SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ १८ ॥ Jain Education मम् । पूर्णीकृत्यैव न पुनरन्यथा संभवेन्मृतिः ॥ ३१ ॥ तथाहि पर्यासित्रययुक्तोऽन्त - मुहर्त्तेनायुरग्रिमम् । बद्ध्वा ततोऽन्तर्मुहूर्तमबाधां तस्य जीवति ॥ ३२ ॥ ततो निबद्धायुर्योग्यां याति तां गतिमन्यथा । अबद्धायुरनापूर्णतदाबाधो व्रजेत्क सः १ ॥ ३३ ॥ तथोक्तं प्रज्ञापनावृत्तौ - “यस्मादागामिभवायुर्वद्ध्वा म्रियन्ते सर्वदेहिनो नावदूध्वा, तच्च शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति, नापर्याप्तानां" समयेभ्यो नवभ्यः स्यात्प्रभृत्यन्तर्मुहूर्त्त - कम् । समयोनमुहूर्तान्त-मसंख्यातविधं यतः ॥ ३४ ॥ ततः सूक्ष्मक्षमादीना - मन्तर्मुहूर्त्तजीविनाम् । अन्तमुहर्त्ता नेकत्व - मिदं संगतिमङ्गति ॥ ३५ ॥ युग्मम् ॥ उत्पत्तिक्षण एवैताः, खा खा युगपदात्मना । आरभ्यन्ते संविधातुं समाप्यन्ते त्वनुक्रमात् ॥३६॥ तद्यथा-आदावा हारपर्याप्तिस्ततः शरीरसंज्ञिता । तत इन्द्रियपर्याप्तिरेवं सवा अपि क्रमात् ॥ ३७ ॥ तत्रैकाऽऽहारपर्याप्तिः समाप्येतादिमे क्षणे । शेषा असंख्यसमय- प्रमाणान्त मुहूर्त्ततः ॥ ३८ ॥ अनुक्रमोऽयं विज्ञेय, औदारिकशरीरिणाम् । वैक्रियाहारकवतां, ज्ञातव्योऽयं पुनः क्रमः ॥ ३९ ॥ एका शरीरपर्याप्ति-जीयतेऽन्तर्मुहूर्त्ततः । एकैकक्षणवृद्ध्यातः समाप्यन्तेः पराः पुनः ॥ ४० ॥ निष्पत्तिकालः सर्वासां पुनरान्तर्मुहू र्त्तिकः । आरम्भसमयायान्ति, निष्ठां ह्यन्तर्मुहूर्त्ततः ॥ ४१ ॥ आहारपर्याप्तिस्त्वत्रापि प्राग्वत् । मनोवचः कायवला- न्यक्षाणि पञ्च जीवितम् । श्वासश्चेति दश प्राणा, द्वारेऽस्मिन्नेव वक्ष्यते। ॥ ४२ ॥ इति पर्याप्तिखरूपं ३ । तैजसकार्मणवन्तो, युज्यन्ते यत्र जन्तवः स्कन्धैः । औदारिकादियोग्यैः १ सङ्गतिमङ्गति बहुवचनम्, तेन वक्ष्यन्ते द्वारि प्रस्तुते इति युक्तम् । tional For Private & Personal Use Only पर्याप्ति स्वरूपं २० २५ ॥ १८ ॥ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy