________________
HIगुरोगिरा ॥ ५९॥ यथा पथश्च्युतः कश्चिदुपदेशं विना भ्रमन् । मार्ग प्राप्नोति कश्चितु, मार्गविज्ञोपदेशतः
॥६०॥ यथा वा कोद्रवाः केचित्, स्युः कालपरिपाकतः । खयं निर्मदनाः केचिद्गोमयादिप्रयत्नतः ॥६१।। कश्चिज्ज्वरो यथा दोषपरिपाका व्रजेत्खयम् । कश्चित्पुनर्भेषजादिप्रयत्नेनोपशाम्यति ॥१२॥ स्वभावादथवोपायाद्यथा शुद्धं भवेत्पयः। यथोज्ज्वलं स्याद्वखं वा, खभावाद्यनतोऽपि च ॥६३॥ सम्यक्त्वमेवं केषाश्चि-४ दगिनां स्यान्निसर्गतः। गुरूणामुपदेशेन, केषाश्चित्तु भवेदिदम् ॥३४॥ नैश्चयिक सम्यक्त्वं ज्ञानादिमयात्मशु- ५
परिणामः । स्थायावहारिकं तद्धेतुसमुत्थं च सम्यक्त्वम् ॥६६॥ आर्या । जिनवचनं तत्त्वमितिश्रद्दधतोऽकलयतश्च परमार्थम् । तद्रव्यतो भवेद्भावतस्तु परमार्थविज्ञस्य ॥ ६६ ॥ आर्या । क्षायोपशमिकमुत पौद्गलिकतया । द्रव्यतस्तदुपदिष्टम् । आत्मपरिणामरूपे च भावतः क्षायिकोपशमिके ते ॥३७॥ गीतिः॥कारकरोचकदीपकभेदादेतत्रिधाऽथवा त्रिविधम् । ख्यातं क्षायोपशमिकमुपशम क्षायिकं चेति ॥ ६८॥ आर्या । जिनप्रणीता-19 चारस्य, करणे कारकं भवेत् । रुचिमात्रकरं तस्य, रोचकं परिकीर्तितम् ॥ ६९॥ स्वयं मिथ्यादृष्टिरपि, परस्य देशनादिभिः। यः सम्यक्त्वं दीपयति, सम्यक्त्वं तस्य दीपकम् ॥ ७० ॥क्षायोपशमिकादीनां, खरूपं तूदित पुरा । साखादनयुते तस्मिंस्त्रये तत्स्थाचतुर्विधम् ॥७९॥ बेदकेनान्विते तस्मिंश्चतुष्के पञ्चधाऽपि तत्। सास्वादन च स्थादीपशमिक वमतोऽङ्गिनः॥७२॥ त्रयाणामुक्तपुञ्जाना, मध्ये प्रक्षीणयोईयोः। शुद्धस्य पुञ्जस्यान्त्याणुवेदने । वेदकं भवेत् ॥ ७३ ॥ षट्षष्टिः साधिकाऽब्धीनां, क्षायोपशमिकस्थितिः। उत्कृष्टा सा जघन्या चान्तर्मुहूर्त-18 १४
COceceeeeeeeeeeeeeee
Jain Education A
nal
For Private & Personal Use Only
Aljainelibrary.org