________________
लोकप्रकाशे ८ देवसर्गः
॥११०॥
Jain Educat!
विधा, भुजंगा भोगंशालिनः । महाकाया अर्तिकाया, भास्वन्तः स्कन्धंशालिनः ॥ ४५ ॥ महेश्वंक्षा मेरुकान्ता, महोवेगा मनोरंमाः । सर्वेऽप्यमी महावेगा, महाङ्गाचित्रभूषणाः ॥ ४६ ॥ गन्धर्वा द्वादशविधाः, सुस्वराः प्रियदर्शनाः । सुरूपा मौलिमुकुटधरा हारविभूषणाः ॥ ४७ ॥ हाहहहेतुम्बैरवो, नारेंदा ऋषिवादिकाः । भूतदिककादम्याँ, महाकादम्बरैवैताः ॥ ४८ ॥ विश्ववसुगीत रतिसद्गीतयशसस्तथा । सप्ताशीतिरिमे सर्वे, तृतीयाङ्गेऽष्ट ते त्वमी ॥ ४९ ॥ " अणपन्नी पणपन्नी इसिवाई भूअवाइए चेव । कंदी य महाकंदी कोहंडे चेव पयए य ॥ ५० ॥ तथा-अन्नपानवस्त्र वेश्मशय्यापुष्पफलोभये । येऽल्पानल्पत्वसरसविरसत्वादिकारकाः ॥५१॥ अन्नादिजृम्भकास्तेऽष्टौ स्युर्विद्याजृम्भकाः परे । ये त्वन्नाद्यविभागेन, जृम्भन्तेऽव्यक्तजृम्भकाः ॥ ५२॥ युग्मम् ॥ विचित्रचित्रयमक वैताढ्यकाञ्चनादिषु । वसन्ति शैलेषु दशाप्यमी पल्योपमायुषः ॥ ५३ ॥ नित्यं प्रमुदिताः क्रीडापराः सुरतसेविनः । खच्छन्दचारित्वादेते, जृम्भन्त इति जृम्भकाः ॥ ५४ ॥ क्रुद्धानेतांश्च यः पश्येत्, सोऽयशोऽनर्धमाप्नुयात् । तुष्टान् पश्यन् यशोविद्या, विन्ते वज्रमुनीन्द्रवत् ॥ ५५ ॥ शापानुग्रहशीलत्वमेषां शक्तिश्च तादृशी । अयमर्थः पञ्चमाङ्गे, शते प्रोक्तश्चतुद्दशे ॥ ५६ ॥ शतं पञ्चोत्तरं भेदप्रभेदैर्व्यन्तरामराः । भवन्ति नानाक्रीडाभिः क्रीडन्तः काननादिषु ॥ ५७ ॥ ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः । द्विधा स्थिराश्वराश्चेति, दश भेदा भवन्ति ते ॥ ५८ ॥ वैमानिका द्विधा कल्पातीतकल्पोपपन्नकाः । कल्पोत्पन्ना द्वादशधा, ते त्वमी देवलोकजाः ॥ ५९ ॥ सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकजाः । शुक्रसहस्रारानत
ational
For Private & Personal Use Only
सभेदा: पिशाचाद्याः
२०
२५
॥११०॥ २८
v.jainelibrary.org