________________
लोक द्रव्य.
'३ सगे:
न्मनो ब्रजति तत्र गतोऽयमात्मा ॥८७॥ किंच-एकाक्षादिव्यवहारो, भवेद द्रव्येन्द्रियैः किल । अन्यथा
इन्द्रियाधिबकुलः पञ्चाक्षः स्यात्पञ्चोयोगतः॥८७॥ यदुक्तं-"पश्चिंदिओ उ बउलो, नरोव सबोवलद्धिभावाओ। तहवि
कार: २२ न भण्णइ पश्चिंदिओत्ति दविंदियाऽभावा ॥८८॥" रणन्नूपुरशृङ्गारचारुलोलेक्षणामुखात् । निर्यत्सुगन्धिमदिरागण्डूषादेष पुष्प्यति ॥ ८९॥ ततः पश्चाप्युपयोगा भाव्या इति । अङ्गुलासंख्येयभागबाहल्यानि जिनेश्वराः। ऊचुः पश्चापीन्द्रियाणि, बाहल्यं स्थूलता किल ॥९०॥ नन्वङ्गलासंख्यभागबहले स्पर्शनेन्द्रिये । खगादिघाते देहान्तर्वेदनानुभवः कथम् ? ॥९१ ॥ अत्रोच्यते-त्वगिन्द्रियस्य विषयः, स्पर्शाः शीतादयो। यथा । चक्षुषो रूपमेवं तु, विषयो नास्य वेदना ॥ ९२ ॥ दुःखानुभवरूपा सा, तां त्वात्माऽनुभवत्ययम् । सकलेनापि देहेन, ज्वरादिवेदनामिव ॥ ९३ ॥ अथ शीतलपानीयपानेऽन्तर्वेद्यते कथम् ? । शीतस्पर्शोऽन्तरा कौत-1 स्कृतं स्यात्स्पर्शनेन्द्रियम् ? ॥ ९४ ॥ अत्रोच्यते-सर्वत्राङ्गप्रदेशान्तर्वति त्वगिन्द्रियं किल। भवेदेवेति मन्तव्यं, पूर्वर्षिसंप्रदायतः॥९५॥ यदाह प्रज्ञापनामूलटीकाकार:-"सर्वप्रदेशपर्यन्तवर्तित्वात्ततोऽभ्यन्तरतोऽपि शुषि-13 रस्योपरि त्वगिन्द्रियस्य भावादुपपद्यतेऽन्तरेऽपि शीतस्पर्शवेदनानुभव” इति । ततोऽन्तरेऽपि शुषिरपर्यन्तेऽस्ति || | त्वगिन्द्रियम् । अतः संवेद्यते शैल्यं, कर्णादिशुषिरेष्विव ॥ ९६॥ पृथुत्वमङ्गलासंख्यभागोऽतीन्द्रियवेदिभिः ।। १ तत्तज्जातिनाम्नेति देवेन्द्रसूर्याद्याः, छिन्ननासान्धादीनां तेन न काचित्क्षतिः । २ भवितव्यमत्र अन्तशब्देन । ३ उदरादिषु, गर्भा
सी . ॥३७॥ शयादौ तु न।
२३
Jain Educati
onal
For Private & Personel Use Only
dainelibrary.org