SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ८ देवसर्गः ॥११२॥ श्रेणीषु तावन्मानासु, लोकस्यास्य घनात्मनः॥शानभःप्रदेशा यावन्तस्तावानीशाननाकगा देवदेवीसमुदायो, देवानां निर्दिष्टःश्रुतपारगैः॥४॥ त्रिभिर्विशेषकम् ।त्रयस्त्रिंशत्तमोऽशोऽस्य,किञ्चिदूनश्च योभवेत् । ईशानदेवास्तावन्तः, मानम् केवलाः कथिताः श्रुते ॥५॥ एवं च-सौधर्मभवनाधीशव्यन्तरज्योतिषामपि ।भाव्या खखसमुदयत्रयस्त्रिंशांशमानता ॥६॥ केवलं देवदेवीसमुदाय एव वक्ष्यते। ईशानतश्च सौधर्म, स्यात्संख्येयगुणाधिकः।देवदेवीसमुदायो, भवनेशानथ ब्रुवे ॥७॥ अङ्गुलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । द्वितीयवर्गमूलने, वर्गमूले किलादिमे ॥८॥ यावान् प्रदेशराशिः स्यात्तावन्मानासु पंक्तिषु । घनीकृतस्य लोकस्याथैकप्रादेशिकीषु वै ॥ ९ ॥ नभःप्रदेशा यावन्तस्तावान् पुरुषपुंगवैः । देवदेवीसमुदायः, ख्यातो भवनवासिनाम् ॥ १०॥ त्रिभिर्विशेषकम् । यावन्ति संख्ययोजनकोटीमानानि दैर्ध्यतः। सूचिरूपाणि खण्डानि, स्युरेकप्रतरे किल ॥११॥ व्यन्तराणां देवदेवीसमुदायोभवेदियान्।ज्योतिष्कदेवदेवीनां, प्रमाणमथ कीर्त्यते॥१२॥ षट्पञ्चाशांगुलशतद्वयमाना हि दैयतः। यावन्त एकप्रतरे, सूचिरूपाः स्युरंशकाः ॥१३ ॥ ज्योतिष्कदेवदेवीनां, तावान् समुदयो भवेत् । उक्तं प्रमाणमित्येवमथाल्पबहुतां ब्रुवे ॥ १४ ॥ युग्मम् । इति मानं ॥ स्तोकाः सर्वार्थसिद्धस्था, असंख्येयगुणास्ततः । शेषा अनुत्तरा देवास्ततः संख्यगुणाः क्रमात् ॥ १५ ॥ ऊर्ध्वमध्याधःस्थिते स्युप्रैवे-1॥११२॥ | यकत्रिकत्रये । अच्युते चारणे चैव, प्राणते चानतेऽपि च ॥ १६ ॥ अधोऽधोत्रैवेयकादावनुत्तराद्यपेक्षया । भाव्या विमानवाहुल्याद्देवाः संख्यगुणाः क्रमात् ॥ १७ ॥ समश्रेणिस्थयोर्यद्यप्यारणाच्यु TOTROPO20090882829002020272 २८ Jain Educat onal For Private Personel Use Only Dainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy