________________
शुद्धात्मप्रदेशरूपा अभ्यन्तरनिर्वृत्तिरिति ध्येयं । इदमान्तरनिर्वृत्ते-नतूपकरणेन्द्रियम् । अर्थान्तरं शक्तिशक्तिमतो दात्कथञ्चन ॥ ७७॥ कथञ्चिद्भेदश्व-तस्यामान्तरनिवृत्ती, सत्यामपि पराहते । द्रव्यादिनोपकरणेन्द्रियेऽर्थाज्ञानदर्शनात् ।। ७८॥ इति द्रव्येन्द्रियं । द्विधा भावेन्द्रियमपि, लब्धितश्चोपयोगतः । यथाश्रुतमथो वच्मि, खरूपमुभयोरपि ॥ ७९ ॥ जन्तोः श्रोत्रादिविषयस्तत्तदावरणस्य यः । स्यात्क्षयोपशमो लब्धिरूपं भावेन्द्रियं हि तत् ॥ ८० ॥ स्वस्खलब्ध्यनुसारेण, विषयेषु य आत्मनः । व्यापार उपयोगाख्यं, भवेद्भावेन्द्रियं । च तत् ॥ ८१॥ उपयोगेन्द्रियं चैकमेकदा नाधिकं भवेत् । एकदा झुपयोगः स्यादेक एव यदङ्गिनाम् ॥८२॥ तथाहि-इन्द्रियेणेह येनैव, मनः संयुज्यतेऽङ्गिनः । तदेवैकं खविषयग्रहणाय प्रवर्तते ॥ ८३॥ सशब्दां सुरभि मृवीं, खादतो दीर्घशष्कुलीम् । पञ्चानामुपयोगानां, योगपद्यस्य यो भ्रमः॥८४॥ स चेन्द्रियेषु सर्वेषु, मनसः शीघ्रयोगतः। संभवेद्युगपत्पत्रशतवेधाभिमानवत् ॥ ८५॥ युग्मम् । अन्यथा तूपयोगी द्वी, युगपनाहेतोऽपि चेत् । छद्मस्थानां पञ्च तर्हि, संभवेयुः कथं सह?॥८६॥ तदुक्तं प्रथमावृत्ती-आत्मा सहेति| मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति, यस्मि
निर्वृत्तिरङ्गोपाङ्गनामनिर्वर्णितानीन्द्रियद्वाराणि कर्मविशेषसंस्कृताः शरीरप्रदेशा:-निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिवर्त्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति (तत्त्वार्थभाष्यं अ०२- सू०१७) । २ कर्मनिर्वर्तितत्वाभिधाना|चिन्त्यमिदं, शरीरावयवात्मप्रदेशानामभेदापेक्षया स्यात्समीचीनता । ३ स विन्द्रियेषु प्र०।।
202929202929092023296O7990
JainEducation
For Private
Personal Use Only
www.jainelibrary.org