SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ किम्पुरुषा महोरगा, गन्धर्वा व्यन्तरा इमे ॥ २९॥ पिशाचास्तत्र सहजसुरूपाः सौम्यदर्शनाः। रत्नाभरणवदनीवाहस्ताः षोडशधा मताः ॥ ३० ॥ कूष्माण्डाः पटका जोषाः, अहिकाः कालेका अपि । चोक्षाऽचोक्षमहाँकालास्तथा वनपिशाचकाः॥३१॥ तूष्णीकास्तालमुखरपिशाचा देहसंज्ञकाः। विदेहाश्च महादेहास्तथाऽधस्तारका इति ॥ ३२॥ सुरूपप्रतिरूपातिरूपा भूतोत्तमा इति । स्कन्दिकाक्षा महावेगा, महास्कन्दिकसंज्ञकाः॥ ३३ ॥ आकाशकाः प्रतिच्छन्ना, भूता नवविधा अमी। सौम्याननाः सुरूपाश्च, नानाभक्तिविलेपनाः ॥३४॥ मानोन्मानप्रमाणोपपन्नदेहा विशेषतः। रक्तपाणिपादतलतालुजिह्वौष्ठपाणिजाः॥ ३५॥ किरीटधारिणो & नानारत्नात्मकविभूषणाः। यक्षास्त्रयोदशविधा, गम्भीराः प्रियदर्शनाः ॥३६॥ पूर्णमाणिश्वेतहरिसुमनो व्यतिपार्कतः। भद्राः स्युः सर्वतोभंद्राः, सुभद्रा अष्टमाः स्मृताः ॥३७॥ यक्षोत्तमा रूपयक्षी, धनाहारा धनीधिपाः। मनुष्ययक्षा इत्येवं, सर्वेऽप्येते त्रयोदश ॥ ३८॥ करालरक्तलम्बौष्ठास्तपनीयविभूषणाः । राक्षसाः सप्तधा प्रोक्तास्तेऽमी भीषणदर्शनाः॥३९॥ विघ्नां भीममहाभीमास्तथा राक्षसराक्षसाः। परे विनायकाः ब्रह्मराक्षसा जलराक्षसाः ॥ ४० ॥ मुखेष्वधिकरूपाढ्याः, किन्नरा दीप्रमौलयः । दशधाः किन्नरा। रूपशालिनो हृदयंगमाः॥४१॥ रतिप्रिया रतिश्रेष्ठाः, किंपुरुषा मनोरमाः । अनिन्दिताः किंपुरुषोत्तमाश्च ॥ किन्नरोत्तमाः॥४२॥ मुखोरुबाहूद्यद्रूपाश्चित्रनगनुलेपनाः। दश किंपुरुषास्ते सत्पुरुषा पुरुषोत्तमाः॥४३॥ यशस्वन्तो महादेवा, मरुन्मेरुप्रभा इति । महातिपुरुषाः किंच, पुरुषोः पुरुषर्षभाः॥४४ ॥ महोरगा दश O For Private Jain Educat jalnelibrary.org Personal Use Only i onal
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy