SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. शक्षीराद्याश्रवसंयुताः। न स्युश्चतुर्दशैतासां, ततो ज्ञेयाश्चतुर्दश ॥१॥ इत्यनन्तराप्तिः ॥ अनन्तरभवे चैते, मनुष्याणां ७सगे: प्राप्य मानुष्यकादिकम् । सिद्ध्यन्त्येकत्र समये, विंशतिर्नाधिकाः पुनः॥१॥ तत्रापि पुंमनुष्येभ्यो, जाताःलब्ध्यादि ॥१०७॥ सिद्ध्यन्ति ते दश । नारीभ्योऽनन्तरं जाताः, क्षणे ह्यकत्र विंशतिः॥१॥ इति समयसिद्धिः ॥ लेश्याहारदिशासर्वा, एषां संहननान्यपि। सर्वे कषायाः स्युः संज्ञाश्चेन्द्रियाण्यखिलान्यपि ॥२॥ लेश्याश्चतस्रः कृष्णाद्या, भवन्त्यसङ्ख्य जीविनाम् । एषामाचं संहननमेकमेव प्रकीर्तितम् ॥३॥ इति द्वारषट्कं॥ सद्भावाद्यक्तसंज्ञानामेते संज्ञितया मताः। दीर्घकालिक्यादिकानामपि सत्त्वात्तथैव ते ॥४॥ इति संज्ञिता ॥ एतेषु भवतः पुंस्त्रीवेदावसङ्ख्यजीविषु । पुंभिस्तुल्याः स्त्रियश्चैषु, स्युर्युग्मित्वेन सर्वदा ॥५॥ पुंस्त्रीक्लीवास्त्रिधाऽन्ये स्युस्तत्र पुभ्यः स्त्रियो मताः । सप्तविंशत्यतिरिक्ताः, सप्तविंशतिसंगुणाः॥६॥ गर्भजाः क्लीवास्तु पुमाकारभाजः पुंसु ख्याकारभाजस्तु स्त्रीषु गण्यन्ते इति वृद्धवादः ॥ इति वेदः॥ तिस्रो दृशो ज्ञानाज्ञानदर्शनान्यखिलान्यपि । द्वादशेत्युपयोगाः स्युस्त्रिधौजःप्रमुखाहृतिः॥७॥ आहारस्य कावलिकस्यान्तरं स्यात्वभावजम् । ज्येष्ठं दिन-10 वयं प्राग्वदनाहारकतापि च ॥ ८॥ द्विक्षणा विग्रहगतो, समुद्घाते तु सप्तमे । भवत्यनाहारकता, तृतीयादि-16 क्षणत्रये ॥९॥ अयोगित्वे पुनः सा स्यादसयसमयात्मिका । गुणस्थानानि निखिलान्येषु योगास्तथाखिला: ॥१०७॥ ॥१०॥ इति द्वारसप्तकं ॥ गर्भजानां मनुष्याणामथ मानं निरूप्यते । एकोनत्रिंशताऽद्देस्ते, मिता जघन्यतोऽपि हि ॥ ११॥ ते चामी-"छतिति ख पण नव तिग चउ पण तिग नव पंच सग तिग चउरो । छ दु चउ इग २५ Jan Educator For Private Personal use only www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy