SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ लो. प्र. २० हस्रौ च कियद्वर्षाधिको गुरुः ॥ ७ ॥ देहास्त्रयस्तैजसं च, कार्मणं वैक्रियं तथा । खाभाविककृतिमयोहुण्डं संस्थानमङ्गयोः ॥ ८ ॥ इति देहाः संस्थानं च । शतानि पञ्च धनुषां ज्येष्ठा खाभाविकी तनुः । लध्व्यङ्गुलासंख्य भागमानाऽऽरम्भक्षणे मता ॥९॥ खखखाभाविकतनोर्द्विगुणोत्तर वैक्रिया । गुर्वी लध्यङ्गुलसंख्य भागमाना भवेदसौ ॥ १० ॥ इत्यङ्गमानं । स्युश्चत्वारः समुद्घाता, आद्या एषां गतिः पुनः । पर्याप्तगर्भजनरतिरश्वोः | संख्यजीविनः ॥ ११ ॥ इति गतिः । नरपश्चाक्षतिर्यश्चः, पर्याप्ताः संख्यजीविनः । नारकेषु यान्ति संख्या, सामयिक्येषु देववत् ॥ १२ ॥ एषूत्पत्तिच्यवनयोर्मुहर्त्ता द्वादशान्तरम् । उत्कर्षतो जघन्याच्च, प्रज्ञप्तं समया त्मकम् ॥ १३॥ इत्यागतिः ॥ सामान्यतो नैरयिका, लभन्तेऽनन्तरे भवे । सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमध्यमी ॥ १४ ॥ विशेषतस्तु क्षेत्रलोके वक्ष्यते ॥ इत्यन. नराप्तिः ॥ उद्धृत्यौघान्नारकेभ्यो, लब्ध्वा नरभवादिकम् । यद्येकसमये यान्ति, शिवं तर्हि दश ध्रुवम् ॥ १५ ॥ प्रत्येकमाद्यनरकश्योद्धृता अभी पुन: । सिद्धिं यान्ति दश दश, तुर्योद्धृतास्तु पश्ञ्च ते ॥ १६ ॥ इति समये सिद्धिः ॥ लेश्यास्तिस्रो भवन्त्याद्याः, षडाहारदिशोऽपि चिन संहननसद्भावः, कषाया निखिला अपि ॥ १७ ॥ संज्ञाः सर्वाश्चेन्द्रियाणि सर्वाण्येषां च संज्ञिता । दीर्घकालिक्यादिमत्त्वाद्व्यक्तसंज्ञतयाऽपि च ॥ १८ ॥ एषां वेदः क्लीव एव, दृष्टिर्ज्ञानं च दर्शनम् । उपयोगा इति द्वारचतुष्कं सुरवन्मतम् ॥ १९ ॥ ओजोलोमाभिधावेषामाहारावशुभौ भृशम् । गुणस्थानानि योगाश्च, भवन्त्यमृतभोजिवत् ॥ २० ॥ लोमाहारो द्विधाऽऽभोगादना भोगाच्च तत्र च । स्यादादिमोऽन्तर्मुहर्त्ताद्, द्वितीयश्च Jain Educat amational For Private & Personal Use Only 9 १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy