SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वयाद्यारम्भकारिणाम् । ग्रामेष्वधोलौकिकेषु, बाहुल्याद्धरणीस्पृशाम् ॥ ५० ॥ पूर्वस्यां मरुतः स्तोकास्ततोऽधिकाधिका मताः । प्रतीच्यामुत्तरस्यां च दक्षिणस्यां यथाक्रमम् ॥ ५१ ॥ यस्यां स्याच्छुषिरं भूरि, तस्यां स्युर्भूरयोऽनिलाः । घनप्राचुर्ये च तेऽल्पास्तच प्रागेव भावितम् ॥ ५२ ॥ स्युर्यदपि खातपूरितयुक्त्या प्रत्यग्ध| राधिका तदपि । प्रत्यगधोग्रामभुवां निम्नत्वाद्वास्तवी शुषिरबहुता ॥ ५३ ॥ ( गीतिः ) । वनानामल्पबहुत्ता, | भाव्याऽष्कायिकवद्बुधैः । तरुणां ह्यल्पबहुता, जलाल्पबहुतानुगा ॥ ५४ ॥ सामान्यतोऽपि जीवानामल्पता बहुतापि च । वनाल्पबहुतापेक्षा, ह्यनन्ता एत् एव यत् ।। ५५ ।। इति दिगपेक्षयाऽल्पबहुता । कार्यस्थितिर्या सूक्ष्माणां प्रागुक्ता तन्मितं मतम् । सामान्यतो बादराणां, बादूरत्वे किलान्तरम् ॥ ५६ ॥ स्थूलक्ष्माम्भोऽग्निपवनप्रत्येकद्रुषु चान्तरम् । अनन्तकालो ज्येष्ठं स्यालघु चान्तर्मुहूर्त्तकम् ॥ ५७ ॥ कालं निगोदेषु यत्तेऽनन्तं चान्तर्मुहूर्त्तकम् । स्थित्वा स्थूलक्ष्मादिभावं पुनः केचिदवानुयुः ॥ ५८ ॥ बादरस्य निगोदस्यान्तरमुत्कर्षतो भवेत् । कालोऽसङ्ख्यः पृथिव्यादिकायस्थितिमितश्च सः ॥ ५९ ॥ सामान्यतः स्थूलवनकायत्वेऽप्येतदन्तरम् । जघन्यतस्तु सर्वेषामन्तर्मुहूर्त्तमेव तत् ॥ ६० ॥ स्वरूपमेकेन्द्रियदेहिनां मया, धियाऽल्पया किञ्चिदिदं समुद्धृतम् । श्रुतादगाधादिव दुग्धवारिधेर्जलं स्वचश्वा शिशुना पतत्रिणा ॥ ६१ ॥ (वंशस्थं) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्री वाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगन्तवप्रदीपोपमे, सर्गों निर्गलितार्थसार्थसुभगः पूर्णः सुखं पश्चमः ॥ ६२ ॥ इति पञ्चमः सर्गः समाप्तः ॥ Jain Educationational For Private & Personal Use Only १० १४ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy