SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ज्यते एतन्नरकेवितः पर्वतः, तत्र प्रभूत कालं हन्यन्त ज्ञेयं, तत्त्वं तु जिना मध्यानां, सिद्धताऽल्प, यत्क ज्येष्ठाऽप्येकाऽन्तर्मुहर्ता, प्रोक्ता वैकुर्विकस्थितिः॥९०॥ श्रीसूत्रकृताङ्गे तु-"वेयालिए नाम महभियावे, एगायए पवतमंतलिक्खे । हम्मति तत्था बहुकूरकम्मा, परं सहस्सा उ मुहत्तयाणं ॥९१॥ नामेति संभावने, संभाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महामितापे' महादुःखे, एकशिलाघटितो दीर्घः, वेयालिएत्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः, तत्र हस्तस्पर्शिकया समारुहन्तो नारका बहुक्रूरकर्माणो 'हन्यन्ते' पीड्यन्ते, सहस्रसंख्यानां पर' मुहर्तानां प्रकृष्टं प्रभूतं कालं हन्यन्ते, इत्यर्थः” । अत्र परमाधार्मिकदेवविकुर्वितस्य(त) (तजातदुःखस्य) पर्वतस्य अर्धमासाधिकाऽपि स्थितिरुक्तेति ज्ञेयं, तत्त्वं तु जिनो जानीते । अन्तर्मुहूर्त द्वेधाऽपि, स्थितिराहारकस्य च। अनादिके प्रवाहेण, सर्वतैजसकार्मणे ॥९॥ सावसाने तु भव्यानां, सिद्धत्वे तदभावतः। । अभव्यानां निरन्ते च, पङ्गनां मुक्तिवर्मनि ॥९३ ॥ इति स्थितिकृतो विशेषः । आहारकं सर्वतोऽल्पं, यत्क दाचिद्भवेदिदम् । भवेद्यदि तदाऽप्येतदेकं द्वे वा जघन्यतः॥९४॥ सहस्राणि नवोत्कर्षादसत्ताऽस्य जघन्यतः। एक समयमुत्कृष्टा, षण्मासावधि विष्टपे ॥ ९५ ॥ उक्तं च-"आहारगाइं लोगे, छम्मासा जा न होतिवि कयाइ । उक्कोसेणं नियमा, एकं समयं जहन्नेणं ॥ ९६॥"-आहारकादसंख्येयगुणानि वैक्रियाणि च । तत्स्वामिनामसंख्यत्वान्नारकाङ्गिसुपर्वणाम् ॥ ९७ ॥ अप्यौदारिकदेहाः स्युस्तदसंख्यगुणाधिकाः। आनन्त्येऽपि तदीशानामसंख्या एव ते यतः॥९८॥प्रत्यङ्गं प्राणिनो यत्स्युः, साधारणवनस्पती । अनन्तास्तानि चासंख्या-1 न्येवाङ्गानि भवन्ति हि ॥ ९९ ॥ तेभ्योऽनन्तगुणास्तुल्या, मिथस्तैजसकार्मणाः । यत्प्रत्येकमिमे स्यातां, दे POS999999-ase Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy