________________
लोक. द्रव्य. ७ सर्गः
॥ १०८ ॥
Jain Education
छत्तीसा । एवइया अविगला मणुया ॥ ५ ॥” उत्कर्षेण समुदिता, गर्भसंमूर्च्छजा नराः । असङ्ख्येयकालचक्रसमयैः प्रमिता मताः ॥ ६ ॥ मनुष्या छुत्कृष्टपदेऽपि श्रेण्यसङ्ख्येय भागगत प्रदेशराशिप्रमाणा लभ्यन्ते इति तु प्रज्ञापनावृत्तौ ॥ इति मानं ॥ गर्भजाः पुरुषाः स्तोकास्ततः सङ्ख्यगुणाः स्त्रियः । ततोऽसङ्ख्यगुणाः षण्ढनराः संमूच्छिमैर्युताः ॥ १३ ॥ इति लछ्यल्पबहुता ॥ दक्षिणोत्तरयोः स्तोकाः स्युर्मनुष्या मिथः समाः । प्राच्यां ततः सङ्ख्यगुणाः, प्रतीच्यां च ततोऽधिकाः ॥ १४ ॥ भरतैरावतादीनि क्षेत्राण्यल्पान्यपागुदम् । ततः सङ्ख्यगुणानि स्युः, पूर्वपश्चिमयोर्दिशोः ॥ १५ ॥ किन्त्वधोलौकिक ग्रामेष्वनल्पाः स्युर्नरा यतः । ततः प्रतीच्याम धिका, मनुष्याः प्राच्यपेक्षया ॥ १६ ॥ इति दिगपेक्षयाऽल्पबहुता ॥ अन्तर्मुहूर्त्तमल्पिष्टं, मनुष्याणां महान्तरम् । कालोऽनन्तः स चोत्कृष्टा, कायस्थितिर्वनस्पतेः ॥ १७ ॥ चक्रित्वे चान्तरं प्रोक्तं, साधिकाब्धिमितं लघु । ज्येष्ठं च पुद्गलपरावत्तार्धं पञ्चमाङ्गके ॥ १८ ॥ नृणामिति व्यतिकरा विवृता मयैवं, सम्यग् विविच्य समयात्खगुरुमसत्या । पूर्णापणादिव कणाः किल मौक्तिकानां, दीपत्विषाऽऽसवणिजा मणिजातिवेन्ना ॥ १९॥ (वसन्ततिलका) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीचाच केन्द्रा तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गों निर्गलितार्थसार्थसुभगः पूर्णः सुखं सप्तमः ॥ २० ॥
॥ इति श्रीलोकप्रकाशे मनुष्याधिकाररूपः सप्तमः सर्गः समाप्तः ॥ ग्रन्थाग्रम् १५७ ॥
tional
For Private & Personal Use Only
मनुष्याणां संख्यादि
१५
२०
॥ १०८ ॥
२५
२६
jainelibrary.org