SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भेदादीनि द्वाराणि द्वार तिष्ठन्ति सुखलीलया ॥ ६॥ अरूपा अपि प्राप्तरूपप्रकृष्टा, अनङ्गाः खयं ये त्वनङ्गद्रुहोऽपि । अनन्ताक्षराश्चोज्झिताशेषवर्णाः, स्तुमस्तान् वचोऽगोचरान् सिद्धजीवान् ॥ ११॥ इति सिद्धाः ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, स! निर्गलितार्थसार्थसुभगः पूर्णी द्वितीयः सुखम् ॥ ६२॥ ॥इति लोकप्रकाशे द्वितीयः सर्गः समाप्तः ॥ (ग्रन्था २०२-१०) ॥ तृतीयः सर्गः प्रारभ्यते ॥ अथ संसारिजीवानां, खरूपं वर्णयाम्यहम् । द्वारैः सप्तत्रिंशता ता-न्यमूनि स्युर्यथाक्रमम् ॥१॥भेदाः १ स्थानानि २ पर्याप्तिः ३, सङ्ख्ये योनिकुलाश्रिते ४-५। योनीनां संवृतत्वादि, ६, स्थिती च भवकाययोः ८॥२॥ देहसंस्थानाङ्गमान-समुद्घाता ९-१०-११-१२ गतागती १३-१४ । अनन्तराप्तिः१५ समये, सिद्धिर्लेश्या १७ दिगाहृतौ १८॥३॥ संहननानि १९ कषायाः २० संज्ञेन्द्रियसंज्ञितास्तथा २३ वेदाः २४ । दृष्टिानं २६ दर्शनमुपयोगाहारगुणयोगाः ३१ ॥४॥ मानं ३२ लघ्वल्पबहुता ३३, सैवाऽन्या दिगपेक्षया ३४ । अन्तरं ३५ भवसंवेधो ३६, महाल्पबहुताऽपि ३७ च ॥५॥ भेदा इह प्रकाराः स्युर्जीवानां स्वखजातिषु १ । समुद्रात Inin Educ tional For Private Personal Use Only vw.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy