SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. अधो यावदधोग्रामास्तिर्यग नृक्षेत्रमेव च । ततः परं मनुष्याणामुत्पत्तिस्थित्यसंभवात्॥७८॥ ऊर्ध्वमच्यु-शरीरस्वरूपं ३ सर्गःतनाकान्तं, गतानां मित्रनिश्रया। आनतादिक्रतुभुजामच्युते मृत्युसम्भवात् ॥७९॥ ऊर्ध्वमच्युतजानां तु, स्वविमानशिरोऽवधि । स्वैरं तत्र गतानां यत्, केषाश्चित्संभवेन्मृतिः ॥ ८॥ ग्रैवेयकानुत्तरस्थसुराणां ॥२४॥ साऽवगाहना । यावद्विद्याधरश्रेणीमास्वस्थानाजघन्यतः ॥ ८१॥ खेचरश्रेणिपरतो, मनुष्याणामसंभवात् ।। ग्रैवेयकादिदेवानामप्यत्रागत्यसंभवात् ॥ ८२॥ अधो यावदधोग्रामानूढुं च स्वाश्रयावधि । तिर्यक् पुनर्नरक्षेत्रपर्यन्तं सा प्रकीर्तिता ॥ ८३ ॥ यावन्नन्दीश्वरं खेटाः, सस्त्रीका यान्ति यद्यपि । संभोगमपि कुर्वन्ति, २० तत्र कामेषुनिर्जिताः ॥ ८४ ॥ परं नोत्पद्यते गर्भे, नरो नृक्षेत्रतो बहिः। तत उत्कर्षतस्तिर्यग , नृक्षेत्रावधि सोदिता ॥८५॥ इत्यर्थतः प्रज्ञापनकविंशतितमपदे । इति प्रमाणावगाहकृतो विशेषः। स्थितिरौदारिकस्यान्तर्मुहूर्त स्थाजघन्यतः। उत्कृष्टा त्रीणि पल्यानि, सा तु युग्मिव्यपेक्षया ॥८६॥ दश वर्षसहस्राणि, जघन्या जन्मवैक्रिये । त्रयस्त्रिंशत्सागराणि, स्थितिरुत्कर्षतः पुनः॥ ८७ ॥ वैक्रियस्य कृतस्यापि, जघन्याऽऽन्तर्मुहर्तिकी । ज्येष्ठा तु जीवाभिगमे, गदिता गाथयाऽनया ॥८८॥ "अंतमुहुत्तं नरएसु होइ चत्तारि ॥२४॥ तिरियमणुएसुं। देवेसु अद्धमासो, उक्कोस विउच्चणाकालो ॥ ८९॥ पञ्चमाणे तु वायूनां, संज्ञितिर्यग्नृणामपि । १ कायस्पर्शादिप्रविचारणापेक्षया, अन्यथा मनःप्रविचारणा त्वस्येव तेषां, अवेयकानुत्तरालया एवेदृशाः , Tel२ भवधारणीयेतिदर्शनाय Jain Educat ion For Private Personal Use Only jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy