SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अवधि भेदा: S लोक द्रव्य. संख्यशः।यावल्लोकमपि दृष्ट्वा, पतति प्रतिपाति तत् ॥४५॥ प्रमादेन पतत्येतद्भवान्तराश्रयेण वा । यथा३ सर्गः श्रुतं खरूपं च, वक्ष्येऽथाप्रतिपातिनः ॥४६॥ यत्प्रदेशमलोकस्य, द्रष्टुमेकमपि क्षमम् । तत्स्यादप्रतिपात्येव, ९ केवलं तदनन्तरम् ॥४७॥ हीयमानप्रतिपातिनोश्चायं विशेष:-प्रतिपाति हि निर्मूलं, विध्यायत्येकहेलया। हीयमानं पुनर्वासमुपयाति शनैः शनैः ॥४८॥ इदं कर्मग्रन्थवृत्त्यभिप्रायेण, तत्त्वार्थभाष्ये तु-अनवस्थितावस्थिताख्ययोरन्त्यभेदयोरेवं स्वरूपमुक्तम्-अनवस्थितं हीयते वर्द्धते च वर्द्धते हीयते च प्रतिपतति चोत्पद्यते साचेति पुन: पुनरुम्मिवत्, अवस्थितं यावति क्षेत्र उत्पन्नं भवति ततो न प्रतिपतति आकेवलप्राप्तेरवतिष्ठते, आभवक्षयादा जात्यन्तरस्थायि वा भवति, लिङ्गवत्, यथा लिङ्ग-पुरुषादिवेदमिह जन्मन्युपादाय जन्मान्तरं याति जन्तुस्तथाऽवधिज्ञानमपीति भावः ॥ नृतिरश्चामयं षोढा, क्षायोपशमिकोऽवधिः । भवेद्भवप्रत्ययश्च, देवनारकयोरिह ॥१॥ तदुक्तं-द्विविधोऽवधिर्भवप्रत्ययः क्षयोपशमनिमित्तश्चेति तत्त्वार्थसूत्रे । स्याद्भवप्रत्ययोऽप्येष, न क्षयोपशमं विना । अन्वयव्यतिरेकाभ्यां, हेतुत्वादस्य किन्त्विह ॥२॥ स्यात्क्षयोपशमे हेतु/वोऽयं तदसौ तथा । उपचाराद्धेतुहेतुरपि हेतुरिहोदितः ॥३॥ इत्यवधिज्ञानम् ॥ मनस्त्वेन परिणतद्रव्याणां यस्तु पर्यवः। परिच्छेदस्स हि मनःपर्यवज्ञानमुच्यते ॥४९॥ यद्वा-मनोद्रव्यस्य पर्याया, नानावस्थात्मका हिये । तेषां ज्ञानं खलु मनःपर्यायज्ञानमुच्यते ॥५०॥ स्यादृजुधीविपुलधीलक्षणखा १ अलोकस्यैकप्रदेशेऽपि दृष्टे नैव प्रतिपातीत्येवमुक्तं । २ एतावान् सूत्रपाठः (१-२१)। ३ भवादिर्भाष्यपाठः । in Educatan For Private & Personel Use Only Magainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy