________________
१०५व्यन्तराः
प्राणतजा आरणाच्युतजाः॥६०॥(आर्या) आद्यकल्पद्वयाधःस्थास्तृतीयाधस्तना अपि। लान्तकत्रिदिवाधस्थास्त्रिधा किल्बिषिका अमी ॥६१॥ कल्पातीता द्विधा ग्रैवेयकानुत्तरसंभवाः । स्वामिसेवकभावादिकल्पेन रहिता इमे ॥ ६२॥ अधस्तनाधस्तनं च, स्याधस्तनमध्यमम् । अधस्तनोपरितनं, मध्यमाधस्तनं ततः॥६॥ भवेन्मध्यममध्यं च, मध्योपरितनं ततः। उपरिस्थाधस्तनं चोपरिस्थमध्यमं पुनः ॥ ६४ ॥ उपरिस्थोपरितनं, १० असुराद्याःतजा ग्रैवेयकाः सुराः। विजयादिविमानोत्थाः, पञ्चधाऽनुत्तरामराः॥६५॥ सारखतादित्य१५ परमाधार्मिकाः वहिवरुणा गईतोयकाः। तुषिताऽव्यावाधाग्नेयरिष्ठा लोकान्तिका अमी ॥६६॥ पर्याप्तापर
भेदेन, सर्वेऽपि द्विविधा अमी । जाताः षट्पञ्चाशमेवं, सुरभेदाः शतत्रयम् ॥ ६७॥पञ्चमाझे १. ज्योतिष्काः
तु-द्रव्यदेवा नरदेवा, धर्मदेवास्तथा परे। देवाधिदेवा ये भावदेवास्ते पञ्चमा मताः॥ ६८॥ ३ किल्विषाः तत्र च-पञ्चेन्द्रियो नरस्तिर्यक, संपादितशुभायतिः । उत्पत्स्यते यो देवत्वे, द्रव्यदेवः स | ९ गैवेयकाः
उच्यते॥६॥नरदेवाः सार्वभौमा, धर्मदेवास्तु साधवः । देवाधिदेवा अर्हन्तो, भावदेवाः सुरा ५ अनुत्तराः ९ लोकान्तिकाः इमे ॥ ७० ॥ इह भावदेवैरधिकारः॥ इति भेदाः॥त्रैलोक्येऽपि स्थानमेषां, क्षेत्रलोके प्रवक्ष्यते। १७८+२=३५६ _ स्थानोत्पादसमुद्घातैलोकासंख्यांशगा अमी ॥७१ ॥ इति स्थानं ॥ पर्याप्तयः षडप्यषां, पश्चाप्येकविवक्षया । वाक्चेतसोर्दश प्राणा, एतेषां परिकीर्तिताः॥७२॥ इति पर्याप्ति।चतस्रो योनिलक्षाः स्युः, लक्षाश्च कुलकोटिजाः। द्वादशैषामचित्ता स्याद्योनिः शीतोष्णसंवृता ॥७३ ॥ इति द्वारत्रयं ॥ पयोध-
920202920282889790/aarae/a020
१२ कल्पाः
न्द्रियो नरस्दिवास्तथा परे। देवाशमेवं, सुरभेदाः
१४
Jain Educ
a
tional
For Private & Personal Use Only
vw.jainelibrary.org