________________
पण दु छ इग अड दुदु नव सग जहन्न नरा॥१२॥इति पर्यन्तवर्सिनोऽस्थानादारभ्याङ्कस्थानसंग्रहः॥७९२२-1 S८१६२६१४२६४३३७५९३५४३९५०३३६॥ एक दस सयं सहस्सं दससहस्सं लक्खं दहलक्खं, कोडिं दहकोडिं
कोडिसयं कोडिसहस्सं दसकोडिसहस्सं कोडिलक्खं, दहकोडिलक्खं कोडाकोडी दहकोडाकोडि कोडाको-IN डिसयं कोडाकोडिसहस्सं दहकोडाकोडिसहस्सं कोडाकोडिलक्खं दहकोडाकोडिलक्खं, कोडाकोडिकोडी दहकोडाकोडिकोडी कोडाकोडिकोडिसयं कोडाकोडिकोडिसहस्सं दहकोडाकोडिकोडिसहस्सं कोडाकोडिकोडिलक्खं, दहकोडाकोडिकोडिलक्खं कोडाकोडिकोडिकोडि इत्याद्यङ्कवाचनप्रकारः॥ एतेषामेव एकोनत्रिंशतो|ऽङ्कस्थानानां पूर्वपुरुषैः पूर्वपूर्वाङ्गैः परिसङ्ख्यानं कृतं तदुपदश्यते, तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग, चतुरशीति लक्षाश्चतुरशीतिलःगुण्यन्ते ततः पूर्व भवति, तस्य परिमाणं-सप्ततिः कोटिलक्षाणि षट्पञ्चाशत्कोटीसहस्राणि (७०५६००००००००००) एतेन पूर्वोक्ताङ्कराशेर्भागो हियते, तत इदमागतं-"मणुआण जहन्नपदे एकारस पुवकोडिकोडिओ। बावीस कोडिलक्खा कोडिसहस्सा य चुलसीई ॥१॥ अट्ठेव य कोडिसया । पुवाण दसुत्तरा तओ हुंति । एक्कासीई लक्खा पंचाणउई सहस्सा य ॥२॥ छप्पन्ना तिन्नि सया पुवाणं पुत्ववण्णिआ अण्णे । एत्तो पुवंगाई इमाई अहियाई अण्णाइं॥३॥ लक्खाई एगवीसं पुवंगाण सयरीसहस्साई।। छच्चेवेगूणहा पुवंगाणं सया होंति ॥४॥ तेसीइ सयसहस्सा पण्णासं खलु भवे सहस्सा य । तिन्नि सया|
ORDOGSPOOOOOOOZ002RRORE
M
Jain Educa
t ional
For Private Personal use only
w
.jainelibrary.org