________________
इति ज्ञेयं । ययोच्याम-कर्मभ्यामेव सिध्याच्या परिणतिदेह ताः ॥ २५ ॥ एवमुच्चासलाध
3900000000292989929899299
ताम् । नयेद्यथासंभवं सा, देहपर्याप्तिरुच्यते ॥ १९॥ युग्मम् ॥ धातुत्वेन परिणतादाहारादिन्द्रियोचितात् । आदाय पुद्गलास्तानि, यथाखं प्रविधाय च ॥२०॥ इष्टे तद्विषयज्ञप्ती, यया शक्त्या शरीरवान् । पर्याप्तिः सेन्द्रियाहाना, दर्शिता सर्वदर्शिभिः ॥ २१ ॥ इति संग्रहणीवृत्त्यभिप्रायः। प्रज्ञापनाजीवाभिगमप्रवचनसारोद्धारवृत्त्यादिषु तु-यया धातुतया परिणमितमाहारमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिरित्येतावदे-1 व दृश्यते इति ज्ञेयं । ययोच्छासाहमादाय, दलं परिणमय्य च । तत्तयाऽऽलम्ब्य मुश्चेत्सोच्छासपर्याप्तिरुच्यते ॥२२॥ ननु देहोच्छ्रासनाम-कर्मभ्यामेव सिध्यतः। देहोच्छासौ किमेताभ्यां, पर्याप्तिभ्यां प्रयोजनम् ? |॥२३॥ अत्रोच्यते पुद्गलानां, गृहीतानामिहात्मना । साध्या परिणतिर्देह-तया तन्नामकर्मणा ॥२४॥ आरब्धाइसमाप्तिस्तु, तत्पर्याप्त्या प्रसाध्यते । एवं भेदः साध्यभेदा-देहपर्याप्तिकर्मणोः॥ २५॥ एवमुच्छ्रासलब्धिः स्यात्साध्या तन्नामकर्मणः । साध्यमुच्छ्वासपर्याप्तेस्तस्या व्यापारणं पुनः ॥ २६ ॥ सतीमप्युच्छासलब्धिमुच्छासनामकर्मजाम् । व्यापारयितुमीशः स्या-त्तत्पर्याप्त्यैव नान्यथा ॥ २७॥ सतीमपि शरक्षेप-शक्तिं नैव भटोऽपि हि । विना चापादानशक्तिं, सफलीकर्तुमीश्वरः ॥२८॥ भाषाह दलमादाय, गीस्त्वं नीत्वाऽवलम्ब्य च । यया शक्त्या त्यजेत्प्राणी, भाषापर्याप्तिरित्यसौ ॥ २९ ॥ दलं लात्वा मनोयोग्यं, तत्तां नीत्वाऽवलम्ब्य च । यया मननशक्तः स्यान्मन:पर्याप्तिरत्र सा ॥ ३०॥ म्रियन्ते येऽप्यपर्याप्ताः, पर्याप्तित्रयमादि
१ करोतीन्द्रियनिवृत्ति, रचनायाः फलं ज्ञानं, सामर्थज्ञापनायेदं,
29202999999990204020202000
Jain Educ
tional
a MIT
For Private 3. Personal Use Only
Lww.jainelibrary.org