patyatrayaM guruH // 31 // ata eva zrute'pyuktaM"paMciMdiyakAyamaigao, ukkosaM jIvo u saMvase / sattaTTa bhavaggahaNe samayaM goyama ! mA pamAyae // 32 // " atra saGkhyAtAyurbhavApekSayA sapta, ubhayApekSayA tvaSTAviti || pUrvakoTyadhikAyustu, tiryaka so'saMkhyajIvitaH / tasya devagatitvena, mRtvA tiryakSu nodbhavaH // 33 // aSTasaMvatsarotkRSTA, jaghanyA'ntarmuhUrttakI / garbhasthitistirazcAM syAt, prasavo vA tato mRtiH // 34 // saMkhyAtAndAdhikaM vArSisahasramoghato bhavet / paJcendriyatayA kAryasthitirutkarSataH kila // 35 // paryAptapaJcAkSatayA, kAyasthitirgarIyasI / zatapRthaktvamandhInAM, jaghanyA'ntarmuharttakam // 36 // iti kAryasthitiH // dehAstra yastaijasaJca, kArmaNaudA rikAviti / sAMmUrcchAnAM yugminAM ca, te'nyeSAM vaikriyAJcitAH // 37 // iti dehAH // saMmUcchimAnAM saMsthAnaM, huNDamekaM prakIrttitam / garbhajAnAM Jain Education national 5 10 14 ainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ loka. dravya. 6 sargaH // 101 // Jain Education yathAyogaM bhavanti nikhilAnyapi // 38 // iti saMsthAnaM // saMmUcchimAnAmutkRSTaM, zarIraM jalacAriNAm / sahasraM yojanAnyetanmatsyAdInAmapekSayA // 39 // catuSpadAnAM gavyUtapRthaktvaM parikIrttitam / bhujagAnAM khagAnAM ca, kodaNDAnAM pRthaktvakam // 40 // yojanAnAM pRthaktvaM coragANAM syAdvapurguru / garbhajAnAM vAzvarANAM saMmUcchi mAmbucArivat // 41 // catuSpadAnAM gavyUtaSaTkaM bhujagadehinAm / gavyUtAnAM pRthaktvaM syAdutkRSTaM khalu bhUghanam // 42 // tathoraH parisarpANAM sahasrayojanaM vapuH / yato'nekavidhA uktA, etajjAtau mahoragAH // 43 // aGgulena mitAH kecittatpRthaktvAGgakAH pare / kecitkramAdUrdhamAnAH sahasrayojanonmitAH // 44 // garbhajAnAM khacarANAM dhanuH pRthaktvameva tat / aGgulAsaGkhyAMzamAnaM sarveSAM tajjaghanyataH // 45 // vaikriyaM yojanazatapRthakvapramitaM guru / Arambhe'GgulasaGkhyAMzamAnaM tatsyAjjaghanyataH // 46 // ityaGgamAnaM // AdyAstrayaH samudghAtAH, saMmUcchimazarIriNAm / garbhajAnAM tu pazcaite, kevalyAhArako vinA // 47 // iti samudghAtAH // yAnti saMmUcchimA nUnaM, sarvAkhapi gatiSvamI / tatrApi narake yAnto, yAntyAdyanarakAvadhi // 48 // ekendriyeSu sarveSu, tathaiva vikaleSvapi / saGkhyAsaGkhyAyuryuteSu, tiryakSu manujeSu ca // 49 // asaGkhyAyurnRtiryakSUtpadyamAnAstvasaMjJinaH utkarSAdyAnti tiryaJcaH, palyAsaMkhyAMzajIviSu // 50 // asaMjJino hi tiryazvaH, palyA saMkhyAMzalakSaNam / Ayuzcaturvidhamapi baghnantyutkarSataH khalu // 51 // antarmuharttamAnaM ca nRtirazcorjaghanyataH / devanArakayorvarSasahasradazakonmitam // 52 // tatrApi devAyurhakhapalyA saMkhyAMzasaMmitam / nRtiryagnArakAyUMSya saGkhya mAni / bhavasthityAdvArANi 20 25 // 101 // 28 Ainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ yathAkramam // 53 // idamarthato bhagavatIzataka 1 dvitIyoddezake // deveSUtpadyamAnAH syurbhavanavyantarAvadhi / etadyogyAyuSo'bhAvAnna jyotiSkAdinAkiSu // 54 // yAnti garbhajatiryaJco'pyevaM gaticatuSTaye / vizeSastatra narakagatAveSa niruupitH|| 55 // sasakhapi kSamAsu yAnti, matsyAdyA jlcaarinnH| raudradhyAnArjitamahApApmAno hiMsakA mithaH // 56 // catuSpadAzca siMhAdyAzcatasRSvAdyabhUmiSu / paJcasUraHparisastisRSvAdyAsu pkssinnH|| 57 // bhujaprasa gacchanti, prathamadvikSamAvadhi / deveSu gacchatAmeSAM, sarveSAM samatA gatau // 58 // bhavanezavyantareSu, jyotiSkeSu ca yAntyamI / vaimAnikeSu cotkarSAdaSTamatridivAvadhi // 59 // sureSu yAnti sarve'pi, tiryazco'saMkhyajIvinaH / nijAyuHsamahIneSu, nAdhikasthitiSu kacit // 60 // asaMkhyajIvikhacarA, antaradvIpajA api / tiryagpaJcendriyA yAnti, bhavanavyantarAvadhi // 61 // tataH paraM yato nAsti, palyAsaMkhyAMzikA sthitiH| na caivamIzAnAdagre, yAnti ke'pyamitAyuSaH // 62 // iti gatiH // ekAkSA vikalAkSAzca, tiyazcaH saMzyasaMjJinaH / saMmUchimeSu tiryavAyAnti no devnaarkaaH|| 63 // ekadvitricatu| rakSA, paJcAkSAH saMjyasaMjJinaH / bhavanavyantarajyotiHsahasrArAntanirjarAH // 64 // saMmUchimA garbhajAzca, manuSyAH srvnaarkaaH| garbhodbhaveSu tiryakSu, jAyante krmyshritaaH||65|| antarmuhUrttamutkRSTamutpattimaraNAntaram / sAmUInAM garbhajAnA, dvaadshaantrmuhrtkaaH||66|| samayapramitaM jJeyaM, jaghanyaM tad dvayorapi / ekasAmayikI saMkhyA, jJeyaiSAM vikalAkSavat // 67 // ityaagtiH|| labhante'nantarabhave, samyakravAdi shivaavdhi| Jain Educat i onal For Private & Personel Use Only Xww.jainelibrary.org Cl Page #228 -------------------------------------------------------------------------- ________________ gatyAgatyAdidvArANi 20 loka.dravyA te caikasmin kSaNe muktiM, yAnto yAnti dazaiva hi // 68 // ityanantarAptiH, samaye siddhizca // lezyAtritaya6 sargaHzamAdyaM syAt, saMmUchimazarIriNAm / garbhajAnAM yathAyogaM, lezyAH SaDapi kiirtitaaH|| 69 // iti leshyaaH|| SaDapyAhArakakubho, dvayAnAmantyameva ca / sAmUrchAnAM saMhananamanyeSAmakhilAnyapi // 70 // atra ca shriijiivaa||102|| bhigamAbhiprAyeNa saMmRcchimapaJcAkSatirazcAmevaikaM saMhananaM saMsthAnaM ca syAt, SaSThakarmagranthAbhiprAyeNa tu SaDapi tAni syuH ityarthataH saMgrahaNIbRhavRttau // ityAhAradika, saMhananaM ca // sarve kaSAyAH saMjJAzca, nikhilAnIndriyANi ca / dvayAnAM saMmUcchimAH syurasaMjJinaH pare'nyathA // 71 // iti kaSAyasaMjJendriyasaMjJitAH / saMmUJchimeSu tiryakSu, strI pumAMzca na saMbhavet / kevalaM klIbavedAste, kevalajJAnibhirmatAH // 72 // striyaH pumAMsaHklIvAzca, tiryaJco garbhajAstridhA / pumbhyaH striyastribhI rUpairadhikAstriguNAstathA // 73 // iti vedaaH|| vikalendriyavad dRSTidvayaM saMmUcchimAGginAm / tisro'pi dRSTayo'nyeSAM, tatra samyagdRzo dvidhA // 74 // keciddezena viratAH, pare tvaviratAzrayAH / abhAvaH sarvaviratasteSAM bhavasvabhAvataH // 79 // iti dRssttiH|| saMmUchimAH syudarthajJAnA, dvijJAnA api kecana / dvitrAjJAnA garbhajA dvitrajJAnA api kecana // 76 // iti jJAnaM // darzanadvayamAdyaM syAdubhayeSAmapi sphuTam / avadhijJAnabhAjAM tu, garbhajAnAM tridarzanam // 77 // iti darzanaM // saMmUrchimAnAM catvAra, upayogAH prakIrtitAH / garbhajAnAM tu catvAraH, SaT paJcaughAnnavApi te // 78 // yadeSAM kevalajJAnaM, muktvA kevaladarzanam / jJAnaM mana:paryavaM ca, sarve'nye saMbhavanti te // 79 // ityupayogAH // syAdanAhAritA Jain Educatie Roll For Private & Personal use only Alainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ lo. pra. 18 Jain Educat tveSAmekadvisamayAvadhi / ojaAdistridhA''hAraH, sacittAdirapi tridhA // 80 // prathamaM tvojaAhAro, lomakAvalikau tataH / antaraM dvau dinau jyeSThaM, laghu cAntarmuhUrttakam // 81 // jyeSThaM caitatkAvalikAhArasya smRtamantaram / khAbhAvikaM tripalyAyuryukta tiryagapekSayA // 82 // ityAhAraH // guNasthAnadvayaM saMmUcchimAnAM vikalAkSavat / garbhajAnAM paJca tAni, prathamAni bhavanti hi // 83 // iti guNAH // saMmUcchimAnAM catvAro, yogAH syurvi kalAkSavat / AhArakadvayaM muktvA, garbhajAnAM trayodaza // 84 // iti yogAH // pratarAsaGkhyabhAgasthA'saGkhyeyaNivarttibhiH / nabhaH pradezaiH pramitAstiryaJcaH khacarAH smRtAH // 85 // evameva sthalacarAstathA jalacarA api / bhavanti kiMtu saGkhyeyaguNAdhikAH kramAdime // 86 // yadasau pratarAsaGkhya bhAgaH prAguditaH khalu / yathAkramaM zrute prokto, vRhattaravRhattamaH // 87 // SaTpaJcAzAGgulazatadvayamAnAni nizcitam / yAvanti sUcikhaNDAni, syurekapratare sphuTam // 88 // tAvajyotiSkadevebhyaH, syuH saGkhyeyaguNAH kramAt / tiryakpaJcendriyAH SaNDhA, nabhaHsthalAmbucAriNaH // 89 // etatsaMmUcchimagarbhotthAnAM samuditaM khalu / klIvAnAM mAnamAbhAvyaM zrute pRthaganuktitaH // 90 // iti mAnaM // eSvarUpAH khacarAstebhyaH saMkhyannAH khacarastriyaH / tAbhyaH sthalacarAstebhyaH, saMkhyAH syustadaGganAH // 91 // tAbhyo jalacarAstebhyo, jalacaryastataH kramAt / napuMsakAH saGkhyaguNAH, nabhaH| sthalAmbucAriNaH // 92 // ete ca saMmUcchimayuktA iti jJeyaM // iti lavyatpabahutA // stokAH pazcAkSatiryacaH, pratIcyAM syustataH kramAt / prAcyAM yAmyAmudIcyAM ca vizeSato'dhikAdhikAH // 93 // iti digapekSayA - ational 10 14 w.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ loka.dravya. 7 sarga: // 103 // 'lpbhutaa|| tiryapazcendriyANAM syAdantamuhartasaMmitam / jaghanyamantaraM jyeSThaM, tvanantakAlasaMmitam // 94 // manuSyaetadvanaspateH kAyasthitiM bhuktvA garIyasIm / punaH paJcAkSatiryaktvaM, labhamAnasya saMbhavet // 95 // yakSAdi kharUpam tiryaktanubhRtvarUpamevaM mayoktaM kila lezamAtram / vizeSavistArarasArthinA tu, siddhAntavArAnnidhayo'vagAdyAH ||96||(upjaatiH)vishvaashcrydkiirtikiirtivijyshriivaackendraantissdraajshriitnyo'tnisstt viny:shriitejpaalaatmjH|kaavyN yatkila tatra nizcitajagattatvapradIpopame, sargo nirgalitArthasArthasubhagaH SaSTaHsamAptaHsukham // 9 // // iti zrIlokaprakAze SaSThaH sargaH samAptaH // // saptamaH sargaH prArabhyate // saMmUrcchimA garbhajAzca, dvividhA manujA api / vakSye saMkSepatastatra, prathamaM prathamAniha // 1 // antarvIpeSu SaTpaJcAzatyatho karmabhUmiSu / paJcAdhikAsu dazasu, triMzatyakarmabhUmiSu // 2 // purISe ca prazravaNe, zleSma siGghANayorapi / vAnte pitte zoNite ca, zukre mRtakalevare // 3 // pUye strIpuMsasaMyoge, zukrapudgalavicyutau / puranirddhamane sarveSvapavitrasthaleSu ca // 4 // syurgarbhajamanuSyANAM, saMbandhiSveSu vastuSu / saMmUchimanarAH saikaM, zataM te kssetrbhedtH||5|| iti bhedAH // sthAnameSAM dvipAthodhisArdhadvIpaddhayAvadhi / sthaanotpaadsmudghaatailokaasngkhyaaNsh zagA amI // 6 // iti sthAnaM // Arabhya paJca paryAptIste mriyante'samApya taaH| prANA bhavanti saptASTAveSAM // 10 // vAGmanase vinA // 7 // nava prANA iti tu saMgrahaNyavacUrNI // iti pryaaptiH|| saGkhyA yonikulAnAM ca, naissaaN| Jain Education anal For Private Personel Use Only wwjainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ gAvasthitiH / pRthaktvaM ca muddttaniyAzamitaH pUrve, samudghAtAstrAta naravataH // 11 / garbhajataH pRthak / yonisvarUpaM tveteSAM, vijJeyaM vikalAkSavat // 8 // iti dvAratrayaM // jaghanyotkarSayorantarmuhata syaadbhvsthitiH| pRthaktvaM ca muhUrtAnAmeSAM kAyasthitimatA // 9 // iti bhavasthitikAyasthitI // vAyA tridehii| saMsthAnaM, huNDaM deho'Ggulasya ca / asaGkhyAMzamitaH pUrve, samudghAtAstrayo matAH // 10 // iti dvAracatuSTayaM // 151 eSAM gtirviklvttthaivaagtirpyho| kiMvamI vahivAyubhyAM, nAgacchanti nrtvtH||11|| aSTacatvAriMzadeSAM, nADyo janmAtyayAntaram / ekasAmayikI saMkhyA, vijJeyA vikalAkSavat // 12 // iti gtyaagtii|| anantarAptiH samaye, siddhyatAM gaNanA'pi ca / pRthagana lakSyate hyeSAM, sAvijJeyA bhushrutaat||13|| iti dvaardvym|| dvArANi lezyAdInyaSTAveteSAM vikalAkSavat / uktAni kiMtvindriyANi, pazcaiteSAM shrutaanugaiH|| 14 // mithyAdRzo'mI eteSAmAdyAjJAnadvayaM tathA / Adhe de darzane tasmAdupayogacatuSTayam // 15 // sAkArAnyopayogAzcAjJAnadarzanavattayA / vikalAkSavadAhArakRtaH kAvalikaM vinA // 16 // Ay guNasthAnameSAmidaM yogatrayaM punaH audArikastanmizrazca, kArmaNazceti kIrttitam // 17 // aGgulapramitakSetrapradezarAzivartini / tRtIyavargamUlane, vargamUle kilAdime // 18 // yAvAn pradezarAziH syAt, khaNDAstAvatpradezakAH / yAvanta ekasyAmekaprAdezikyAM syurAvalau // 19 // tAvantaH saMmUJchimA hi, manujA manujottamaiH / nirdiSTA dRssttvispssttscraacrvissttpaiH| 4 // 20 // iti mAnaM // dvArANyathoktazeSANi, paJcaiteSAM manISibhiH / bhAvyAnIha vakSyamANagarbhodbhavamanuSyavat 1 garbhajanarANAM sadA sattve'pi tadutpAdakAraNAnAmuccArAdInAM ca sadbhAve'pi tathAvidhatIvratApazaiyAdinA naitadutpattiH kAlamimantamiti / gAvApAmA ~ Y Jain Educa t ional For Private & Personel Use Only Sww.jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ loka. dravya. 7 sargaH // 104 // // 21 // kamokarmadharAntadvIpabhavA garbhajA narAstrividhAH / syuH paJcadazatriMzat SaTpaJcAzadvidhAH kramataH // 22 // ( AryA ) / mlecchA AryA iti dvedhA, manujAH karmabhUmijAH / mlecchAH syuH zakayavanamuNDazavarAdayaH // 23 // AryAH punardvidhA proktA, RddhiprAtAstathApare / RddhiprAptAstatra poDhA, prajJaptAH paramezvaraiH // 24 // arhantaH sArvabhaumAzca mahaizvaryamanoharAH / baladevA vAsudevAH, syurvidyAdharacAraNAH // 25 // anTaddhayo navavidhAH, kSetrajAtikulAryakAH / karmazilpajJAnabhASAcAritradarzanAryakAH // 23 // tatra ca - kSetrAryA AryadezotthAste sAdha paJcaviMzatiH / aGgA vaGgA kaliGgAzca, magadhAH kurukozalAH // 27 // kAzyaH kuzArttAH paJcAlA, videhA malayAstathA / vatsAH surASTrAH zANDilyA, varATA varaNAstathA // 28 // dazArNA jaGgalA cedyaH, sindhusauvIrakA api / bhaGgayo vRttAH sUrasenAH, kuNAlA lATasaMjJakAH // 29 // kekayArddhamime sArddhapaJcaviMzatirIritAH / nAmAni rAjadhAnInAM bravImyeSu kramAdadha // 30 // campA tathA tAmralipsI, syAtkAJcanapuraM puram / rAjagRhaM gajapuraM, sAketaM ca varANasI // 31 // zauryapuraM ca kAmpilyaM, mithilA bhaddilaM puram / kauzAmbI ca dvAravatI, nandivacchAbhidhe pure // 32 // acchApuraM mRttikAvatyahicchatrAbhidhA purI / zuktimatI vItabhayaM pApA mASapuraM puram // 33 // mathurAnagarI caiva, zrAvastInagarI varA / koTIvarSa zvetabikA, rAjadhAnyaH kramAdimAH // 34 // eSvevAIcakrirAma vAsudevodbhavo bhavet / AryAstata ime'nye ca tadabhAvAdanArthakAH // 35 // sUtrakRtAGgavRttau cAnAryalakSaNamevamuktaM - "dhammoti akakharAI jesuSi sumiNe na suvaMti" vijJeyAstatra jAtyAryA, ye prazaste Jain Educationational AryAnAyeM manuSyAH 15 20 jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ bhyajAtayaH / ugrabhogAdikulajAH, kulAryA ste prakIrtitAH // 36 // karmAryA vAstrikAH sautrikAdyAH kArpAsikAdayaH / zilpAryAstu tunnakArAstaMtuvAyAdyo'pi ca // 37 // bhASAryA ye'rddhamAgadhyA, bhASante bhASayA'tra te / jJAnadarzanacAritrAryAstu jJAnAdibhiryutAH // 38 // atra bhUyAn vistaro'sti sa tu prajJApanAditaH / vijJeyo vibudhairneha, procyate vistRterbhayAt // 39 // iti bhedAH // eSAM tiryagnarakSetrAvadhi janmAtyayAdikam / yojanAnAM dazazatImadho na parataH punaH // 40 // iti sthAnaM // eSAM paryAptayaH sarvAH, paryAptAnAM prakIrttitAH / yathAsaMbhavamanyeSAM prANAzca nikhilA api // 41 // iti paryAptayaH // caturdaza yonilakSA, eSAM saMmUcchimaiH saha / dvAdaza syuH kulakoTyo, yonirvivRtasaMvRtA // 42 // mizrA sacittAcittatvAt zItoSNatvAcca sA bhavet / vaMzIpatrA tathA zaGkhAvarttA kUrmonatA'pi ca // 43 // palyopamAnAM tritayamutkRSTaiSAM bhavasthitiH / sA yugminAM pareSAM tu, pUrvakoTiH prakIrtitA // 44 // jaghanyA naragarbhasya, sthitirAntarmuhUrtikI / utkRSTA dvAdazAbdAni, vijJeyA madhyamA'parA // 45 // pittAdidUSitaH pApI, kArmaNAdivazo'thavA / dvAdazAbdAni garbhAntastiSThet siddhapAdivat // 46 // catuvaiizativarSA ca, garbhakAyasthitirnRNAm / utkRSTasthitigarbhasya, mRtvotpannasya tatra sA // 47 // sthitvA dvAdaza varSANi, garbhe kazcinmahA'ghavAn / vipadyotpadya tatraiva, tAvatiSThatyasau ghataH // 48 // iti bhavasthitiH // ityarthato bhagavatIzataka 2 paJcamoddezake // pUrvANAM koTayaH sapta, tathA palyopamantrayam / bhAvyA garbhajatirthagvadeSAM kAryasthitirguruH // 49 // iti kAya - Jain Educaticnational 10 14 w.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ 7 sarga: // 105 // sthitiH|| saMkhyeyajIvinAM dehAH, paJcAsaMkhyeyajIvinAm / bhaveddehatrayameva, vinA''hArakavaikriye // 50 // iti manuSyANAM dehAH // saMkhyeyajIvinAM nRNAM, saMsthAnAnyakhilAnyapi / caturasraM bhavedetadasayeyAyuSAM punaH // 51 // iti sthAnAdi saMsthAnaM // zatAni paJca dhanuSAM, vapuH saGkhyeyajIvinAm / gavyUtatrayamanyeSAmutkarSeNa prakIrtitam // 52 // jagha-18 nyato'GgulAsaGkhyabhAgamAnamidaM bhavet / ubhayeSAM tadArambhakAla evAsya saMbhavaH // 53 // saMkhyAyuSAM vaikriyaM sAdhikaikalakSayojanam / utkarSeNa jaghanyAcAGgulasaGkhyAMzasaMmitam // 54 // AhArakazarIraM yat, syAdeSAM labdhizAlinAm / zrutakevalinAM tattu, mAnato hastasaMmitam // 55 // ityaGgamAnaM // syuH saptApi samudghAtA, nRNAM saGkhyayajIvinAm / asaGkhyeyAyuSAmAdyAstraya eva bhavanti te||56|| iti smudghaataaH|| yAnti sarve sureSveva, narA asaGkhyajIvinaH / nijAyuHsamahIneSu, nAdhikasthitiSu kacit // 57 // tato'ntIpajAtAste, bhavanavyantarAvadhi / yAntIzAnadivaM yAvat, harivarSAdijAstu te||58|| saudharmAntaM haimavataharaNyavatajA ime / jaghanyApi yadIzAne'dhikapalyopamA sthitiH|| 59 // sarvasaMsArigatiSu, narAH saGkhyeyajIvinaH / gaccha-11 nti karmavigamAdeti muktigatAvapi // 60 // tatra ca-tIbaroSAstapomattAstathA baaltpkhinH| dvaipAyanAdibadvairaparA yAntyasureSvamI // 61 // jalAgnijhampAsaMpAtagalapAzaviSAzanaiH / tRkSudAdyairmRtAste syuyantarAH // 105 // zubhabhAvataH // 12 // avirAddhacaritrANAM, jaghanyAdAdyatAviSaH / utkarSeNa ca sarvArthasiddhaH syAdviSayo gateH // 63 // virAddhasaMyamAnAM tu, bhavanezAdyatAviSau / kramAjaghanyotkarSAbhyAmevamagre'pi bhAvyatAm // 64 // 28 tIzAnApasyopamA sthitiHca-tIbaroSAstapozanaH / tadanadAsaddhaH sthAdviSa Jain Education Internationa For Private & Personel Use Only Page #235 -------------------------------------------------------------------------- ________________ ArAddhadezavirateH, saudharmAcyutatAviSau / virAddha deza virate bhavanajyotirAlayau // 65 // tApasAnAmapi tathA, tAveva gatigocarau / kAndarpikANAM bhavanAdhipasaudharmatAviSau // 66 // carakANAM parivrAjAM, bhavana brahmatAviSau / saudharmalAntako kalpau khyAtau kilbiSikAGginAm // 67 // vimAneSUtpadyamAnApekSayedaM yato'nyathA / santi kilbiSikA devA, bhavanAdhipatiSvapi // 68 // AjIvikAbhiyogAnAM bhavanAcyutatAviSau / nihivAnAM ca bhavanezAntyagraiveyakau kila // 69 // bhavyAnAmapyabhavyAnAM sAdhuveSaguNaspRzAm / api mithyAzAmeSa, viSayaH satkriyAbalAt // 70 // nirgranthaguNavattve'pi te syurmithyAdRzo yataH / azraddadhatpadamapi, mithyAtvI sUtrabhASitam // 71 // sUtralakSaNaM caivamAhuH - "suttaM gaNahararaiyaM taheva patte abuddharaiaM ca / suakevaliNA raddaaM abhinnasapuciNA raiaM // 72 // " deveSu gacchatAmeSAM, syAdukto gatigocaraH / natveSAM gati| reSaivetyAzaGkayaM matizAlibhiH // 73 // kAndarpikAdilakSaNaM caivaM - kandarpaH parihAso'sti, yasya kAndarpikaJca sH| kandarpavikAzaMsI, tatprazaMsopadezakRt // 74 // nAnAhAsakalAH kurvan, mukhaturyAGgaceSTitaiH / ahasan hAsayaMzcAnyAnnAnAjI va rutAdibhiH // 75 // yugmam // kilbiSaM pApamasyAsti, sa kilbiSika ucyate / mAyAvI jJAnasaddharmAcAryasAdhvAdinindakaH // 76 // varttayed yastu naTavat, veSamAjIvikAkRte / bAhyopacAracaturaH, sa AjIvika ucyate // 77 // abhiyogaH kArmaNAdistatprayoktA''bhiyogikaH / dravyAbhiyogamantrAdiH, sadvidhA dravyabhAvataH ||18|| tathoktaM - "duviho khalu abhiyogo dave bhAve ya hoi nAyavo / dabaMmi honti Jain Educatiemational 10 14 Page #236 -------------------------------------------------------------------------- ________________ loka.dravya. 7sage: manuSyavizeSANAM gatiH // 106 // jogaa| vijA maMtA ya bhAvaMmi // 79 // " iti bhaga0 vR0 prathamazatadvitIyoddezake // vyavahAreNa caaritrvnto'pyete'critrinnH| labhanta IdRzIH saMjJA, dossairtairythoditaiH|| 80||pryaanti narakeSveva, niymaadrdhckrinnH| tathaiva ca gatijJeyA, pratyardhacakriNAmapi // 81 // cakriNo ye'tyaktarAjyAH, prayAnti narakeSu te / saptasvapi yathAkarmotkRSTAyuSkatayA param // 82 // tathoktaM bhagavatI zataka 12 navamoddezakavRttau cakravartitvAntaranirUpaNAdhikAre-"jahaNNeNaM sAtiregaM sAgarovama"ti, katham ?, aparityaktasaGgAzcakravartino narakathivIpUtpadyante, tAsu ca yathAkhamutkRSTasthitayo bhavanti, tatazca naradevo mRtaH prathamapRthivyAmutpannastatra cotkRSTAM sthiti sAgaropamapramANAmanubhUya naradevo jAyata ityevaM sAgaropamaM, sAtirekatvaM ca naradevabhave cakraratnotpatterAcInakAlena draSTavyamiti / zrIharibhadrasUrikRtadazavakAlikavRttau haimavIracaritre navapadaprakaraNavRttau ca |cakriNaH saptamyAmevAtyaktarAjyA yAntItyuktamiti jJeyaM // tyaktarAjyAstu ye sArvabhaumAste yAnti tAviSam / muktiM vA'tha sIriNo'pi, dhruvaM vrmuktigaaminH|| 83 // iti gtiH|| asaGkhyAyutirazcaH, saptamakSitinArakAn / vAyyagnI ca vinA sarve'pyutpadyante nRjanmasu // 84 // arhanto vAsudevAzca, baladevAzca ckrinnH| suranairayikebhyaH syurtRtiryagbhyo na karhicit // 85 // tatrApi-prathamAdeva narakAjjAyante ckrvrtinH| dvAbhyAmeva haribalAstribhya eva ca tiirthpaaH||86|| caturvidhAH surAzayutvA, bhavanti blckrinnH| jinA 1 koNikAkhyAnakApekSaM hi tat , tathA tasya tathAvidhAmavasthAmavalokya jinenoktaM, tato na niyAmakaM vaca etat / // 10 27 Jain Educatele latina For Private Personel Use Only S ujainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ vaimAnikA eva, harayo'pyananuttarAH // 87 // evaM manuSyaratnAni yAni syuH paJca cakriNAm / tAnyAgatyA vibhAvyAni, sAmAnyena manuSyavat // 88 // vaimAnikebhyazca yadi, bhavanti tAni tarhi va / anuttarasurAnmuktvAnyebhyaH syurvAsudevavat // 89 // muharttA dvAdazotkRSTaM, samayo laghu caantrm| tiryagvadekasamayasaGkhyA saMmUcchimaiH saha // 90 // nAnAGginAmaparyAsadatvenotpattirIritA / utkarSato'vicchedena, palyAsaMkhyalavAvadhi // 1 // aparyApsana ratvenotpattirekasya cAGginaH / utkarSato jaghanyAcAntarmuhUrtta nirantaram // 2 // ityarthataH paJcasaMgrahe // ityAgatiH // samyaktvaM dezaviratiM, cAritraM muktimapyamI / labhante'nantarabhave, laDhA narabhavAdikam // 91 // anantarabhave caite, na labhante kadAcana / arhakhaM cakravarttitvaM, balatvaM vAsudevatAm // 92 // labdhiSvaSTAviMzatau yA, | yeSAmiha nRjanmani / saMbhavanti prasaGgena, dairyante tA yathAgamam // 93 // kaphavipuNmalAmarzasarvoSadhimaharddhayaH / saMbhinnazrotolandhizca vipularjudhiyAvapi // 94 // cAraNAzIviSAvadhisArvazyagaNadhAritAH / cakritvAhattvabalatAviSNutvaM pUrvadhAritA // 95 // kSIramadhvAjyAzravAzca, vIjakoSThadhiyau tathA / padAnusAritA tejolezyAsshArakavaikriye // 96 // zItalezyA'kSINamahAnasI pulAkasaMjJitA / ityaSTAviMzatirbhavya puMsAM sallabdhayo matAH // 97 // catrarhadviSNubalasaMbhinnazrotastvapUrvitAH / gaNabhRtvaM cAraNatvaM, pulAkAhArake api // 98 // vinA dizAmUH strISvanyAH, syuraSTAdaza labdhayaH / AkhArhantyaM kadAcidyattattvAzcaryatayoditam // 99 // dazaitAH kevalitvaM ca vipularjudhiyAvapi / abhavyapuMsAM naivaitAH saMbhavanti trayodaza // 100 // abhavyayoSitAmetAH, Jain Educational 5 10 14 (5)inelibrary.org Page #238 -------------------------------------------------------------------------- ________________ loka dravya. shkssiiraadyaashrvsNyutaaH| na syuzcaturdazaitAsAM, tato jJeyAzcaturdaza // 1 // ityanantarAptiH // anantarabhave caite, manuSyANAM 7sage: prApya mAnuSyakAdikam / siddhyantyekatra samaye, viMzatirnAdhikAH punH||1|| tatrApi puMmanuSyebhyo, jAtAHlabdhyAdi // 107 // siddhyanti te daza / nArIbhyo'nantaraM jAtAH, kSaNe hyakatra viNshtiH||1|| iti samayasiddhiH // lezyAhAradizAsarvA, eSAM sNhnnaanypi| sarve kaSAyAH syuH saMjJAzcendriyANyakhilAnyapi // 2 // lezyAzcatasraH kRSNAdyA, bhavantyasaGkhya jIvinAm / eSAmAcaM saMhananamekameva prakIrtitam // 3 // iti dvaarssttkN|| sadbhAvAdyaktasaMjJAnAmete saMjJitayA mtaaH| dIrghakAlikyAdikAnAmapi sattvAttathaiva te // 4 // iti saMjJitA // eteSu bhavataH puMstrIvedAvasaGkhyajIviSu / puMbhistulyAH striyazcaiSu, syuryugmitvena sarvadA // 5 // puMstrIklIvAstridhA'nye syustatra pubhyaH striyo matAH / saptaviMzatyatiriktAH, sptviNshtisNgunnaaH||6|| garbhajAH klIvAstu pumAkArabhAjaH puMsu khyAkArabhAjastu strISu gaNyante iti vRddhavAdaH // iti vedH|| tisro dRzo jJAnAjJAnadarzanAnyakhilAnyapi / dvAdazetyupayogAH syustridhaujHprmukhaahRtiH||7|| AhArasya kAvalikasyAntaraM syAtvabhAvajam / jyeSThaM dina-10 vayaM prAgvadanAhArakatApi ca // 8 // dvikSaNA vigrahagato, samudghAte tu saptame / bhavatyanAhArakatA, tRtIyAdi-16 kSaNatraye // 9 // ayogitve punaH sA syAdasayasamayAtmikA / guNasthAnAni nikhilAnyeSu yogAstathAkhilA: // 107 // // 10 // iti dvArasaptakaM // garbhajAnAM manuSyANAmatha mAnaM nirUpyate / ekonatriMzatA'ddeste, mitA jaghanyato'pi hi // 11 // te cAmI-"chatiti kha paNa nava tiga cau paNa tiga nava paMca saga tiga cauro / cha du cau iga 25 Jan Educator For Private Personal use only Page #239 -------------------------------------------------------------------------- ________________ paNa du cha iga aDa dudu nava saga jahanna nraa||12||iti pryntvrsino'sthaanaadaarbhyaangksthaansNgrhH||7922-1 S8162614264337593543950336 // eka dasa sayaM sahassaM dasasahassaM lakkhaM dahalakkhaM, koDiM dahakoDiM koDisayaM koDisahassaM dasakoDisahassaM koDilakkhaM, dahakoDilakkhaM koDAkoDI dahakoDAkoDi koDAko-IN DisayaM koDAkoDisahassaM dahakoDAkoDisahassaM koDAkoDilakkhaM dahakoDAkoDilakkhaM, koDAkoDikoDI dahakoDAkoDikoDI koDAkoDikoDisayaM koDAkoDikoDisahassaM dahakoDAkoDikoDisahassaM koDAkoDikoDilakkhaM, dahakoDAkoDikoDilakkhaM koDAkoDikoDikoDi ityaadyngkvaacnprkaarH|| eteSAmeva ekonatriMzato|'GkasthAnAnAM pUrvapuruSaiH pUrvapUrvAGgaiH parisaGkhyAnaM kRtaM tadupadazyate, tatra caturazItirlakSANi pUrvAGga, caturazIti lakSAzcaturazItilaHguNyante tataH pUrva bhavati, tasya parimANaM-saptatiH koTilakSANi SaTpaJcAzatkoTIsahasrANi (70560000000000) etena pUrvoktAGkarAzerbhAgo hiyate, tata idamAgataM-"maNuANa jahannapade ekArasa puvkoddikoddio| bAvIsa koDilakkhA koDisahassA ya culasII // 1 // aTTheva ya koDisayA / puvANa dasuttarA tao huMti / ekkAsII lakkhA paMcANauI sahassA ya // 2 // chappannA tinni sayA puvANaM putvavaNNiA aNNe / etto puvaMgAI imAI ahiyAI annnnaaiN||3|| lakkhAI egavIsaM puvaMgANa syriishssaaii|| chaccevegUNahA puvaMgANaM sayA hoMti // 4 // tesIi sayasahassA paNNAsaM khalu bhave sahassA ya / tinni sayA| ORDOGSPOOOOOOOZ002RRORE M Jain Educa t ional For Private Personal use only w .jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ loka. dravya. 7 sargaH // 108 // Jain Education chattIsA / evaiyA avigalA maNuyA // 5 // " utkarSeNa samuditA, garbhasaMmUrcchajA narAH / asaGkhyeyakAlacakrasamayaiH pramitA matAH // 6 // manuSyA chutkRSTapade'pi zreNyasaGkhyeya bhAgagata pradezarAzipramANA labhyante iti tu prajJApanAvRttau // iti mAnaM // garbhajAH puruSAH stokAstataH saGkhyaguNAH striyaH / tato'saGkhyaguNAH SaNDhanarAH saMmUcchimairyutAH // 13 // iti lachyalpabahutA // dakSiNottarayoH stokAH syurmanuSyA mithaH samAH / prAcyAM tataH saGkhyaguNAH, pratIcyAM ca tato'dhikAH // 14 // bharatairAvatAdIni kSetrANyalpAnyapAgudam / tataH saGkhyaguNAni syuH, pUrvapazcimayordizoH // 15 // kintvadholaukika grAmeSvanalpAH syurnarA yataH / tataH pratIcyAma dhikA, manuSyAH prAcyapekSayA // 16 // iti digapekSayA'lpabahutA // antarmuhUrttamalpiSTaM, manuSyANAM mahAntaram / kAlo'nantaH sa cotkRSTA, kAyasthitirvanaspateH // 17 // cakritve cAntaraM proktaM, sAdhikAbdhimitaM laghu / jyeSThaM ca pudgalaparAvattArdhaM paJcamAGgake // 18 // nRNAmiti vyatikarA vivRtA mayaivaM, samyag vivicya samayAtkhagurumasatyA / pUrNApaNAdiva kaNAH kila mauktikAnAM, dIpatviSA''savaNijA maNijAtivennA // 19 // (vasantatilakA) vizvAzcaryadakIrttikIrttivijayazrIcAca kendrA tiSadrAjazrItanayo'taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattattvapradIpopame, sargoM nirgalitArthasArthasubhagaH pUrNaH sukhaM saptamaH // 20 // // iti zrIlokaprakAze manuSyAdhikArarUpaH saptamaH sargaH samAptaH // granthAgram 157 // tional manuSyANAM saMkhyAdi 15 20 // 108 // 25 26 jainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ 9-20200202000 // aSTamaH sargaH prArabhyate / surAzcaturdhA bhavanavyantarajyotiSA api / vaimAnikA iti proktAstAn prabhedairatha bruve // 1 // dazadhA bhvneshaashcaasurnaagsuprnnkaaH| vidyudagnidvIpavArddhi digvAyustanitA iti // 2 // ete ca sarve kumAropapadA iti jJeyaM // paramAdhArmikAH paJcadazadhA parikIrtitAH / yathArthe mabhiH khyAtA, ambaprabhRtayazca te // 3 // ambaambriissshvlshyaamraudroprudrkaaH| asipatradhanu:kumbhAH , mahAkAlazca kaalkH||4|| vaitaraNI vAlukazca, mahAghoSaH khrkhrH| ete'suranikAyAntargatAH pnycdshoditaaH||5|| nItvoz2a pAtayatyAdyo, nArakAn khaNDazaH paraH / karoti bhrASTrapAkAhA'n , tRtIyo'brahRdAdibhit // 6 // zAtanAdikarasteSAM, turIyaH paJcamaH punaH / kuntAdau protakasteSAM, SaSTho'GgopAGgabhaGgakRt // 7 // asyAkArapatrayuktaM, vanaM sRjati sptmH| dhanurmuktArdhacandrAdibANairviddhyati cASTamaH // 8 // navamaH pAkakRtteSAM, kumbhAdau dazamaH punaH / khaNDayitvA'sakRt zlakSNamAMsakhaNDAni khAdati // 9 // tAn kaNDvAdau pacatyekAdazazca dvAdazaH sRjet / nadI vaitaraNI taptaraktapUyAdipuritAm // 10 // kadambapuSpAdyAkAravAlukAsu pacetparaH / nazyatastAn mahAzabdo, niruNaddhi cturdshH|| 11 // Aropya zAlmalIvRkSaM, vajrakaNTakabhISaNam / kharakharaH paJcadazaH, samAkarSati nArakAn // 12 // paramAdhArmikAste ca, sNcitaanntpaatkaaH| mRtvA'NDagolikatayotpadyante'tyantaduHkhitAH // 13 // yatra sindhuH pravizati, 20900ams02004000 Jain Education national For Private Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ lokaprakAze 8 devasargaH // 109 // Jain Education nadI lavaNavAridhim / yojanairdizi yAmyAyAM, paJcapaJcAzatA tataH // 14 // asti sthalaM vedikAntaH, pratisaMtApadAyakam / pramANato yojanAni, sArdhAni dvAdazaiva tat // 15 // yojanAni trINi sArdhAnyudevo'tra maho dadheH / saptacatvAriMzadala, guhAH santyatitAmasAH // 16 // AdyasaMhananAstAsu, vasantyuruparAkramAH / narA jalacarA madyamAMsa strI bhogalolupAH // 17 // durvarNAH kaThinasparzAH, bhISaNA ghoradRSTayaH / ahyarghadvAdazakaradehAH saMkhyeyajIvitAH // 18 // tatra ratnadvIpamasti, sthalAtsaMtApadAyakAt / vAridhau yojanairekaviMzatA bhUribhAnavam // 19 // gharahAn vAtrikAMste'tha, manuSyAstannivAsinaH / limpanti madyairmAsaizca teSu tAni kSipanti ca // 20 // madyamAMsAlAbupAtraiH, prapUrya vahanAni te / gacchanti jaladhau madyamAMsaistAn lobhayanti ca // 21 // madyamAMsAsvA dalubdhAstatastadanupAtinaH / nipapanti gharadveSu, kramAtte jalamAnuSAH // 22 // mAMsAni vahnipakvAni, jIrNamadhAni te narAH / yAvaddinAni dvitrANi, bhuJjAnAH sukhamAsate // 23 // tAvadbhaTAH susannaddhA, ratnadvIpanivAsinaH / saMyojitAn gharahAMstAna, veSTayanti samantataH // 24 // varSe yAvadvAhayanti, gharahAnatiduHsahAn / tathApi teSAmasthIni, na sphuTanti manAgapi // 25 // te dAruNAni duHkhAni, sahamAnA durAzayAH / prapIDya - mAnA varSeNa, triyante'tyantadurmarAH // 26 // athANDagola kAMsteSAM janAste ratnakAMkSiNaH / camarIpucchavAlAgrairgu| phitvA karNayordvayoH // 27 // nivaddhaya pravizantyandhau, tAnanye jalacAriNaH / kulIratantumInAyAH, prabhavanti na bAdhitum // 28 // yugmam / iti mahAnizIthacaturthAdhyayane'rdhataH // pizAcA bhUtayakSAzca, rAkSasAH kinnarA api / paramAdhArmikAH 15 20 25 // 109 // 27 Page #243 -------------------------------------------------------------------------- ________________ kimpuruSA mahoragA, gandharvA vyantarA ime // 29 // pizAcAstatra sahajasurUpAH saumydrshnaaH| ratnAbharaNavadanIvAhastAH SoDazadhA matAH // 30 // kUSmANDAH paTakA joSAH, ahikAH kAlekA api / cokSA'cokSamahA~kAlAstathA vnpishaackaaH||31|| tUSNIkAstAlamukharapizAcA dehsNjnykaaH| videhAzca mahAdehAstathA'dhastArakA iti // 32 // surUpapratirUpAtirUpA bhUtottamA iti / skandikAkSA mahAvegA, mhaaskndiksNjnykaaH|| 33 // AkAzakAH praticchannA, bhUtA navavidhA amii| saumyAnanAH surUpAzca, nAnAbhaktivilepanAH // 34 // mAnonmAnapramANopapannadehA vishesstH| rktpaannipaadtltaalujihvausstthpaannijaaH|| 35 // kirITadhAriNo & naanaartnaatmkvibhuussnnaaH| yakSAstrayodazavidhA, gambhIrAH priyadarzanAH // 36 // pUrNamANizvetaharisumano vytipaarktH| bhadrAH syuH sarvatobhaMdrAH, subhadrA aSTamAH smRtAH // 37 // yakSottamA rUpayakSI, dhanAhArA dhniidhipaaH| manuSyayakSA ityevaM, sarve'pyete trayodaza // 38 // karAlaraktalambauSThAstapanIyavibhUSaNAH / rAkSasAH saptadhA proktAste'mI bhiissnndrshnaaH||39|| vighnAM bhImamahAbhImAstathA raaksssraaksssaaH| pare vinAyakAH brahmarAkSasA jalarAkSasAH // 40 // mukheSvadhikarUpADhyAH, kinnarA dIpramaulayaH / dazadhAH kinnraa| rUpazAlino hRdyNgmaaH||41|| ratipriyA ratizreSThAH, kiMpuruSA manoramAH / aninditAH kiMpuruSottamAzca // kinnrottmaaH||42|| mukhorubaahuudydruupaashcitrngnulepnaaH| daza kiMpuruSAste satpuruSA purussottmaaH||43|| yazasvanto mahAdevA, marunmeruprabhA iti / mahAtipuruSAH kiMca, puruSoH purussrssbhaaH||44 // mahoragA daza O For Private Jain Educat jalnelibrary.org Personal Use Only i onal Page #244 -------------------------------------------------------------------------- ________________ lokaprakAze 8 devasargaH // 110 // Jain Educat! vidhA, bhujaMgA bhogaMzAlinaH / mahAkAyA artikAyA, bhAsvantaH skandhaMzAlinaH // 45 // mahezvaMkSA merukAntA, mahovegA manoraMmAH / sarve'pyamI mahAvegA, mahAGgAcitrabhUSaNAH // 46 // gandharvA dvAdazavidhAH, susvarAH priyadarzanAH / surUpA maulimukuTadharA hAravibhUSaNAH // 47 // hAhahahetumbairavo, nAreMdA RSivAdikAH / bhUtadikakAdamyA~, mahAkAdambaraivaitAH // 48 // vizvavasugIta ratisadgItayazasastathA / saptAzItirime sarve, tRtIyAGge'STa te tvamI // 49 // " aNapannI paNapannI isivAI bhUavAie ceva / kaMdI ya mahAkaMdI kohaMDe ceva payae ya // 50 // tathA-annapAnavastra vezmazayyApuSpaphalobhaye / ye'lpAnalpatvasarasavirasatvAdikArakAH // 51 // annAdijRmbhakAste'STau syurvidyAjRmbhakAH pare / ye tvannAdyavibhAgena, jRmbhante'vyaktajRmbhakAH // 52 // yugmam // vicitracitrayamaka vaitADhyakAJcanAdiSu / vasanti zaileSu dazApyamI palyopamAyuSaH // 53 // nityaM pramuditAH krIDAparAH suratasevinaH / khacchandacAritvAdete, jRmbhanta iti jRmbhakAH // 54 // kruddhAnetAMzca yaH pazyet, so'yazo'nardhamApnuyAt / tuSTAn pazyan yazovidyA, vinte vajramunIndravat // 55 // zApAnugrahazIlatvameSAM zaktizca tAdRzI / ayamarthaH paJcamAGge, zate proktazcatuddaze // 56 // zataM paJcottaraM bhedaprabhedairvyantarAmarAH / bhavanti nAnAkrIDAbhiH krIDantaH kAnanAdiSu // 57 // jyotiSkAH paJca candrArkagrahanakSatratArakAH / dvidhA sthirAzvarAzceti, daza bhedA bhavanti te // 58 // vaimAnikA dvidhA kalpAtItakalpopapannakAH / kalpotpannA dvAdazadhA, te tvamI devalokajAH // 59 // saudharmezAnasanatkumAramAhendrabrahmalAntakajAH / zukrasahasrArAnata ational sabhedA: pizAcAdyAH 20 25 // 110 // 28 v.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ 105vyantarAH prANatajA aarnnaacyutjaaH||60||(aaryaa) AdyakalpadvayAdhaHsthAstRtIyAdhastanA api| lAntakatridivAdhasthAstridhA kilbiSikA amI // 61 // kalpAtItA dvidhA graiveyakAnuttarasaMbhavAH / svAmisevakabhAvAdikalpena rahitA ime // 62 // adhastanAdhastanaM ca, syAdhastanamadhyamam / adhastanoparitanaM, madhyamAdhastanaM ttH||6|| bhavenmadhyamamadhyaM ca, madhyoparitanaM ttH| uparisthAdhastanaM coparisthamadhyamaM punaH // 64 // uparisthoparitanaM, 10 asurAdyAHtajA graiveyakAH suraaH| vijayAdivimAnotthAH, pnycdhaa'nuttraamraaH||65|| sArakhatAditya15 paramAdhArmikAH vahivaruNA giitoykaaH| tuSitA'vyAvAdhAgneyariSThA lokAntikA amI // 66 // paryAptApara bhedena, sarve'pi dvividhA amI / jAtAH SaTpaJcAzamevaM, surabhedAH zatatrayam // 67||pnycmaajhe 1. jyotiSkAH tu-dravyadevA naradevA, dharmadevAstathA pre| devAdhidevA ye bhAvadevAste paJcamA mtaaH|| 68 // 3 kilviSAH tatra ca-paJcendriyo narastiryaka, saMpAditazubhAyatiH / utpatsyate yo devatve, dravyadevaH sa | 9 gaiveyakAH ucyte||6||nrdevaaH sArvabhaumA, dharmadevAstu sAdhavaH / devAdhidevA arhanto, bhAvadevAH surA 5 anuttarAH 9 lokAntikAH ime // 70 // iha bhaavdevairdhikaarH|| iti bhedaaH||trailokye'pi sthAnameSAM, kSetraloke prvkssyte| 178+2=356 _ sthAnotpAdasamudghAtailokAsaMkhyAMzagA amI // 71 // iti sthAnaM // paryAptayaH SaDapyaSAM, pazcApyekavivakSayA / vAkcetasordaza prANA, eteSAM prikiirtitaaH||72|| iti pryaapti|ctsro yonilakSAH syuH, lakSAzca kulkottijaaH| dvAdazaiSAmacittA syAdyoniH zItoSNasaMvRtA // 73 // iti dvAratrayaM // payodha- 920202920282889790/aarae/a020 12 kalpAH ndriyo narasdivAstathA pre| devAzamevaM, surabhedAH 14 Jain Educ a tional vw.jainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ lokaprakAze 8 devasargaH // 111 // Jain Education yastrayastriMzadutkarSeNa bhavasthitiH / sahasrANi dazAbdAnAM syAdeSAM sA jaghanyataH // 74 // iti bhavasthitiH // kAyasthitistveSAM bhavasthitireva // dehAstrayastaijasaM ca, kArmaNaM vaikriyaM tathA / saMsthAnaM caturasraM syAdramyaM puNyAnusArataH // 75 // iti dvAradvayaM // utkarSataH sapta hastA, vapurjaghanyamaH punaH / aGgulAsaMkhya bhAgaH syAdAdau svAbhAvikaM hyadaH // 76 // tatkRtrimaM vaikriyaM sAdhikaikalakSayojanam / jyeSThamaGgula saMkhyAMzamAnamAdau ca tallaghu // 77 // ityaGgamAnaM // AyAH paJca samudghAtAH, paJcakheteSu yAntyamI / paryAptagarbhajanaratiryakSu saMkhyajIviSu // 78 // paryAptavAdarakSmAmbupratyekakSitijeSu ca / garbhajA manujAH paJcendriyAstiryaca eva ca // 79 // saMmUrchimA garbhajAJcAgacchantyamRtabhojiSu / vizeSastvatroditaH prAkU, kSetraloke'pi vakSyate // 80 // muhUrttAni dvAdazaiSAmutpatticyavanAntaram / sAmAnyataH syAdutkRSTaM jaghanyaM samayAvadhi // 81 // utpadyante cyavante'mI, ekasminsamaye punaH / eko dvitrAzca saMkhyeyA, asaMkhyeyAzca karhicit // 82 // iti dvAratrayaM // samyaktvaM dezaviratiM, cAritraM muktimapyamI / labhante laghukarmANo, vipadyAnantare bhave // 83 // ityanantarAptiH // siddhyantyanantarabhave, ekasminsamaye tvamI / utkarSataH sASTazataM, vizeSastveSa tatra ca // 84 // bhavanezA vyantarAzca sarve daza dazaiva hi / taddevyaH paJca paJcaiva, daza jyotiSkanirjarAH // 85 // jyotiSkadevyazcaikasmin kSaNe siddhyanti viMzatiH / vaimAnikAH sASTazataM, taddevyo viMzatiH punaH // 86 // iti samayesiddhiH // lezyAhAradizAM SaTkaM, na saMhananasaMbhavaH / kaSAya saMjJendriyANi, sarvANyeSAM bhavanti ca // 87 // " devAnAM bhedAdi 20 25 // 111 // 28 Page #247 -------------------------------------------------------------------------- ________________ iti dvAraSaTkaM // sarve'pyete saMjJinaH syuH puMstrIvedayujaH param / devyaH surebhyo dvAtriMzadguNA dvAtriMzatA'dhikAH // 88 // iti dvAradvayaM // eSAM syurdRSTayastisra, AyaM jJAnatrayaM bhavet / samyagdRzAM pareSAM tu syAdajJAnatrayaM dhruvaM // 89 // iti dvAradvayaM // darzanatrayamAdyaM syAdeSAM samyaktvazAlinAm / darzanadvayamanyeSAmupayogo dvidhA tataH // 90 // upayogAH SaDeteSAM jJAnadarzanayostrayam / samyagdRzAM pareSAM tu, tryajJAnI dve ca darzane // 91 // eteSAmojaAhAro, lomAhAro'pi saMbhavet / na syAtkAvalikaH syAttu, manobhakSaNalakSaNaH // 92 // antaraM punaretasya caturthabhakta saMmitam / jaghanyamanyatvavdAnAM trayastriMzatsahasrakAH // 93 // itidvAram // guNasthAnAni catvAri, yogAcaikAdazoditAH / audArikAhArakAkhyatanmitrAMzca vinA'khilAH // 94 // itidvAradvayaM // pratarAsaMkhyabhAgasthAsaMkhyeyazre nivarttibhiH / nabhaH pradezaiH pramitAH proktAH sAmAnyataH surAH // 95 // kSetrapalyopamAsaMkhyabhAgasthA bhrAMzasaMmitAH / devA anuttarotpannAH, saMkhyeyAstatra paJcame // 96 // bRhattarakSetrapalyAsaMkhyAMzAbhrAMzasaMmitAH / bhavantyathoparitana graiveyakatrikAmarAH // 97 // madhyame'dhastane'pyevaM, trike kalpe'cyute'pi ca / AraNe prANate caivAnate'pIyanta eva te // 98 // kiMtu palyAsaMkhyabhAgo, bRhattaro yathottaram / ekamAna miteSvevaM, | syAtpareSvapi bhAvanA // 99 // sahasrAra mahAzukralAntaka brhmvaasinH| mAhendrasanatkumAradevAH pratyekamIritAH // 100 // ghanIkRtasya lokasya, zreNyasaMkhyAMzavarttibhiH / nabhaHpradezaiH pramitA, vizeSo'trApi pUrvavat // 1 // aGgulapramitakSetra pradezarA zisaMgate / tRtIyavargamUlaghne, dvitIyavargamUlake // 2 // yAvAn pradezarAziH syAdekaprAdezikISvatha / Jain Educatinational 5 10 14 Page #248 -------------------------------------------------------------------------- ________________ lokaprakAze 8 devasargaH // 112 // zreNISu tAvanmAnAsu, lokasyAsya ghnaatmnH||shaanbhHprdeshaa yAvantastAvAnIzAnanAkagA devadevIsamudAyo, devAnAM nirdissttHshrutpaargaiH||4|| tribhirvizeSakam |trystriNshttmo'sho'sy,kinyciduunshc yobhavet / IzAnadevAstAvantaH, mAnam kevalAH kathitAH zrute // 5 // evaM ca-saudharmabhavanAdhIzavyantarajyotiSAmapi |bhaavyaa khakhasamudayatrayastriMzAMzamAnatA // 6 // kevalaM devadevIsamudAya eva vkssyte| IzAnatazca saudharma, syaatsNkhyeygunnaadhikH|devdeviismudaayo, bhavanezAnatha bruve // 7 // aGgulapramitakSetrapradezarAzivartini / dvitIyavargamUlane, vargamUle kilAdime // 8 // yAvAn pradezarAziH syAttAvanmAnAsu paMktiSu / ghanIkRtasya lokasyAthaikaprAdezikISu vai // 9 // nabhaHpradezA yAvantastAvAn puruSapuMgavaiH / devadevIsamudAyaH, khyAto bhavanavAsinAm // 10 // tribhirvizeSakam / yAvanti saMkhyayojanakoTImAnAni dairdhytH| sUcirUpANi khaNDAni, syurekapratare kila // 11 // vyantarANAM devdeviismudaayobhvediyaan|jyotisskdevdeviinaaN, pramANamatha kiirtyte||12|| SaTpaJcAzAMgulazatadvayamAnA hi daiytH| yAvanta ekapratare, sUcirUpAH syuraMzakAH // 13 // jyotiSkadevadevInAM, tAvAn samudayo bhavet / uktaM pramANamityevamathAlpabahutAM bruve // 14 // yugmam / iti mAnaM // stokAH sarvArthasiddhasthA, asaMkhyeyaguNAstataH / zeSA anuttarA devAstataH saMkhyaguNAH kramAt // 15 // UrdhvamadhyAdhaHsthite syupraive-1||112|| | yakatrikatraye / acyute cAraNe caiva, prANate cAnate'pi ca // 16 // adho'dhotraiveyakAdAvanuttarAdyapekSayA / bhAvyA vimAnavAhulyAddevAH saMkhyaguNAH kramAt // 17 // samazreNisthayoryadyapyAraNAcyu TOTROPO20090882829002020272 28 Jain Educat onal For Private Personel Use Only Dainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ 202002020129 tklpyo| vimAnasaMkhyA tulyaiva, tathApi kRssnnpaakssikaaH||18|| utpadyante svabhAvena, dakSiNasyAM hi bhuuryH| zuklapAkSikajIvebhyo, bahavazca bhavanti te // 19 // tato'cyutApekSayA syunirjarA aarnne'dhikaaH| samazreNisthitAvevamanyeSvapi vibhAvyatAm // 20 // zuklapAkSikakRSNapAkSikalakSaNaM caivaM-bahupApodayA: krUrakarmANaH kRSNapAkSikAH / syurdIrghatarasaMsArA, bhUyAMso'nyavyapekSayA // 21 // tathAkhabhAvAtte bhavyA, api prAyaH surAdiSu / utpadyante dakSiNasyAM, prAcuryeNAnyadikSu na // 22 // tathA:-"pAyamiha kUrakammA bhavasiddhIyAvi dAhijillesu / neraiyatiriyamaNuAsurAiThANesu gacchati // 23 // jesimavaDDo puggalapariyaTTo sesao u sNsaaro| te sukkapakkhiyA khalu, ahie puNa kaNhapakkhIo // 24 // " iti prajJApanAvRttau // Anatebhyo'saMkhyaguNAH, sahasrArasurAH smRtaaH| mahAzukre lAntake ca, brahmamAhendrayoH kramAt // 25 // sanatkumAra IzAne'pyasaMkhyannA yathottaram / aizAnebhyazca saudharmadevAH saMkhyaguNAdhikAH // 26 // nanu-kRSNapAkSikabAhulyAdyathA maahendrnaakinH| asaMkhyeyaguNAH proktAH, sntkumaarnaakinH|| 27 // vimAnAnAM kRSNapAkSikANAM caadhikytstthaa| te saudharme'pyasaMkhyanAH, kathaM nezAnanAkinaH ? // 28 // atrocyate hi vacanaprAmANyAducyate tathA / vicAragocaro nAsmAdRzAmApsoditaM vcH|| 29 // tathoktaM prajJApanAvRttI-"nanviyaM yuktirmAhendrasanatkumArayorapi uktA, paraM tatra mAhendrakalpApekSayA sanatkumArakalpe devA asaMkhyeyaguNA uktAH, iha tu saudharme kalpe saMkhyeyaguNA uktAstadetatkathaM ?, ucyate, vacanaprAmANyAt , na cAtra pAThanamo, yato'nyatrApyuktaM-"IsANe savatthavi | 0 0202012028/20 Join Educati onal For Private Personal Use Only iainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ lokaprakAze 8 devasargaH // 113 // battIsaguNAu hoMti deviio| saMkhejjA sohamme tao asaMkhA bhavaNavAsI // // iti / asaMkhyaghnAzca saudharmadevebhyo bhavanAdhipAH / bhavanti bhavanezebhyo'saMkhyannA vyantarAH surAH // 30 // jyotiSkANAM devadevIvRndaH saMkhyaguNastataH / khakhadevebhyazca devyaH sarvAH saMkhyaguNAH smRtAH // 31 // iti lacyalpabahutA // pUrvasyAM ca pratIcyAM ca, stokA bhavanavAsinaH / uttarasyAM dakSiNasyAmasaMkhyeyaguNAH kramAt // 32 // prAkpratIcyorhi bhavanAtpatvAtastokA amI kila / dakSiNottarayosteSAM kramAdhikyAdime'dhikAH // 33 // pUrvasyAM vyantarAH stokA, vizeSeNAdhikAdhikAH / aparasyAmuttarasyAM dakSiNasyAM yathAkramam // 34 // vyantarAH zuSire bhUmnA, pracaranti tato'dhikAH / sAdhogrAmAyAM pratIcyAmamI syuH prAcyapekSayA // 35 // udIcyAM dakSiNasyAM ca yuktamevAdhikAdhikAH / svasthAnanagarAvAsabAhulyato yathAkramam // 36 // pUrvasyAM pazcimAyAM ca stokA jyotiSkanAkinaH / dakSiNasyAmudIcyAM ca syuH krameNAdhikAdhikAH // 37 // prAkpratIcyozcandra sUrya dvIpeSUdyAnadezavat / krIDAspadeSu jyotiSkAH, svalpAH prAyeNa sattayA // 38 // tebhyo'dhikA dakSiNasyAM, vimAnAnAM bahutvataH / tathA kRSNapAkSikANAM bAhulyenopapAtataH // 39 // udIcyAM mAnasasarasyete krIDAparAyaNAH / Asate nityamevaM syurdakSiNApekSayAdhikAH // 140 // kiMca - mAnasAkhye sarasyasmin, matsyAdyA ye'mbucAriNaH / te samIpasthitajyotirvimAnAdinirIkSaNAt // 41 // utpannajAtismaraNAH, kiMJcidAcarya ca vratam / vihitAnazanAH kRtvA, nidAnaM sukha lipsayA // 42 // mRtvA jyotirvimAneSUtpadyante'ntikavarttiSu / tataH syurdAkSiNA devAnAM mAnam 20 25 // 113 // 28 Page #251 -------------------------------------------------------------------------- ________________ Jain Educatio tyebhya, uttarAhA ime'dhikAH // 43 // syuH saudharmaprabhRtiSu, tAviSeSu caturSvapi / pUrvasyAM pazcimAyAM ca stokA eva sudhAbhujaH // 44 // tatazcAsaMkhyeyaguNA, uttarasyAM tato'dhikAH / dakSiNasyAmamI proktAH zrUyatAM tatra bhAvanA // 45 // tulyA dikSu catasRSu, vimAnAH paGktivarttinaH / asaMkhya yojanatatAH, puSpAvakIrNakAH punaH // 46 // yAmyodIcyoreva bhUnA, syuH pUrvAparayostu na / udak tato'saMkhyaguNAH, prAcIpratIcyapekSayA // 47 // bhUmnA kRSNapAkSikANAM dakSiNasyAM samudbhavAn / dakSiNasyAM samadhikA, uttarApekSayA tataH // 48 // tathAhuH prajJApanAyAM - "disANuvAeNaM savatthovA devA sohamme kappe puracchimapaccacchimeNaM, uttareNaM asaMkhejjaguNA, dAhiNeNaM visesa hiyA " atra yadyapi 'vivihA puSpavakinnA tayaMtare muttu puvadisiM' iti vacanAt prAcyAM puSpAvakIrNakAbhAvAtpratIcyAM ca tanniSedhAbhAvAtprAcyapekSayA pratIcyAM devA adhikA vaktavyAH syustathApyatra sUtre pUrva - | pazcimAvalyorubhayataH sarvApi dakSiNottaratayaiva digvivakSiteti saMbhAvyata iti vRddhAH, yathA dakSiNottarArdhalokAdhipatI saudharmezAnendrau ityata pUrvapazcime api dakSiNottaratayaiva vivakSite iti // pUrvottarapazcimAsu, brahmaloke'lpakAH surAH / tatazcAsaMkhyeyaguNA, dakSiNasyAM dizi smRtAH // 49 // yAmyAM hi bahavaH prAyastiryaJcaH kRSNapAkSikAH / utpadyante'nyAsu zuklapAkSikAste kilAlpakAH // 50 // evaM ca lAntake zukre, sahakhAre'pi nAkinaH / bhUyAMso dakSiNasyAM syustisRSvanyAsu cAlpakAH // 51 // AnatAdiSu kalpeSu tatazcAnuuttarAvadhi / prAyazcaturddizamapi, samAnA evaM nAkinaH // 52 // tathAhuH prajJApanAyAM - "teNa paraM bahusamovavaNNagA rational 10 14 w.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ lokaprakAze 9 nA. sargaH // 114 // Jain Education | samaNAuso ! iti // iti digapekSayAlpabahutA // jaghanyato'ntarmuhartta, kAlo'nanto'ntaraM guru / jyeSTakAyasthitirUpaH, sa ca kAlo vanaspateH // 53 // ityantaraM // iti yadiha mayoktaM nirjarANAM svarUpaM, tadurusamayavAcAM varNikAmAtrameva / tadupahitavizeSAn ko hyazeSAn vivektuM prabhuriva nRpakoSThAgArajAgratkaNaughAn // 54 // (mAlinI) vizvAzcaryadakIrttikIrttivijayazrI vAcakendrAntiSadrAjazrItanayo'niSTavinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattatvapradIpopame, sarge nirgalitArthasArthasubhagaH saukhyena pUrNo'STamaH // 55 // iti | zrIlokaprakAze devAdhikArarUpo'STamaH sargaH samAptaH // granthAnaM 144 akSarANi 10 // navamaH sargaH prArabhyate // atha nArakAH - ratnazarkarAvAlukApaGkadhUmatamaHprabhAH / mahAtamaH prabhaitajjAH, saptadhA nArakA matAH // 1 // paryAptA parabhedena, caturddaza bhavanti te / sthAnotpAtasamudghAtairlokA saMkhyAMzavarttinaH // 2 // svasthAnatastvadholokasyaikadeze bhavantyamI / vizeSasthAnayogastu, kSetraloke pravakSyate // 3 // iti bhedAH sthAnAni ca // paryAptayaH SaDapyeSAM catasro yonilakSakAH / lakSANi kulakoTInAmuktAni paJcaviMzatiH // 4 // iti dvAratrayaM // syuH zItayonayaH kecit kecittathoSNayonayaH / jinairuktA nairayikAH, saMvRtAcittayonayaH // 5 // iti yonisaMvRta| tvAdi // daza varSasahasrANi, jaghanyaiSAM bhavasthitiH / utkRSTA tu trayastriMzatsAgaropamasaMmitA // 6 // iti bhavasthitiH // kAyasthitistveSAM bhavasthitireva // kAryasthitistrasatve syAjjaghanyA'ntarmuhUrttikI / dvau sAgarasa JAIL ional nAraka bhedAdi 25 // 114 // 28 ainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ lo. pra. 20 hasrau ca kiyadvarSAdhiko guruH // 7 // dehAstrayastaijasaM ca, kArmaNaM vaikriyaM tathA / khAbhAvikakRtimayohuNDaM saMsthAnamaGgayoH // 8 // iti dehAH saMsthAnaM ca / zatAni paJca dhanuSAM jyeSThA khAbhAvikI tanuH / ladhvyaGgulAsaMkhya bhAgamAnA''rambhakSaNe matA // 9 // khakhakhAbhAvikatanordviguNottara vaikriyA / gurvI ladhyaGgulasaMkhya bhAgamAnA bhavedasau // 10 // ityaGgamAnaM / syuzcatvAraH samudghAtA, AdyA eSAM gatiH punaH / paryAptagarbhajanaratirazvoH | saMkhyajIvinaH // 11 // iti gatiH / narapazcAkSatiryazcaH, paryAptAH saMkhyajIvinaH / nArakeSu yAnti saMkhyA, sAmayikyeSu devavat // 12 // eSUtpatticyavanayormuharttA dvAdazAntaram / utkarSato jaghanyAcca, prajJaptaM samayA tmakam // 13 // ityAgatiH // sAmAnyato nairayikA, labhante'nantare bhave / samyaktvaM dezaviratiM, cAritraM muktimadhyamI // 14 // vizeSatastu kSetraloke vakSyate // ityana. narAptiH // uddhRtyaughAnnArakebhyo, labdhvA narabhavAdikam / yadyekasamaye yAnti, zivaM tarhi daza dhruvam // 15 // pratyekamAdyanarakazyoddhRtA abhI puna: / siddhiM yAnti daza daza, turyoddhRtAstu pazJca te // 16 // iti samaye siddhiH // lezyAstisro bhavantyAdyAH, SaDAhAradizo'pi cina saMhananasadbhAvaH, kaSAyA nikhilA api // 17 // saMjJAH sarvAzcendriyANi sarvANyeSAM ca saMjJitA / dIrghakAlikyAdimattvAdvyaktasaMjJatayA'pi ca // 18 // eSAM vedaH klIva eva, dRSTirjJAnaM ca darzanam / upayogA iti dvAracatuSkaM suravanmatam // 19 // ojolomAbhidhAveSAmAhArAvazubhau bhRzam / guNasthAnAni yogAzca, bhavantyamRtabhojivat // 20 // lomAhAro dvidhA''bhogAdanA bhogAcca tatra ca / syAdAdimo'ntarmuharttAd, dvitIyazca Jain Educat amational 9 10 14 Page #254 -------------------------------------------------------------------------- ________________ pratikSaNam // 21 // iti lezyAdIni yogAntAni paJcadaza dvArANi // aGgulapramitakSetrapradezarAzivartini / lokaprakAze nArakANAM tRtIye vargamUlane, prathame vargamUlake // 22 // yAvAn pradezarAziH syAttAvatISu ca paniSu / ekaprAdezikISu 9nA.sarga: dehAdi paasyuyoNvntHkhprdeshkaaH|| 23 ||taavnto nArakA proktAH, sAmAnyena jineshvraiH| vizeSato mAnameSAmatha kiJci-||2 // 115 // dvitnyte||24|| tribhirvizeSakam // angglprmitkssetrprdeshraashisNgte| tRtIyavargamUlane, prathame vargamUlake // 25 // yAvAn pradezanikarastatpramANAsu paGkiSu / ekaprAdezikISu syuryAvantaH khprdeshkaaH||26||taavnto mAnataH proktA, nArakAH prathamakSitau / zeSAsu SaTsu ca kSmAsu, khyAtA nairyikaangginH|| 27 // ghanIkRtasya lokasya, shrennysNkhyaaNshvrtibhiH| nabha pradezaH pramitA, vizeSa eSa tatra ca ||28||aarbhy saptamakSmAyA, dvitIyavasudhAvadhi / asaMkhyeyaguNavena, ythottraadhikaadhikaaH||29||sptmiHkulkN / iti mAnaM ||srvaalpaaH saptamakSmAyAmasaMkhyeyaguNAstataH / bhavanti nArakAHkSmAsu, SaSTyAdiSu yathAkramam ||30||sNjnyipnycendriytirygmnussyaaH sptmkssitau| sarvotkRSTapApakRta, utpadyante'lpakAzca te // 31 // kiJciddhInahInatarapApmAnaH prodbhavanti ca / SaSThyAdiSu te ca bhUribhUrayaH syuryathottaram // 32 // iti laghavyalpabahutA // sarvAsu nArakAH stokAH, pUrvottarAparodbhavAH / paNa asaMkhyeyaguNAstebhyo, dakSiNAzAsamudbhavAH // 33 // puSpAvakIrNanarakAvAsA hyalpA dizAM traye / ye santi | te'pi prAyeNa, sNkhyyojnvistRtaaH||34|| dakSiNasyAM ca puSpAvakIrNakA bahavaH smRtaaH| prAyaste santyasaMkhye // 115 // pAyayojanAyatavistRtAH // 35 // kiMca-bhUnA kRSNapAkSikANAM, dakSiNasyAM ydudbhvH| diktrayApekSayetasyA, 25 Jain Education Donal For Private Personel Use Only Vijainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ 329820200 bhUyAMso nArakAstataH // 36 // iti digapekSayA'lpabahutA // vanaspatijyeSThakAyasthitimAnaM kilAntaram / eSAM garIyo vijJeyaM, laghu cAntamuhartakam // 37 // ityantaraM // nArakalokanirUpaNamevaM, kRptamazeSavizeSavimuktam / zeSamadhojagaduttyadhikAre, kiJcidihaiva viziSya ca vakSye // 38 // vizvAzcaryadakIrtikIrti vijayazrIvAcakendrAntiSadrAjazrItanayo'taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattattvapradIpopame. |saMpUrNo'navamaH sukhena navamaH sargo nisargAjjvalaH // 39 // granthAnam // 45 // // iti zrIlokaprakAze navamaH sargaH smaaptH|| . // dazamaH sargaH prArabhyate // idAnIM bhavasaMvedhaH, prAguddiSTo nirUpyate / tatra jyeSThakaniSThAyuzcaturbhaGgI prapazyate // 1 // AdyaH prAcyAyabhavayojyeSThamAyuryadA bhavet / bhaGgo'nyaH prAgbhave jyeSThamalpiSTaM syAtpare bhave // 2 // tRtIyaH prAgbhaveDalpIyo, jyeSThamAyurbhave pare / Ayurlaghu dvayosturyo, bhaGgeSveSu caturvatha // 3 // saMjJI naro'thavA tiryaka, SaSThyAdyanarakeSu vai / pRthaka pRtham bhavAnaSTAvutkarSeNa prapUrayet // 4 // yathA saMjJI narastiryagutpanno narake kacit / tato mRto manuSye vA, tirazci vA tataH punH||5|| tatraiva narake bhUyo, marye tirazvi veti saH / bhavAnaSTo. samApUrya, navame ca bhave tataH // 6 // avazyamanyaparyAyaM, narastiryagavApnuyAt / vakSyamANeSvapi budhaiH, kAyadA 13 fecrera Jain Educat onal For Private Personal use only Yonjainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ lokaprakAze 10 bhavasaMve. // 116 // Jain Education bhAvanA svayam // 7 // tathaiva bhavanezeSu, jyotiSkavyantareSvapi / tiryanarau kilASTAsu, saudharmaprabhRtiSu // 8 // bhavAnaSTau pUrayato bhavau dvau ca jaghanyataH / imau pUrayataH proktanArakeSu sureSu ca // 9 // jaghanyAyuTayA mAghavatyAmutpadyamAnakAH / tiryag jyeSThAyuranyo vA bhavAn saptaiva pUrayet // 10 // tathAhisaMjJI paJcendriyastiryak, pUrva koTyAyuranvitaH / jaghanyAyuSTayotpannaH saMptamyAM narakAvanau // 11 // tatazcoddhRtya tiryakSu, saptamyAM ca tataH punaH / tiryakSu ca tataH kSmAyAM saptamyAM ca tataH punaH // 12 // tiryakSveva tatazvAsau, nodbhavetsaptamakSitau / evaM sapta bhavAn kRtvA'STame'nyaM bhavamApnuyAt // 13 // tiryag jyeSThAyurjaghanyAyuSko'thotkRSTajIvitAm / avAzuvanmAghavatyAM bhavAn paJcaiva pUrayet // 14 // utpadyate dvirnarake, tatra tiryakSu ca trizaH / tataJcAsau paSThabhave, nodbhavetsatamakSitau // 15 // utkRSTAyuSTayA'lpAyuSTayA vA saptamakSitau / tiryag jyeSThAyuranyo vA, tribhavaH syAjjaghanyataH // 16 // tatra tiryagbhavau tu dvAvekaH syAtsaptamakSitau / mAghavatyA nArakANAM tiryakSveva gatiryataH // 17 // caturbhaGgayA naraH saMjJI, saptamaM narakaM vrajan / jaghanyAdutkarSato'pi, saMpUrayedbhavadvayam // 18 // AnatAdicatuSkalpyAM, sarvatraiveyakeSu ca / caturbhayovana martyaH, saptotkarSAdbhavAn sRjet // 19 // trirdeveSu catustatra, samutpadya nareSvasau / avazyamanya paryAyamavAmotyaSTame bhave // 20 // vijayAdicatuSke ca, bhavAn paJcaiva pUrayet / trIn bhavAnnRSu madhyau ca dvau bhavau vijayAdiSu // 21 // jaghanyatastvAnatAdiSveteSu nikhileSvapi / bhavAMstrInmanujaH saMjJI, samarthayetsamudbhavan // 22 // yadvAnatAdidevAnAM nRbhya evAtajanmanAm / utkRSTAyurAdeH saMvedhaH 20 25 // 116 // 27 inelibrary.org Page #257 -------------------------------------------------------------------------- ________________ 5 nareSvevotpattiriti, jaghanyena bhvaastryH||23|| jaghanyAcotkarSato'pi, paJcame'nuttare nrH| trIn bhavAn pUrayenmokSamavazyaM yAtyaso ttH|| 24 // bhavanavyantarajyotiSkAdyakalpadvayAvadhi / yugmino naratiyaJcaH, pUrayanti / bhavadvayam // 25 // jaghanyAdutkarSato'pi, yugminAM yatsudhAziSu / utpannAnAM punarapi, syAdutpattirna yugmiSu // 26 // ratnaprabhAyAM bhavanAdhipativyantareSvapi / asaMjJI paryAptatiryaga, bhavayugmaM samarthayet // 27 // yadasya / narake svarge, cotpannasya tataH punH| asaMjJitiryakSutpattirbhave nAnantare bhavet // 28 // bhavanavyantarajyotiHsaha- saaraantnaakinH| AdyaSaDnarakotpannanArakAzca sme'pymii||29||utpdymaanaaH paryAptasaMjJitiryagnareSu vai / pUrayanti bhavAnaSTa, pratyekaM tatra bhAvanA // 30 // kazcidbhavanapatyAdizcyutvaikAntaramudbhavan / caturvAraM hi paryAptasaMjJI tiryagnaro bhavet // 31 // tataH sa tiryagmoM vA, nApnuyAnnabame bhave / pUrvoktabhavanezAdibhAvaM. tAdRkU-10 svabhAvataH // 32 // saMjJiparyAptatiryakSu, sptmkssitinaarkaaH| pUrayanti bhavAn SaD ye'nutkRSTasthitizAlina // 33 // utkRSTasthitiyuktAstu, sptmkssitinaarkaaH| teSUtkarSAjAyamAnAH, syushcturbhvpuurkaaH||34|| AnatA-18 dikhazcatuSkasarvapraiveyakAmarAH / utpadyamAnA utkarSAnRSu SaDbhavapUrakAH // 35 // manuSyeSUtpadyamAnA, vijyaadivimaangaaH| bhavAMzcatura utkarSAt, pUrayanti nirantaram / // 36 // jaghanyatastvAnatAdidevA vibhvpuurkaaH| yatazyutAnAmeteSAM, notpattirmanujAnvinA // 37 // utkarSato jaghanyAca, surAH sarvArthasiddhijAH / manuSyeSu samutpadya, pUrayanti bhavadvayam // 38 // bhavanavyantarajyotiHsaudharmazAnanAkinaH pRthivyaptarupUtpadyamAnA dvibha-IN Jain Educa t ional Mr.jainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ lokaprakAze 10bhavasaMve. // 117 // vapUrakAH // 39 // jaghanyAdutkarSato'pi, bhUyo'pyutpattyasaMbhavAt / teSAM nirgatya pRthvyAdirbhavanezAdinAkiSu utkRssttaayu||40|| vAyutejaHkAyayostu, devAnAM gatyasaMbhavAt / tadIyo bhavasaMvedho, nAtra prokto jinezvaraiH ||41||raad asaMjJisaMjJitiryaJco, narAH saMjJina eva ca / asaMkhyAyutiyazca, pUrayanti bhavadvayam // 42 // yugminAM nRtirazcAM yadvipadyAnantare bhave / gatirdevagatAveva, bhagavadbhirnirUpitA // 43 // bhuukaayiko'mbho'gnivaayussvekaantre| paribhraman / bhavAnasaMkhyAna pratyekamanutkRSTasthitiH sRjet // 44 // evamambukAyiko'pi, pratyekaM mAgnivAyuSu / utpadyamAno'saMkhyayAn, bhavAnutkarSataH sRjet // 45 // vahikAyo'pi pRthvyambukAyiSvekAntaraM bhavAn / kuryAdasaMkhyAna nilo'pyevaM pRthavyambuvahiSu // 46 // tathA kSamAmbho'gnimarutaH, pratyekaM ca vanaspatI / bhavAnasaMkhyAna kurvanti, jAyamAnA nirantaram // 47 // evaM vanaspatirapi, pRthivyAdicatuSTaye / pratyekamutpadyamAna:, kuryAdasaMkhyakAn bhavAn // 48 // vanaspatikAyikeSUtpadyamAno vnsptiH| bhavAnanantAn kurvIta, nirantaraM paribhraman // 49 // pratyekamutpadyamAnAH, pRthivyAdiSu paJcasu / bhavAnasaMkhyAn vidadhati, pratyekaM vikalendriyAH // 50 // pratyeka vikaleSvevaM, paJca bhuukaayikaadyH| pratyekamutpadyamAnAH, saMkhyeyabhavapUrakAH // 51 // vikalAkSeSu saMkhyeyAn, sarve'pi viklendriyaaH| bhavAn vidadhyuH pratyekaM, jAyamAnAH parasparam // 52 // pUrvoktAyuzcaturbhaGgayAM, // 117 // jyeSThAyurupalakSite / bhaGganaye bhavAnaSTau, kuryuH sarve kSamAdayaH // 53 // tathAhi-pRthvIkAyika utkRSTAyuSka| utkRSTajIviSu / apkAyikeSUtkarSeNodbhave dvAracatuSTayam // 54 // evamekAntaraM vArAnutpadya ctursttH| avazya-16 Jain Education For Private & Personel Use Only finelibrary.org Page #259 -------------------------------------------------------------------------- ________________ Jain Educato manyaparyAyaM labhate navame bhave // 55 // utkRSTAyurbhUmikAyo'nutkRSTAyuSkavAriSu / utpadyamAno'pyutkarSAdbhavAnahaiva pUrayet // 56 // evaM bhUkAyiko'nutkRSTAyurutkRSTajIviSu / udbhavannambuSUtkarSAt syAdaSTabhavapUrakaH // 57 // aSkAyAdInAmapItthaM, vikalAnAM ca bhAvyatAm / bhavASTakAtmA saMvedho, jyeSThAyurbhaGgakantraye // 58 // anutkRTAyuSAM tveSAM syAdanutkRSTajIviSu / saMvedhaH prAgukta evAsaMkhya saMkhyabhavAtmakaH // 59 // pRthvyAdInAmasaMkhyabhavAtmako vikalAnAM saMkhyabhavAtmaka iti // kSmAdayo vikalAkSAca, jaghanyato bhavadvayam / kuryurjyeSThakaniSThAyUrUpe bhaGgacatuSTaye // 60 // yugmavarjAzca manujAstiryazcaH saMjJayasaMjJinaH / pratyekaM jAyamAnAH syurmitho'STabhavapUrakAH // 61 // jaghanyotkRSTAyurutthacaturbhaGgayAmapi sphuTam / bhavAn kRtvA'STa navame, te'nyaM paryAyamApnuyuH // 62 // tathaita eva pRthvyAdipaJcake vikalatraye / jAyamAnAzcaturbhaGgayAM kuryuH pratyekamaSTa tAn // 63 // tathA kSmAdyAH savikalAstiryakSu saMjJayasaMjJiSu / nRSvayugmiSu cotpadyamAnA bhaGgacatuSTaye // 64 // pUrayanti bhavAnaSTau, sa ca pRthvyAdiko'sumAn / naratiryagbhavAttasmAnna pRthvyAditvamApnuyAt // 65 // jaghanyAdutkarSato'pi, manuSyAH pavanAgniSu / utpadyamAnA dvAveva, pUrayanti bhavau khalu // 66 // yato hi pavanAgnibhya, uddhRtAnAM zarIriNAm / anantarabhave naiva, nareSUtpattisaMbhavaH // 67 // yathoktAnAmatha bhavasaMvedhAnAM yathAgamam / kAlamAnaM vinizcetumAnnAyo'yaM vitanyate // 68 // jaghanyAdantarmuhUrttamutkarSAtpUrva koTikAm / sthitiM vibhradyAti tiryaG, narakeSvakhileSvapi // 69 // tAvadAyuryuteSveti tebhyo mRtvA'pi nArakaH / sahasrArAntadeveSvapyasau tAdRkasthi ational 10 14 wjainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ lokaprakAze 10bhava saMve. // 118 // Jain Education tirvrajet // 70 // devAste'pIdRzA yuSkeSveSvAyAnti tatazcyutAH / asaMkhyajIvI tiryaktu, yAtIzAnAntanAkiSu // 71 // naro mAsapRthaktvAyurdhama yAti jaghanyataH | vaMzAdiSu kSmAsu SaTsu varSapRthaktvajIvitaH // 72 // utkarSAtpUrva koTyAtyasau kSmAsu saptasu / AyAntyuktasthitiSveva nRSUktanArakA api // 73 // nA jaghanyAnmAsapRthaktvAyurA khayaM vrajet / UrdhvaM tvabdapRthaktvAyuryAti yAvadanuttarAn ||74 | utkarSAttu tripalyA yuH, khardvayaM yAvadeti saH / UrdhvaM tataH pUrvakoTyAyuSka evaM sa gacchati // 72 // tiryak yugminnRtiryakSu, tvantarmuhUrttajIvitaH / gacchejjaghanyato mAsapRthaktvAyurnaraH punaH // 76 // utkarSataH pUrvakoTimAnAyuSkAvubhA vapi / asaMkhyAyurnRtiryakSUtpadyete nAdhikAyuSau // 77 // uktazeSANAM tu pUrvAparayorbhavayoH sthitiH / gururlaghuzca jJeyA tajjyeSThAnyAyurapekSayA // 78 // evaM ca - vivakSita bhavaprApyabhAvayoH paramAM sthitim / ladhvIM vA bhavasaMkhyAM ca, jaghanyAM vA garIyasIm // 79 // khayaM vibhAvya niSTaGkayaM vivakSitazarIriNAm / bhavasaMvedhakAlasya, mAnaM jyeSThamathAvaram // 80 // yathA gariSThAyuSkasya, manuSyasyAdimakSitau / utkRSTAyurnArakatvaM, labhamAnasya cAsakRt // 81 // utkRSTo bhavasaMvedhakAlaH saMkalito bhavet / catuSpUrvakoTiyuktacatuH sAgarasaMmitaH // 82 // dvayorutkRSTAyuSostu, saMvedhaH syAjjaghanyataH / pUrvakoTisamadhikasAgaropamasaMmitaH // 83 // utkRSTAyurnaralaghusthi tinArakayorguruH / so'bdAyutacatuSkAnyaM, pUrvakoTicatuSTayam // 84 // utkRSTAyurna ra laghusthitinArakayorlaghuH / saMvedho'bdAtayutapUrva koTimito mataH // 85 // jaghanyAyurnarotkRSTasthitinArakayorguruH / caturmAsapRthaktvAnyaM, sa utkRSTAyurAdeH saMvedhaH 20 25 // 118 // 28 ainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ sthAdvArdhicatuSTayam // 86 // jaghanyAyunarotkRSTajIvinArakayolaghuH / ekamAsapRthaktvAnyavArddhimAno bhavatyaso // 87 // utkRSTo bhavasaMvedho, jaghanyajIvinoIyoH / caturmAsapRthaktvAkhyaM, varSAyutacatuSTayam // 88 // jaghanyo bhavasaMvedho, jghnyjiivinoiiyo| ekamAsapRthaktvAkhyA, dshvrssshsrkaaH||89|| sthaapnaa| yathA vA-jyeSThAyuSastirazvaH prodbhavataH saptamakSitau / jaghanyAyuSTayotkRSTA, bhvsNvedhsNsthitiH|| 9 // catuSpUrvakoTiyuktAH, syuH| SaTSaSTiH payodhayaH / alpAyuSo'ntamuhartacatuSTayayajo'tha te // 91 // yathA vA-jyeSThAyuSAM nRNAM jyeSThAyuSTayA saptamakSitau / jyeSThaH kAlaH pUrvakoTyAkhyAstrayastriMzadabdhayaH // 92 // jaghanyAyunugAmalpAyuSTayA saptamakSitau / / jaghanyo'bdapRthaktvAkhyA, dvaaviNshtipyodhyH|| 93 // evaM sarveSu bhaGgeSu, sarveSAmapi dehinAm / vibhAvyo bhavasaMvedhakAlo gururlaghuH svayam // 94 // syAd bhUyAn vistara iti, neha vyaktyA vivicyate / paJcamAGge catuvizazataM bhAvyaM tdrthibhiH||9|| athASTAnavatejIvabhedAnAmucyate kramAt / kramaprAptA'lpabahutA, mahAlpabahutAbhidhA // 96 // garbhajA manujAH stokA, nAryaH saMkhyaguNAstataH / tAbhyazca sthuulpryaaptaagnyo'nuttrnaa|kinH||97|| kramAdasaMkhyanAstebhyazcordhvagraiveyakatraye / madhyatraye'dhastraye cAcyute caivAraNe'pi ca // 98 // prANate'thAnate kharge, samutpanna: sudhAzinaH / krameNa saMkhyeyaguNAH, saptApyete niruupitaaH|| 99 // tato mAghavatIjAtA, maghAjAtAzca nArakAH / sahasrArasurAstebhyo, mahAzukrasurAstataH // 10 // tebhyo'riSThA nairayikAstebhyo lAntakanAkinaH / tebhyo'JjanA nArakAca, brhmloksuraasttH||1||tebhyH zailA nairayikA, mAhendratri-18| 14 Jnin Educat i on For Private & Personal use only Mrjainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ sarvajIvAnAmalpa bahutA lokaprakAza dshaasttH| tebhyaH sanatkumArasthA, vaMzAnairayikAstataH // 2 // tebhyaH sNmRcchimnraastebhyshceshaannaakinH| 10bhavarsave. kramAdasaMkhyeyaguNAzcaturdazApyamI smRtAH // 3 // IzAnasthasurebhyastaddevyaH saMkhyaguNAstataH / saudharma devAstaddevyastebhyaH saMkhyaguNAH smRtAH // 4 // asaMkhyeyaguNAstebhyo, bhavanAdhipanAkinaH / bhavanAdhipadevyazca, tebhyaH sNkhygunnaadhikaaH||5||taabhyo'sNkhygunnaaH proktAH, prthmkssitinaarkaaH| tebhyo'pyasaMkhyeyaguNAH, pumAMsaH pakSiNaH smRtaaH||6|| pakSiNyo'tha sthalacarAstastriyo'mbucarA api / ambucaryo vyantarAzca, vyantaryo jyotissaamraaH||7||jyotisskdevyH khacaraklIvAH sthlpyshcraaH| napuMsakA eva tataH, pryaaptaashcturindriyaaH||8|| krameNa saMkhyeyaguNAH, pakSiNyAdyAstrayodaza / tataH paryAptapazcAkSA, adhikAH sNshysNjnyinH||9|| tebhyaH paryAptakA yakSAH, paryAptAstrIndriyAstataH / kramAdvizeSAbhyadhikAH, prajJaptAH prmeshvraiH||10|| tebhyo'paryAptapazcAkSA, asaMkhyeyaguNAstataH / aparyAptAzcatustridvIndriyAH syurdhikaadhikaaH||1|| tebhyaH pratyekaparyApsA, drumAH pryaaptkaasttH| nigodA bAdarAHsthUlapRthvyambumaruto'pi ca ||12||sthuulaapryaaptkaa agniprtyekdunigodkaaH| pRthvIvahivAyavazca, suukssmaa'pryaaptvyH||13||pryaaptprtyekdrumaadyodvaadshaapysNkhygunnaaH|krmtsttshc sUkSmAH pryaaptaaHkssmaambuvaayvo'bhydhikaaH||14|| (gItiH) tatazca saMkhyeyaguNAH, pryaaptsuukssmvyH| tataH paryAptasUmakSmAmbho'nilA adhikaadhikaaH||15|| asNkhynnaastto'pryaaptksuukssmnigodkaaH| tataH saMkhyaguNAH paryAptakAH suukssmnigodkaaH||16||krmaattto'nntgunnaashctvaaro'mii abhvykaaH|bhrssttsmyktvaashc siddhAH, sthUlaparyAptabhUruhaH // 119 // // 28 Jain Educa t ion For Private & Personel Use Only SIMw.jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ // 17 // tebhyazca bAdarAH paryAptakAH syuroghato'dhikAH / sthUlA paryAptataravastato'saMkhyaguNAH smRtAH // 18 // aparyAptA bAdarAH syustebhyo vizeSato'dhikAH / sAmAnyato bAdarAzca, vishessaabhydhikaasttH|| 19 // asaMkhyeyaguNAstebhyaH, sUkSmAparyAptabhUruhaH / tataH sAmAnyataH sUkSmAparyAptakAH kilAdhikAH // 20 // syuH saMkhyeyaguNAstebhyaH, sUkSmaparyAptabhUruhaH / ito'dhikAdhikA jJeyA, vakSyamANAzcaturdaza // 21 // sUkSmAH paryAptakA oghAta, sUkSmAH sAmAnyato'pi ca / bhavyA nigodinazcaughAdoghAca vnkaayikaaH||22|| oghAdekendriyA oghAttiryaJcazca tataH punaH / mithyAdRzazcAviratAH, sakaSAyAstato'pi ca // 23 // chadmasthAzca sayogAzca, sNsaarinnstcaughtH| sarvajIvAzceti sArvairmahAlpabahutoditA // 24 // evaM jIvAstikAyo yo, dvAraiH proktaH puroditH| dravyakSetrakAlabhAvaguNaiH sa paJcadhA bhavet // 25 // anantajIvadravyAtmA, drvyto'saavudiiritH| kSetrato lokamAtro'sau, sattvAtteSAM jagatraye // 26 // kAlataH zAzvato varNAdibhiH zUnyazca bhaavtH| upayogaguNazcAsau, guNataH prikiirtitH||27|| nirantaraM badhyamAnaH, sa ca karmakadambakaiH / visaMsthulo bhavAmbhodhau, bahudhA ceSTate'GgabhAka // 28 // pudgalairnicite loke'JjanapUrNasamudgavat / mithyAtvapramukhaibhUrihetubhiH karmapudgalAn // 29 // karoti jIvaH saMbaddhAn, khena kSIreNa nIravat / lohena vahivadvA yat, tatkarmatyucyate jinaiH // 30 // tacca karma paugalikaM, zubhAzubharasAJcitam / natvanyatIrthikAbhISTAdRSTAdivaDhamUrttakam // 31 // vyomAdivadamUrttave tvasya | vizvAGgisAkSikau / naitaskRtAnugrahopaghAtau saMbhavataH khalu // 32 // hetavaH karmabandhe ca, catvAro muulbhedtH| SO9289292e970700303083 Jain Educ a tional For Private Personal Use Only raww.jainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ lokaprakAze 10bhavasaMve. // 120 // saptapaJcAzadete ca, syustduttrbhedtH|| 33 // mithyAtvAviratikaSAyayogasaMjJAzca mUlabhedAH syuH / tatra cA bandhahetapaJcavidhaM syAnmithyAtvaM tacca kathitaM prAk // 34 // (gItiH) asaMyatAtmanAM syAd, dvAdazadhA'viratiH khalu / SaTakAyArambhapaJcAkSacittAsaMvaralakSaNA // 35 // kaSAyA nokaSAyAzca, prAk SoDaza nvoditaaH| yogAstathA pshcdsh,sptpnycaashditymii||36|| karmabandhaH prakRtyAtmA, sthitirUpo rasAtmakaH / pradezabandha ityevaM, caturbhedaH prakIrtitaH // 37 // prakRtistu khabhAvaH syAdU, jJAnAvRtyAdikarmaNAm / yathA jJAnAcchAdanAdiH,sthitiH kAlavinizcayaH | // 38 // baddhaM vivakSitaM karma, karmatvena hi tiSThati / yAvatkAlaM sthitiH sA syAt, tyajettattAM tataH param // 39 // raso madhurakaTvAdiH, sadasatkarmaNAM mtH| bhavetpradezabandhastu, dalikopacayAtmakaH // 40 // yathA hi modakaH kazcit, prakRtyA vAtahRdbhavet / zuNThyAdijanmA kazcittu, pittanujjIrakAdijaH // 41 // kazcitpakSasthitiH kshcinmaaptprbhRtiksthitiH| syAtkazcinmadhuraH kazcittiktaHkazcitkaTustathA // 42 // kazcitseradalaH kazcid, vyaadiserdlaatmkH|kaaryvN bhAvanA vijJaH,prakRtyAdiSu karmaNAm // 43 // mUlaprakRtibhedena, taca karmASTadhA matam / syAda | jJAnAvaraNIyAkhyaM, darzanAvaraNIyakam // 44 // vedanIyaM mohanIyamAyurgotraM ca nAma ca / antarAyaM cetyathaiSAmuttara-SI prakRtIbruve // 45 // jJAnAni paJcoktAni prAka, yacca teSAM khbhaavtH| AcchAdakaM paTa iva, dRzAM tatpazcadhA matam // 120 // // 46 // matizrutAvadhijJAnAvaraNAni pRthak pRthak / manaHparyAyAvaraNaM, kevalAvaraNaM tathA // 47 // AvRtizcakSu-10 rAdInAM, darzanAnAM caturvidhA / nidrAH paJceti navadhA, darzanAvaraNaM matam // 48 // sukhaprabodhA nidrA sthAt,| 28 25 Jain Educator O riainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ 20000290SSROO202029292020 sA ca duHkhaprabodhakA / nidrAnidrA pracalA ca, sthitasyorddhasthitasya vA // 49 // gacchato'pi janasya syAtpracalApracalAbhidhA / styAnarddhirvAsudevArdhabalA'hazcintitArthakRt // 50 // "styAnA-saMghAtIbhUtA gRddhiH-dinacintitArthaviSayA'bhikAGkSA yasyAM sA styAnagRddhi"riti tu karmagranthAvacUrNau / AyasaMhananApekSamidamasyA balaM matam / anyathA tu vartamAnayuvabhyo'STaguNaM bhavet // 51 // ayaM karmagranthavRttyAdyabhiprAyaH, jItakalpavRttau tu "yadudaye'tisaMkliSTapariNAmAddinadRSTamarthamutthAya prasAdhayati kezavArdhabalazca jAyate, tadanudaye'pi ca sa zeSapuruSebhyastricaturguNabalo bhavati, iyaM ca prathamasaMhananina eva bhavatIti jJeyaM / darzanAnAM hanti labdhi, mUlAdAyaM catuSTayam / labdhAM darzanalabdhi drAga, nidrA nighnaMti paJca ca // 52 // vedanIyaM dvidhA sAtAsAtarUpaM prakIrtitam / syAdidaM madhudigdhAsidhArAlehanasaMnibham // 53 // yaddhedyate priyatayA sragAdiyogAdbhavettadiha sAtam / yatkaNTakAdito'priyarUpatayA vedyate tvasAtaM tat // 54 // (gItiH) yanmadyavanmohayati, jIvaM tanmohanIyakam / / dvidhA darzanacAritramohabhedAttadIritam // 55 // mithyAtvamizrasamyaktvabhedAttatrAdimaM tridhA / cAritramohanIyaM tu, paJcaviMzatidhA bhavet // 56 // kaSAyAH SoDaza nava, nokaSAyAH puroditAH / ityaSTAviMzatividhaM, mohanIyamudIritam // 57 // eti gatyantaraM jIvo, yenAyustaccaturvidham / devAyuzca narAyuzca, tirynairyikaayussii||58|| idaM nigaDatulyaM syAdasamApyedamaGgabhAk / jIvaH parabhavaM gantuM, na zaknoti kadApi yat // 59 // gUyate zabdyate shbdairysmaaduccaavcairjnH| tadgotrakarma syAdetad, dvidhocanIcabhedataH // 60 // idaM kulAla tulyaM 14 Jan Educa Ho Donal For Private Personal Use Only aw.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ karmabhedAH lokaprakAze sthAt, kulAlo hi tathA sRjet / kiJcitkumbhAdibhANDaM tat, yathA lokaH prazasyate // 61 // kiJcicca kutsi10bhavasaMve. tAkAraM, tathA kuryAdasau yathA / akSiptamadyAdyapi tat, bhANDaM lokena nindyate // 62 // karmaNA'pi tathA'nena, dhanarUpojjhito'pi hi / uccairgotratayA kazcit, prazasyaH kriyate'sumAn // 13 // kazcicca nIcairgotratvAt, // 12 // dhanarUpAdimAnapi / kriyate karmaNA'nena, nindyo nandanRpAdivat // 64 // gatijAtyAdiparyAyAnubhavaM prati dehinaH / namayati prahvayati, yattannAmeti kIrtitam // 65 // citrakRtsadRzaM caitat, vicitrANi sRjedythaa| citrANyeSa mitho'tulyAnyevaM nAmApi dehinaH // 66 // dvicatvAriMzadvidhaM tat, sthUlabhedavivakSayA / syAdvA |trinavatividhaM, triyukazatavidhaM tu vA // 37 // saptaSaSTividhaM vA syAdyathAkramamathocyate / vikalpAnAM caturNAmapyeSAM vistRtirAgamAt // 18 // gatirjAtivapuzcaivopAGgaM bandhanameva ca / saMghAtanaM saMhananaM, saMsthAnaM varNa eva ca // 69 // gandho rasazca sparzazcAnupUrvI ca nbhogtiH| caturdazaitA nirdiSTAH, piNDaprakRtayo jinaiH||7|| isyuH pratyekaprakRtayo'STAviMzatirimAH punaH / trasasthAvaradazake, parAghAtAdi cASTakam // 71 // trasabAdarapayo sapratyekasthirazubhAni subhagaM ca / sukharamAdeyayazonAnI cetyAdyadazakaM syAt // 72 // sthAvarasUkSmAparyAptakAni sAdhAraNAsthire azubham / duHsvaradubhaMganAmnI bhavatyanAdeyamayazazca // 73 // (Aya) dvitIyaM dazaka caitat, parAghAtASTakaM tvidam / parAghAtaM tathocchrAsAtapodyotAbhidhAni ca // 74 // bhavatyagurulaghvAkhyaM, tIrthakRnnAmakarma ca / nirmANamupaghAtaM ca, dvicatvAriMzadityamI // 75 // caturdazoktA gatyAdyAH, piNDaprakRtayo'tra // 121 // Jain Education V For Private & Personel Use Only ainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ yaaH| paJcaSaSTiH syurevaM tAH, pratibhedavivakSayA // 76 // gatizcaturdhA narakatiryanarasurA iti| ekadvitricatuHpaJcendriyAH paJceti jaatyH||77|| dehAnyaudArikAdIni, paJca prAguditAni vai / tridhA'GgopAGgAni teSAM, vinA taijasakArmaNe // 78 // tatrAGgAni vAhapRSThosromUrdhAdikAni vai / aGgulyAdInyupAGgAni, bhedo'GgopAGgayorayam // 79 // nakhAGgulIparvarekhApramukhANyaparANi ca / aGgopAGgAni nirdiSTAnyutkRSTajJAnazAlibhiH // 8 // audArikAdyaGgasatkapudgalAnAM parasparam / nibaddhabadhyamAnAnAM, saMbandhaghaTakaM hi yat // 81 // tad bandhanaM svakhadehatulyAkhyaM paJcadhoditam / dArvAdisaMdhighaTakajavAdisadRzaM hyadaH // 82 // audArikAdyaGgayogyAn, saMghAtayati pudgalAn / yattatsaMghAtanaM paJcavidhaM bandhanavadbhavet // 83 // yadvA paJcadazavidhamevaM bhavati bndhnm| audArikaudArikAkhyaM, bandhanaM prathamaM bhavet // 84 // audArikataijasAkhyaM, tathaudArikakArmaNam / syAdvaikriyavaikriyAkhyaM, tathA vaikriyataijasam / / 85 // vaikriyakArmaNAkhyaM cAhArakAhArakaM tathA / AhArakataijasaM ca, tathA''hArakakAmaNam // 86 // audArikataijasakArmaNaM bandhanamIritam / vaikriyataijasakArmaNabandhanamathAvaram / / 87 // AhArakataijasakAmaNabandhanameva ca / taijasataijasabandhanaM ca taijasakArmaNam // 88 // kArmaNakArmaNaM ceti, syuH paJcadaza tAni hi|ttr puurvsNgRhiitairydaudaarikpudglH||8||gRhymaannaudaarikaapudglaanaaN parasparam / saMbandhakRttadaudArikaudArikAkhyavandhanam // 90 // (yugmam ) evaMca-audArikapudgalAnAM, saha taijasapudgalaiH / saMbandhaghaTakaM tvaudArikataijasabandhanam // 91 // audArikapudgalAnAM, saha kaarmnnpudglaiH| saMbandhakRdbhavatyaudArikakArmaNabandha mam ) evaMca mANIdArikAGgapuGgalA kAmeNakArmaNaM ceti // AhAra in Educ a tional For Private Personel Use Only Taldaw.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ lokaprakAze 10 bhavasaMve. // 122 // Jain Educatio nam ||12|| bhAvanaivaM vaikriyavaikriyAdibandhaneSvapi / svayaM vicakSaNaiH kAryA diGmAtraM tu pradarzitam // 93 // SaTkaM saMhananAnAM saMsthAnAnAM SaTkameva ca / varNAH paJca rasAH paJcASTau sparzA gandhayordvayam // 94 // tatra varNo nIlakRSNau, kaTutiktAbhidhau rasau / guruH kharo rukSazItAviti sparzacatuSTayam // 95 // durgaMdhaceti navakamazubhaM parikIrtitam / varNagandharasasparzAH, zeSAstvekAdazottamAH // 96 // AnupUrvyazcatasraH syuzcaturgatisamAbhidhAH / dvidhA vihAyogatiH syAtprazastetara bhedataH // 97 // evaM bhedAH paJcaSaSTiH, piNDaprakRtijAH smRtAH / paJcAnAmaudArikAdibandhanAnAM vivakSayA // 98 // sA paJcaSaSTiraSTAviMzatyA prakRtibhiH puroktAbhiH pratyekAbhiryuktAH syurnAnastrinavatirbhedAH // 99 // ( AryA ) bandhanAnAM paJcadazabhedatve ca vivakSite / syurnAmakarmaNo bhedAstribhiH samadhikaM zatam // 200 // bandhanasaMghAtananAmnAmiha paJcadazapaJcasaMkhyAnAm / saha bandha sajAtIyatvAbhyAM na khAGgataH pRthaggaNanam // 1 // gItiH // kRSNAdibhedabhinnAyA, varNAdiviMzateH pade / sAmAnyenaiva varNAdicatuSkamiha gRhyate // 2 // pUrvoktatrayuttarazatAdeSAM SaTtriMzatastataH / kRte'pasAraNe saptaSaSTirbhedA bhavanti te // 3 // bandhe tathodaye nAmnaH, saptaSaSTiriyaM matA / SaDUviMzatizca mohasya, bandhe prakRtayaH smRtAH // 4 // samyaktvamizramohau yajjJAtu no bandhamarhataH / etau hi zuddhAzuddhamidhyAtvapudgalAtmakau // 5 // tripaJcAzatprakRtayastadevaM zeSakarmaNAm / nAmnazca saptaSaSTiH syuH, zataM viMzaM ca mIlitAH // 6 // adhikriyante bandhe tA, udayodIraNe punaH / samyaktvamizrasahitAstA dvAviMzaM zataM khalu // 7 // nAmnakhyADhyaM zataM paJcapaJcAzat zeSa tional nAmno bhede vividhatA 20 jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ nAma syAhI saMhatAnA banyo mithANAM saMhananAtihetavaH / karmaNAm / sattAyAmaSTapazcAtyamevaM prakRtayaH zatam // 8 // cedvandhanAni pazcaiva, vivakSyante tadA punaH / aSTacatvAriMzazataM, sattAyAM karmaNAM bhidaH // 9 // nAmakarmaprakRtInAmathaitAsAM nirUpyate / prayojanaM gurUpAnte, samIkSya samayodadhim // 10 // catubhyoM gatinAmabhyaH, prAptiH khavagarbhavet / paJcabhyo jAtinAmabhyo'pyekahyAdyakSatA bhavet // 11 // pazcAnAM vapuSAM hetuH, syAdvapurnAma paJcadhA / audArikavaikriyAhArakAGgopAGgasAdhanam // 12 // tridhA'GgopAGganAma syAindhanAni ca paJcadhA / syuH paJcadaza vA'GgAnAM, mithaH sNbndhhetvH|| 13 // asatsu bandhaneSveSu, saMghAtanAmakarmaNA / saMhatAnAM pudgalAnAM, bandho na ghaTate mithaH // 14 // saktUnAM saMgRhItAnAM, yathA patrakarAdinA / ghRtAdi zleSaNadravyaM, vinA bandho mitho na hi // 15 // audArikAdiyogyAnAM, syAtsaMghAtananAma tu / saMgrAhakaM pudgalAnAM, dantAlIva tRnnaavleH||16|| SaNNAM saMhananAnAM ca, saMsthAnAnAM ca tAvatAm / tattadvizeSakArINi, syurnAmAni tadAkhyayA // 17 // tattadvarNagandharasasparzaniSpattihetavaH / varNAdinAmakarmANi, viMzatiH syuH zarIriNAm // 18 // dvitricatuHsamayena prasarpatAM vigraheNa paralokam / karpUralAGgalagomUtrikAdivadgamanarUpAyAm // 19 // syAdudya AnupUrtyA vakragatI vRSabharajukalpAyAH / svasvagatisamAbhikhyAzcaturvidhAstAzca gatibhedAt // 20 // (AyeM) gativRSabhavacchraSTA, sadvihAyogatibhavet / kharAdibatsA duSTA syaadstkhgtinaamtH|| 21 ||saa dvitricatuSpazcendriyAH syunsnaamtH| syurbAdarA bAdarAkhyAt, sthuulpRthvyaadyo''ngginH|| 22 // labdhikaraNaparyAptAH, paryApsanAmakarmataH / pratyekatanavo jIvAH, syuH 1288888888888SPOORDAR 14 Jain Educat i onal For Private & Personel Use Only Oww.jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ lokaprakAze 10 bhavasaMve. // 123 // Jain Education pratyekAkhyakarmaNA // 23 // sthiranAmodayAddantAsthyAdi syAt sthiramaGginAm / nAbherUrddha ca mUrddhAdi, zubhanA modayAcchubham // 24 // spRSTo mUrddhAdinA dhanyaH, zubhatvAdeva modate / azubhatvAdeva paraH spRSTaH krudhyetpadAdinA // 25 // syAtpriyo'nupakarttA'pi, lokAnAM subhagoyAt / manoramasvaraH prANI, bhavetsusvaranAmataH // 26 // ayuktavAdyapyAdeyavAk syAdAdeyanAmataH / yazonAmno yazaH kIrttirvyAproti bhuvi dehinAm // 27 // tatra ca - parAkramatapastyAgAdyudbhUtayazasA hi yat / kIrttanaM zlAghanaM jJeyA, sA yazaH kIrttiruttamaiH // 28 // yadvA dAnAdijA kIrttiH, parAkramakRtaM yazaH / ekadiggAminI kIrttiH, sarva diggAmukaM yazaH // 29 // sthAvaraH syAtsthAvarAkhyAt, sUkSmaH syAtsUkSmanAmataH / aparyApto'GgI mriyetAparyAptanAmakarmataH // 30 // sAdhAraNAGgaH syAtsAdhAraNAkhyanAmakarmataH / asthirAsthidantajihvA karNAdirasthirodayAt // 31 // nAbheradho'zubhaM pAdAdikaM cAzubhanAmataH / upakarttA'pyaniSTaH syAllokAnAM durbhagodayAt // 32 // uktaM ca prajJApanAvRttau - " aNuvakaeDavi bahUNaM jo hu pio tassa subhaganAmudao / uvagArakArago'vihu na ruccaI dugbhagassuda // 33 // subhaguda evi hu koI kaMcI Asajja dugbhago javi / jAyai taddosAo jahA abhavANa titthayaro // 34 // " duSTAniSTasvaro janturbhaveduH svaranAmataH / yuktavAdyapyanAdeyavAkyo'nAdeyanAmataH // 35 // ayazo'kIrttibhAga jIvo'yazonAmodayAdbhavet / sasthAvaradazake, evamukte svarUpataH // 36 // parAghAtodayAtprANI, pareSAM balinAmapi / syAdU durddharSaH saducchvAsalabdhizvocchvAsanAmataH // 37 // yataH svayamanuSNo'pi bhavatyuSNaprakAzakRt / tadA nAmabhedAH 20 25 // 123 // 28 ainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ tapanAmakarma, ravibimbAGginAmiva // 38 // uSNasparzodayAduSNasyAgneryA tu prakAzitA / na hyAtapAtsA kiM tu syaattaadRglohitvrnntH|| 39 // tadudyotanAmakarma, yato'nuSNaprakAzakRt / bhavati prANinAmaGgaM, khadyotajyotirAdivat // 40 // ratnauSadhyAdayo'pyevamudyotanAmakarmaNA / dyotante munidevAzca, vihitottaravaikriyAH // 41 // yato vapurnAtiguru, nAtiladhvaginAM bhavet / nAmakarmAgurulaghu, taduktaM yuktikovidaH // 42 // tadbhavetIrthakRnnAma, yatastrijagato'pi hi / arcanIyo bhavatyaGgI, praatihaaryaadylngktH||43|| tadviMzataH sthAnakAnAmArAdhanAnnikAcyate / bhave tRtIye nRgatAveva samyaktvazAlinA // 44 // udayazca bhavatyasya, kevalotpattyanantaram / vedyate caitadglAnyA, dhrmopdeshnaadibhiH||45|| yathAsthAne niyamanaM, kuryAnnirmANanAma tu / aGgopAGgAnAM gRhAdikASThAnAmiva vaakiH||46|| pratijihvAdinA svIyAvayavenopahanyate / yataH zarIrI tadupaghAtanAma prakIrtitam // 47 // bhavedAnalAbhabhogopabhogavIryavighnakRt / antarAyaM paJcavidhaM, kozAdhyakSasamaM hydH||48|| yathA ditsAvapi nRpe, na prApnoti dhanaM jnH| prAtikUlyaM gate kozAdhyakSa kenApi hetunA // 49 // api jAnana dAnaphalaM, vitte pAtre ca satyapi / tathA dAtuM na zaknoti, dAnAntarAyavinitaH // 50 // tathai-18 vopAyavijJo'pi, kRtayatno'pi nAsumAn / hetoH kuto'pi prApnoti, lAbhaM laabhaantraaytH||51|| bhogopa-12 bhogau prAptAvapyaGgI bhoktuM na zaknuyAt / bhogopabhogAntarAyavinito mammaNAdivat // 52 // iSTAniSTavastulabdhiparihArAdiSUdyamam / zakto'pi karnu taM kA, neSTe viiryaantraaytH||53||jnyaanaanaaN ca jJAninAM ca, 14 Jain Educ tional INT For Private Personal Use Only Diww.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ lokaprakAze 10 bhavasaMve. // 124 // Jain Education gurvAdInAM tathaiva ca / jJAnopakaraNAnAM cAzAtanAdveSamatsaraiH ||24|| nindopaghAtAntarAyaiH, pratyanIkatva nihnavaiH / banAtyAvaraNaM karma, jJAnadarzanayorbhavI // 55 // yugmam / gurvAdibhaktikaruNAkaSAyavijayAdibhiH / badhnAti karma sAtAkhyaM dAtA saddharmadAyuk // 56 // gurvAdibhaktivikalaH, kaSAyakaluSAzayaH / asAtAvedanIyaM ca, vanAti kRpaNo'sumAn // 57 // unmArgadezako mArgApalApI sAdhunindakaH / badhnAti darzanamohaM, devAdidravya bhksskH|| 58 // kaSAya hAsyaviSayAdibhirvabhAti dehabhRt / kaSAyanokaSAyAkhyaM, karma cAritramohakam // 59 // nibadhnAti nArakAyurmahArambhaparigrahaH / tiryagAyuH zalyayukto, dhUrttazca janavaJcakaH // 60 // narAyurmadhyamaguNaH, prakRtyA'lpakapAyakaH / dAnAdau rucimAn jIvo, badhnAti saralAzayaH // 61 // caturthAdiguNasthAna varttino'kAmanirjarAH / jIvA bananti devAyustathA bAlatapakhinaH // 62 // guNaprekSI vyaktamado'dhyayanAdhyApanodyataH / uccaM gotramaIdAdibhakto nIcamato'nyathA // 63 // agauravazca saralaH, zubhaM nAmAnyathA'zubham / badhnAti hiMsako vighnamarhatpU jAdivighnakRt ||64|| sthitirutkarSato jJAnadarzanAvaraNIyayoH / vedanIyasya ca triMzadambhodhikoTikoTayaH // 65 // mohanIyasya cAndhInAM, saptatiH koTikoTayaH / AyuSaH sthitirutkarSAtrayastriMzatpayodhayaH // 66 // abAdhAkAlarahitA, prokteSA''yurgurusthitiH / tadyukteyaM pUrvakoTItArttIyIkalavAdhikA // 67 // gotranAmnoH sA'mbudhInAM, viMzatiH koTikoTayaH / sthitirjyeSThA'ntarAyasya, syAd jJAnAvaraNIyavat // 68 // sthitirjaghanyato jJAnadarzanAvaraNIyayoH / antarmuhUrttapramitA, tattvavidbhirnirUpitA // 69 // kaSAyapratyayaM bandhamAzrityAlpIyasI sthitiH / karmaNAM hetavaH sthitayazca 20 25 // 124 // 28 w.jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ syAd dvAdazamuhUrtAtmA, vedanIyasya karmaNaH // 70 // upazAMtakSINamohAdikAnAM svakaSAyiNAm / yogaikahetuva | dasya, vedyasya dvau kSaNau sthitiH // 71 // sthitilaghvyantarmuhUrta, mohanIyasya karmaNaH / AyuSaH kSullakabhavapramitA sA prakIrtitA // 72 // aSTASTau ca muhUrtAni, gotranAmnolaghuH sthitiH / antarmuhUrtapramitA, sA'ntarAyasya krmnnH||73|| yAvatkAlamanudayo, baddhasya yasya krmnnH| tAvAnabAdhAkAlo'sya, sa jaghanyetaro dvidhA // 74 // avAdhAkAla utkRSTastrayo'bdAnAM shsrkaaH| Adyakarmatraye suSTha, nirdiSTo dRssttvissttpaiH||75|| sapta varSasahasrANi, mohanIyasya karmaNaH / pUrvakovyAstRtIyo'zaH, sa bhavatyAyuSo guruH // 76 // gotranAmroH karmaNostu, dve he so'ndasahasrake / trINyevAbdasahasrANi, so'ntarAyasya krmnnH||77|| jaghanyatastvabAdhAddhA, sarveSAmapi karmaNAm / antarmuhUrtapramitA, kathitA tttvvedibhiH||78 // abAdhAkAlahInAyAM, yathAvakarmaNAM sthitii| bhavetkarmaniSekastat, paribhogAya dehinAm // 79 // karmaNAM dalikaM yatra, prathame samaye bhu| dvitIyasamaye hInaM, tato hInataraM kramAt // 80 // evaM yA karmadalikaracanA kriyate'GgibhiH / vedanArthamasau karmaniSeka iti kIrtyate // 81 // karmANyamUni pratyekaM, prANinAmakhilAnyapi / bhave'nAdau tiSThatAM syuranAdIni pravAhataH // 82 // svabhAvato'karmakANAM, jIvAnAM prathamaM yadi / saMyogaH karmaNAmaGgIkriyate samaye kacit // 83 // tadA karmakSayaM kRtvA, siddhAnAmapi dehinAm / punaH kadAcitsamaye, karmayogaH prasajyate // 84 // vizleSastu bhavejIvAdanAditve'pi karmaNAm / jJAnAdibhiH pAvakAdyairupalasyeva kAzcanAt // 85 // nanvevamantarAyANAM, paJcAnAM 14 Jan Educati o nal For Private Personel Use Only mineraryong Page #274 -------------------------------------------------------------------------- ________________ lokaprakAze 10bhavasaMve. // 125 // mUlataH kSaye / saMjAte kiM dadAtyahan ?, satataM labhate ca kim ? // 86 // bhuGkte kimupabhuGkte vA ?, vIrya kiM vA puNyapApapravartayet / na cetkiJcittadA teSAM, vighnAnAM kiM kSaye phalam ? // 87 // atrocyate'rhataH kSINaniHzeSaghA-II prakRtayaH |tikarmaNaH / guNaH prAdurbhavatyeSo'ntarAyANAM kSaye ytH||88|| dadato labhamAnasya, bhuJjato vopabhuJjataH / vIrya prayuJjato vA'sya, nAntarAyo bhavet kacit // 89 // dAnalAbhAdikaM tvasya, na saMbhavati sarvadA / tat tatkAraNasAmagyAM, satyAM bhavati nAnyathA // 90 // nRdevagatyAnupUyoM, jAtiH paJcendriyasya ca / uccairgotraM sAta-IST vedyaM, dehAH paJca puroditaaH||91|| aGgopAGgatrayaM saMhananaM saMsthAnamAdimam / varNagandharasasparzAH, zreSThA agu-18 ruladhvapi // 92 // parAghAtamathocchAsamAtapodyotanAmanI / nRdevatiryagAyUMSi, nirmANaM snnbhogtiH||93|| tathaiva trasadazakaM, tIrthakRnnAmakarma ca / dvicatvAriMzadityevaM, puNyaprakRtayo matAH // 94 // bhedAH paJca nava jJAnadarzanAvaraNIyayoH / nIcairgotraM ca mithyAtvamasAtavedanIyakam // 95 // narakasyAnupUrvI ca, gatirAyuriti trayam / tiryaggatyAnupUyau~ ca, kaSAyAH pnycviNshtiH||96|| ekadvitricaturakSajAtayo'sannabhogatiH / aprazastAzca varNAyAstathopaghAtanAma ca // 97 // anAdyAni pazca saMsthAnAni saMhananAni ca / tathA sthAvaradazakamantarAyANi paJca ca ||98||uktaavyshiitirityetaaH, pApaprakRtayo jinH| na bhUyAn vistarazcAtra, kriyate vistR // 125 // termiyA // 99 // eteSu karmakhaSTAsu, bhavatyAdyaM catuSTayam / ghAtisaMjJaM jIvasatkajJAnAdiguNaghAtakRt // 30 // antyaM catuSTayaM ca syAdbhavopanAhisaMjJakam / chadmasthAnAM tathA sarvavidAmapyetadAbhavam // 301 // pArAvArAnu- 28 kannAmakarma ca / vinoyotanAmanI / nadevatiyAmam / varNagandharasaspIcargotraM sAta JainEducation For Private Personel Use Only Mainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ zrIvAcakendrA dazamaH sudhArasamA sargaH saMpUrNaH / / O900999999999 kArAditijinasamayAda bhUrisArAdapArAducityocitya muktA iva navasuSamA yuktipkiirnekaaH| tRptA jIvakharUpaprakaraNaracanA yorumuktAvalIva, sotkaNThaM kaNThapIThe kuruta kRtadhiyastAM cidudbodhasiddhyai // 1 // (sragdharA) vizvAzcaryadakIrtikIrtivijayazrIvAcakendrAntiSadrAjazrItanayo'taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattattvapradIpopame, sargo'yaM dazamaH sudhArasasamaH pUrNaH sukhenaasmH||1|| granthAgram 310a08 // iti zrIlokaprakAze dazamaH sargaH sNpuurnnH|| // ekAdazaH sargaHprArabhyate // pudgalAnAmastikAyamatha kizcittanomyaham / guruzrIkIrtivijayaprasAdaprAptadhIdhanaH // 1 // dravyakSetrakAlabhAvaguNaireSo'pi paJcadhA / anantadrvyarUpo'sau, dravyatastatra varNitaH // 2 // loka evAsya sadbhAvAt, kSetrato lokasaMmitaH / kAlataH zAzvato varNAdibhiryuktazca bhaavtH|| 3 // guNato grahaNaguNo, yato dravyeSu SaTsvapi / bhaved grahaNamasyaiva, na pareSAM kadAcana // 4 // bhedAzcatvAra eteSAM, prajJaptAH paramezvaraiH / skandhA dezAH pradezAca, paramANava eva ca // 5 // anantabhedAH skandhAH syuH, kecana dviprdeshkaaH| tripradezAdayaH| sngkhyaasngkhyaanntprdeshkaaH||6|| sUkSmasthUlaparINAmAH, syuH pratyekamanantakAH / ekkssnnaadysyeykaalaantsthitishaalinH||7|| dvipradezAdiko'nantapradezAnto vivkssitH| skandhasaMbaddho vibhAgaH, sa bhaveddezasaMjJakaH // 8 // nirvibhAjyo vibhAgo yaH, skandhasaMbaddha eva hi / paramANupramANo'sau, pradeza iti kIrtitaH 09- 9808093E 1 14 Jain Educat i onal For Private & Personel Use Only IXww.jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ lokaprakAze 11 pudgalasa. // 126 // Jain Educatio // 9 // kAryakAraNarUpAH syurdvipradezAdayo yathA / dvipradezo dvayoraNyoH, kArya vyaNukakAraNam // 10 // paramANustvapradezaH, pratyakSo jJAnacakSuSAm / kAryAnumeyo'kAryazca bhavetkAraNameva saH // 11 // yadAhuH - "kAraNameva tadantyaM sUkSmo nityazca bhavati paramANuH / ekarasavarNagandho dvisparzaH kAryaliGgazca // 12 // " ( AryA ) tatrApi - zItoSNasnigdharUkSeSu, dvau caturSvavirodhinau / sparzo syAtAM paramANuSvapare na kathaJcana // 13 // tathAhu: - "paramANvAdInAmasaGkhyAtapradezakaskandhaparyantAnAM keSAJcidanantaprAdezikAnAmapi skandhAnAM, tathA ekapradezAvagADhAnAM yAvatsaGkhyAtapradezAvagADhAnAM zItoSNasnigdharUkSarUpAzcatvAra eva sparzA" iti prajJApanAvRttau / dravyakSetrakAlabhAvaiH, paramANuzcaturvidhaH / dravyato'NuH pudgalANuzcaturlakSaNa eva saH // 14 // adAhyo| grAhya evAsAvabhedyo'cchedya eva ca / kSetrANustvabhrapradezazcaturlakSaNa eva saH // 15 // apradezo'vibhAgazcAmadhyo'nardha iti smRtaH / kAlANuH samayAkhyaH syAccaturlakSaNa eva saH // 16 // varNagandharasasparze, rahitazcAtha bhAvataH / dravyANureva varNAdibhAvaprAdhAnyato mataH // 17 // bhAvANurathavA sarvajaghanyazyAmatAdikam / iha prayojanaM dravyaparamANubhireva hi // 18 // iti bhaga0 za0 20 u0 5 // sa nityAnityarUpaH syAt, dravyaparyA| yabhedataH / tatra ca dravyato nityaH, paramANoranAzataH // 19 // paryAyatastvanityo'sau yato varNAdiparyavAH / nazyantyeke bhavatyanye, visrasAdiprabhAvataH ||20|| asya zAzvatabhAvena, kecitparyavanityatAm / manyante tadasad yasmAt paJcamAGge sphuTaM zrutam // 21 // " paramANupuggale NaM bhaMte ! sAsae asAsae ?, go0 ! sia sAsae, lational paramANukharUpam 20 25 // 126 // 28 Page #277 -------------------------------------------------------------------------- ________________ sia asAsae / se keNaTeNaM bhaMte ! evaM vuccati ?, go0 ! davaTTayAe sAsae, pajjavaTThayAe asAsae" iti / pudgalAnAM dazavidhaH, pariNAmo'tha kathyate / bandhanAkhyo gatinAmA, saMsthAnAkhyastathA'paraH // 22 // bhedAkhyaH pariNAmaH syAdu, varNagandharasAbhidhAH / sparzo'gurulaghuH zabdaH, pariNAmA dazetyamI // 23 // syAdvisrasAprayogAbhyAM, bandhaH paugaliko dvidhA / tatra yo visrasAbandhaH, so'pi vividha iSyate // 24 // bndhnprtyyH| pAtrapratyayaH prinnaamjH|bndhnprtyysttr, skandheSu ttynnukaadissu||25||bhveddhi vyaNukAdInAM, vimaatrsngdhyraukssytH| mitho bandho'saGkhyakAlamutkarSAtsamayo'nyathA // 26 // yadAhu:-"samaniddhayAe baMdho na hoi samalukakhayAevi na hoi / vemAyaniddhalukhattaNeNa baMdhou khaMdhANaM // 27 // " viSamamAtrAnirUpaNArthaM cocyate-"niddhassa niddheNa duyAhieNa, lukkhassa lukkheNa duyAhieNaM / niddhassa lukkheNa uveti baMdho, jahannavajjo visamo smo| vA // 28 // " jIrNamadyaguDAdInAM, bhAjane styAnatA tu yAsa pAtrapratyayaH saGkhyakAlo vA''ntamuhartikaH // 29 // pariNAmapratyayastu, so'bhrAdInAmanekadhA / jaghanyazcaikasamayaM, SaNmAsAn paramaH punH|| 30 // iti visrsaabndhH|| atha prayogabandho yaH, sa caiSAM syAccaturvidhaH / AlApanazcAlInazca, zarIratatprayogako // 31 // tRNakA-| STAdibhArANAM, rajjuvetralatAdibhiH / sayakAlAntarmuhattoM, bandha AlApanAbhidhaH // 32 // caturdhA''lInavandhastu, prathamaH zleSaNAbhidhaH / samuccayocayo bandhau, turyaH saMhananAbhidhaH // 33 // yaH kujyakuhimastambhaghaTakASThAdivastuSu / sudhAmRtpaGkalAkSAdyairvandhaH sa zleSaNAbhidhaH // 34 // taTAkadIrghikAvaprastUpadava-16 raemoradabasa9290 % AS jo. pra. 22 la lala Jain Educatio n For Private & Personel Use Only Miww.jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ 2 lokaprakAre 11pudgalasa. // 127 // kulAdiSu / bandhaH sudhAdibhiryaH syAt, bahUnAM sa smuccyH|| 35 // tRNAvakarakASThAnAM, tuSagAmayabhasmanAm / dazavidhapuuccatvena ca yo bandhaH, sa syAduccayasaMjJakaH // 36 // dvidhA saMhananAkhyastu, deshsrvvibhedtH| tatrAdyaH zaka- dgalapariTAGgAdau, paraH kSIrodakAdiSu // 37 // ArabhyAlApanAdeSAM, jaghanyotkarSataH sthitiH / antarmuhartasaMkhyAta NAmaH kAlo jJeyA vicakSaNaiH // 38 // dvidhA zarIrabandhaH syAdekaH puurvpryogjH| pratyutpannaprayogotthaH, paraH so'bhuutpuurvkH||39|| tatrAdyo'ntyasamudghAte, kSiptAnAM dehato bahiH / taijasakArmaNANUnAM, punaH saMkocane bhavet // 40 // samudghAtAnivRttasya, paraH kevalino'STasu / syAtpazcame kSaNe tejaakaarmnnaannusmaahRtau||41|| AtmapradezavistAre, tejAkArmaNayorapi / vistAraH saMhato teSAM, saMghAtaH syAttayorapi // 42 // dehaprayogabandhastu, bahudhaudArikAdikaH / sa paJcamAGge zatake'STame jJeyaH savistaraH // 43 // iti bndhprinnaamH|| gateH pariNatiiMdhA, saMspRzantyaspRzantyapi / dvayorayaM vizeSastu, vrnnitstttvpaargaiH||44|| pudgalasyAntarA vastvantaraM saMspRzato gtiH| yA'sau bhavetsaMspRzantI, dvitIyA syAttato'nyathA // 45 // athavA-dvidhA gatiparINAmo, diirghaanygtibhedtH| dIrghadezAntaraprAptiheturAdyo'nyathA prH||46|| ekena samayenaiva, pudgalaH kila gacchati / // 127 // lokAntAdanyalokAntaM, gateH pariNatebalAt // 47 // tathAhu:-"paramANupuggaleNaM bhaMte ! logassa purathimi-15 llAto carimaMtAo paJcathimillaM carimaMtaM egasamaeNaM gacchati ? dAhiNillAo carimaMtAo uttarillaM cari-ISI maMtaM uttarillAo carimaMtAo dAhiNillaM carimaMtaM uvarillAo carimaMtAo heDillaM carimaMtaM hehillAo cari 9999992989929 25 Jain Education H Talkijainelibrary.org a For Private & Personal use only l Page #279 -------------------------------------------------------------------------- ________________ maMtAo uvarillaM carimaMtaM egeNaM samaeNaM gacchati ? haMtA goyamA ! jAva gacchati // iti bhagavatIsUtre zata016 u08|| iti gtiprinnaamH|| parimaNDalaM ca vRttaM, yasraM ca caturasrakam / AyataM ca rUpyajIvasaMsthAnaM paJcadhA matam // 48 // maNDalAvasthitANvoghaM, bahiH zuSiramantare / valayasyeva tajjJeyaM, saMsthAnaM parimaNDalam // 49 // antaHpUrNa tadeva syAdRttaM kulAlacakravat / vyatraMzRGgATavatkumbhikAdivaccaturasrakam // 50 // AyataM daNDabaddIrgha, ghnprtrbhedtH| catvAri syurdvidhA saMsthAnAni prtyekmaaditH||51|| AyataM tu tridhA zreNighanamata-18 rbhedtH| ojayugmapradezAni, dvedhA'mUni vinA''dimam // 52 // ojaHpradezaM prataravRttaM pazcANusaMbhavam / paJcAkAzapradezAvagADhaM ca parikIrtitam // 53 // yatra pradezAzcatvArazcaturdizaM prtisstthitaaH| ekaH pradezo'ntarvRttaprataraM tad yathoditam // 54 // yugmapradezaM prataravRttaM ca dvAdazANukam / tAvadabhrAMzAvagADhaM, taccaivamiha jaayte||5|| caturvabhrapradezeSu, catvAro'zA nirantaram / sthApyante ruckaakaaraasttpriksseptsttH||56|| dvau dvau caturdizaM sthApyau, pradezau jAyate tataH / yugmapradezaM prataravRttamuktaM purAtanaiH // 57 // saptANukaM saptakhAMzAvagADhaM ca bhavediha / ojaHpradezaniSpannaM, ghanavRttaM hi tadyathA // 58 // paJcapradeze prataravRtte kila purodite / adha Urddha ca madhyANorekaiko'Nurnivezyate // 59 // dvAtriMzadaNusaMpannaM, tAvatkhAMzAvagADhakam / yugmapradezaM hi ghanavRttaM bhavati tadyathA // 60 // uktaprataravRttasya, dvAdazAMzAtmakasya vai / upariSTAd dvAdazAnye, sthApyante paramANavaH // 61 // tataH punarmadhyamANucatuSkasyApyuparyadhaH / sthApyante kila catvArazcatvAraH paramANavaH // 62 // oja-18| 14 Jain Educat onal For Private Personal Use Only OMw.jainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ lokaprakAze 11pugalasa. // 128 // pradezaM prataratryanaM tu tripradezakam / tripradezAvagADhaMca, tadevaM jAyate yathA // 63 // sthApyete dAvaNU pattayA, pariNAma ekasyAdhastataH param / eko'NuH sthApyata iti, nirdiSTaM ziSTadRSTibhiH // 64 // yugmapradezaM prataratryanaM tu SaT- vRttAdIni pradezakam / SaTpradezAvagADhaM ca, tadevaM kila jAyate // 65 // trayaH pradezAHsthApyante, pattyA'NudvitayaM ttH| AdyasyAdho dvitIyasya, tvadha eko nivezyate // 66 // ojANukaM ghanatryA, paJcatriMzatpradezakam / paJcatriMzatkhapradezAvagADhaM ca bhavedyathA // 37 // tiryaG nirantarAH paJca, sthApyante prmaannvH| tAnadho'dhaH krameNaivaM, sthApyante paramANavaH // 68 // tiryageva hi catvArastrayo dvAveka eva ca / jAto'yaM prataraH paJcadazAMzaH pnycpddikH|| 69 // tatazcAsyopari sarvapakiSvantyAntyamaMzakam / vimucyAMzA daza sthApyAstasyApyupari SaT tathA // 7 // itthameva tadupari, traya ekastataH punH| uparyasyApIti paJcatriMzatsyuH paramANavaH // 71 // yugmapradeza tu ghanatryasraM catuSpadezakam / catuomAMzAvagADhaM, tadapyevaM bhavediha // 72 // pUrvokte prataratryo, tripradezAtmake kila / aNorekasyoddhumekaH, sthApyate prmaannukH||73|| ojaHpradezaM prataracaturastraM navAMzakam / navA-1 kAzAMzAvagADhamitthaM tadapi jAyate // 74 // tiryaga nirantaraM tisraH, patayastripradezikAH / sthApyante tahi / / 25 jAyeta, caturasramayugmajam // 75 // yugmapradezaM prataracaturasraM tu tadbhavet / caturabhrAMzAvagADhaM, catuHpradezasaMbhavam // 12 // | // 76 // dviddhipradeze dve patI, sthApyate tatra jAyate / yugmapradezaM prataracaturasraM yathoditam // 77 // saptaviMzatyaNujAtaM, tAvadabhrAMzasaMsthitam / ojaHpradezaM hi dhanacaturasraM bhavediha // 78 // navapradezaprataracaturasrasya tasya Jain Educationahational For Private & Personel Use Only IONw.jainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ vai| uparyadho nava nava, sthApyante prmaannvH||79|| aSTavyomAMzAvagADhaM, spaSTamaSTapradezakam / yugmapradezaM tu ghanacaturasraM bhavedyathA // 8 // catuSpadezaprataracaturasrasya copri|ctusspaadeshiko'nyo'pi, prataraH sthApyate kila // 81 // ojaHpradezajaM zreNyAyataM syAtripradezajam / tryaMzAvagADhamaNuSu, triSu nyasteSu saMtatam // 82 // nirantaraM sthApitAbhyAmaNubhyAM dvipradezajam / yugmapradezaja zreNyAyataM yabhrAMzasaMsthitam // 83 // ojaHpradezaM pratarAyataM paJcadazAMzakam / tAvavyomAMzAvagADhamitthaM tadapi jAyate // 84 // paGkitraye'pi sthApyante, paJca paJcANavastadA / ojaHpradezajanitaM, bhavati pratarAyatam // 85 // SaTkhAMzasthaM SaTpradezaM, syAdyugmapratarAyatam / triSu triSu dvayoH paGktayoya'steSu paramANuSu // 86 // paJcacatvAriMzadaMzamojANukaM ghanAyatam / paJcacatvAriMzadabhrapradezeSu pratiSThitam // 87 // tatra ca-pUrvamukte paJcadazapradezapratarAyate / paJcadaza paJcadazANavaH sthApyA uparyadhaH // 88 // dvAdazAMzaM dvAdazAbhrAMzAvagADhaM ghanAyatam / yugmapradezajaM jJeyamitthaM tadapi jAyate| // 89 // SaDaMzasya ca pratarAyatasyopari vinyaset / SaT pradezAMstato yugmapradezaM syAd ghanAyatam // 90 // viMzatyabhrAMzAvagADhaM, viMzatyaMzAtmakaM bhavet / yugmapradezaM prataraparimaNDalanAmakam // 91 // caturdizaM tu catvA-18 razcatvAraH prmaannvH|vidikssu sthApya ekaiko, bhavedevaM kRte sti||92||annuunaaN viMzatereSAmupayeNuSu viNshtii| sthApiteSu yugmajAtaM, syAda ghanaM parimaNDalam // 93 // etacatvAriMzadaMza, tAvatkhAMzapratiSThitam / ojaHpradezajanitI, tvatra bhedI na saMmatau // 94 // ukta pradezanyUnatve, saMbhavaMti na nizcitam / saMsthAnAni yathoktAni, JainEducatasthional For Private Personel Use Only INow.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ vRttAdIni saMsthAnAni lokaprakAzetata itthaM prarUpaNA // 95 // yathA pUrvoktataH pnycaannukprtrvRtttH| ekatrAMze karSite syAt, samAzaM caturasraka 11pudgalasa. // 96 // etAnyatIndriyatvena, naivAtizayavarjitaiH / jJeyAnyataH sthApanAbhiH, pradarzyante imAstu taaH||97|| sthaapnaa-|| jaghanyAni kilaitAni, sarvANyutkarSataH punH| anantANukharUpANi, madhyamAnyaparANi tu // 98 // // 129 // tathoktamuttarAdhyayananiyuktI-"parimaMDale ya vaTTe, taMse cauraMsa Ayae ceva / ghaNapayarapaDhamavajaM, ojapaese ya jumme ya // 99 // paMcaga bArasagaM khalu sattaga battIsagaM ca vasRmi / tia chakkaga paNatIsA cattAri ya hoMti taMsaMmi // 10 // nava ceva tahA cauro sattAvIsA ya aTTa cauraMse / tiga duga pannaraseva ya chacceva ya Ayae hoti // 1 // paNayAlA bArasagaM taha ceva ya AyayaMmi saMThANe / vIsA cattAlIsA parimaMDalae ya saMThANe // 2 // " paJcamAneM tvanitthaMsthaM, SaSThaM saMsthAnamIritam / paJcabhyo'pi vyatiriktaM, dvayAdisaMyogasaMbhavam // 3 // |saMsthAnayoIyoryadyapyekadravye na sNbhvH| tathApi bhinnabhinnAMze, te syAtAM darvikAdivat // 4 // eSu cAlpAlpapradezAvagAhIni svbhaavtH| bhUyAMsyalpAni bhUyiSThakhAMzasthAyIni tAni ca // 5 // saMsthAnamAyataM SoDhA, dvividhaM parimaNDalam / caturvidhAni zeSANi, saMsthAnAnIti viNshtiH||6||bhedaakhyH pudgalaparINAmo bhavati paJcadhA / khaNDapratarabhedI dvau, cUrNikAbheda ityapi // 7 // bhedo'nutaTikAbhikhyo, bheda utkarikAbhidhaH / svarU| pamapyathaiteSAM, yathAzrutamathocyate // 8 // lohakhaNDAdivatkhaNDabhedo bhavati nizcitam / bhuurjptraabhrpttlaadivtprtrsNjnyitH||9|| sa bhavecUrNikAbhedaH, kSiptamRtpiNDavatkila / ikSutvagAdivadanutaTikAbheda iSyate // 10 // // 129 // For Private Personal Use Only Jain Education iminational wjainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ utkIryamANe prasthAdau, sa syaadutkrikaabhidhH| taTAkAvaTavApyAdiSvapyevaM bhAvyatAmayam // 11 // dravyANi bhidyamAnAni, stokaanyutkrikaabhidaa| pazcAnupUA zeSANi, syuranantaguNAni ca // 12 // varNaiH pariNatAnAM tu, bhedAH paJca prarUpitAH / kRSNanIlAruNapItazuklA iti vibhedtH||13|| syuH kajalAdivatkRSNA, nIlA nIlyAdivanmatAH / syurhigulAdivadraktAH, pItAzca kAzcanAdivat // 14 // zuklAH zaGkhAdivadgandhapariNatyA tu te 8 dvidhA / puSpAdivatsurabhayo, durgandhA lazunAdivat // 15 // rasaiH pariNatAste tu, prakAraiH pnycbhirmtaaH| tiktakaTukaSAyAmlamadhurA iti bhedtH||16|| kozAtakyAdivattiktAH, kaTavo nAgarAdivat / proktA Amakapi| tyAdivatkaSAyarasAcitAH // 17 // amlikAdivadamlAH syurmadhurAH zarkarAdivat / sparzaH pariNatA ye'pi, teSAmaSTau vidhAH punaH // 18 // uSNazItI mRdukharau, ligdharUkSI gururlaghuH / uSNasparzAstatra vayAdivat zItA himAdivat // 19 // bodivacca mRdavaH, kharAzca prastarAdivat / snigdhA ghRtAdivad jJeyA, rUkSA bhsmaadivnmtaaH||20|| gurusparzapariNatA, vajrAdivatprakIrtitAH / laghusparzapariNatA, arkatUlAdivanmatAH // 21 // agurulaghupariNAmavyavasthA caivaM-dhUmo laghurUpalo gururUdhiogamanazIlato jnyeyau| gurulaghuranilastiryaggamanAdAkAzamagurulaghu // 22 // vyavahAratazcaturdhA bhavanti vastUni bAdarANyeva / nizcayatazcAgurulaghu gurulaghu ceti / vibhedyeva // 23 // tatrApi-bAdaramaSTasparza dravyaM rUpyeva bhavati gurulaghukam / agurulaghu catuHsparza sUkSma viyadAyamUrtamapi // 24 // vaikriyamaudArikamapi taijasamAhArakaM ca gurulaghukam / kArmaNamanovacAMsi ca socchra Jain Educa t ional For Private & Personel Use Only Ho Page #284 -------------------------------------------------------------------------- ________________ lokaprakAze 11pudgalasa. // 130 // bhedaH agurulaghutAdi sAnyagurulaghukAni // 25 // (AryAH) tathoktaM-"nicchayao savaguruM sabalahuM vA na vijae davaM / vavahArao u jujai bAyarakhaMdhesu na'NNesu // 26 // agurulahU cauphAsA arUvidavA ya hoMti naayvaa| sesA u aTTaphAsA gurulahuA nicchayanayassa // 27 // orAliya veuviya AhAraga teya gurulahU davA / kammagamaNabhAsAI eyAiM agurulahuAI // 28 // " iti bhagavatIvRttau // varNagandharasasparzasaMsthAnairmukhyabhAvataH / pratyeka cintitairbhedAH, syurbhUyAMso'tra te tvamI // 29 // ekasyojvalavarNasya, dvau bhedo gndhbhedtH| saMsthAnaizca rasaizcApi, paJca paJca bhido matAH // 30 // sparzastathA'STa bhedAH syurevamekasya viMzatiH / itIha paJcabhirvarNabhaidAnAM zatamApyate // 31 // saMsthAnAnAM rasAnAM ca, prAdhAnyenaivamiSyate / zataM zataM vibhedAnAM, tato jAtaM zatatrayam // 32 // sugandhInAM paJca paJca, bhedA varNaM rasaistathA / saMsthAnaizcASTa tu sparzaH, syustrayoviMzatistataH // 33 // durgandhAnAmapItthaM syustrayoviMzatireva hi / SaTcatvAriMzadubhayayoge syurgandhajA iti // 34 // zItasparzasyApi bhedau, dvau mato gndhbhedtH| saMsthAnarasavarNaizca, paJca paJca bhidastathA // 35 // zItasyAdhikRtatvena, tatroSNasya tvasaMbhavAt / bhido'sya zeSaiH sparzaH SaT, syustrayoviMzatistataH // 36 // sparzAnAmevamaSTAnAM, pratyekaM gandhayorapi / trayoviMzatibhedatvAd, dvizatI triMzaduttarA // 37 // evamete pudgalAnAM, bhedAH sarve prakI-1 rtitaaH| zatAni paJca satriMzAnyevamajIvarUpiNAm // 38 // yo'sau zabdaparINAmo, dvidhA so'pi zubho'- zubhaH / pudgalAnAM parINAmA, dazApyevaM nirUpitAH // 39 // gandhadravyAdivaDhAtAnukUlyena prasarpaNAt / tAha // 130 // Jain Education Wo onal For Private & Personel Use Only Mirjainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ zadravyavacchotropaghAtakatayApi ca // 40 // dhvaneH paudgalikatvaM syAdyauktikaM yattu kecana / manyante vyomaguNatAM, tasya tannopayujyate // 41 // asya vyomaguNatve tu, darAsannasthazabdayoH zravaNe na vizeSaH syAt,sarvagaM khalu ynnbhH||42|| yathA zabdastathA chAyAtapodyotatamAMsyapi / santi paudgalikAnyevetyAhuH zrIjagadIzvarAH // 43 // yadAdarzAdau mukhAdeH, pratibimba nirIkSyate / so'pi chAyApudgalAnAM, pariNAmo na tubhrmH||44||bhrmo jJAnAntaravAdhyaH, syAnnaitattu tathekSyate / na ca bhramaH syAtsarveSAM, yugapatpaTucakSuSAm // 45 // sarvasthUlapadArthAnAM, te chAyApudgalAH punaHsAkSAdeva pratIyante, chAyAdarzanataH sphuttaaH||46|| sarvabaindriyakaM vastu, cayApacayadharmakam / razmivaca razmayastu, chaayaapudglsNhtiH||47|| tathoktaM prajJApanAvRttI-"sarvamaindriyakaM vastu sthUlaM cayApacayadharmakaM rshmivcce"ti||avaapy tAiksAmagrI, te chaayaapudglaaHpunH| vicitrapariNAmAH syuH, khabhAvena tathocyate // 48 // yadAtapAdiyukte te, gatA vastunyabhAkhare / tadA svasaMbandhivastvAkArAH syuH shyaamruupkaaH||49|| dRzyate hyaatpjyotslaadiipaalokaadiyogtH| sthUladravyAkRtizchAyA, bhUmyAdI zyAmarUpikA // 50 // yadA tu khddddaadrshaadibhaakhrdrvysNgtaaH| tadA syuste svsNbndhidrvyvrnnaakRtispRshH||51|| AdarzAdau pratichAyA, yatpratyakSeNa dRzyate / mUlavastusadRgvarNAkArAdibhiH samanvitA // 52 // eSAM svarUpavaicitryaM, na caitnoppdyte| sAmagrIsahakAreNa, nAnAvasthA hi pudlaaH||53|| yathA dIpAdisAmagryA, tAmasA api pudglaaH| prakAzarUpAH syurdIpApagame tAdRzAH punaH // 54 // AtapocatayoH paugalikatvaM tu nirvivAdaM // pudgalatvaM tu Jain Educat i onal For Private & Personel Use Only ISvww.jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ hntaayAdInAM paugalikatA lokaprakAze | tamasAM, zItasparzatayA sphuTam / nIlaM calatyandhakAramityAdipratyayAdapi // 55 / / yAzcApratIghAtitAdyAH, 11pudgalasa. paroktAH pratiyuktayaH / tAstu diipprkaashaadiprtibndipraahtaaH||56|| ityuparamyate vistarAt, tadarthinA // 131 // ratnAvatArikAdayo vilokyaaH||iti pudgalatatvamAgame, gaditaM yat kila tattvadarzibhiH / tadanUditamatra madgirA, guhayeva pratizabditaspRzA ||7||(vaitaaliiyN) vizvAzcaryadakIrtikIrtivijayazrIvAcakendrAntiSadrAjazrItanayo:taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattattvapradIpopame, sargo nirgalitArthasArthasubhagaH puurnno'ymekaadshH|| 58 // iti zrIlokaprakAze ekAdazaH sargaH saMpUrNaH // granthAgraM 177 SSPO9009000000000000 iti mahopAdhyAyazrIvinayavijayagaNiviracite lokaprakAze ekAdazaH sargaH samAptaH, samApto drvylokH|| // 131 // Jain Educatio jainelibrary.org n al Page #287 -------------------------------------------------------------------------- ________________ Page #288 -------------------------------------------------------------------------- ________________ VIODP hd SCH iti zrImahopAdhyAyakIrtivijayaziSyamahopAdhyAya-zrImadvinaya vijayagaNiviracite lokaprakAze-dravyalokaH smaaptH| iti zreSThidevacandra lAlabhAI jainapustakoddhAre granthAGkaH 65 HERE For Private & Personel Use Only