SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ ४५ ॥ Jain Educatio lal! मिता मता ॥ ७४ ॥ ज्येष्ठाऽन्या चौपशमिकस्थितिरान्तर्मुहूतिकी । क्षायिकस्य स्थितिः सादिरनन्ता वस्तुतः स्मृता ॥ ७५ ॥ साधिकाः स्युर्भवस्थत्वे, सा त्रयस्त्रिंशदब्धयः । उत्कर्षतो जघन्या च सा स्यादान्तर्मुहूर्तिकी ॥ ७६ ॥ साखादनस्यावल्यः षट्, ज्येष्ठा लघ्वी क्षणात्मिका । एकः क्षणो वेदकस्योत्कर्षाज्जघन्यतोऽपि च ॥ ७७ ॥ उत्कर्षादोपशमिकं, साखादनं च पञ्चशः । वेदकं क्षायिकं चैकवारं जीवस्य संभवेत् ॥ ७८ ॥ वारान् भवत्यसंख्येयान्, क्षायोपशमिकं पुनः । अथैतेषां गुणस्थाननियमः प्रतिपाद्यते ॥ ७९ ॥ साखादनं स्यात्सम्यक्त्वं, गुणस्थाने द्वितीयके । तुर्यादिषु चतुर्व्वेषु, क्षायोपशमिकं भवेत् ॥८०॥ अष्टासु तुर्यादिवोपशमिकं परिकीर्त्तितम् । तुर्यादिष्वेकादशसु, सम्यक्त्वं क्षायिकं भवेत् ॥ ८१ ॥ तुर्यादिषु चतुर्वेषु, वेदकं कीर्त्तितं जिनैः । गुणस्थानप्रकरणाद्विशेषः शेष उद्यताम् ॥ ८२ ॥ सम्यक्त्वं लभते जीवो, यावत्यां कर्मणां स्थितौ । क्षपितायां ततः पल्यपृथक्त्वप्रमितस्थितौ ॥ ८३ ॥ लभेत देशविरतिं, क्षपितेषु ततोऽपि च । संख्येयेषु सागरेषु, चारित्रं लभतेऽसुमान् ॥ ८४॥ एवं चोपशमश्रेणिं, क्षपकश्रेणिमप्यथ । क्रमात्संख्येयपाथोधिस्थितिह्रासादवाप्नुयात् ॥ ८५ ॥ एतानभ्रष्टसम्यक्त्वोऽन्यान्यदेवनृजन्मसु । लभेतान्यतरश्रेणिवर्जान् कोऽप्येकजन्मनि | ॥ ८६ ॥ श्रेणिद्वयं चैकभवे सिद्धान्ताभिप्रायेण न स्यादेव, आहुश्च सम्मत्तमि उ लद्धे, पलिअपुहुत्तेण सावओ हुम्ला । चरणोवसमखयाणं, सागरसंखंतरा हुंति ॥ १ ॥ एवं अप्परिवडिए, सम्मन्ते देवमणुअजन्मे । अन्नयरसेढिवजं, एगभवेणं च सवाई ॥ ८७ ॥ इति महाभाष्यसूत्रवृत्त्यादिषु । सम्यक्त्वं च श्रुतं चेति, देशतः For Private & Personal Use Only सम्यक्त्वभेदाः १५ २० २५ ॥ ४५ ॥ २८ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy