SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Ge लोक.द्रव्य. ३ सर्गः ॥२८॥ वाद्यो, मोहनीयाश्रितः परः । अन्तर्मुहर्तशेषायुः संश्रितः स्यात्तृतीयकः ॥ ७५ ॥ तुर्यपञ्चमषष्टाच, अजीवसमुनामकर्मसमाश्रिताः। नामगोत्रवेद्यकर्मसंश्रितः सप्तमो भवेत् ॥ ७६॥ इति जीवसमुद्घाताः । योऽप्य- | धातः गचित्तमहास्कन्धसमुद्घातोऽस्त्यजीवजः । अष्टसामयिकः सोऽपि, ज्ञेयः सप्तमवत्सदा ॥ ७७॥ पुद्गलानां त्यादीनि च परीणामा-द्विश्रसोत्थात्स जायते । अष्टभिः समयैजोतसमाप्तो जिनसत्कवत् ॥ ७८॥ इति समुदघाताः १२ । विवक्षितभवादन्यभवे गमनयोग्यता । या भवेद्देहिनां साऽत्र, गतिर्गतं च कथ्यते ॥ ७९ ॥ १३ ॥ इतिगतिखरूपं १३ । विवक्षिते भवेऽन्येभ्यो, भवेभ्यो या च देहिनाम् । उत्पत्ती योग्यता साऽत्रागतिरित्युपदर्शिता ॥ ८॥ एकसामयिकी संख्या, मृत्यूत्पत्त्योस्तथाऽन्तरम् । द्वारेऽस्मिन्नेव वक्ष्यन्ते, तद्वाराणि पृथङ्: न तत् ॥ ८१ ॥ इत्यागतिस्वरूपं १४ । विवक्षितभवान्मृत्वोत्पद्य चानन्तरे भवे । यत्सम्यक्त्वा-श द्यश्नुतेऽङ्गी, सानन्तराप्तिरुच्यते ॥ ८२॥ इत्यनन्तरावाप्तिखरूपं १५ । लब्ध्वा नृत्वादिसामग्री, यावन्तोऽधिकृतानिनः । सिद्ध्यन्त्येकक्षणे सैकसमये सिद्धिरुच्यते ॥८३ ॥ १६॥ कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः। स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥ ८४॥ द्रव्याण्येतानि योगान्तर्गतानीति विचित्यताम् । सयोगत्वेन लेश्यानामन्वयव्यतिरेकतः ॥८॥ यावत्कषायसद्भावस्तावत्तेषामपि स्फुटम् । अमून्युपबृंहकाणि, स्युः साहायककृत्तया ॥८६॥ दृष्टं योगान्तर्गतेषु, द्रव्येषु च परेष्वपि । उपबृंहणसामध्य, ॥२८॥ कषायोदयगोचरम् ॥ ८७॥ यथा योगान्तर्गतस्य, पित्तद्रव्यस्य लक्ष्यते । क्रोधोदयोद्दीपकत्वं, स्याद्यच्चण्डोऽतिपित्तकः ।। ८८ ॥ द्रव्येषु बाह्येष्वप्येवं, कर्मणामुदयादिषु । सामर्थ्य दृश्यते तत्किं, न योगान्तर्गतेषु तत् । २८ Jain Educatio n al For Private Personel Use Only Mainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy