SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कुलयोनि भवकायस्थितयः लाक द्रव्य.0 मानव, दृष्टा दृष्टजगत्रयः॥३५॥ अपर्याप्तानां पञ्चानामप्येषां स्याद्भवस्थितिः। अन्तर्मुहर्तप्रमिता, जघन्या .५ सर्ग: परमाऽपि च ॥ ३६॥ इति भवस्थितिः॥ स्थूलक्ष्मादीनां चतुणी, स्थूलद्वैधवनस्य च । सप्ततिः कोटिकोव्यो ऽम्भोधीनां कायस्थितिः पृथक् ॥ ३७॥ ओघतो बादरत्वे सा, बादरे च वनस्पती । उत्सर्पिण्यवसपिण्यो, ॥९१॥ यावत्यस्ता ब्रवीम्यथ ॥३८॥ अङ्गुलासंख्यांशमाननभःस्थाभ्रप्रदेशकैः। प्रतिक्षणं हृताः स्युस्तावतीस्ता विचिन्तय ॥ ३९॥ निगोदे त्वोघतः सूक्ष्मवादरत्वाविवक्षया । द्वौ पुद्गलपरावत्तौं, सार्की कायस्थितिर्भवेत् ॥४०॥ पर्याप्तत्वे क्षमादीनां, प्रत्येकं कायसंस्थितिः । संख्येयाब्दसहस्रात्मा, वहः संख्यदिनात्मिका ॥ ४१ ॥ विशेषश्चात्र-पर्याप्तले बादरायाः, क्षितेः कायस्थितिर्भवेत् । वत्सराणां लक्षमेकं, षट्सप्ततिसहस्रयुक॥४२॥ तथाहि-भवेदष्ट भवान् यावत्, ज्येष्ठायुःक्षितिकायिकः। ज्येष्ठायुष्कक्षितित्वेनोत्पद्यमानः पुनः पुनः॥४३॥ यदुक्तं भगवत्यां-"भवादेसेणं जहण्णणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई," इति । स्थितिरुत्क तश्चैकभवे प्रोक्ता क्षमाऽङ्गिनाम् । द्वाविंशतिसहस्राब्दलक्षणा परमर्षिभिः॥४४॥ अष्टभिर्गुणने चास्या, | भवत्येव यथोदितम् । षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षकम् ॥ ४५ ॥ षट्पञ्चाशद्वर्षसहस्राण्येव जलकायिनाम् । स्युश्चतुविशती रानिन्दिवानि वहिकायिनाम् ॥ ४६॥ स्युश्चतुर्विशतिवर्षसहस्राण्यनिलांगिनाम् । अशीतिश्च सहस्राणि, वर्षाणां वनकायिनाम् ॥४७॥ एषु सर्वेषु परमा, लब्ध्यपर्याप्ततास्थितिः । अन्तर्मुहूर्तप्रमिता, | वच्मि तत्रापि भावनाम् ॥४८॥ क्षमाद्यन्यतरत्वेनोत्पद्य यद्यल्पजीवितः । असकृत्कोऽप्यपर्याप्त एव, याति 26/20090878002 ॥ ९१॥ ન્દ્ર Jain Education For Private & Personel Use Only Jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy