________________
प्रतिक्षणम् ॥ २१ ॥ इति लेश्यादीनि योगान्तानि पञ्चदश द्वाराणि ॥ अङ्गुलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । लोकप्रकाशे
नारकाणां तृतीये वर्गमूलने, प्रथमे वर्गमूलके ॥ २२॥ यावान् प्रदेशराशिः स्यात्तावतीषु च पनिषु । एकप्रादेशिकीषु ९ना.सर्ग:
देहादि पास्युयोंवन्तःखप्रदेशकाः॥ २३ ॥तावन्तो नारका प्रोक्ताः, सामान्येन जिनेश्वरैः। विशेषतो मानमेषामथ किञ्चि-||2 ॥११५॥
द्वितन्यते॥२४॥ त्रिभिर्विशेषकम् ॥ अङ्गलप्रमितक्षेत्रप्रदेशराशिसंगते। तृतीयवर्गमूलने, प्रथमे वर्गमूलके ॥२५॥ यावान् प्रदेशनिकरस्तत्प्रमाणासु पङ्किषु । एकप्रादेशिकीषु स्युर्यावन्तः खप्रदेशकाः॥२६॥तावन्तो मानतः प्रोक्ता, नारकाः प्रथमक्षितौ । शेषासु षट्सु च क्ष्मासु, ख्याता नैरयिकाङ्गिनः॥ २७॥ घनीकृतस्य लोकस्य, श्रेण्यसंख्यांशवर्तिभिः। नभ प्रदेशः प्रमिता, विशेष एष तत्र च ॥२८॥आरभ्य सप्तमक्ष्माया, द्वितीयवसुधावधि । असंख्येयगुणवेन, यथोत्तराधिकाधिकाः॥२९॥सप्तमिःकुलकं । इति मानं ॥सर्वाल्पाः सप्तमक्ष्मायामसंख्येयगुणास्ततः । भवन्ति नारकाःक्ष्मासु, षष्ट्यादिषु यथाक्रमम् ॥३०॥संज्ञिपञ्चेन्द्रियतिर्यगमनुष्याः सप्तमक्षितौ। सर्वोत्कृष्टपापकृत, उत्पद्यन्तेऽल्पकाश्च ते ॥ ३१॥ किञ्चिद्धीनहीनतरपाप्मानः प्रोद्भवन्ति च । षष्ठ्यादिषु ते
च भूरिभूरयः स्युर्यथोत्तरम् ॥ ३२॥ इति लघव्यल्पबहुता ॥ सर्वासु नारकाः स्तोकाः, पूर्वोत्तरापरोद्भवाः । पण असंख्येयगुणास्तेभ्यो, दक्षिणाशासमुद्भवाः ॥ ३३ ॥ पुष्पावकीर्णनरकावासा ह्यल्पा दिशां त्रये । ये सन्ति | तेऽपि प्रायेण, संख्ययोजनविस्तृताः॥३४॥ दक्षिणस्यां च पुष्पावकीर्णका बहवः स्मृताः। प्रायस्ते सन्त्यसंख्ये
॥११५॥ पाययोजनायतविस्तृताः ॥३५॥ किंच-भूना कृष्णपाक्षिकाणां, दक्षिणस्यां यदुद्भवः। दिक्त्रयापेक्षयेतस्या,
२५
Jain Education
Donal
For Private Personel Use Only
Vijainelibrary.org